SearchBrowseAboutContactDonate
Page Preview
Page 431
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १२ १० प्रायश्चित्तकाण्डम् । ४२१ ४२१ याज्ञवल्क्योऽपि सुरापानसमान्युदाजहार, "निषिद्धभक्षणं जैह्यमुत्कर्ष च वचोऽनृतम् । रजखलामुखाखादः सुरापानममानि तु”-इति ॥ एवमादिषु सर्वत्र येन साम्यं उच्यते, तदीयं प्रायश्चित्तं किञ्चिन्यूनमनुष्ठेयम्। मा च न्यूनता निमित्तगौरवानुसारिणी कल्पनौया। सुवर्णस्तेयसमे तु ब्राह्मणभूम्यहरणे मरणान्तिकप्रायश्चित्तेषु न्यूनत्वकल्पनाऽसम्भवाद्वादशवार्षिकादिव्रतानि यथायोगं कल्पनीयानि । याज्ञवल्क्योऽन्यानि सुवर्णस्तेयसमान्याह, "अश्वरत्नमनुष्यस्लोभूधेनुहरणं तथा। निक्षेपस्य च सवं हि सुवर्णस्तेयमम्मितम्”-इति ॥ मनुरपि, "निक्षेपस्यापहरणं नराश्वरजतस्य च। भूमिवज्रमणौनाञ्च रुकास्तेयसमं स्मतम्" इति ॥ पिढव्यपत्न्यादिगमनानां गुरुतल्यसमानानां दशमाध्याये मानस्वसृगमे चैवमित्यस्मिन् प्रकरणे प्रपञ्चितम् । अनुपातकानन्तरं विष्णुरुपपातकं अनुक्रम्य तत्स्वरूपमेवं निर्दिदेश। "अनतवचनमुत्कर्ष राजगामि पैशान्यं गुरोचालोकनिर्बन्धो वेदनिन्दाऽधीतस्य च त्यागोऽग्निमापिटसुतदाराणाञ्चाभोज्यानभक्षणं परस्खहरणं गुरुदाराभिगमनं याज्ययाजनं विकर्मणा जौवनमसप्रतिग्रहः क्षत्रियविटशूद्रगोबधोऽविक्रेयविक्रयः परिवित्तिताऽनुजेन ज्येष्ठस्य परिवेदनञ्च ब्रात्यता भूतकाध्यापनं मतादध्ययनादानं साकरेवधिकारो महायन्त्रप्रवर्त्तनं द्रुमगुल्मलतौषधीनां हिंसा स्त्रिया For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy