SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पष्ठोऽध्यायः । ईश्वरं सर्वलोकानां भकानां भद्रदायकम् । जानकीवल्लभं रामं मन्महे मौनिलोचनम् ॥ प्रकीर्णकप्रायश्चित्तप्रमागताहिताग्निसंस्कारः पञ्चमाध्याये निकपितः। अथ षष्ठेऽध्याये प्रकृतमेव प्रायश्चित्तमनुवर्तयिष्यमाणो मलि-- नौकरणमङ्करीकरणोपपातकानां प्रायश्चित्तानि प्राधान्येन विवक्षुः प्रथमं प्रतिजानौते,अतः परं प्रवक्ष्यामि प्राणिहत्यासु निष्कृतिम् । पराशरेण पूर्वोक्ता मन्वर्थेऽपि च विस्तृताम्॥१॥इति। अथ प्रकीर्णकप्रायश्चित्तकथनानन्तरं मलिनौकरणरूपासु प्राणिहत्यासु प्रायश्चित्तं प्रवक्ष्यामि। हत्याखिति बहुवचनं मलिनोकरणाद्यवान्तरभेदाभिप्राथम् । मन्दबुद्धीनां स्मृत्यन्तरपालोचने सत्यापानतोविरोधबुद्धिरुदेति, न्यायदर्शिनां तु न तथेति सूचयितुं ऋष्यन्तरमम्मत्युपन्यामः । पराशरशब्देन वृद्धपराशरोविवक्षितः । मन्वर्थ मनुप्रोके धर्मशास्त्र विस्तुताम् । __ प्रतिज्ञातेवादौ मलिनीकरण विशेषस्य क्रौञ्चादिबधस्य प्राय वित्तमाह, * नाम्ययं लोकोमुद्रितातिरिक्त पुस्तकेन । । उपमात कानां. ---इति मु । For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy