SearchBrowseAboutContactDonate
Page Preview
Page 410
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पराशरमाधवः। [१२ प.। आश्रमे वृक्षमूले वा सर्वभूतहिते रतः” इति । कृतवापनो वेति वाशब्देन जटाधारणेन सह विकल्पोऽवगम्यते । अतएव सम्वतः, "ब्रह्माहा बादशाब्दानि वालवामा* जटौ ध्वजी” इति। लोहितमृण्मयखण्डशरावेण भिक्षा ग्राह्या। तथा चापस्तम्बः । "लोहितकेन मृण्मयखण्डशरावेण भिक्षायै ग्रामं प्रविशेत्” इति । अत्र भृष्टं लभ्यते इति सङ्कल्पमकृत्वा भैक्षमाचरेत् । तदाह वशिष्ठः। "सप्तागाराण्यसङ्कल्पितानि चरबॅचमेककालाहारः” इति। ददश्च भैवमशनविषयम् । तथा च सम्वतः, "ब्रह्मनस्तु वनं गच्छेदनवासी जटौ ध्वजी। वन्यान्येव फलान्यनन् सर्वकामविवर्जितः ॥ भिक्षार्थों विचरेद्यामं वन्यैर्यदि न जीवति । चातुर्वण्य चरेझै खट्वाङ्गी संयतः पुनः ॥ भैक्षं चैव समादाय वनं गच्छेत्ततः पुनः । वनवासी झपः स्पश्येत् सदाकालमतन्द्रितः ॥ ख्यापयन्त्रात्मनः पापं ब्रह्मानः पापकृत्तमः । अनेन तु विधानेन दादशाब्दं व्रतं चरेत्” इति ॥ नियमान्तराण्याह यमः, "अथ वै ब्रह्माहत्यायां खट्वाङ्गी मितभोजनः । मण्मयेन कपालेन खकर्म ख्यापयंस्तथा ॥ * वल्कवासा,-इति मु. । + श्रावयंस्तथा,-इति शा। For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy