SearchBrowseAboutContactDonate
Page Preview
Page 736
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पराशरमाधवः। मोक्ष्यते, तदाऽधमर्णस्य नश्येत् । प्रकृतकालः फलभोग्यः कदाचिदपि न नश्यति। द्वैगुण्यनिरूपितकालयोरुपरि चतुर्दशदिवसप्रतीक्षणं कर्त्तव्यमित्याह व्यामः, "हिरण्ये दिगुणीभूते पूर्णकाले कृतावधौ । बन्धकस्य धनस्वामौ दिसप्ताहं प्रतीचते ॥ तदन्तरा धनं दत्वा मुणौ बन्धमवाप्नुयात्” इति । नन्वाधेः खत्वनिवृत्तेः खत्वोत्यत्तेच कारणं नाम्ति, विषयोऽपि मास्ति। मैवम् । न केवलं दानादिरेव स्वत्वनिवृत्तिकारणम्, प्रतिग्रहादिरेव स्वत्वापत्तिकारणम् ; किन्तु द्वैगुण्यनिरूपितकालप्राप्तौ द्रव्यादीनामपि तस्य याज्ञवल्क्यवचनेनैव ऋणिधनिनोरात्यन्तिकखत्वनिवृत्तिवत्वोत्पत्तिकारणत्वावगमात् । न च मनुवचनविरोधः, तस्योककालभोग्याधिविषयत्वेनाप्युपपत्तेः । यत्तु वृहस्पतिना दशाहप्रतीक्षणमुक्रम, "पूर्णावधौ सान्तलाभे बन्धखामी धनौ भवेत् । अनिर्गते दशाहे तु ऋणौ मोक्षितुमर्हति”-इति । तवस्त्रादिविषयम् । हिरण्ये द्विगुणीभूते,-दति व्यासेन विशेषोपादानात् । यत्पुनस्तेनैवोक्रम्, “गोप्याधिर्दिगुणादूधं कृतकालस्तथाऽवधेः । श्रावेदयेदृणिकुले भोकयस्तदनन्तरम्” इति । तद्भोगमात्रविधिपरम्, न पुनः स्वत्वापत्तिपरम्। यदा तु मान्तलाभे धने बन्धस्य तथैवावस्थितस्य मोचनात् प्राग्रणिकस्य मरणादिर्भवेत्, तदा कि कार्यमित्यपेचितमाह वृहस्पतिः, For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy