SearchBrowseAboutContactDonate
Page Preview
Page 701
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org व्यवहारकाण्डम् । Acharya Shri Kailassagarsuri Gyanmandir sarvat देवानाह पितामहः, - "भक्तोयो यस्य देवस्य पाययेत् तस्य तज्जलम् । समभावे तु देवानामादित्यस्य तु पाययेत् ॥ दुर्गायाः पाययेत् चोरान् ये च शस्त्रोपजीविनः । भास्करस्य तु यत्तोयं ब्राह्मणं तन्त्र पाययेत्”–इति ॥ स्वापनीयप्रदेशविशेषमाह सएव - "दुर्गायाः पायये । च्छूलमादित्यस्य तु मण्डलम् । इतरेषान्तु देवानां स्नापयेदायुधानि तु - इति ॥ शुद्धिकालावधिमाह पितामह:, - “त्रिरात्रात् सप्तरात्राद्वा द्विसप्ताहान्तथाऽपिवा । वैकृतं यत्र दृश्येत पापकृत्स तु मानवः ॥ तस्यैकस्य तु! सर्वस्य जनस्य यदि वा भवेत् । रोगोऽग्निर्ज्ञातिमरणं सैव तस्य विभावयेत्"-इति ॥ विष्णुः, “यस्य पश्येत् द्विसप्ताहात् त्रिमप्ताहात् तथाऽपिवा । रोगोऽग्निर्ज्ञातिमरणं राजदण्डमथापिवा ॥ तमशुद्धं विजानीयाद्विशुद्धं तद्विपर्य्यये " - इति ॥ नारदोऽपि - "सप्ताहाभ्यन्तरे यस्य द्विसप्ताहेन वा पुनः । १ ४५ For Private And Personal Use Only तच्च - इति श० । + इत्यमेव पाठः सर्व्वत्र । ममतु, खापये, इति पाठ: प्रतिभाति । [:1 तस्यैकस्य न - इति यथान्तरीयः वाटः समीचीन' | --- 19
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy