________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४४
पराशरमाधवः ।
यावत् करतालिका शतपञ्चकं, तावत् प्रतीक्षणीयमित्यर्थः । यत्तु पितामहेनोनम्,
"भक्षिते तु यदा स्वस्थो मूछिर्दिविवर्जितः ।
निर्विकारो दिनस्यान्ते शुद्धन्तमपि निर्दिशोत्"-दूति ॥ तदेतत् चतुर्मात्राविषयम् ।
इति विषविधिः ।
अथ कोशविधिः। . तत्र नारदः,
"श्रतः परं प्रवक्ष्यामि कोशस्य विधिमुत्तमम् । शास्त्रविद्भिर्यथा प्रोकं सर्वकालाविरोधिनम् ॥ पूर्वाले सोपवासस्य स्वातस्यार्द्रपटस्य च । सशूकस्याव्यमनिनः कोशपानं विधीयते ।
इच्छतः श्रद्दधानस्य देवब्राह्मणमन्निधौ"-दति ।। देवस्येति दुर्गाऽऽदित्यादयो ग्राह्याः । पितामहोऽपि,
"प्रामुखं कारिणं कृत्वा पाययेत् प्रसूतित्रयम् ।
पूर्वाकेन विधानेन पौतमार्द्रपटञ्च तम्” इति ॥ पूर्वाकनेति धर्मावाहनादि शोध्यशिरसि पत्रारोपणन्तमङ्गकलापं विधायेति । कारिणं नियुक्त प्रामुखं कृत्वा प्रसूतित्रयं पाययेत् । तत्र विशेषो नारदेनोकः,
"तमायाभिशस्तन्तु मण्डलाभ्यन्तरे स्थितम् । पयश्च स्नापयित्वा तु पाययेत् प्रसूतित्रयम्" इति ॥
For Private And Personal Use Only