SearchBrowseAboutContactDonate
Page Preview
Page 804
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra २४८ www. kobatirth.org पराशर माधवः । * पौराणां कर्म कुर्युस्ते सन्दिग्धेऽर्थे च निर्णयम् " - इति । याज्ञवल्क्योऽपि - "निजधर्माविरोधेन यस्तु सामयिको भवेत् । मोऽपि यत्नेन संरच्यो धर्मेौराजकृतश्च यः” – इति । श्रौतस्मार्त्तधर्मानुपमर्दन गोत्राचारेचण देवग्टहपालनादिरूपोयो धर्मः समयान्निष्पन्नो भवेत्, सोऽपि यत्नेन पालनीयः । तथा, राज्ञा च निजधर्माविरोधेनैव यावत्पथिकभोजनं देयं श्रस्मदरातिमण्डलं तुरङ्गादयो न प्रस्थापनीया इत्येवं रूपः समयनिष्पन्नः, सोऽपि रचणीयः । एवं राजनियुक्तसमुदाय विशेषस्य कर्त्तव्यविशेषोऽभिहितः । ग्रामादिसर्वसमुदायानां तु साधारणकार्य्यमाह बृहस्पतिः,— Acharya Shri Kailassagarsuri Gyanmandir " ग्रामश्रेणीगणानाञ्च सङ्केतः समयक्रिया | बाधाकाले तु सा कार्य्या धर्मकार्य्ये तथैवच ॥ वाटचोरभये बाधा सर्वसाधारण स्मृता । तत्रोपशमनं कार्यं सर्वणैकेन केनचित् " - इति । चकारेण पाषण्डनैगमदीनां चोपसंग्रहः । ततश्च ग्रामश्रेणौगणपाषण्डनैगमादीनामुपद्रवकाले धर्मकार्ये च यां पारिभाषिकौं समयक्रियां विना उपद्रवो दुःपरिहरः धर्मकार्य्यच्च दुःसाध्यं, मा पारिभाषिकौ समक्रिया सर्वैर्मिलितैः कार्य्या | वाटचौरेभ्यो भये प्राप्ते तदा चोरोपशमनं सर्वैः सम्भूय कर्त्तव्यमित्यर्थः । धर्मका तु विशेषस्तेनैवोक्क्रः गोप्रचारक्षम, इति का० । For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy