________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३१२
पराशरमाधवः ।
[११ अ०
अतो नात्र संशयः कर्त्तव्य दूत्यतम् । प्रोक्षणमकृत्वा भुक्के मति पञ्चगव्यं पातव्यम् । तदाह सम्बर्तः,
"श्वकाकोच्छिष्टगोच्छिष्टभक्षणे तु यहं क्षिपेत् ।
विड़ालमूषकोच्छिष्टे पञ्चगव्यं पिवेटिजः" इति ॥ शास्त्रीयपञ्चगव्यपाने योऽशक्रः, तं प्रत्युक्तं स्मृत्यन्तरे,
"भुक्कोच्छिष्टन्तु काकानां विशुद्येत अहोषितः ।
भुवोच्छिष्टं विड़ालादेः पञ्चगव्यं पिवे विजः”-दूति ॥ मनु:
"विड़ालकाकाखूच्छिष्टं जग्ध्वा श्वनकुलस्य च ।
केशकौटावपन्नञ्च विप्रेब्राझौं सुवईलाम्" इति ॥ विष्णुरपि । “विडालकाकनकुलाखूच्छिष्टभोजने ब्राझौं सुवर्चला पिवेत्। वोच्छिष्टाशने दिनमेकमुपोषितः पञ्चगव्यं पिवेत् । पञ्चनखविण्मत्राशने त्रिरात्रं पयमा वर्त्तत ब्राह्मण: । शद्रोच्छिष्टभोजने त्रिरात्रमुपवसेत्, दिनमेकं चोदके वसेत् । मधुमांसाशने प्राजापत्यम् । सप्तरात्रं वैश्योच्छिष्टभोजने । पञ्चरात्रं राजन्योच्छिष्टभोजने । त्रिरात्रं राजन्यः शूट्रोच्छिष्टाशी, पञ्चरात्रं वैश्योच्छिष्टामौ । त्रिरात्रं वैश्यः शूट्रोच्छिष्टाशौ । चण्डालानं भुका बिरात्रमुपवसेत् सिद्धानं भुक्ता पराकम्” इति । उशनाऽपि । “ब्राह्मणोच्छिष्ट
* काकोच्छिशभक्षणे यहं क्षिपेत्, विड़ालमूषकोच्छिष्टभक्षणे पञ्चगव्यं पिवेद् दिजः,-इति मु. + सुवर्चसम्,-इति शा० स० । एवं परत्र ।
For Private And Personal Use Only