SearchBrowseAboutContactDonate
Page Preview
Page 322
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३१२ पराशरमाधवः । [११ अ० अतो नात्र संशयः कर्त्तव्य दूत्यतम् । प्रोक्षणमकृत्वा भुक्के मति पञ्चगव्यं पातव्यम् । तदाह सम्बर्तः, "श्वकाकोच्छिष्टगोच्छिष्टभक्षणे तु यहं क्षिपेत् । विड़ालमूषकोच्छिष्टे पञ्चगव्यं पिवेटिजः" इति ॥ शास्त्रीयपञ्चगव्यपाने योऽशक्रः, तं प्रत्युक्तं स्मृत्यन्तरे, "भुक्कोच्छिष्टन्तु काकानां विशुद्येत अहोषितः । भुवोच्छिष्टं विड़ालादेः पञ्चगव्यं पिवे विजः”-दूति ॥ मनु: "विड़ालकाकाखूच्छिष्टं जग्ध्वा श्वनकुलस्य च । केशकौटावपन्नञ्च विप्रेब्राझौं सुवईलाम्" इति ॥ विष्णुरपि । “विडालकाकनकुलाखूच्छिष्टभोजने ब्राझौं सुवर्चला पिवेत्। वोच्छिष्टाशने दिनमेकमुपोषितः पञ्चगव्यं पिवेत् । पञ्चनखविण्मत्राशने त्रिरात्रं पयमा वर्त्तत ब्राह्मण: । शद्रोच्छिष्टभोजने त्रिरात्रमुपवसेत्, दिनमेकं चोदके वसेत् । मधुमांसाशने प्राजापत्यम् । सप्तरात्रं वैश्योच्छिष्टभोजने । पञ्चरात्रं राजन्योच्छिष्टभोजने । त्रिरात्रं राजन्यः शूट्रोच्छिष्टाशी, पञ्चरात्रं वैश्योच्छिष्टामौ । त्रिरात्रं वैश्यः शूट्रोच्छिष्टाशौ । चण्डालानं भुका बिरात्रमुपवसेत् सिद्धानं भुक्ता पराकम्” इति । उशनाऽपि । “ब्राह्मणोच्छिष्ट * काकोच्छिशभक्षणे यहं क्षिपेत्, विड़ालमूषकोच्छिष्टभक्षणे पञ्चगव्यं पिवेद् दिजः,-इति मु. + सुवर्चसम्,-इति शा० स० । एवं परत्र । For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy