Book Title: Rugartha Dipika Author(s): Lakshman Sarup Publisher: Motilal Banarsidass Catalog link: https://jainqq.org/explore/020610/1 JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLYPage #1 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only Page #2 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Punjab Oriental Series No. 27 RGARTHADIPIKA a and hitherto ublished commentary IDU ON RGVEDASANHITA MADHAVA, SON OF SRIVENKATARYA Edited From original palm-leaf Malyalam mss. with extracts from other commentaries Vu LAKSHMAN SARUP M.A., (PUNJ.); D. PHIL. (Oxon.) Officier d' Academie (France), Vice-Principal, Oriental College, Head of the Sanskrit Department, and Professor of Sanskrit Literature at the University of the Punjab, Lahore VOL. I PUBLISHED BY MOTILAL BANARSIDASS Oriental Publishers SAID MITHA, LAHORE 1939 For Private and Personal Use Only Page #3 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only Page #4 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir paJjAba oriyaNTala sIrija naM0 27 RksaMhitAvyAkhyAtussAyaNAcAryAtprAgbhavena zrIveGkaTAryatanadvavena mAdhavena viracitA aprakAzitapUrvA, RgvedasaMhitAvyAkhyA RgarthadIpikA paJcanadIye vizvavidyAlaye saMskRtAcAryaH saMskRtavibhAgAdhyakSazca lakSmaNasvarUpa, ema0 e0 (paJjAba), DI. phila. (oNksaforDa), Afisara ekeDimI (phrAnsa) ityetaiH malayalipilikhitAni prAcInatAlapatrAdarzapustakAni paryAlocya pUrvAparavyAkhyAnoddhRtaiH sandarbhazcAlaGkRtya sampAditA sAca lavapuroyapaJjAvasaMskRtapustakAlayAdhyakSaH motIlAla banArasIdAsa ityetaiH prakAzitA 1636 For Private and Personal Use Only Page #5 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only Page #6 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir TO MAHATMA Mohandas Karamchand Gandhi SAINT AND STATESMAN AND A RSI OF MODERN TIMES IS DEDICATED THIS WORK OF ANCIENT RSIS AS A HUMBLE MARK OF RESPECT AND ADMIRATION For Private and Personal Use Only Page #7 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only Page #8 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir samarpaNam vizvasyArtimavekSya dAruNatarAmudyayAAtmanehiMsAsAdhanarAjanItikRtine dInoddhRtiM tanvate / zrImanmohanadAsagAndhinRvarAyaidaMyugInarSaye saiSA sAdaramapyate paradRzAM prAcAmRSINAM kRtiH // For Private and Personal Use Only Page #9 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only Page #10 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (9) TABLE OF CONTENTS PAGE 1. A list of Abbreviations 2. Preface .. .. .. .. .. .. .. .. .. .. 13--14 15-52 ::::::: TEXT OF THE COMMENTARY 3. Introductory remarks of the Commentator to the First Chapter of the First Astaka I-4 4. The First Hymn .. 5-8 5. The Second Hymn .. .. 9-13 6. The Third Hymn .. .. 14-18 7. The Fourth Hymn .. 19-22 8. The Fifth Hymn .. 23--26 9. The Sixth Hymn .. 27--31 10. The Seventh Hymn 32--34 11. The Eighth Hymn .. 35-38 12. The Ninth Hymn .. 39--42 13. The Tenth Hymn .. 43-47 14. The Eleventh Hymn 48--51 15. The Twelfth Hymn SI--54 16. The Thirteenth Hymn 54-57 17. The Fourteenth Hymn 5860 18. The Fifteenth Hymn 61-64 19. The Sixteenth Hymn 65-67 20. The Seventeenth Hymn .. 68-69 21. The Eighteenth Hymn .. 70472 22. The Nineteenth Hymn .. 73-74 23. Introductory remarks to the Second Chapter 75-76 24. The Twentieth Hymn .. .. 77-79 25. The Twenty-first Hymn .. .. 80-81 26. The Twenty-second Hymn 82--89 27. The Twenty-third Hymn .. 90-97 28. The Twenty-fourth Hymn .. 98-104 29. The Twenty-fifth Hymn .. .. 105-110 30. The Twenty-sixth Hymn .. .. III-113 31. The Twenty-seventh Hymn .. 114-117 ::::::::::::::::::: : :::: ::: :: For Private and Personal Use Only Page #11 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ::::: : : 118-120 .. 121--123 124-130 .. 131-140 .. 141--148 .. 149-152 .. 153-161 .. 162--170 .. 171-175 --184 .. 185-189 190195 196-200 201--204 205--207 208---210 211--213 214--218 .. 219-221 222--227 -230 : : : : ( 10 ) 32. The Twenty-eighth Hymn 33. The Twenty-ninth Hymn .. .. 34. The Thirtieth Hymn .. .. 35. The Thirty-first Hymn .. 36. The Thirty-second Hymn 37. Introductory remarks to the Third Chapter 38. The Thirty-third Hymn .. 39. The Thirty-fourth Hymn .. .. 40. The Thirty-fifth Hymn .. .. 41. The Thirty-sixth Hymn ... 42. The Thirty-seventh Hymn 43.' The Thirty-eighth Hymn .. 44. The Thirty-ninth Hymn .. 45. The Fortieth Hymn .. 46. The Forty-first Hymn 47. The Forty-second Hymn .. 48. The Forty-third Hymn 49. The Forty-fourth Hymn .. 50. The Forty-fifth Hymn 51. The Forty-sixth Hymn .. 52. Introductory remarks to the Fourth Chapter 53. The Forty-seventh Hymn .. 54. The Forty-eighth Hymn .. 55. The Forty-ninth Hymn .. 56. The Fiftieth Hymn .. 57. The Fifty-first Hymn 58. The Fifty-second Hymn 59. The Fifty-third Hymn 60. The Fifty-fourth Hymn .. 61. The Fifty-fifth Hymn 62. The Fifty-sixth Hymn .. 63. The Fifty-seventh Hymn .. 64. The Fifty-eighth Hymn .. .. 65. The Fifty-ninth Hymn 66. The Sixtieth Hymn .. 67. The Sixty-first Hymn .. 68. Introductory remarks to the Fifth Chapter 69. The Sixty-second Hymn .. .. .. : : : : : 230-233 .. 234--240 241 : : : : : ::::::::::::::: : : .. 242--246 -255 --263 264-269 270--275 .. 276-280 --283 .. 284-285 .. 286--289 .. 290-292 .. 293-294 .. 295-301 .. 302-303 .. 303-311 For Private and Personal Use Only Page #12 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir .. mn :::::::::::::::::: ( 11 ) 70. The Sixty-third Hymn .. 312--317 71. The Sixty-fourth Hymn .. .. 318-326 72. The Sixty-fifth Hymn .. 327--330 73. The Sixty-sixth Hymn .. .. 331--335 74. The Sixty-seventh Hymn .. 336-338 75. The Sixty-eighth Hymn .. .. 339----341 76. The Sixty-ninth Hymn .. 342-345 77. The Seventieth Hymn .. .. 346--348 78. The Seventy-first Hymn .. .. 349-356 79. The Seventy-second Hymn .. 357363 80. The Seventy-third Hymn .. .. 364--369 81. The Seventy-fourth Hymn.. 370--372 82. The Seventy-fifth Hymn.. .. 373---374 83. The Seventy-sixth Hymn .. ... 375 376 84. The Seventy-seventh Hymn .. 377-379 85. The Seventy-eighth Hymn.. .. - 380 86. The Seventy-ninth Hymn .. .. ... 381--385 87. The Eightieth Hymn .. .. 386-393 88. Introductory remarks to the Sixth Chapter .. 394-395 89. The Eighty-first Hymn .. .. 396-399 90. The Eighty-second Hymn ..... ... 400-403 91. The Eighty-third Hymn .. .. 404-407 92. The Eighty-fourth Hymn .. .. 408-417 93. The Eighty-fifth Hymn .. .. 418-423 94. The Eighty-sixth Hymn ... .. 424-426 95. The Eighty-seventh Hymn . . 427-431 96. The Eighty-eighth Hymn .. .. 432---435 97. The Eighty-ninth Hymn .. .. 436---440 98. The Ninetieth Hymn .. .. 4414-443 99. The Ninety-first Hymn .. .. 444-452 100. The Ninety-second Hymn .. .. 453--462 101. The Ninety-third Hymn .. 102. The Ninety-fourth Hymn .. .. .. .. 468--476 103. Introductory remarks to the Seventh Chapter 104. The Ninety-fifth Hymn .. .. .. .. 478--486 105. The Ninety-sixth Hymn .. .. -489 106. The Ninety-seventh Hymn .. .. 490--492 107. The Ninety-eighth Hymn .. .. .. 493--494 :::::::::::: :::::::::::::: .. 463-467 For Private and Personal Use Only Page #13 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ( 12 ) Acharya Shri Kailassagarsuri Gyanmandir 108. The Ninety-ninth Hymn III. 112. I 20. 109. The Hundredth Hymn IIO. The One hundred and first Hymn The One hundred and second Hymn The One hundred and third Hymn 113. The One hundred and fourth Hymn 114. The One hundred and fifth Hymn 115. The One hundred and sixth Hymn 116. The One hundred and seventh Hymn 117. The One hundred and eighth Hymn 118. The One hundred and ninth Hymn 119. The One hundred and tenth Hymn The One hundred and eleventh Hymn The One hundred and twelfth Hymn 122. Introductory remarks to the Eighth Chapter The One hundred and thirteenth Hymn . 124. The One hundred and fourteenth Hymn 125. The One hundred and fifteenth Hymn 126. The One hundred and sixteenth Hymn 127. The One hundred and seventeenth Hymn 128. The One hundred and eighteenth Hymn.. 129. The One hundred and nineteenth Hymn 130. The One hundred and twentieth Hymn 131. The One hundred and twenty-first Hymn 132. Corrections 133. Additions 121. 123. For Private and Personal Use Only .. 134. Supplement, containing the text of the Padapatha, on the First Astaka.. 495 496-505 506-510 511-517 518-521 522-527 528-540 541-543 544-545 546-550 551-555 556-561 562-563 564-577 578-579 580-593 594-599 600-603 604-619 620-634 635-639 640-645 646-650 651-661 663-665 665 I-112 Page #14 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra abl. acc. Anu. At. BD. Brh. u. D. dat. Ed. F. gen. inst. Kau. Br. KSA. loc. M. N. Ng. nom. NS. P. Pa. pl. PP. R. RPr. RV. S. www.kobatirth.org ( 13 ) LIST OF ABBREVIATIONS ablative case accusative case Anuvakanukramani Atmanepada Brhaddevata Brhadaranyakopanisad A palm-leaf Malyalam ms., at the Lal Chand Library of the D. A. V. College, Lahore dative case Editor A fragment of a Devanagari ms. genitive case instrumental case KausitakiBrahmana Katyayana's Sarvanukramani locative case Nighantu nominative case Nidanasutras A Devanagari transcript of a Madras ms. Nirukta of Yaska Acharya Shri Kailassagarsuri Gyanmandir A palm-leaf Malyalam ms., at the Punjab University Library Panini's Astadhyayi plural number Padapatha The Rgvedanukramani of Madhavabhatta, edited by C. Kunhan Raja, Madras University Sanskrit Series, no. 2 Rgvedapratisakhya Rgveda K. Sambasiva Sastri's edition of the Rksamhita with the Bhasya of Skandasvamin and the commentary of Venkatamadhavarya, Trivandrum Sanskrit Series, no. 96. San. Br. SankhayanaBrahmana Sat. SatyayanaBrahmana For Private and Personal Use Only Page #15 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir SB. sing. Sk. Skt. Sr. Su. SSS. Sy. ( 14 ) SatapathaBrahmana Singular number Skandasvamin's commentary on the Kgveda Skandasvamin's Rgvedabhasya, edited by C. Kunhan Raja, Madras University Sanskrit Series, no. 8. Skandasvamin's Bhasya on the Rgveda, Trivandrum edition SrautaSutra SankhayanaSrautaSutra Sayanacarya's commentary on the Rgveda, Poona edition aha Brahmana TaittiriyaSamhita Madhava, son of Sri Venkatarya Vararuci's NiruktaSamuccaya Yajurveda Pratisakhya Yajurveda TS. VM. VNS. YPr. YV. For Private and Personal Use Only Page #16 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir PREFACE The discovery of Madhava's commentary on the Rgveda is an important event in the history of Rgvedic exegesis. Madhava is earlier than Sayanacarya. In his commentary on the Rgveda, Sayanacarya mentions? one Madhavabhatta and quotesa a passage from the latter's commentary. This Madhavabhatta is to be identified with Madhava, son of SriVerikatarya, and author of the commentary, Rgarthadipika. As the passage quoted by Sayanacarya occurs in the former's commentary), where it is not a quotation and is the commentator's own statement, there can be no doubt about the identity of Madhavabhatta with Madhava, son of SriVerkatarya. Sayanacarya is indebted to Madhava, as the former has utilised the latter's commentary, in writing his celebrated bhasya on the RV. The text of the Rgveda presents, on account of its remote antiquity, numerous difficulties of interpretation, which is therefore a serious problem. Sayanacarya's was the only available commentary on the RV., uptill now. Several scholars have emphasised the untrustworthy character of Sayana's commentary on the following grounds :-(1) he was far removed from the time of the composition of the hymns of the Rgveda and therefore unable to enter thoroughly into the spirit and thought of that bygone age, (2) he was destitute of a historical sense and not well equipped with present day means, and methods of research, e.g.4, comparative philology etc., (3) no Vedic commentator flourished between Yaska, the earliest commentator (c.700B.C.) 1 RV. X. 86.1, Max Muller's 2nd ed. p. IV. 265. 2 mAdhavabhaTTAstu vi hi sotorityegindrANyA vAkyamiti mnynte| tathA ca tadvacanamindrANyai kalpitaM haviH kazcinmRgo'dUduSat etc. See Indices and Appendices To Tbe Nirukta, Introduction pp. 31, 32. 3RV. X. 86.1. 4 A detailed comparative study of the two commentators will follow later on. For Private and Personal Use Only Page #17 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 16 ) and Sayana, the latest commentator (c.1400 A.D.), and (4) Sayana's commentary is his own individual interpretation, as he did not inherit a continuous, unbroken, and a uniform tradition of Vedic interpretation. Madhava's commentary is on the RV. in toto. He mentions several predecessors and Skandasvamin among them. Skandasvamin's commentary on the first Astaka of the Rgveda is published. Skandasvamin also mentions several predecessors. This shows several commentators flourished between Yaska and Sayana. As Sayana is indebted to Madhava, son of SriVenkatarya, Madhava himself is indebted to his predecessors, particularly to Skandasvamin, who in his turn has utilized the work of earlier commentators. It will thus be clear that in the history of Indian Vedic exegesis, Sayana's is not an isolated figure, and that there existed in India long before Sayana, a definite tradition of Vedic interpretation which went back directly to the times of the earliest known commentator of the Veda, i.e., Yaska.The view that Sayana's commentary embodies his individual interpretation and that he did not inherit any tradition of Vedic interpretation is no longer tenable. As Madhava's commentary is the only complete pre-Sayana commentary hitherto discovered and as it supplies links in the chain of literary tradition of Rgvedic exegesis, its importance is self-evident. A critical edition of Madhava's commentary on the Rgveda is therefore a desideratum. In a Foreword to my edition of the commentary of Skandasvamin and Mahesvara on the Nirukta, the late Dr. A.C. Woolner, M.A., D.Litt., F.A.S.B., C.I.E., Officier d' Academie Francaise, ex-Vice-Chancellor of the University of the Punjab, made the following remark, "This Volume completes the series which Dr. Lakshman Sarup has devoted to the elucidation of Yaska's Niruktam, during the last thirteen years. . . . . . . . In this connection, Madhava, son of Verkata was introduced to the public for the first time--and intimation was given of the fact. . . . that 1 See Indices and Appendices To the Nirukta, Introduction, PP-75,76. 2 Vols. III and IV., Published by the University of the Punjab, Lahore, 1934. For Private and Personal Use Only Page #18 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 17 ) Sayana was not the first commentator on the Rgveda after Yaska, as used to be supposed." Dr. Otto Stein, Professor of Sanskrit at the German University of Prague also remarked, "It was Dr. Sarup himself who besides Pandit Bhagavaddatta of the AngloVedic Research Institute first threw light on the personage of the commentator Verkata Madhava." These statements were based on my Introduction to Indices And Appendices to the Nirukta.1 Therein, I discussed the date of Madhava,2 son of Verikata, pages 30-34, and gave detailed description of his commentary on the Rgveda, pages 39-71. It may, however, be pointed out that Dr. C. Kunhan Raja, independently read a paper entitled 'The Commentaries on Rgveda and Nirukta', at the Fifth Indian Oriental Conference, held at Lahore in November 1928. This paper was published in 1930. It contains a discussion on Venkatamadhava, pp. 236247, and 263-272.3 P. Bhagavaddatta also wrote about Venkatamadhava in his History of Vedic Literature in Hindi. Previous Editions. In 1929, Pandita K. Sambasivasastri published, in the Trivandrum Sanskrit Series, his edition of the bhasya of Skandasvamin and the commentary of Venkatamadhava, on the first Adhyaya of the first Astaka of the Rgveda. The second part, containing the commentaries mentioned above on the second Adhyaya of the first Astaka was published in the year 1935. P. Sastri describes, on the title page, the commentary of Venkatamadhava as simply a vyakhyana- Harita Tenda HEGT i It is repeated on p. 133 iti zrIveGkaTamAdhavAryaviracite RgsaMhitAvyAkhyAne prathame prathamo'dhyAyaH / He does not give any particular name to the commentary, although the author Verkata Madhava himself gives a definite name to his commentary, and calls it reallacant as shown by the following colophons : 1 Published by the University of the Punjab, 1929. 2 V.M. may be assigned to a period earlier than Sayana and later than Skandasvamin e.g., about the roth. century A.D. 3 Proceedings And Transactions of The Fifth Indian Oriental Conference, Vol. I., 1930. 4 Published at Lahore in the year 1931. For Private and Personal Use Only Page #19 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 18 ) RgarthadIpikA seyaM prathamazcAyamaSTakaH / kartA zrIveGkaTAryasya tanayo mAdhavAhvayaH // RgarthadIpikA seyaM dvitIyazcAyamaSTakaH / cakre zrIveGkaTAryasya tanayo mAdhavAhvayaH // RgarthadIpikA seyaM paJcamazcAyamaSTakaH / kartA zrIveGkaTAryasya tanayo mAdhavAhvayaH / / RgarthadIpikA seyaM tathA SaSTho'yamaSTakaH / kartA zrIveGkaTAryasya tanayo mAdhavAhvayaH // RgarthadIpikA seyaM saptamazcAyamaSTakaH / kartA zrIveGkaTAryasya tanayo mAdhavAhvayaH / / At the end of each Astaka, Venkata Madhava himself entitles his commentary as Rgarthadipika. There is no reason as to why this name of the commentary should be suppressed. P. Sastri is therefore not justified in calling the commentary of VenkataMadhava as simply a vyakhyana. It should be described by its proper name, i.e., Rgartbadipika. P. Sastri has the priority of publishing the commentary of Venkata Madhava, although he has so far published the first two chapters of the first Astaka only. Even these are not free from misprints and grammatical errors. I give below a list of misprints which should have been corrected, but unfortunately no Errata has been added. Page Line Read (zuddham) For (azuddham) mh < us 0bhruva0 temava 0 mAtraNe lh lh bh s * 0dhruva0 tameva 0 mAtreNa mantrasya 0 rAdau brUmaH parigrahI devAsta0 cendrazca dadhiSva meti s h h h h h h h mantra ya 0 rAdA brama rigrahI de sta0 cadrazca dIdhaSva * me * sndaka0 For Private and Personal Use Only Page #20 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 19 ) Page Line Read (zuddham) For (azuddham) 45 C5 0 pratyAgamanasyaM bIlucit pArthivA~llokAt saha srapradhanAH bAkyasya AhvayAmaH punarvaMya0 kRtsnamanni0 nAdhikaraNyacchindo0 58 0pratyAgamanasya vILucit pArthivAllokAt sahasrapradhanAH vAkyasya AhvayAmaH punarvaya0 kRtsnavani0 0 nAdhikaraNyAcchando0 hvAnaM stotrasahasrA0 yoddhRNAm | gAdhI 29 2022 - 22- 222221 or hAnaM stotrasaha sahasrA0 yoddhRNAm gAthI 77 77 77 0masmAkaM yaduttamaM 76 82 105 111 114 0 masmAMka vaduttama prakaSaNe sambhakta ! DenyAH baDabAH viLambadhvami0 ptAmarthyAt madAcca rAyau dhIpvA yunaH tAnaddhi tena sakRtsna0 bhavatI bhartRdhnuva0 prakarSaNa sambhaktaH ! IDenyAH baDavAH vilambadhvami0 sAmarthyAt madAya rAyo dhISvA punaH taddhitena kRtsna0 bhavantI0 15 / bhartRdhruva0 117 116 122 123 131 131 131 3 23 23 This is by no means an exhaustive list. There are many other cases as well. It is perhaps not quite possible to be entirely free from printer's devils. The following list represents cases which are not merely misprints. Grammatical consideration has probably been ignored. For Private and Personal Use Only Page #21 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 20 ) Page | Line Read (zuddham) For (azuddham) 0 sannarthoM tacchukaM 0'pyannanAma suSTutIni upakSapayitaH svabhUte sambhajanIya ! 0 maGgAni 0 sanartho tacchuklaM 'nnamapyannanAma sustutIni upakSayitaH svabhUtau sambhajanIyaH 0 maGgebhyaH 0. " wn WGPage #22 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE RGVEDANUKRAMANI OF MADHAVABHATTA Dr. Raja has edited this work as no. 2 in the Madras University Sanskrit Series. On the title page, he calls it Rgvedanukramani. The word anukramani means either a table or chapter of contents', or 'index to a collection of Vedic hymns (giving the first word of each hymn, the number of verses, name and family of poets, name of deities and metres)'.1 Dr. Raja's title is, in my opinion, a misnomer. Verkata Madhava gives neither a table of contents of, nor an index to, the RV. He merely discusses several points, connected with the grammar and interpretation of the RV. As this discussion is concise and in verse, the name Karika, which means "a concise statement in verse of (esp. philosophy and grammar)"2 is more appropriate. Probably, Dr. Raja was conscious of the inaccurate use of the word anukramani in this connection and used the word karika on p. XIII of Preface, 'The Karikas that I now publish. . . . . . MadhavaBhatta gives a few karikas...... I should also like to point out that these Karikas are not few as stated by Dr. Raja. In Dr. Raja's own edition, they cover 93 pages in print. Even the word karika does not quite suitably describe these remarks of Verkata Madhava. These remarks are put in the beginning of each chapter of all the Astakas, as stated by Verkata Madhava himself : Tarefarreterarurat afat: sigaud (repeat) (I.2.) ATATU Farcalacat at sigaud (seaua) (I.3.) spaneletaramarrari tarina (I.s.) Hafagaleataramuneradi narica (1.6.)etc. I think, to call them introductory remarks or afei, as stated by the author himself, would be the most appropriate designation. 1 Monier Williams' Sanskrit English Dictionary p. 31. 2 Op. cit., p. 274. For Private and Personal Use Only Page #23 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 22 ) In Dr. Raja's edition, the first verse is not numbered. No reason is given for leaving the first verse without any number. As the first verse is, everywhere, left without a number, the number assigned to each and every verse is wrong. The greater part of the second hemistich of stanza no. 25, which should really be no. 26, is missing. But a few words of the third pada are read by mss. Dr. Raja has omitted even these few words in his edition on p. 3. After the 25th stanza, there are four more stanzas. which are omitted by Dr. Raja, without giving any reason for the omission. Wrong references and other errors of omission and commission are pointed out in my footnotes. Various readings are given in Appendix I and Notes in Appendix II. The separation of the text itself from these Appendices makes the distribution rather inconvenient from the practical point of view. Dr. Raja does not mark accent on Vedic passages, quoted by Venkata Madhava in his introductory remarks. I have used Dr. Raja's edition of the Rgvedabhasya of Skandasvamin to compare Venkata Madhava's exegesis of Vedic words with that of the former. Dr. Raja deserves all credit for publishing the Editio Princeps of the bhasya of Skandasvamin on the whole of the first Astaka. His edition must however be used with caution as the number of misprints is unusually large. The list of corrections at the end covers 22 pages in print. This long list however corrects a few misprints only. There are numerous misprints which have been left uncorrected. I give below a list of misprints of a few pages only. These are ignored in the Errata. For Private and Personal Use Only Page #24 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 23 ) Page Line azuddham zuddham | Page Line azuddham zuddham 2. II-12. nihitaM Ahava0 nihitamAhava0 9 17 tarpayiyAro tarpayitAro " 14 kintAhi kintarhi 19 agacchata Agacchata " 18 ratnaM iti ratnamiti 23 udakaM anta0 udakamanta0 ". 24 prakRto'gni prakRto'gniH " 0tarayayoH 0taraNayoH 3. Top note skandasvAbhi0 skandasvAmi0 rasAnAM A0 rasAnAmA0 " IS prAptuvantyu0 prApnuvantyu0 " 26 tAnAM A0 tAnAmA0 26 zrava zravaH " " somaM Aga0 somamAga0 4. 3-4 stutyaM utkR0 stutyamutkR0 10. 8. 0 magniM apsu 0 magnimapsu ____9 satraM praprajA0 , satraM prajA0 " praviSTaM ehi praviSTamehi 25 tvAM upa tvAmupa II pAvAkA pAvakA 5. 4 rAjAntaM rAjantaM " 14 anai0 anna 6 atmIye AtmIye " IS 0rlakSaNAnnaM asyA 0rlakSaNAnnamasyA 9 tvaM asmAkaM tvamasmAkaM " 16 yajJaM icchatu yajJamicchatu 5 dvitIyAcatuthyau dvitIyAcaturthI II. I. meghasthaM udakam meghasthamudakam 6 ceSTAyAM a0 ceSTAyAma0 " 2. dudakaM asmin dudakamasmin 7 .nadhvani 0 nadhvani " vividhaM ISTe vividhamISTe 14 vayaM indra0 vayamindra0 " 9 kartAraM iMdra kartAramindraM 19 vizeSaM itya0 vizeSamitya0 " 10 tadvat tadvat 20 annaM " 18 janIyAma jAnIyAma 22 kSipraM upa kSipramupa " 20 tvAM api tvAmapi " samIpaM A0 samIpamA0 " " SaSTI SaSThI . 0yAtaM Agacchatam vyAtamAgacchatam 12. 4 astRtaM a0 astRtama0 24 0 vidrazca 0vindrazca " 0 ditaM a0 0ditama0 26 pradezaM upA0 kamindram 27 kSipraM itthA kSipramitthA " 6 iMdaM viphaktaH vibhaktaH " 13 carituM i0 0caritumi0 21 valaM balaM " 21 dindgA0 dindrA0 25 azvina azvinau " " dhAninaH dhaninaH 3. savIrayA zavIrayA 13. I. Ienam ___II 0 tsutI: 0tstutIH " 4 gacchaMtaM iMTraM gacchantamindraM I5-16. zatrUNAM upa0 zatrUNAmupa0 " 9 somaM asya somamasya ___16 darzanIya darzanIyau . " 10 zatrUNAM asu0 zatrUNAmasu0 19 AyAtaM etat AyAtametat " 21 iMndo'pi indro'pi 25 kAraNaM abhi0 kAraNamabhi0 14. 8. vahubhiH bahubhiH ____13 0lakSaNa annam 0lakSaNamannam " 9 vAryANAM u0 vAryANAmu0 14 0saJca0 0sazca0 " 20 sparaM adanti 0 sparamadanti dhRto " " NAM aprAptiH 0NAmaprAptiH annam " " kaM iMdram / Imenam " " dhRto 3 For Private and Personal Use Only Page #25 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir asmin " " 0 yuktaM / " megham ( 24 ) Page Line azuddham zuddham | Page Line azuddham zuddham I5. II. bhavantuH bhavantu 19. 7. asni " IS tvAM asma0 tvAmasma0 " 12 asmabhyaM iMdraH asmabhyamindraH " 22 saMgrAma iMdraH saMgrAmamindraH " 14 degdgAdhino 0dgAthino 0yuktm| " 16 dvitIyA dvitIyA " 23 vAjaM annaM vAjamannaM " 17 arka Rgla0 arkamRgla0 " lakSaNaM a0 lakSaNama0 " 22 yujyethAM iti yujyethAmiti tvaM apa0 tvamapa0 " 24 dIrdhAya dIrghAya " 7 mahAntaM iMdram mahAntamindram 20. 5. sUrya A0 sUryamA0 9 AruzaM Aro0 AruzamAro0 " 14 vayaM iMdraM A0 vayamindramA0 hrasvatvaM aruSa hrasvatvamaruSaM " IS 0 yudhaM iMdraM 0 yudhamindraM mahAntaM iMdra mahAntamindraM // // sahAyaM A sahAyamA0 13 idaM idaM idamidaM " 18 0 varSaNaM api varSaNamapi 17 suSumnaH suSumNaH " do'rthaM eva 0 do'rthameva " 19 medhaM 21 iMdgaM " 20 ApravaNaM A ApravaNamA0 22 iyaM A0 iyamA0 " 21 tvAM anyaH tvAmanyaH " evaM evaM " " yastvaM aprati0 yastvamaprati0 23 maruSaM ityA0 0maruSamityA0 "21-22 caruM apA0 carumapA0 27 parasyAM Rci parasyAmUci 21. I0. paMcAnAM paJcAnAM " " zabdena zabdena " II eSAM ISTe eSAmISTe 3. yuMjaMnti yuJjanti " 14 0 \ iMdra 0 rthamindraM 5 kAre 0 kArendra " IS kevalAnAM astu kevalAnAmastu SaSThya rthaM " 19 sahabhUtAnAM api sahabhUtAnAmapi " 16 svadhAM udakaM anu svadhAmudakamanu " 20 vRddhatamaM atyanta0 vRddhatamamatyanta0 paJcAt pazcAt 22. 3. ni ii0 ni 30 " 21 kartu icchataH kartumicchataH 17 orgarbhatvaM ApA0 0rgarbhatvamApA0 23. I. upamayAm upamAyAm 22 anantaraM eva anantarameva " 2 vistIrNaM ityarthaH vistIrNamityarthaH " 23 udakaM Adi0 udakamAdi0 " 10 teSAM iti teSAmiti " 28 0rgarbhatvaM Ira0 garbhatvamIra0 " II yathAsvaM abhi0 yathAsvamabhi0 18. 2. striyA jasriyA " 20 sAmarthyAn sAmarthyAt "5 marudbhiH marudbhiH 22 tadvat tadvat " 7 tvaM alabdhAH tvamalabdhAH ". 23 kAkudaM atra kAkudamatra " IO-II * stutyaM iMdra 0 stutyamindraM " " upamAnaM ityAhuH upamAnamityAhuH " II tadvat tadvat " 24 apAM adhi0 apAmadhi0 " 16 idreNa indreNa 24. I. evaM ityasya evamityasya dRzyase 16 yajamAnatya yajamAnasya SaSThyarthe " " dRzyate For Private and Personal Use Only Page #26 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 8 varSArtham RghAya0 ( 25 ) Page Line azuddham zuddham | Page Line azuddham zuddham 24. 18 sAmarthyAt sAmarthyAt 28. 17 vaMzaM iva vaMzamiva 25. I. atmIyaH AtmIyaH | " 23 samucchita0 samucchrita0 " 2 kathaM aya0 kathamaya0 " " 0 duccca 0 0 ducca0 " 3 0 vamarthaM i0 0 vamarthami0 " 24 0vaMdhane 0bandhane " vizvobhiH vizvebhiH " 25 0 dhArtha iMdro 0 dhArthamindro tvadarthaM abhi0 tvadarthamabhi0 " 26 nazvaraM iti nazvaramiti 0 kamindra ___II kAraNaM 5. 0kaM iMdra kAraNam 12 paraM Adhve paramAdhve ___16 sRte 19 somaM AsR0 somamAsR0 " 16 varghanaM vardhanaM 21 somaM asmin somamasmin " 24 deg guNaM iMdram guNamindram 6. savanaM iti savanamiti " 25 asmabhyaM adAt asmabhyamadAt II tvA uda0 tvAmuda0 " 26 asmabhyaM eta0 asmabhyameta0 " 12 tvAM uda0 tvAmuda0 30. 3. goSThaM goSTham 17 varaNIyaM atya0 varaNIyamatya0 " 5 varSAtham kAraNaM kAraNam " 7 RdhAya0 18 paMcamo paJcamo " 20 0 stvAM ati0 0 stvAmati0 23 suSTha suSThu " 21 0sahasna0 0sahasra0 " " sAmardhyAt sAmarthyAt 3 I. I0. stutyaM avaM stutyamannaM 24 kSipraM ityarthaH kSipramityarthaH " I 0 bhaktAraM RSim bhaktAramaSim 3. saM ityu0 samityu0 " 13 juSThA juSTA 7 akSitaM ahiM0 akSitamahiM0 / 32. 3. za NAM zatrUNAM I 0 saMkhyAnAM ati0 saMkhyAnAmati0 " 7 rAtaya rAtayaH 12 0 saMkhyAkaM itya0 saMkhyAkamitya0 18 tvaM udaka0 tvamudaka0 13 tacchabda0 tacchabda0 " bilaM 15 vasorindraM vasorindra " 19 0 dvAraM dvAram 19 . yogyaM ityarthaH yogyamityarthaH " 20 navAbhi0 navabhi0 22 vINAyAM vINAyAm 33. I. 0 haM anye 0 hamanye 3 0 stvaM eva0 stvameva0 24 0 mAtraM Aha 0mAtramAha 12 va hu " vINAyAM eva vINAyAmeva 17 agriM agni " " svAminaM iMdraM svAminamindra- " 18 gantAraM artha0 gantAramartha0 Ahva0 mAhva0 " 19 devAnAM AhvA0 devAnAmAhvA0 28. 3. 0 sthAnaM etat sthAnametat " 23 zrAhvayanti Ahvayanti " 4 SaSTayarthe SaSThyarthe 34. I3. 0saMvandhi 0 sambandhi " " caturtho caturthI " 26 agni upa0 agnimupa0 " 9 iMdrArthaM abhi0 indrArthamabhi0 35. 16. asmAbhi stUya0 asmAbhiH stUya0 " IS RtvikU Rtvika | " 16-17 0 vantaM annaM 0 vantamannaM bilam bahu :: For Private and Personal Use Only Page #27 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Page Line 14 20 16 16 17 12 17 22 20 ( 26 ) Thus it will be clear that if a list of misprints of the whole book were to be prepared, it will cover a large number of print. pages in The following list does not represent merely misprints Read (zuddham ) 27 33 34 41 42 61 .67 68 68 Www9955 70 70 72 75 75 78 80 82 83 83 irit 83 84 86 87 88 60 62 63 2 8 2 18 15 22 2-3 13 4 27 25 4 15 2 26 x m 25 7 8 26 25 e 16 20 4 mahAyuddhe sUryaprabhavazca janmataH niSpAdya vasupatimi0 0 pAtiSThanta zasa Amo vAtra luki yojaya haritavarNAH vyApnuthaH gopAyitA adrogdhavyAya tAdbhAvya 0 prajAyUMSI 0 abhiyAcAmahe prApuH suSumNAkhyaH naiSIH www.kobatirth.org * karma kurmaH prANinaH ayAkSIH yuSmadasmacchabdayoH svarNe jananAt muktAH tAtsthyAt AkhyAtajatvAt mAcchaita dadhimanthAnaM o prasthAtRneSTrAgnIdhaiH 16 ha cittamevam * ranugraha ucita eva 0 janvataH niSpadya vasupatI0 mahadyuddhe sUryaprabhAvazca 0 pAtiSThan GasaH zaso vAtra yaditi luki yojya harivarNAH vyApnuvataH gopayitA adrogdhavyaM Acharya Shri Kailassagarsuri Gyanmandir For (azuddham ) tadbhAvya0 prajAyuSa i0 abhiyAcadhve prApyuH suSumnAkhyaH neSIH * karmaH karomi prANinAM ayakSi o yuSmadasmacchabdeSu svakaraNe jananatvAt muktaH tatsthyAt AkhyAtatvAt mA cheta dadhimanthAnena 0 O For Private and Personal Use Only prasthatRneSTrAgniH ranugrahaM ucitameva citta evam Page #28 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 27 ) Page Line Read (zuddham) For (azuddham) Ny bahuprajJa vA asmadvi0 64 hanUmatAM 67 bahupratvavA madvi0 hanUvatAM 0 lakSaNATAtvAt bhojayasi yAjJIya0 0 mastauSma 0 kamayan tameva : 106 106 112 0 zvabhAgam 112 112 114 116 0 lakSaNaTAtvAt bhojayati yajJiya0 0 mastAviSma 0 kAmayanta tadeva 0 zvabhAgaH eSa indrasya srutavAn nirjigamiSantISu nadIH tadvanti nakSatrANi apaThito'pi gantrA 0 dhyAhAryam vAtyAM hathaH kuruthaH icchAma ityarthaH gacchathaH 0 paunaruktyAd anyAbhyo dhAtavyAH balavataH dAhakatvA0 gRhItAH 122 123 123 124 etadindrasya srotavAn nirjigamantISu nadI tadvanto nakSatrAH apaThitamapi gantA 0 dhyAhAryaH vAtyaM hatha kurutaH icchAmetyarthaH gacchataH 0 paunaruktyA anyebhyo hitavyAH balavantaH dAhatvA0 guhitA manuSyAH 125 125 128 126 135 140 144 146 manuSyo yuSmabhyaM yuSmabhyamajmeSu 0 madakarasamarthaH 146 yuSmad yuSmadajmeSu 0 madakaraNasamarthaH tad kadhapriyAH 25 / bibhyati 146 kadhapriyaH bibhyanti 152 For Private and Personal Use Only Page #29 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 28 ) Page Line Read (zuddham) For (azuddham) 153 21 stuvAna kSipyamANa stavAna kSipyamAna viLUzabdaH vILU paryeSyam 155 155 155 157 157 157 paryeSyaH sambandhayitavyam mAyAvataH / stutIH nyayugdhvam 0 zcAnyatra bibhyatya0 praturvyante 2000 27 161 161 161 161 164 164 saMbandhayitavyaH / mAyAvataM stutAH niyugdhvam 0 zcAnyAnyatra bibhyantya praturvante hanti vyApnotuM AhutIbhiH sambaddhAH gRhItAhutaya i0 gacchantI0 saMsAdhayemahe caturo'kSA padapUraNam samAnAdhikaraNaH stauma 0 dhyAhartavyaH 0 zIlaM karNa miSyante yuvAma0 dadantau 0 vAnAgaccheta 0 tyadhyAhAryaH 0 mastoSmaH svarzabdo0 stutIMzca zundhyavaH kaTikA ghnanti vyAptuM AhutibhiH sambaddhaH gRhItAhutiri0 gacchatI. saMsAdhayAmahe caturo'kSAn padapUraNaH samAnAdhikaraNA stuyAma 0 dhyAhartavyam 0 zIla: karNo 0 miSyate yuvAbhyAma0 dadatau 0 vAnAgacchet 0 tyadhyAhAryam 0 mastAviSma svazzabdo0 stutIzca zundhyuvaH 0 caTakA laD 12 nidheyAsme0 165 167 166 172 177 177 176 187 160 162 163 197 166 200 200 200 nidheyAme For Private and Personal Use Only Page #30 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 29 ) Page Line Read (zuddham) For (azuddham) 201 201 16 202 203 21 / 205 205 205 / 17,16 206 12 208 210 0 dupAcara dIptityuktAni uddhAri0 he na manaH yasya kAmayate prArthayate i0 upacayAt taM niramaNaM RjUn marlakSaNam bhavat sarvasya parigRhItvA 0 lakSaNAdvitI0 yAn gaurazva0 apagatajanadveSyatvAt apratibandhya0 0 dhAri0 212 / 0 dupacAra dIptiyuktAni udghATi0 nRSu mano yasya kAmaye prArthaya i0 upacayAn taniramaNaM RjUni marullakSaNam bhavat sarvaM parigRhya 0 lakSaNadvitI0 yAvat gobhirazvai0 apagatajanadveSA apratibadhya0 0 dhAra0 yodhitavAn sahAyudhyathA 0 dhyAhAryam 0 metAnA0 vajra putrasya pautrasya 213 214 / 215 216 216 217 23 16 22 216 yodhivAn 222 222 224 225 231 . 232 kurvatyo 233 235 236 236 236 237 0 lakSaNAstRtIyAH 0 manugate jahAtI0 vyAkhyAtavyam kIrtayantyaH 0 mAcAravan haMsItyarthaH 0 kArinnityarthaH bhavatvi0 0 dIyAyAM | akAriSata sahAyudhyata 0 dhyAhAryaH 0 metAnyA0 vajraH putrapautrasya kurvantyaH 0 lakSaNA tRtIyA 0 manugatA jahAmI0 vyAkhyAtavyaH kIrtayatyaH 0 mAcAravat hiMsItyarthaH 0 kArItyarthaH bhavantvi0 0dIyAM akAriSanta 238 236 240 241 241 13 For Private and Personal Use Only Page #31 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 30 ) Page Line Read (zuddham) For (azuddham) 25 242 244 244 246 246 248 248 248 250 0 dhRtAH vyava0 0 dazva0 aruNiH kartAraH kRntaterevaita. bibhyan apsauSa0 niyuyuddhe 250 253 `r`r 0 dhRtA avyava0 0 dazvaM AruNIH katitAraH karoterevaita0 bibhyad apsvauSa0 niyuyujire tRT0 udIci hi ghoSadhiH 0 prabhavA ...hutira0 vasatiriti gavAmavayava0 svArtha eva sukhasta0 gacchantaH pramArjIH 0viSyate0 asUdayanta rakSamANAH l l 256 256 256 260 268 266 266 11 270 20,21 271 apaH truTa0 udIcI hi dyoSadhIH 0 prabhavAH ... hutIra0 vasatIti gavAmayaM avayava0 svArthaH eva sukhA ta0 gacchan pramAji 0 nveSate0 asUdayantaH rakSyamANAH ApaH devagavi0 udapIpadata 0 tyasyAyaM saMgrAmayajJa0. anveSamANA dadata 0 mabhigacchantI0 0 pagantavyamA0 sAdhuH gamayati / uccArayatI0 iSayante havirlakSaNena 0 nirvezA0 suparNazabdo 272 273 274 274 275 277 280 282 284 / 284 284 286 - 286 287 devagavI0 udapIpadan 0 tyasmAdayaM saGgrAmajaya0 anviSyanta dadataH 0 mabhigacchatI0 0 pagamyamA0 sAdhu gamayanti / uccArayantI0 iSayanta havirlakSaNena dhanena 0 nirdezA0 27 / suparNazabdena For Private and Personal Use Only Page #32 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 31 ) Page Line Read (zuddham) For (azuddham) dadatvi0 evAyaM 288 260 262 263 263 265 24 22 266 5 dehI evedam hantItya0 sambhavinI 22-23 saMbhavata tA0 sahasrAzriH kaJcidi0 prerayanti uccArayanti uccAryanta i0 zobhanaM prAvitA 0 tyanuSaktavyam nyadadhAt tRtIyaM chadiH duhyante mm 268 268 hatetya0 saMbhavI saMbhavathastA0 sahasrAzrIH kazcidi0 prerayati uccArayati uccArayantvi0 zobhanaprAvitA 0 tyanuSaktavyaH nmadadhAt tRtIyazchadiH 9 18 304 304 304 310 310 3 muhyante vRdhyarthaH vRddhayarthaH 311 27 18 311 315 321 321 321 3 0 ttarANya0 0 lakSaNAyA vAcaH tarpayati koza ityu vithureva azvAH pRSadvarNabaDavaH 0 detAn rathatUbhiH veSTane 0 ttarAnya 0 lakSaNA vAcaH tarpayiSyati kozamityu vidhureva azvAn pRSadvarNo baDavaH 322 322 0 detat 324 327 341 341 342 / 342 342 343 344 347 0 mUdha i0 0 vatvAduSA girati0 nirmimIhi samarthA * vyApinI0 svArthiko anujahatu0 0 dutpitsu0 4 / dIvyatama rathatubhiH veSTane brubhrU 0 mUdhari0 0 vatvAduSo 0garati0 nirmimImahi samarthaH 0 vyApI0 svArthako anujahatu0 * duccitsu0 dIvyethAm 346 350 | For Private and Personal Use Only Page #33 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 32 ) Page Line Read (zuddham) For (azuddham) 361 366 370 373 374 377 378 378 sannahati ubhe api samindhati utpAdyamAna astoSma upapanna0 0 nivRttiH bhakSaNa 0 cchayAvetyAdi 0 nupakSayi0 0 nitarAMzca balavatI 0 lakSaNAya bhaGadhaH 382 l ` 385 385 0 karmo s l s ia 388 386 362 / 362 363 sannahyati 27 ubhAvapi 14 samindha 27 utpadyamAna astAviSma 22 utpanna 12,14 0 nirvRttiH 1 / bhartsana 12 / 0cchayAvara 0 cchayAvetyAdIni 7 0 nupakSapayi0 0 niratAMzca balavati 0 bhakSaNAya bhadhi 0 karmA te deva0 0 dhAtu samanA 0 jantunAM bhartA yoktrebhyaH upakSapayi0 gamayantyaH dadad zraddadhAte. mayA dIyata iti prApayeti 0 gamanapathena 0 matikAmeme0 tAdbhAvyapratipattya0 0 yogAnnAnA0 mA kArma 0 yAgAd vayaM kuryAma i0 0 mupakurutAM udapAdayante0 15 / dadathu0 364 365 365 365 tadeva 0 dhAtuH samana 0 jantUnAM yoktRbhyaH upakSayi0 gamayantIH dadan zraddhate0 madIyA adIyateti prApima iti 0 gamanapathA 0 matikAme tadbhAvyapratipatya0 0 yogyAnnAnA mA kArSam 0 yAgAdahaM kuryAmi0 0 mupakurutaM utpAdayanta i0 366 26 366 401 410 414 414 414 414 mr m 420 435 dadatu0 For Private and Personal Use Only Page #34 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 33 ) Page Line Read (zuddham) For (azuddham) 442 442 20 / 0 nugRhyamANe tamaso 21 0 vadAnenAnu0 visadRzAn 442 444 0 nugrahamANe tamasA 0 vadAnena nAnu0 visadRzAni jIvAni vivRNoH asmAdayo dhArayatI jIvAn 446 kurvantI0 451 15 465 14 470 480 480 481 445 vyavRNoH asmadAdayo dhArayantI kurvatI0 prasAdAt adhvarvA0 451 0 dutpitsubhi0 praNItayaH 24 anarvaNI dhenukAM Atmana eva abhighnantau atharvaNaH bratha i0 481 anyAyyatvAt 481 nyAyyatvAt tvaritAraH 483 tvarayitAraH 485 zauryAvalepA0 461 avatiratIti 0 mupakSayathaH 0 pahAriSate0 464 0samRddhayA 465 niHsattaM bhojanAzaktiH meghAt janitrI 467 varSasI0 468 dadatya'tvijaH 464 0so'naviTa 466 | 18 | tvaramANasya 483 prasAdatvAt adhvaryA 0 dutpipitsubhi0 praNitayaH anarvaNi dhenutAM AtmAnameva abhighnantaH AtharvaNaH brUthaM i0 anyAyatvAt nyAyatvAt tvaritArau tvArayitArau zauryApalepA0 avatiritIti 0 mupakSayathAH * pahariSate0 0samRdhyA niHsattAM bhojanazaktiH meghAn janayitrIM varSatI0 dadayavijaH so'navit tvaraNasya 463 463 465 466 14 For Private and Personal Use Only Page #35 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 34 ) Page Line Read (&) For (B&H) 500 0 0 0 0 mm wt w rabhasayitryo mahAn kRta nApagacchati 0 rAhRtya durhaNAyAH 1997 rabhayitryo mahatkRta nApAgacchati 0 rAhatasya durhaNAyAH sambhajanta 0 no 502 503 THE PRESENT EDITION The present edition of the Rgarthadipika, the commentary of Madhava, son of Sri Venkatarya is based on the following original mss. and a Devanagari transcript of a Madras ms. D. A palm-leaf Malyalam ms. It is about 150 years old. Numbering is given in figures and not in letters. No. of leaves: 294 3rd Ist Astaka: ist Adhyaya ends on F. 7th verso. 2nd F. 15th recto. F. 23rd recto. F. 31st recto. F. 38th verso. F. 45th recto. F. 53rd verso. 8th F. 61st recto. 4th sth 6th 7th and 3rd and Astaka: ist Adhyaya ends on F. 70th recto. F. 77th verso. F. 86th verso. F. 93rd verso. F. 99th recto. F. 106th recto. F. 112th recto. F. 117th verso. For Private and Personal Use Only Page #36 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir and 3rd 4th sth 6th 7th 4th >> >> 7th >> ( 35 ) 3rd Astaka: ist Adhyaya ends on F. 124th recto. F. 129th verso. F. 136th verso. F. 142nd verso. F. 148th verso. F. 154th verso. F. 159th verso. 8th F. 165th verso. 4th Astaka: ist Adhyaya ends on F. 171st recto. 2nd , ,, F. 178th recto. 3rd Adhyaya ends on F. 184th recto. F. 190th recto. 5th >> >> F. 195th verso. 6th ,, ,, F. 2015t verso. F. 206th verso. 8th F. 212th recto. F. 212 verso is left blank, except just half a line, which reads as follows: (Sic.) lekhanavazAt vaidagdhyamAviSkRtam zrI gaNapataye namaH govAcakRSNAya namaH Ferari 74: 1641414 79: TRA 74: 1 Last line on F. 212 recto reads :avedo nAma mahatpadaM janapado yatra dvijAnAM taTIH sAGgam vedamadhItya vAcyamakhilaM mImAMsyate'sya Fjern catamad para formant TATT T arreuicidat teaHTC (sant......) The 7th adhyaya of the 6th Astaka begins on F. 213th recto: Ist line is the following. __vyAcikhyAsati maadhvH| pAdeSu---vaktavyamAditaH sampradarzayan / vyUhe aikAkSarIbhAvAt pAdeSu aiSu sampade 6th Astaka: 7th Adhyaya ends on F. 218th verso. 8th >> >> d recto. F. 220th is broken F. 221st verso. is left absolutely blank 7th Astaka: ist Adhyaya ends on F. 227th recto. 2nd , , F. 232nd recto. F. 22 For Private and Personal Use Only Page #37 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 36 ) 6th 3rd Adhyaya ends on F. 237th recto. F. 241st recto. F. 245th verso. 6th >> F. 250th verso. 7th >> F. 256th recto. 8th , F. 261st recto. 8th Astaka: ist Adhyaya ends on F. 267th verso. 2nd >> F. 271st recto. 3rd ,, F. 278th verso. 4th >> >> F. 284th verso. sth >> >> F. 291st recto. F. 294th recto. F. 294th verso. is left blank. There is just a short passage : (Sic.) aquye: 44549EUR: : ferque: Tala: HEYET :--3150rdual IFTTHIET vedIbhUtA bhUmiH tasyAM ..... yasyAM sa eva mA bhAgadheyamiti eka: supatanaH sUryaH sa samudramAvizati antarikSam sa idaM vizvaM bhuvanamabhipazyati pakvaprajJena manasA pazyanti tasmAt mAtA reLiha mAdhyamikA vAk sa ca mA. Size:-178" X 2" No. of lines per page :-II. Total No. of granthas:--16,000 (32 syllables make one grantha= 16,000 slokas.) After F. 212, the number of leaves is continuous. The folio immediately following F. 212 is numbered 213 although the commentary on the whole of the fifth Astaka and the first six chapters of the 6th Astaka is missing. The scribe did not seem to be conscious of the missing part of the commentary. The continuous number of leaves is rather misleading as it does not give any indication that a part of the commentary is missing. P. A palm-leaf Malyalam ms. at the Punjab University Library, Lahore. Size:--24"x2". Pagination is marked not by figures but by letters. Number of lines per page:-10 to 14. Writing is old. It cannot be later than 200 years at the least. For Private and Personal Use Only Page #38 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Ist Astaka: 3rd 4th 5th 6th Ist Adhyaya ends on F. 4th verso. 2nd F. 8th verso. 7th 8th 3rd 4th 5th 6th 7th 8th 2nd Astaka: 3rd 4th 5th 35 6th dw "" dr 3rd 4th dw 5th 6th "" 7th 8th dr 3rd Astaka: 1st Adhyaya ends on F. 37th recto. 2nd F. 41st recto. F. 46th recto. dr dw 33 33 dr dr 7th 8th 4th Astaka: dr wr "" dw dr "" dr dw dr dr "" " 1st Adhyaya ends on F. 71st recto. 2nd F. 76th recto. F. 81st recto. F. 86th recto. F. 90th recto. F. 94th recto. F. 97th verso. F. 101st verso. dr dr www.kobatirth.org dr dw "" dw dw "" dr wr 22 "" wr 23 ,, dr "" 22 "" Ist Adhyaya ends on F. 106th recto. 2nd F. 110th verso. dr "" "" dr dr dw ( 37 ) dr dr F. 13th recto. F. 17th recto. F. 20th verso. dr dr F. 23rd verso. F. 27th verso. F. 31st verso. Acharya Shri Kailassagarsuri Gyanmandir F. 51st recto. F. 54th verso. F. 59th recto. F. 63rd recto. F. 67th verso. F. 115th verso. F. 119th verso. F. 122nd verso. F. 126th verso. F. 129th recto. F. 123rd recto. "" 5th Astaka missing. 6th Astaka adhyayas 1-6th missing. For Private and Personal Use Only Page #39 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 6th Astaka: 7th Adhyaya ends on F. 136th verso. F. 139th verso. 8th 7th Astaka: 3rd 4th 5th 6th 7th 8th 33 1st Adhyaya ends on F. 142nd verso. 2nd F. 146th recto. F. 149th verso. F. 153rd verso. F. 158th recto. F. 161st verso. F. 166th recto. F. 171st recto. 3rd 4th "" sth 6th dr dr "" "" "" 8th Astaka: > " rw "" "" "" dr dr dw wr 1st Adhyaya ends on F. 176th recto. 2nd F. 180th recto. "" dr dw dr "" www.kobatirth.org dr ( 38 ) dr "> F. 185th recto. F. 190th recto. F. 194th verso. F. 196th >> F. 196th is partially broken. On F. 67 verso, the following passage occurs: zAkalyadRSTamRgvede dvitIyasyASTakasya yat / bhASyaM tanmAdhavIyAkhyaM likhitaM daivazarmiNA // Acharya Shri Kailassagarsuri Gyanmandir On F. 126th verso, there is the following passage:vyAkarot triMzamadhyAyaM mAdhavo nAma kazcana / tIramAzritya nivasan kAveryA dakSiNe sukham / / On F. 196th last line is the following: (Sic.) ekaH suparNaH ekassupatanaH sUryaH sa samudramAvizatyaMtarikSa sa idaM vizvaM bhuvanaM abhipazyati / taM pakvaprajJena manasA vAk sa ca mA...... One peculiarity of this ms. is that the number of pages is not given in numerical figures but letters of alphabet. The value assigned to each letter is arbitrary and artificial. I mean it does not depend on the order of a letter in the alphabet. No principle seems to form a basis of the value, assigned to a letter or a group of letters. But having assigned a value to a particular letter, in an arbitrary manner, that value is followed with consistency throughout. I give below a list of letters together with the value assigned to each of them. For Private and Personal Use Only Page #40 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 39 ) thahA vana thagra vanna thapra vanya thada vaSka vajha 2044 28thama lana vahA vagra channa lanya chanya laSka chaSka chajha chahA lahA manna chagra manya lapra tranya maSka traSka traka ptana trahA ptanna - tragra Nanna ptanya napra Nanya - - ptaSka ptajha NaSka Najha ptahA = pahA ptagra thanya pra ptapra ptadre glu y zl, bhaau bhyaa zl thaSka thaka tra = 200 M. It is a Devanagari transcript of a ms. of the Government Library of Oriental Mss., Madras. It is described on pp. 39-40 of my Introduction to Indices and Appendices to the Nirukta. It is unnecessary to repeat the description here. __Mss. D. and P. begin and end at an identical place. An identical part of the commentary, i.e., the fifth Astaka and the first six Adhyayas of the sixth Astaka are missing in each of them. It may therefore be assumed that one of them is probably a copy of the other. As P. is older of the two, D. may be supposed to be a copy. But D. is not a copy of P. At the end of each For Private and Personal Use Only Page #41 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 40 ) and every Sukta, D. puts a figure to indicate that such a such Sukta has come to an end, whereas no such indication is given in P. As footnotes show, D. does not always agree with P. Although D. does not seem to be a copy of P., both must be derived from a common ms. M. also is an incomplete ms. A part of the commentary, i.e., the end of the eighth chapter of the third Astaka and the whole of the fourth Astaka are missing. In several places M. has preserved better readings. Part of the commentary, missing in P. and D. is found in M. And the missing part of the commentary in M. is preserved by P. and D. They thus supplement each other. All the three mss. represent a single recension only. Their mutual relationship may be shown by the following chart: 12-M The commentary of Venkata Madhava is very brief in character. All grammatical or etymological explanation is generally eschewed. Quotations are rare. But a large number of passages from the Satyayana Brahmana is preserved. As the Satyayana Brahmana is lost, this commentary has become an important source of our knowledge of the lost Brahmana. Verkata Madhava contents himself with paraphrasing the words of the original text. Almost every word of a Vedic stanza is explained. If it is not explained, it is repeated in the commentary. Words, particles, expletives etc., of a Vedic stanza which are neither explained, nor repeated in the commentary are noted down in the footnotes and suitable explanation of words, thus ignored, is, whenever necessary, provided from other available commentary or commentaries. Venkata Madhava paraphrases the words of a Rgvedic stanza in practically the same order in which they occur in the stanza itself. By following this method, the commentator concen For Private and Personal Use Only Page #42 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 41 ) trates on the first word first, which he immediately explains. Then he explains the second, then the third, and so on. He does not revise his paraphrase of the first word in the light of the paraphrase of the second or third word or vice versa, with the result that numbers, genders, and cases sometimes do not harmonise with one another, in the paraphrase. There are several instances in which padas, i.e., parasmaipada or atmanepada are also confused. Probably VenkataMadhava's method is responsible for this confusion. A few cases of this kind are the following: On p. 291, he first explains bRhatIiva as mahatI iva and then rodasI by Marafeant. As far the explanation of individual words is concerned, it is correct. There can be no valid criticism. But in the text of the commentary, each word of explanation cannot be taken in an isolated form. Hecit becomes an epithet of aranyferont and does not harmonise with the latter. It should have been werut as it qualifies dyAvApRthivyau. Similarly, on p. 381, navedAH is explained by ajAnan and yazasvatI: by annvtiiH| Here ajAnan does not go well with annvtiiH| I should like to read ajaantyH| annvtyH| The following are a few instances of the confusion of the with FHAG. On p. 533 line 5, He should be read for 37784764. On p. 535 line s, the reading should be faradinity for farading. I have proposed several emendations, see footnote 7 on p. 25, footnote 16 on p. 270, footnotes 4, 19, and 20, on p. 282, footnotes 16, and 20 on p. 284, footnotes 10, 12, and 19 on p. 291, footnotes 13, and 20 on p. 300, footnote 18 on p. 302 etc. But I think, the text of the commentary is capable of further improvement. I propose therefore the following further emendations to the text of Venikata Madhava's commentary: Page Line Read For samprasAraNa prasAraNa paribRDhamu0 paribRDha u0 0sambhaktavyam 0sambhakta 3r! is used twice in the voc. One of them is unnecessary. 1 / madrogdhavyAn pitrAdIn og left: f911fa27: 7 / sthita iti sthiteti For Private and Personal Use Only Page #43 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 42 ) Page Line Read For 104 108 110 122 avagacchatviti divyadhyA0 varuNa ! budhyantu 0ravacchinnA0 upadravANi / adharANi / rAtriH 134 162 164 w r or swam dogdham pibatam 167 asmAn 169 183 185 186 188 205 208 225 238 240 246 252 260 < 1 6 mm GuG - - - - avagaccha tvamiti divamadhyA0 varuNam budhyantAm 0ravicchinnA0 updrvaan| adhraan| rAtrIH dugdham pinvatam asmAkam fetarg is unnecessary. yajJam asmabhyaM krILantam krILat zabdAyamAnAH mAdyata ahiMsitaH nyUnAniti upatiSThate tiraskurvatI pUrvApare udgatatarAM anuzAsat agrahIH parihINaM kArSIH zatrUNAM is unnecessary stotRbhyaH vegaH ayacchaH mahatyAviva mahAntam adhukSad tvAm pUrayitA dyAvApRthivyoH | pUjayanti vajram asmAn krILamAnam krILamAnam zabdAyantaH madata hiMsitaH 0nyUnAnIti upatiSThati tiraskurvantI pUrvAparau udgatataraM anuzAsa agrahIt kArSIH 265 272 284 284 260 261 267 308 335 343 ww nsn < < x stotRNAm vegAt ayacchathAH mahatI iva mahat aduhad yUyam puuryitaa| dyAvApRthivI pUrayanti 346 For Private and Personal Use Only Page #44 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 43 ) Page Line Read For 350 355 358 356 372 m mr mr mr m 372 < | The first citram is unnecessary The first 7 is unnecessary 0 manviSyantaH 0manveSamANAH dyaavaapRthivyau| mhtyau| dyaavaapRthivii| mhtii| alajjamAnaH alajjan 0pratiSThata ucchi0 pratiSThatyucchi. dadAma dadAmaH gacchati gantryaH gatyaH (?) 'Taking zucibhrAjAH as an epithet of uSasaH, I should like to read nirmaladIptaya uSaso'jAnatyo nirmaladIptiH / usssH| ajaaannvtyH| nan / annvtiiH| 375 378 378 < . . . . . . . . . . . . " G 360 411 / 0pazyantam yaH 0pazyan (?) tam yat 415 / 416 416 430 440 463 2 . kRtami0 kRta i0 dyAvApRthivyau dyAvApRthivyoH gacchanti gacchati marutaH ! marutaH | kaH is unnecessary. anayA pRthivyezitavyayezAnaH anyaa| Izitavya pRthi ___ vyezitavye (?) | hiMstetyA0 hiMsidhvamityA0 | imam as referring to AhvAnam should be idam sahAvasthAne saha vasAne parvaNI parvaNi devAH ! devAH | sarvaiH taken as an epithet of svakIrtibhiH should be sarvAbhiH ityAdIni | iti Delete the sign ? dyAvAbhUmyau | dyAvAbhUmyoH 10 / bhavati bhavasi 466 172 504 508 512 514 For Private and Personal Use Only Page #45 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 44 ) Page Line Read For 530 548 mm Ww moja. 562 565 9 566 99- 570 yudhyantIM 573 575 582 584 584 Wor" prayacchataH prayacchata saumanasyaM saumanasaM mAdyathaH madathaH saJcarat saJcaramANam bhavadbhiH is unnecessary sahitaH | sahitam Arfa: as qualifying afterut: should be u: pracakrathuH | pracakratuH As ferreny is fem, therefore the reading should be udakavatIm for udakavantam pItodakAM pItodakaM cakrathuH cakratuH yudhyamAnAM rarakSathuH rarakSatuH yudhyamAnaM yudhyantaM samAnayujau samAna ya (?) manuSyacakSu0 ? manucakSu0 samarpayantI samarpayanti uSaH! uSAH asmAn asmabhyam stutyA anumAdanIyAH stutyAm / anumodanIyAH tadIyAm | tAm tAJjarAm is unnecessary pati is unnecessary zayAnaM is unnecessary eva | idam The first set is unnecessary gamayataH gacchataH yataH yadi kuruthaH kurutaH gaman stanairva0 stanaM va0 0 kuzalAH yodhamAnaH saMvRNvantu saMvRNantu 566 601 604 urur r9 611 16 622 640 643 646 646 646 agaman 646 0 kuzalaM 654 657 661 mr xur yodhayan For Private and Personal Use Only Page #46 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 45 ) INCLUSION OF THE TEXT OF THE RGVEDA AND THE PADAPATHA My own idea was simply to print Verkata Madhava's commentary only. The text of the Rgveda is well known. Several good editions of the text of the Rgveda are available in the market. Printing of an accented text like that of the RV. involves a good deal of time and labour. By excluding the text of the RV., considerable space would have been saved. And the cost of production would have been proportionately low. In these days of financial stringency, a low price of the edition would have suited scholars. But the Indian literary tradition does not favour the publication of a commentary alone, without its original text, particularly the Rgveda. Orthodox Pandits would not have even looked at it. The Publishers did not like to alienate the sympathy of the orthodox scholars, so the text of the Rgveda had to be added. The addition of padapatha along with the text of the RV. would have very much increased the bulk of the present edition. As I wanted to save as much space as possible, I edited the commentary in a manner so that the padapatha could be dispensed with. I devised the plan of putting a danda after VenkataMadhava's explanation of each word of a Vedic stanza. Thus his explanation of each word is separately shown. The commentator generally uses a single word to explain a word of the original text. His treatment therefore facilitates the use of the danda, in the way tioned above. If he uses more than one word to explain a single word, then all such additional words are also put together, the danda being placed at the end only. Thus a reader can see at a glance as to how a particular word of a stanza of the Rgveda is explained by Verikata Madhava. The idea to exclude the padapatha should not be construed as to minimise its importance. The Padapatha is virtually equivalent to another commentaryl. In several instances, Padapatha differs from the Samhita text. A preposition in a subordinate clause is not accented but the padapatha accents the preposition va in RV. III 36.86. Any light which the padapatha throws on the analysis 1 Roth, 'Was ist dann der Pada anders als eine Erklarung'? For Private and Personal Use Only Page #47 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 46 ) of the text of the RV., or any help which it affords for the exegesis of the RV. cannot be ignored. Its evidence is invaluable and has therefore been utilised in the present work, particularly on any point where doubts arise or where interpretations differ. But such cases are not many. The extent of additional information, in cases of doubt or different interpretations, derived from the padapatha is quite inconsiderable and its inclusion does not add substantially to the bulk of the present edition. It was therefore duly made available in footnotes. But the opinion of several European and almost all Indian scholars is against the exclusion of even the padapatha. Professor Sten Konow says in his letter, 'I am very much in doubt about the padapatha. It seems to me that it is a serious drawback that it is not printed. Even if you can usually see how it must have been, it will often be necessary to consult other editions. And it would be an advantage to the student if he could be able to work at the hand of this edition without consulting other ones.' Mahamahopadhyaya Dr. Ganga Natha Jha, M.A., D.Litt., ex-Vice-Chancellor of the University of Allahabad, makes the following remarks in his letter, 'some misgivings have already been entertained in regard to the omitting of the padapatha. I am sorry that the reasons given in the letters do not quite satisfy me regarding the advisability of the omission. .... It seems to me, therefore, false economy to omit this accompaniment to the text, because monumental works like this are published only once in a generation and as the Rgveda is the earliest literary monument of the Aryan race and is not easy to understand, it does not appear to be wise to omit the slightest aid to the comprehension of the meaning of the text. I suppose, however, it is too late now to make amends, but perhaps if you agree with my view you might add an appendix at the end of each volume giving the padapatha.' In accordance with M.M. Dr. Ganga Natha Jha's suggestion, the Publishers have decided to add an appendix, giving the padapatha. Thus the intended saving of space, time, and labour has not been practicable. DIVISIONS OF THE TEXT OF RV. In notes, added on the top of a page, I have shown both the For Private and Personal Use Only Page #48 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 47 ) divisions of the text of the Rgveda. Three figures refer to the Mandala, the Sukta and the Mantra. Four figures represent the Astaka, the Adhyaya, the Varga, and the Mantra. Of these two, the division of the text into Mandalas, Suktas, and Mantras is the more ancient. The ten Mandalas of the Rgveda are clearly referred to in the following passages: dAzatayIbhyAM vaSaTkuryAditi haika AhuH San. Br. 8.7 na dAzatayyekapadA kAcidastIti vai yAskaH / RPr. 17.25. Max Muller's ed. and 17.42. Mangaladeva's ed. AgnAvaiSNavaM havirna tvaksaMstavikI dazatayISu vidyate / N.7.8 tadetadekameva jAtavedasaM gAyatraM tRcaM dazatayISu vidyate / N. 7.20. tadetadRbhozca bahuvacanena camasasya ca saMstavena bahUni dazatayISu sUktAni bhavanti / N. II. 16. tadetadekameva vaizvadevaM gAyatraM tRcaM dazatayISu vidyate / N. 12. 40. saptacatvAriMzanmatrAvaruNyo gAyatryo dAzatayISu tAsAM maitraavrunnH| SSS. 12.2.16. SaTcatvAriMzadaindrAgnyo gAyatryo dAzatayISu tAsAmacchAvAkaH / SSS. 12.2.22. pura uSNika tRtIyA dAzatayenAdhyAyena tAM bahavRcA adhIyate / NS. 2. II. nArAzaMsIrityUcastAH pratIyAd yAbhiH stutirdAzatayISu rAjJAm / BD. 3. 154. vispaSTaM jAtavedasyaM preti dAzatayISu tu / BD. 8. 88. paJcAzItirdAzataye'nuvAkA dRSTAH purANarRSibhirmahAtmabhiH / Anuvakanukramani 37. The word dazatayI or dAzatayI means having ten limbs'. The suffix is added to a word signifying number, in the sense of a 'limb'. Panini has the following Sutra for this purpose: saMkhyAyA avayave tayap 5.2 42. The reference is evidently to the Rgveda, described in the above quoted passages as 'ten-limbed,' i.e., having ten Mandalas. Salgurusisya has the following remark, in his commentary on the Anuvakanukramani :-dAzataye dazamaNDalayogini vede| 38. The word Mandala itself is used in the sense of a division of the Rgveda in BD. III. 28, II6; V. I03; VI. 39, I30, 145, Katyayana's Sarvanukramani, Avakanukramani and Caranavyaba. ___ The word Astaka is used in the BD. III. 90; VII II8, but not in the sense of a division of the Rgveda. Similarly the word varga is used in the BD. i.s; ii.85, 86, 87; VII 116 but not in the sense of a subdivision of the Rgveda. But the word Adhyaya in the sense of a chapter of the Kgveda is used both by Anuvakanukramani and Caranavyaba adhyAyAnAM catuHSaSTimaNDalAni dazaiva tu| Anu.38. For Private and Personal Use Only Page #49 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ( 48 ) adhyAyAzcatuHSaSTiH ... ayaM devAyetyAdi 64 catuHSaSTiradhyAyA ityarthaH / Caranaryuha. Mention of sixtyfour chapters implies the division of the text of the RV. into Astakas although the actual use of that word, in that sense, is not seen in ancient Sanskrit Literature. The word varga however in the sense of a sub-division of the RV. is used by Anmakanukramani :- vargAH SaDadhikadvisahasramityarthaH 38 Although there is no direct reference to the division of the RV. into Astakas etc. in ancient Sanskrit literature like the Brahmanas, Aranyakas etc., this division seems to have become popular in later times. It is based on symmetry. It divides the Rgveda into almost equal and uniform divisions. The varga constitutes a convenient daily lesson for a student. In addition to the two divisions mentioned above, there is a third division also. It divides each Mandala into Anuvakas, Suktas, and Mantras. It is described by Saunaka, in his Anuvakanukramani : 3rd 4th 5th 6th www.kobatirth.org anuvAkAnukramaNIrUpaM kiJcitpravarNyate / 2 / dRSTAnAmanuvAkAnAmRju vakSyAmyatandritaH / 4 / sUktasaMkhyAnuvAkAnAM sUktAnAmRksamAhitA / 5 / Rgvede zaizirIyAyAM saMhitAyAM yathAkramam / pramANamanuvAkAnAM sUktaiH zRNuta zAkalAH // 9 // The total number of Anuvakas in each Mandala is also given:Adye caturviMzatirhAnuvAkAH / 32 1 The total number of Suktas in each Anuvaka is given in 15-20. This information is also given by Sayanacarya in his commentary on the RV. and is collected here for facility of reference. The following statement shows the total number of Suktas in each Anwwaka: Ist Anuvaka contains I-3 >> 4,5,6,7 2nd 8,9,10,11 "" " "" " 12,13,14,15,16,17 18,19,20,21,22,23 24,25,26,27,28,29,30 Suktas. 7th 2,31,32,33,34,35 >> 8th 36,37,38,39,40,41,42,43 9th ,, 44,45,46,47,48,49,50 "" " "" dr 33 Acharya Shri Kailassagarsuri Gyanmandir 22 "" "" prathame maNDale dvitIyAnuvAke catvAri sUktAni tRtIye'nuvAke catvAri sUktAni caturthAnuvAke SaT sUktAni paJcame'nuvAke SaT sUktAni prathamamaNDalasya SaSThe'nuvAke sapta sUktAni saptame'nuvAke paJca sUktAni aSTame sarast sUktAni navame'nuvAke saptasUktAni For Private and Personal Use Only Page #50 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 49 ) Anuvaka contains Suktas Ioth , SI,52,53,54,55,56,57 , dazame'nuvAke sapta sUktAni IIth ,, 58,59,60,61,62,63,64 , ekAdazAnuvAke sapta sUktAni I2th , 65,66,67,68,69,70,71,72,73 , dvAdaze'nuvAke nava sUktAni I3th , 74,75,76,77,78,79,80,81,82, ___83,84 ,, trayodazAnuvAke ekAdaza sUktAni 14th ,, 85,86,87,88,89,90,91,92,93 ,, caturdaze'nuvAke nava sUktAni Isth , 94,95,96,97,98,99, 100, IOI, IO2, 103,104,IOS , paJcadaze'nuvAke dvAdaza sUktAni 16th ,, I06, 107,108,109, IIO, III, II2,II 3,II4,IIS ,, SoDaze'nuvAke daza sUktAni I7th ,, II6,117,II 8,119,120 , saptadaze'nuvAke paJca sUktAni 18th ,, I2I,122,123,124,125,126 ,, aSTAdaze'nuvAke SaT sUktAni I9th , 127,128,129,130,131,132, 133 , ekonaviMze'nuvAke sapta sUktAni 2oth ,, 134,135,136,137,138,139 , vize'nuvAke SaT sUktAni 2Ist ,, I40,141,142,143,144,145, 146,147,148,149,150, ISI, I52,153,154,155,156 , ekaviMze'nuvAke saptadaza sUktAni 22nd ,, 157,158,159,160,161,162, 163,164 , dvAviMze'nuvAke'STau sUktAni 23rd ,, 163,166,167,168,169,170, I7I, I72,173,174,175,176, I77,178,179 , trayoviMze'nuvAke paJcadaza sUktAni 24th ,, I80,181,182,183,184,185, ,, atha caturviMze'nuvAke dvAdaza sUktAni ___186,187,188,189,190,191 , zatacinAmAce maNDale caturviMzatyanuvAkAH Thus there are twentyfour Anuvakas altogether in the first Mandala. This division into Anuvakas totally ignores the division into Astakas and Adhyayas etc. The first Adhyaya ends with the nineteenth Sukta but the fifth Anuvaka consists of 18-23 Suktas, both inclusive. Similarly the first Astaka comes to an end with the 121st Sukta but the eighteenth Anuvaka consists of 121-1 26 Suktas, both inclusive. In this manner, the division into Anuvakas does not coincide with the division into Astakas and Adhyayas. The following chart gives the number of Adhyayas of the first Astaka, together with the number of Vargas of each Adhyaya, along with the corresponding number of Suktas for facility of comparison: For Private and Personal Use Only Page #51 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 50 ) Ist Astaka Total No. of Suktas Ist er = Suktas 1-19 contains Vargas 37 and 20-32 33-46 4th 47-61 5th 62-80 81-94 7th 95-112 8th >> 113-121 3rd >> = 6th CHARACTER OF FOOTNOTES Footnotes are of two kinds: (1) critical and (2) comparative. Critical notes are based on a collation of mss., and record even their minutest differences. With their help, the text of the commentary in toto can be reconstructed as transmitted by each individual ms. Therefrom a reader can get an impression of the true state of the text as represented by each ms., without actually taking the trouble of examining the ms. itself. Comparative notes are derived from a utilization of the commentaries of Sayanacarya, Skandasvamin, Yaska, and Brabmanas etc. The commentaries of Sayanacarya and Skandasvamin constitute an extensive and elaborate explanation. Their exegesis is often identical with that of Verkata Madhava. The addition of an identical explanation, even in different phraseology, would not have served any useful purpose. It would not have extended the bounds of our intellectual horizon of the knowledge of the RV. Such identical explanation is, therefore, excluded from footnotes. But all cases, in which either Sy. or Sk. or both differ from VM, or give additional meaning, are registered therein, together with the different or the additional meaning, as the case may be. In this manner, all the different interpretations of a Rgvedic word, available from Indian sources, are brought together in one place. The late Professor A. A. Macdonnell, with whom I had the honour to work at Oxford, used to say that the acid test of a scholarly work was that its treatment of any particular subject should save the time and labour of those who may have to study that particular subject afterwards. The For Private and Personal Use Only Page #52 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (si) present edition is an endeavour in this direction. By bringing together all or most of the different interpretations of the Rgveda in one place, an effort has been made to save the time and labour of the students of the Rgveda. It may be stated without hesitation or fear of contradiction that a comparison of different commentaries with a view to extract different or additional meanings is a rather laborious process. But time and labour involved have been spent without any grudge and quite cheerfully. If the present work satisfies the conditions laid down in the acid test and if it actually saves the time and labour of those who may study the Rgveda hereafter, I shall feel amply repaid. ACKNOWLEDGMENT OF HELP It is my pleasant duty to put on record my sincere thanks to the following scholars for useful suggestions:-Dr. A. Berridale Keith, M.A., D.C.L., D.Litt., Professor of Sanskrit and Comparative Philology at the University of Edinburg; Dr. E. J. Johnston, M.A., D.Litt., Boden Professor of Sanskrit at the University of Oxford; Dr. Sten Konow, Ph.D., Professor of Sanskrit at the University of Oslo; Dr. Otto Stein, M.A., D.Litt., Professor of Sanskrit at the German University of Prague; Drs. L. Renou and Jules Bloch, Professors at the University of Paris; Dr. W. Wust Ph.D., Professor of Sanskrit at the University of Munich; Mahamahopadhyaya Dr. Ganga Natha Jha, M.A., D.Litt., ex-ViceChancellor of the University of Allahabad; Drs. S. K. Chatterjee, M.A., D.Litt., and V. Bhattacharya, M.A., Ph. D., Professors at the University of Calcutta; Dr. S. K. De, M.A., D. Litt., Professor at the University of Dacca; Professor Siddhesvara Varma, M.A., D. Litt., of the Prince of Wales College, Jammu; Dr. Franklin Edgerton, Professor of Sanskrit at the Yale University, New Haven, Con. U. S. A.; V. V. Mirashi Esq., M.A., Professor of Sanskrit at the University of Nagpur; Dr. Manilal Patel, Ph.D., Professor of Sanskrit and German at the Visvabharati University, Santiniketana, Bengal; Mahamahopadhyaya P. Lachhmi Dhar M.A., Head of the Sanskrit Department of the University of Delhi; and R.B. Dr. S. K. Belvalkar, M.A., Ph.D, I.E.S. (Retd.). Pandit Ramchandra Kushal, Sastri, B.A., Lecturer in Sanskrit Literature and Poetics at For Private and Personal Use Only Page #53 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 52 ) the Oriental College, Pandit Parmeshwaranand, Sastri, Principal, S. D. Sanskrit College, Lahore and my old pupil Pandit Jagdish, Sastri, M.A., M.O.L., Mcleod Kashmir Research Student of the Punjab University, have helped me in correcting proofs. My old pupils, present colleagues, and friends, Mr. Jagan Natha, M.A., Lecturer in Epigraphy at the University of the Punjab; Mr. Saran Das Bhanot, M.A., Professor of Sanskrit at the F. C. College, and Mr. Raghunandan, Sastri, M.A., M.O.L., Lecturer in Veda and Nirukta at the Oriental College, Lahore, have read the Preface in the ms. and have given me the benefit of their criticism and suggestions. niSkAmabhAvenArambhAH sakalAH saMpravartitAH / saMsiddhi yAnti kintvatra nAlaM puruSapauruSam // parabrahmakRpavaikA parametannibandhanam / yasyAH kaNalavenApi brahmANDAnAM ca saMsthitiH // tasmAdaNoraNIyo'pi doSayuktaM ca yatkRtam / jAnatA'jAnatA vaitatparabrahmArpaNaM bhavet // ORIENTAL COLLEGE, LAHORE I DECEMBER, 1938 LAKSHMAN SARUP For Private and Personal Use Only Page #54 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrIveGkaTArthatadbhavena mAdhavena viracitA Rgveda saMhitAvyAkhyA RgarthadIpikA For Private and Personal Use Only Page #55 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only Page #56 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir o3m atha Rgvede prathamASTake prthmo'dhyaayH| zrIveGkaTAryatanayo vyAcikIrSati mAdhavaH / aksaMhitAmasya devaH prasIdatu vinAyakaH // 1 // lokasiddhaM vibhaktyarthamanukte tatra na tyajet / niruktamagrataH kuryAd yAkprANaM tathA svaram // 2 // padAni pUrva jAnIyAt padasvaramanantaram / upasargAn kriyAzabdaiH saMyojyArtha pradarzayet // 3 // nighAtatiGpadasyArthe vAkyArthaH paryavasyati / anighAto'pi pAdAdau vizeSastatra vakSyate // 4 // nighAtatiGapadasyArtha vAkyAnte darzayecchanaiH / udAttatipadasyArthamuccairAdau pradarzayet // 5 // 8. The rhythm of the last four syllables in A and C should be, and is not, iambic. # followed by fu in C is long. Thus rhythm in C becomes trochaic. It is a | metrical fault although this kind of sloka is allowed | by Piigala. 5. 14 bhrau ntau ca 0madya R. 2. vedaH P. 3. Cf. N. 2. I: yathArtha vibhaktIH sannamayeta; BD. II. 99-IOI : pradhAnamarthaH zabdo hi tadguNAyatta iSyate . . . .liGga dhAtuM vibhakti ca saMnamettatra tatra ca / Cf. VM. Ist. ast. 5th ch. 8th v. arthe spaSTe svaraM jahyAt and also VIIIth ast. 7th ch. 3rd. v. : atra brUmo lokasiddhaHpadArtho 'nvaya eva c| ... tathArthasya kramaH... 4. Cf. Yaska : athApIdamantareNa mantreSvarthapratyayo na vidyate N. I. IS, VNS., nAniruktArthavikazcinmantraM nirvktumrhti| 5. yAvadartha ra 6. 0rtha ucca0 P. 7. 0rAdA S. For Private and Personal Use Only Page #57 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Ist astaka Ist ch. 1 Introductory J yadyadItyAdibhiryuktaM tirthaM ca sphuTaM vadet / avAntarANAM vAkyAnAmante'rthe taM ca darzayet // 6 // athAtra kAraNaM brUhi vAkyAdau tiGadAttavat / sarvAnudAttamanyatra nArthabhedastu kazcana // 7 // arthabhedAditi brUmaH zrotAdimiha tiGpadam / / udAttavatsamAhanti sa yathAbhimukho bhavet // 8 // udAttakArakapadaistatra pUrva samAhate / padaM sarvAnudAttaM syAnmadhye'nte vAtha yad bhavet // 6 // anupAdaM viramyArthamRSayaH kathayantyataH / / punazcobodhanaM kartuM pAdAdau tikudAttavat // 10 // anudAtte pade yatra tatra saMsthApayet dvidhA / 'vAyavindrazca cetathas' 'tAvA yAtamupa dravat' // 11 // bhagavAn pANinirvetti vAkyavRttIH samaJjasam / pratiSedho nighAtasya boddhavyo vihitairataH // 12 // 1. udya0 . 2. tiGantaM R. etc. are accented although 3. Raja's reading a does not they are verbs. As far as sita harmonise with tingntN| tasya | is concerned, it is accented would have been better. But as a verb, see RV. I. 22. taM ca suits quite well tithaM II; V. 87. 8, 9; VII. 39.3 4. Cf. pAdAdiH,bhASikapariziSTasUtram 2.3 6. 0 mAsAnti P. 7. 0ntyathA P. 5. zrotArami0 D, R and S. zrotAram / 8. 0lbodhanaM P. tbodhanaM D. can be construed as an object | 9. 0paye P. D. 10. te tathas P. of brUmaH, but it really does not | 11. RV. I. 2. 5. Unaccented convey any sense. I think the in S. and R. author wants to mention zrota 12. RV. I. 2. 5. Unaccented as an illustration. The mean- in S. and R. ing in my opinion is that zrota | 13. vAkyaM vRttiH P. For Private and Personal Use Only Page #58 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir r Ist astaka Ist ch. L Introductory tatra saMbodhanapadairnaraH saMbodhito'pi san / vAkyArthobodhanaM kartuM punarAhanyate tiGA // 13 // nandAttaM padaM dRSTaM vAkyamadhye'pi tad yathA / 'mA naH zaMso araruSaH' 'indra somaM pibeti ca // 14 // tatra brUmo'rthasaMsthAnamiha yasmin bhavet tiGi / tannaH sarvAnudAttaM syAdasaMsthita udAttavat // 15 // mA prApnotu kadaryasya zaMso'smAn brahmaNaspate / rakSevamiti mantrArthaH pAne cAvezanaM phalam // 16 // luDarthe nanu vAkyArthaH spaSTaM saMtiSThate tava / satyamAha bhavAnetat kAkustatra tu vidyate // 17 // yathA tinu hiyukteSu hyarthe vAkyasya saMsthitiH / evaM luTyapi saMsthAnaM tasmin kAkAviti sthitiH // 18 // 'parA hi me vimanyavaH' 'aa hi SmA sUnave pitA / 'nahi vAmasti dUrake' 'AyajI vAjasAtamA' // 16 // Azcarya eSu mantreSu tirthaH paryavasyati / / hetau 'saM yanmadAyeti teSvatastikudAttavat // 20 // 1. 0tbodhanaM D. in S. and R. 2. anudAttapadaM S. 12. pitaM P. 3. 0raruSA D. 13. Rv. I. 26. 3a. Unaccented 4. RV. I. 18. 3a. ___in S. and R. unaccented in S. and R. | 14. RV. I. 22. 4a. Unaccented 5. RV. I. I. Ia. in S. and R. unaccented in S. and R. 15. tama D. 6. atra R; tatra Omitted by P. 16. RV. I. 28. 7a. Unaccented 7. tattu R. 8. 0rthena na D. cf. in S. and R. ___Pa. 8. I. 29 na luT / 17. Su P. 9. na P. 10. lagyapi P. D. 18. RV. I. 30. 3a. Unaccented 11. RV. I. 25. 4a. Unaccented in S. and R. 0mAdayeti R. For Private and Personal Use Only Page #59 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Ist astaka Ist ch. 1 Introductory evaM yeneha yuktaM sat tiGantaM na nihanyate / tadarthe tatra saMsthAnaM na tiGartha iti sthitiH // 21 // evaM pade samAse ca yatrodAtto vyavasthitaH / varNa pade vA tatrApi kAkurastIti nizcayaH // 22 // tatraikasmin pade kAkurdevairevAvagamyate / sUkSmavidbhiH samAsasthaH prAkRtairapi tiGsvaraH // 23 // mlecchena....................hartRSu / vAkyavRttiprakAro'yaM sadRzo laukikeSvapi // 24 // manyante paNDitAstvanye yathAvyAkaraNaM svaram / vyavasthito vyavasthAyAM hetuH kazcinna vidyate // 25 / / mAdhavasya tvayaM pakSaH svareNaiva vyavasthitiH / arthmbhiipst..................||26|| agnimILearthajJAnamRSijJAnaM bhUyiSThamuphkArakam / vakSyanta RSayastasmAt svarUpasthAstu devatAH // 27 // 13 1. yena viyuktaM P. 2. yat R. reading is jJAnaM RSi Pro3. Cf. YPr 6. II-6. 23. Pa. bably the correct reading 8. I. 29-8. I. 66. seems to be arthajJAna RSi i. e. 4. saMsthAna P. 5. Omitted by P. knowledge of seers helps to 6. tatraitasmin R. 7. 0svaraM P. D. understand the meaning of 8. S. reads mlecchanavyavahartaSu as the stanza C/o mAdhavAnukramaNI the final part of the first Appendix IV.RSinAmArthavijJAnAhemistich. R. omits it dRcaamrthvinishcyH| p. cix. Raja's altogether. 9. stvamanye P. ed. tatrArSadevatayorarthAvabodha upayujya10. tatra na R. 11. anyamarthamabhIpsa mAnatvAt te darzayiSyete Skanda on S. R. omits it altogether RV. I. 1. I. 12. jJAnamRSI nUnaM P. In Ms. D. the | 13. 0sthAnastu P. For Private and Personal Use Only Page #60 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Acharya Shri Ka [ I.I.I. 1.1.1.1. ] pAdAvasAnavijJAnaM chandojJAnena sidhyati / pArucchepAdiSu jJeyamatazchandazca yatnataH // 28 // viniyogaparijJAnAdyajuSAmarthanizcayaH / itihAsaidmagAnAM bahubrAhmaNadarzitaiH // 26 // upakrameSu sUktAnAmuyukta iva dRzyate / saMharanniva cAnteSu sUktaM jJeyamato budhaiH // 30 // agnimILe purohitaM ya'jJasya devamRtvijam / hotAraM ratnadhAtamam // 1 // madhucchandA vaizvAmitra RssiH| agnim / staumi| puro nihitamuttaravedyAm / yajJasya / dyusthAnam / sve sve kAle devAnAM yssttaarm| hvAtAraM devAnAm / ramaNIyAnAM dhanAnAM dAtRtamam / 1. 0vadiSu D. 2. yatnatuH P. ssyebhyshcaagnirddaati| tadAyattatvAd 3. 0dyayuSA0 P. D. 4. 0hAsa / dIpayati c| Skt. ____ RgA . D. 0hasa gA P. 11. hotAraM D. hotAramRtvijaM devAnAM yajJeSu 5. upa P. 6. Verses 27-30 both | hotanAmaka Rtvigagnireva / tathAca inclusive are not read by R. zrUyate agni devAnAM hoteti| Sy. 7. Cf. BD. 2.126. AgneyaM prathamaM sUktaM agni devAnAM hoteti shruteH| agni madhucchandasa ArSakam / KSA. I. daivyo hotA tadadhikRtastu (tadadhiSThi___agniM nava madhucchandA vaishvaamitrH| tastu R.) mAnuSo hotA hautraM karma 8. stauti D. (karma om. R.) kroti| 9. kIdRzagni yajJasya purohitm| yathA athavA RtvigdhotRzabdAvapi kriyA rAjJaH purohitastadabhISTaM sampAdayati zabdAveva / RtAvRtau yaSTAram Rtvijam tathAgnirapi yajJasyApekSitaM homa (yaSTA Rtvik R.) yo yo yAgakAsampAdayati / yadvA yajJasya sambandhini lastatra tatra yaSTAramityarthaH (yAgasya kAle pUrvabhAga AhavanIyarUpeNAvasthitam Sy. kAle yaSTAraM R.) hotAramAhvAtAram / zAntikapauSTikaiH karmabhiryo rAjAna- ksy| saamrthyaaddevaanaam| Skt. mApadbhyastrAyate sa purohita ucyate | 12. Ratna. is a synonym of . . . . ApadAmapahantAramityarthaH . . . / wealth, Ng. 2. I0... athavA purohitazabdaH kriyaashbdH| 13. Cf. N. 7. I. agnimILe'gni pUrvasyAM dizi nihitamAhavanIyAtmanA yaacaami| ILiradhyeSaNAkarmA puujaasthaapitm| Skt. karmA vA... devo dAnAdvA dIpanAdvA 10. devaM daanaadigunnyuktm| Sy. dyotanAdvA dyusthAno bhavatIti vA ... devam-dIvyatirdAnArthe dIptyarthe vaa| hotAraM hvAtAraM juhote.tetyaurnnvaabhH| dAtAraM dIptaM vA.. . . . yajJasya dAtAraM | ratnadhAtamaM ramaNIyAnAM dhanAnAM dAtRdIpayitAraM vaa| yajJaM hi devebhyo manu- tmm| For Private and Personal Use Only Page #61 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir I.I.3. ] [ 1.1.1.3H agniH pUrvebhiRSibhirIDyo nUtanairuta / sa de'vA~ eha vakSati // 2 // agniH puurvebhiH| agniH| puurveH| RssibhiH| stotvyH| asmAbhizca / nvtraiH| sH| devaan| ih| aavhtu| agninA rayimaznavRtpoSameva divedive / yazasaM vIravattamam // 3 // agninA ryim| agninA stuten| pazUn / prApnoti / possm| ca prajAnAM pazUnAJca / anvaham / yshshc| atizayena vIrapuruSayuktam / yazasazabdo yazaHzabdaparyAyo mdhyodaattH| 11 1. pUrvebhiH P. pUrvebhiH RtvigbhiH / kazcit / Skr. pUrvairasmattaH pUrvakAla gvagiraHprabhR- | 6. Cf N. 7. 16. agniryaH puurvebhirRssitibhiH| Skt. bhirILitavyo (vanditavyo) 'smA2. utazabdo yadyapi vikalpArthe prasiddhasta- bhizca nvtrH| sa devAnihAvahatviti / thApi nipAtatvenAnekArthatvAdaucityenAtra 7. agninA nimittabhUtena Sy. samuccayArtho drssttvyH| Sy. agnineti tRtIyAnirdezAd dattamiti utazabdo'pyarthe smuccye| Skt. vaakyshessH| paJcamyarthe vA tRtiiyaa| 3. nUtanairuta / nUtanamiti navanAma ..... agninA dattam agnervA sakAzAt / Skt. navaizca. . . . / yAvAn kazcidRSistena agninA dattamagnessakAzAdvA / paJcamyarthe sarveNa yataH stotavyaH, ato'haM staumi...| tRtiiyaa| Skr. 8. rayiM dhanam / Sk. evamasyArdharcasya puurvy,kvaakytaa| 9. prajAzca is added before aparaH pAdo bhinnaM vAkyam / Skt. Apnoti S. . . .athavA asyA Rca ekavAkyatA kaH? saamrthyaatstotaa| Sk. syAt / yaH pUrvairnavaizca stutyassa devAniha | 10. poSameva pratidinaM puSyamANatayA vardhamAnajagatyAvahati / athavA iha prakRte karmaNyA- meva na tu kadAcidapi kSIyamANam Sy. vkssti| loDarthe lett| iha karmaNi evazabdo'vadhAraNArthAsambhavAccArthe Skt. devaanaavhtu| Skr. cA P. 11. yazasaM dAnAdinA yazoyuktam. . . yazo4. iha yajJe Sy. iheti kRtsne 'syAstIti vigrahe sati 'arzaAdibhyo jagati. . . . athavA iheti prakRtasya 'c' itycprtyyH| citsvaraM vyatyayena karmaNaH pratinirdezaH...iha karmaNi Skt. bAdhitvA madhyodAttatvam Sy. 5. 0hati S. yazasaM yshH| yazaHzabdaH kIrtiparyAyaH / vahatidhAtorloDarthe chAndaso luT ... yadvA chAndasatvAccAmo na luk| yazazca leTi 'sibbahulam' iti sip pratyayaH Sy. kiitinycetyrthH| Skt. laDarthe leTa. . . . . Avahati ..... 12. vIrAH putrAste yasmin santi tad vIravakSatIti loDarthe laTa'. . .Avahatu Skt.. van / atizayena vIravad vIravattamam / sa eva devAnAvahati yjnyessu| nAnyaH bahubhiH putraH shitmityrthH| Skt. For Private and Personal Use Only Page #62 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1.1.2.1. ] [ I.1.6. agne yaM ya'jJamadhvaraM vizvataH pari rasi / sa ideveSu gacchati // 4 // agne ! / yam / yjnym| hiMsArahitamarhisitaM tvtsnnidhaanaadsuraiH| srvtH| paribhavasi gArhapatyAdivyUhena arAniva nemi H / sH| eva / deveSu / gcchti| agnihotA kavikratuH satyazcitrazravastamaH / devo devebharA gamat // 5 // agniH / hotaa| kAntaprajJaH / stykrmaa| atizayenAzcaryazravaNaH / devH| devaiH sh| aagcchtu| yadaGga dAzuSe tvamagne bhadraM kariSyasi / tttts'tymnggirH||6|| ydngg| yt| tvm| kSipram / agne!| havi : prayacchate ' nntrmev| kalyANam / 1. 0dasRmareH P. Cf. N. 12. 13. kaviH kAntadarzanaH / adhvarazabdo'yaM yajJamityanena pauna- Cf. Ng. 2. 1; 3. 9. ruktyAnna yjnynaam| kintahi ? tadvi- 7. satyaH anRtarahitaH phalamavazyaM prycchshessnnm| ..... dhvaratiH hiMsAkarmA / tItyarthaH .... satsu sAdhuH satyaH Sy. dhvaraNaM dhvaro hiMsA yasmin nAsti / satyaH abhismpaadkH| ythaabhilssitso'dhvrH| yajJe hi sarvasyAnugrahaH, na phalada ityarthaH Skt. hiMsA. . . . athavA SaSThyarthe bhuvriihiH|| 8. zrUyata iti zravaH kIrtiH atizayena avidyamAno dhvaro yasya so'dhvrH|| citrakItiyuktaH Sy. rkssobhirhisittvgunnmityrthH| sarvatra citraM puujniiym| vicitraparyAyo vA SaSThyarthe dvitiiyaa| yasya yajJasya citrazabdaH / zrava ityannanAma vA dhananAma hisAva jitasya Skt. 2. sarvAsu dikSu vA kItiparyAyo vaa| atizayana pUjyaM Sy. 3. paritaH praaptvaansi| Sy. vicitraM vA annAdInAmanyatamaM yasya pribhuuH| paripUrvo bhavatiH sarvatra prigrhe| sa citrshrvstmH| Skt. parigrahI bhavasi Skt. 9. devaH dAtA dIptazca / Skr. 4. devAstameva parigRhNanti nAnyamityarthaH / 10. ya P. D. Skt. 11. atyabhimukhIkaraNAoM nipaatH| 5. hotA homnisspaadkH| Sy. aGgAgne he agne Sy. hotA devAnAm Skt. aGgati nipAto'tra pAdapUraNaH kSiprArtho 6. krAnta0 S. kavizabdo 'tra krAntivacano vA Skt. natu medhaavinaam| RtaH prajJAnasya karmaNo 12. AmantritasyAgnizabdasya padAtparatvevA nAma / tataH kAntaprajJaH krAntakarmA / nASTamikAnudAttatvaM na zaGkanIyam, vA Sy. apAdAdau iti pryudsttvaat| tataH kavizabdo'tra kAntavacanaH na medhA- SASThikamAyudAttatvameva Sy. vinAma / RtuzabdaH prajJAnAma karmanAma | 13. bhadraM vittagRhaprajApazurUpaM kalyANam Sy. vaa| krAntaM gataM sarvatrApratihataM prajJAnaM | bhadraM bhajanIyaM stutyam utkRSTam iSTakarma vA yasya sa kavikratuH Skt. mityrthH|. . . . . dhanamannaM vA Skt. HTHHHHHHHHH For Private and Personal Use Only Page #63 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Acharya Shri Kailas I.1.7.] 8 [ 1.1.2.2. krissysi| tv| eva / tat / satyam / anggirsaamekH| anyastu kRtaM vismaratyapi / / upa tvAgne divedive doSAvastardhiyA vayam / namo bharanta emasi // 7 // upa tvaagne| upagacchAma : / tvAm / agne ! / vym| anvhm| sAyaJca prAtazca / agnihotrkrmnnaa| annm| bharantaH / 1. iha karotiH kriyAsAmAnyavacano dAne gunnto'gneridmbhidhaanm| aGgAni vrtte| daasysiityrthH| Skt. shriiraavyvaaH| tadvadaGgi zarIraM tasya 2. yajJAntare haviH kRtvA tubhyameva pradA- sthitihetuH azitapItaraso'GgirasaH taM syata ityrthH| Skt. 3. tyam P. karoti anggirsyti| 'tatkaroti etacca satyaM natvatra visNvaado'sti| tadAcaSTe' iti Nic / NyantAt kvip / yajamAnasya vittAdisampattau satyAmutta- he aGgiraH zarIrasthitihetorazitapItararakratvanuSThAnenAgnereva sukhaM bhavati Sy. sasya krtrityrthH| jATharo'pyagnirannaM naitadanRtaM mayocyata ityrthH| athavA.... rasIkaroti raso lohitamAMsasnAyavasthiyad yajamAnAya bhadraM dhanamannaM vA cikI- majjAzukrabhAvena pariNamamAnaH zarIrarSasi tavaiva tatsatyaM nAnyasya kasyacit / sthitiheturbhavati Skt. yathA cikIrSitadAnakaraNasamartho nAnyaH Cf. N. 3. 17. anggaaressvnggiraaH| kazcidityarthaH Skt. aGgArA aGkanAH [aJcanAH] 4. aGgirasAmeva P. 5. Omitted by P. 6. visuma * P aGgirastvamekaHS. aitareyiNo'pi prajA- 7. rAtrAvahani ca... doSAzabdo rAtrivAcI patiduhitRdhyAnopAkhyAne samAmananti- vastar ityaharvAcI dvandvasamAse kArtakaujaye'GgArA AsaMste'Ggiraso'bhavanniti pAditvAdAdyudAttaH Sy. doSeti rAtritasmAdaGgironAmakamunikAraNatvAdaGgAra- naam...raatrau| svena jyotiSA tamasArUpasyAgneraGgirastvam Sy. maacchaadyitH| Skt. he aGgiraH! aGgirA RssiH| tasyo- 8. dhiyA buddhyA Sy. dhiyA yAdRzyasmAkaM tpttikaarnnmgniH| naagnirnggiraaH|| prajJA tAdRzyA Sk. Cf. Ng. 2. 1; evaM hyetihAsikAH smaranti / 3.9.Cf. N. 12.30. dhIbhiH krmbhiH| trisAMvatsarikaM satraM prajAkAmaH prjaaptiH| 9. namaH S. namo bharanto namaskAraM sampAdaAharat sahitaH sAdhyavizvedevaistathA saha // yantaH Sy. namaH stutim Sk. tatra vAg dIkSaNIyAyAmAjagAma shriirinnii| Cf. Ng. 2. 7. 10. bharantaM P. retazcaskanda tAM dRSTvA tasyAtha varuNasya ca // bhrntH| 'hA haraNe' ityetasyaivaitat bhatvaM tacchu- pravahan vAyuragnau prAsyad ydRcchyaa| 'hagrahorbhazchandasi' iti hasya bhaH / harantaH tato'ciSu bhRgurjajJe aGgAreSvaGgirA RssiH|| prApayantaH stutiM kurvanta ityarthaH Sk. iti| 11. Madhava ignores aa| tenAGgirasaH kAraNamagnirnAgniraGgirA... AGatra dhAtvarthAnuvAdI Sk. / upa aGgirasaH kaarnnbhuutetyrthH| athavA samIpe tvA emasi tvaamaagcchaamH| Sy. For Private and Personal Use Only Page #64 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1.1.3.1. ] [ I.2.1. rAjantamadhvarANAM gopAmRtasya dIdivim / vardhamAna sve dame // 8 // rAjantamadhvarANAm / dIpyamAnam / yajJAnAm / sve / dama aahvniiye| smidhymaanmupemH| gopaayitaarm| stysy| diiptm| sa naH piteva sunave'gne sUpAya'no bhava / sacakhA naH qhastaye // 6 // sa nH| sa tvam / asmabhyam / yathA pitaa| putraay| sUpacara evaM suupcrH| bhv| sevasva c| asmAn / avinaashaay| I.2. vAyavA yAhi darzana'me somA araMkRtAH / teSAM pAhi zrudhI havam // 1 // vAyavA yaahi| pUrva sUktaM prAtaranuvAke shNsniiym| atha sUktAbhyAM prAtaHsavanadevatAH 13 stauti| . 1. raajntm-raajtiraishvrykrmaa| IzA- | svstiityvinaashnaam| astirabhinam Sk. puujitH| su astiiti| 2. rAkSasakRtahiMsArahitAnAM yajJAnAm / Sy. | 10. Ms. D. puts the figure // 1 // 3. sve dame svakIyagRhe yjnyshaalaayaam| Sy. here to indicate the end of ___ dama iti gRhanAma. . . . yjnygRhe| Sk. the first hymn. No such 4. Rtasya satyasyAvazyaMbhAvinaH karma- number is given in P. phlsy| Sy. 11. pUrvasUktaM S. Rtasya yjnysyaiv| Rtazabdo hapaThito- | 12. Cf. BD. jJeyAH sarve'nyadevatyAstRcAH 'pi bhUyiSThaM yajJanAma dRzyate Sk. saptAta uttraaH| II. 126. 5. dIptaH P. D. paunaHpunyena bhRzaM vAyavyaH prathamastveSAmaindravAyava uttrH| vA dyotkm| Sy. dIdivim atyartha maitrAvaruNo'thAzvino'pyandro'to vaishvdiiptm| Sk. devkH| II. 127 6. asmAkam / Sk. sArasvatastu saptama etAH prugdevtaaH| 7. suunurityptynaam| SaSThyarthe cAtra II. 135. ___ caturthI / yathA pitA putrsy| Sk. Cf. KSA. vAyo vAyavyendravAyava8. zobhanaprAptiyuktaH Sy. maitraavrunnaastRcaaH| azvinA sUpAyanaH sUpagamaH sukhopsrpH| Sk. dvAdazAzvinandravaizvadevasArasvatAstRcAH / 9. Cf. N. 3. 21. sevasva naH svstye|| saptatAH prugdevtaaH| I. For Private and Personal Use Only Page #65 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir I.2.3.] [ 1.1.3.3. vaayo| AyAhi / darzanIya ! / ime / somaaH| pavamAnAbhiSavAbhyAmalaGkatAH / tAn / piba / zRNu ca naH / hvaanm| cAdilope vibhASeti yastiGa neha nihanyate / sphuTamarthaM vadet tasya nihatazcedathAsphuTam / / nihanyamAne pUrvasmin dviH saMsthApanamiSyate / piba somAnimAMzca tvaM zRNu hvAnamidaM ca naH / / iti| vAya ukthebhirjarante tvAmacchA jari'tAraH / sutasomA aharvidaH // 2 // vAya ukthebhiH| vAyo ! / tvaam| prti| shstraiH| stuvnti| stotAraH / abhissutsomaaH| lbdhaahrmukhaaH| vAyo tava prapRJcatI ghenA jigAti dAzuSe / urUMcI somapItaye // 3 // vAyo tv| vAyo ! / dhanena stotRRn prapaJcatI sNyojyntii| zataM yuSmabhyaM sahasra 1. darzanIya ! darzanArha ! yo hi dRSTo darzana- 'gniSTomAdikrato vaidikavyavahAreNa phalaM sAdhayati sa darzanArhaH netr:| Skt. prasiddhaH kratvabhijJA ityrthH| Sy. 2. kRtaH P. paryAptAH kRtAH bhUSitA vA ahrvidH| ahaHzabdo'trAnA yaH bahavaH kRtaaH| zrayaNAdibhirvA saMskAraH samApyate jyotiSTomAdiH somayAgaH saMskRtA ityrthH| Skt. tasya vAcakaH, na divssy| prakrAntasya 3. teSAM tAn somaan| yadvA teSAmekadeza- jyotiSTomAderahaHparimitasya somayAmityadhyAha gasya jJAtAra ityrthH| Skt. teSAM dvitIyArthe SaSThI essaa| SaSThInirde- 10. pravRJcatI P. D. zAdeva vA ekadezamiti shessH| tAn / 11. prapaJcatI prakarSeNa somasamparka kurvantI vaikadezaM svAMzalakSaNam Skt. somaguNaM vrnnyntiityrthH| Sy. teSAmekadezaM svIyaM vA Skr. prpnyctii| pUcI smprke| sAmarthyAcca 4. 'cAdilope vibhASA' Pa 8. I. 63. | somasamparke vartate naca, yatra kvacit / 5. pUrve'smin S. 6. saMsthAna P. samparkeNa cAtra svaheturabhilASo lkssyte| 7. cf. N. I0. 2. vAyavAyAhi darza- abhilASArtha eva vA pRnyctiH| praka__nIyame somA aratA (alaGkRtA) rSeNa sommbhilssntiityrthH| athavA teSAM piba zRNu no hvaanmiti|| papRkSA mahayatItyarcatikarmasu pAThAt 8. ukthebhiraajyprugaadishstrH| Sy. pRJcatiH stutyartho'pi na samparkArtha ukthazabdaH stotravacanaH stotraiH| Skt. ! eveti gmyte| vyatyayena vA zappratyayaH 9. labdhaM vimukhAn P. krmnni| prapaJcatI prakarSeNa stUyamAneahavidaH labdhAharmukhAH S. tyrthH| Skt. ahavidaH ahaHzabda ekenAhA niSpAdye-] pRcI saMparke stutau vA Skr. For Private and Personal Use Only Page #66 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1.1.3.5. ] 11 | I.2.5. yuSmabhyamityevaM bhvnycntii| tv| vAk / daashvaaNsmuddishy| sompaanaarthm| niSkAmati / indravAyU ime sutA upa prayomarA gatam / indavo vAmuzanta hi // 4 // indravAyU ime| indravAyU ! / ime somaaH| sutAH / asmAkaM praditsitaranna : sh| upaagcchtm| ete somaaH| vaam| kAmayante / hi| vAyavindrazca cetathaH sutAnAM vAjinIvasU / tAbA yAtamupa druvat // 5 // vaayvindrH| vAyo ! tvm| ayaJca / indro duursthaavev| sutAn somA / jAnIthaH / tau| kSipram / upaagcchtm| annena vAsayitArau vAjinIvasU iti / yasmAt / Sk. 1. sahasraM yuSmabhyam Omitted by D. hizabdo ysmaadrthe| Skt.. 2. yuSmabhyAm P. 3. urUcI urUn bahUn yajamAnAn gacchantI 9. S. reads cadrazca for ayaM ca indro| ye ye somayAjinastAn sarvAn varNa- 10. sutAnAmabhiSutAn somAn...yadvA abhissuyntiityrthH| Sy. urUcI uruzabdo tAnAM somAnAM vizeSamityadhyAhAraH Sy. bhunaam| anyctirgtyrthH| bahUn sutAnAM dvitIyArthe sssstthii| athavA yajamAnAn prati gntrii| Skt. SaSThIzrutisAmarthyAdeva vA zeSamiti 4. vA D. yA P. Cf. Ng. I. II. vaakyshessH| sutAn somAn sutAnAM dhenA jihvaa| Sk. somAnAM vA zeSaM svAMzam / Skt.. 5. Cf. Ng. 2. 14. jigAti gati- 11. Cf. Ng. 2. IS. karmAyaM. . . . . gacchati / Skt. | 12. vAjina vasU D. vAjinIvasU / vAjinI6. prayazzabdo yAterdhAtorgantavacanaH / zabdo yadyapyuSonAmasu paThitastathApya prakarSeNa gantRbhiratyantazIghrarazva . . . . . trAsaMbhavAnna gRhyte| vAjo'nnam / .... / prayazzabdo'paThitopyannanAma / tadyasyAM haviH santatAvasti sA vaajinii| sahayogalakSaNA cAtra tRtiiyaa| ime tasyAM vasata iti tau vAjinIvasU Sy. abhiSutAH somA naca kevlaaH| vAjinIvasU / vAjinItyetadihAsambhavAkintahi ? savanIyapuroDAzAdibhirannaH nnossonaam| kintarhi ? yaugikam / sh| etajjJAtvopAgacchatamiti / vAjo havirlakSaNamannaM tad yasyA asti athavA-upAgacchatamityetadapekSa eva saha- sA vAjinI yAgasantatiH, tdvntau| yogH| annaH shopaagcchtm| mahyaM hvissmdyaagsnttidhnaavityrthH| athavA yAni dAtavyAnyannAni tAni gRhItvopA- vAjo vego balaM vA tadvatI vAjinI senA gcchtmityrthH| Skt.. taddhanau vegabalayoranyatareNa yuktayA 7. suhAvAga0 D. 8. hi yasmAt / Sy. senyopetaavityrthH| Skt. For Private and Personal Use Only Page #67 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir I.2.7. ] [ 1.1.4.2. sutasomaparijJAnaM natvAgamanakAraNam / nacodAttamihAkhyAtaM vakSyate tatra kAraNam / / RcAmabhihitArthAnAM yathA pazcAt samanvayaH / hetutvahetumadbhAvau tathaivAtrApi saGgatau // vAyavindrazca sunvata A yAtmapa niSkRtam / mazvitthA dhiyA narA // 6 // vaayvindrH| vAyo ! / indrH| c| sunvata H / saMskRtaM somam / upAgacchatam / zIghram / ittham / kriyamANaM karmoddizya / netArau ! / mitraM huve pUtadakSaM varuNaM ca rizAdasam / dhiyaM ghRtAcI sAdhantA // 7 // mitraM huve| mitrm| hvyaami| shuddhblm| vrunnm| cI rizatAM hiMsitRRNAM ksseptaarm| udkaabhimukhm| krm| sAdhayantau vRsstteriishvrau| "ahorAtre vai mitrAvaruNau" "ahorAtrAbhyAM khalu vai parjanyo varSati" iti ca brAhmaNam / .11 1. vAgamana0 S. sarvadaiva yuSmatsambaddhana karmaNA hetu2. S. adds iti after snggtau| nAsmadIyayAgakarma parisamApayitu3. saMstutaM P. Cf. N. 12. 7. nirityeSa / mityrthH| Skt. samityetasya sthaane| 7. netarauD. devAnAM ca manuSyatvAsambhavAt 4. niSkRtaM saMskartAraM somam. . . . Adi sarvatra tadAkAratvAnmanuSyanAmabhirvyakarmaNi kartari ktH| saMskartuM pravRtta ityarthaH pdeshH| mnussyaakaarau| Skt. . . . . . niSkarotIti niSkRditi | 8. dakSa iti sakArAntaM balanAma paThitam / kvibantavyAkhyAne tu gatikArakopapadA akArAntamapi tu tasyaiva paryAyAntaraM tkRditi RkAra udAttaH syAt / Sy. draSTavyam / pUtaM zuddham apagatadoSaM balaM saMskRtaM vedyAkhyaM pradezam / Skt. yasya sa puutdkssH| Skt. 5. Cf. Ng. 2. I5. 9. varaNaM P. 6. itthA satyam / Sy. 10. caritAraM P. itthAzabdo'muta itysyaarthe| amutonta- 11. ghRtAcIm-ghRtamityudakanAma / aJcatirikSAt svasmAt sthAnAt . . . . . rgatyarthaH. . . . . udakaM pRthivIM prati yA athavA itthA iti satyanAma dhiyazca gamayati sA ghRtAcI taam| Skt. vishessnnm| satyena bhavatoravisaMvAdinA 12. Omitted by P. and S. For Private and Personal Use Only Page #68 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1.1.4.4. ] [ I.2.9. Rtena mitrAvaruNAvRtAvRdhAvRtaspRzA / kratuM bRhantamAzAthe // 8 // Rtena mitraavrunnau| styenaiv| mitrAvaruNau ! / satyasya vrdhyitaarau| satyasya sprssttaarau| yjnym| mahAntam / aanshaathe| kavI no mitrAvaruNA tuvijAtA urukSayo / dakSaM dadhAte apasam // 6 // kavI nH| kaantdrshnau| mitraavrunnau| asmabhyam / ahorAtrayoH prAdurbhAvAdanekajanmAnau / bhunivaasaavnekyjnyau| blm| prycchtH| vegaM c| praugatRRcAnAM madhye sUktacchedo 13 1. Rteneti hetau tRtIyA, yajJena hetunaa| 7. krAntadarzinau S. kavI medhAvinau Skt. yasmAnmanuSyairijyethe tasmAt ....athavA 8. tAdarthya eSA cturthii| asmAkamaRtenetyayamRtazabda udknaam| karaNe ca rthm|. . . . . athavA. . . . sampradAne udakena Skt. RtaM yajJaM caturthI. . . . asmabhyam Skt. yajJena hetunA ....athavA... yajJasya... 9. bahUnAmaya jAtau . . . . sarveSAM prANi ...udakasya vA...satyasya vaa| Skr. naamupkrtumutpnnaavityrthH| jananaM jAtaM 2. yajJena vdhitaarau| yajJe hi yad havista- janmocyate / bahUni janmAni yayostau dupabhujAnAH stUyamAnAzca devatA tuvijaatau| yaccAnayoH karmAtmanA punaH vIryeNa vardhante . . . . . . athavA vRdhira- punarjanma tadapekSayA jnmbhutvm| Skt. traantrnniitnnyrthH| Rtazabdo'pi yajJanA- 10. bahunivAsau, vistIrNanivAsau vaa| Skt. maiva, udakanAma vA / yajJasyodakasya vA | lokopakArArtha tatra tatra jAtau ca nivvrdhyitaaraavityrthH| athavA Rtamiti santau c| Skr. stynaam| satyasya stoturyajamAnasya vA 11. S. adds vA before blN| dakSaM vardhayitArAvityarthaH / Skt. balaM senaalkssnnm| Skt. 3. yajJasyopabhogakAle sprssttaarau| yajJe | 12. dadhAte dhArayataH. . . . asmadartha svasenAM haviSAM pratigrahItArAvityarthaH / athavA puSNItaH, tayA ca vRSTyAdikarma kurutaH Rtasya satyasya stotrasya spraSTArau ...... dadhAtirapi daanaarthH| asmabhyaM shrotaaraavityrthH| athavA Rtasyoda- ... . . datta ityrthH| Skt. kasya vRSTikAle spraSTArau varSitArA- | 13. vezaM S. apasam iti hi karmanAma vityrthH| Skt. 4. sprArau P. ... . yAgAdikarma Skt. 5. kratuM karma yajJAkhyam Skt. RtuM karma | 14. Ms. D. puts the figure // 2 // vRSTyAdi Skr. here to indicate the end of 6. AzAthe S. AzAthe vyApnuthaH kurutha | the second hymn. No such ityarthaH...... yatra yajJastasmin viSaye | (number is given in P. varSatha ityrthH| Skt. | 15. sUktamakSodevA P. sUktavicchedo S. For Private and Personal Use Only Page #69 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir I.3.2.] 14 [ 1.1.5.2. dakSaM dadhAte apasamiti abhimatAzAsanAdityAhuH (?) / arthamicchanto hi sUktaiH stuvanti devatA iti| ____I. 3. azvinA yajvarIriSo dravatpANI zubhaspatI / purubhujA canasyatam // 1 // azvinau / yajamAnasya yaSTraNi / annAdIni / kSiprahastau / udakasya / Izvarau / bahubhojanau / canasyataM cano'nnaM tadicchatam / iha vRttasthasya karmaNaH padAntareNa pRthak vyaktaM nirdezaH samAnazabdairanekatra bhavati / "gavAM gopatiH" "somaM somapAtamA" "draviNodA draviNasaH" iti| iha tu smaanaarthenessshcnsytmiti| 10 11 azvinA purudaMsasA nag2a zavIrayA dhiyA / dhiSNyA vanataM giraH // 2 // azvinA purudNssaa| azvinau / aashcrybhuutvividhkrmaannau| netaarii| kSipramupadrutaM prati 21 gamanaM ysyaastyaa| 1. makSan P. 2. avasam P. D. RV. I. IS. 7. 17. icchayA 3. azvinA S. 4. yaSTaryannAdi S. cAtra tatpUrvakaM bhakSaNaM lkssyte| asmaannAdi P. dIyAni havIMSi bhkssytmityrthH| Sk. yajvarI:--ijyate yAbhistA yjvriiH|| 18. varu0 P. iSaH hvirlkssnnaanynnaani| Skt. 19. vividha Omitted by P. 5. yAganiSpAdikAH Sy. . daMsa iti krmnaam| bahukarmANA6. havirlakSaNAnyannAni Sy. vityrthH| Skt. 7. havirgrahaNAya dravadbhyAM dhAvadbhyAM 20. narA mnussyaakRtii| Skt. paannibhyaamupetau| dravantau dhAvantau pANI 21. gtiyuktyaa| apratihataprasarayeyayostayoH sambodhanaM dravatpANI tyrthH| Sy. iti / Sy. shviiryaa| zu iti kssiprnaam| Ira gatau 8. zobhanasya karmaNaH paalko| Sy. kSipramIraNaM gamanaM shviirm| athavA shubhmityudknaam| Skt. udakA- zava iti blnaam| parabalasya prerdhiptii| Skr. NamapanodaH shviirH| tena yau yAtaH 9. vistIrNabhujau ..... purU vistIreM gacchataH tau| zIghragAminI parabalAbhujau yyostau| Sy. panodagAminI. . . . athavA anavagrabahUnAM haviSAM bhoktaarau| Sk. hatvAt padasya yAzabdo vibhakterA10. icchataM bhuJjAthAmityarthaH Sy. dezo na yAte ruupm| zavIrazabdastu 11. prattasthasya S. pUrvavat krtRsaadhnH| zIghragAminI 12. karma S. 13. vaktuM S. parabalasya preryitaaraavityrthH| zavate14. RV. I. I0I. 4. 15. R. | rvA gatyarthasya shviirshbdH| yajJAna V. I. 21. I. 16. draviNadasaH zatrUn vA prtigntaaraavityrthH| Skt. For Private and Personal Use Only Page #70 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1.1.5.4. ] [ I.3.4. dhiyA karmaNA / dhiSNyA dhiSaNA --dhiSaNA vAk-stotavyau / bhjethaam| stutiiH| dasrA yuvAkavaH sutA nAsatyA vRktvrhissH| zrA yAtaM rudravartanI // 3 // datrA yuvAkavaH / darzanIyo ! / yussmtpaankaamaaH| somaaH| "satyAveva nAsatyAvityorNavAbhaH / satyasya prnnetaaraavityaagraaynnH"| vRktabarhiSaH somAH staraNArthaM chinnbrhissH| aagcchtm| yuddha ghorgmnmaagii| indrA yAhi citrabhAno sutA ime tvaa'yvH| aNvIbhastanA pUtAsaH // 4 // indrA yaahi| indra ! / aagcch| citradIpte ! / sutaaH| imeM somaaH| tvatkAmA bhvnti| anggliibhi:| dshaapvitrenn| puutaaH| 17 1. AdarayuktayA buddhyaa| Sy. dhiyA 11. pRkta0 P. D. prajJayA cittena mhtaadrennetyrthH| Skt. vRktAni-mUlarvajitAni, bahISi2. dhASTaryayuktau buddhimantau vaa| Sy. . AstaraNarUpANi yeSAM somAnAM te vRktadhiSaNeti vaangnaam| tasyAH putrau bahiSaH, RtvigbhirabhiSatAH vaa| Sy. dhissnnyau| apatye yatpratyayo drssttvyH| bhavadupavezanArtha bahirvedyAM stIrNaathavA dhIriti prajJAnAma / SNa vessttne|| mityrthH| Skt. dhIH veSTayitrI sarvArthagrahaNasamarthA 12. yuce P. yayostau dhissnnau| dhiSNAveva dhiSNyau, 13. rudrANAM-zatrurodanakAriNAM zUrabhaTAnAM, atyntprjnyaavityrthH| Skt. vartaniH-mArgo ghATIrUpo yayosto 3. vArka P. 4. svIkurutam / Sy. rudrvrtnii| yathA zUrAH ghATImukhena zatrUn vanatam-vana SaNa sambhaktau-sambhaja- rodayanti tdvdetaavityrthH| Sy. tm| Skt. rude rautervA rudrA zabdayantI vartanI gamana5. stutiH P. 6. zatrUNAM devavaidyatvena mArgo yayostau rudrvrtnii| yato yataH rogANAM vopkssyitaarau| Sy. dasi zatruzabdastatastato gntaarau| svayaM pathi darzanadaMzanayorityetasya vA dsrau| gacchantau zabdasya krtaaraavityrthH| Skt. upakSapayitArau zatrUNAM darzanIyau sazabdagAminau vA / Skr. vetyrthH| Skt. 14. upAgaccha S. 15. 0dIpta P. S. 7. vasatIvarIbhirekadhanAbhizcAdbhimizritA adds up front before fatetati ityrthH| Sy. darzanIyau yaSmatpAna- vicitradIpte! pUjanIyadIpte! Skt. kAmAH Omitted by P. yuvAM 16. P. reads mesmabhyAmahaM dehi omAsaH kAmayanta iti yuvAkavaH |...athvaa yu with the result that the mizraNe ityasya yuvaakvH| mizritAH.. passage beginning with ime ....... vasatIvaryekadhanAdibhiradbhiH somAH etc. and ending with shrynn| Skt. vasatIvaryekadhanAbhiH some (RV. I. 3. 6.) is abhizrayaNaiH vA Skr. omitted 8. sodaveva P. 9. 0vityauNapAdaH P. 17. Rtvijaam| Sy. 10. N. 6. I3 | 18. S. adds ca before puutaaH| For Private and Personal Use Only Page #71 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 16 [ 1.1.6.1. I.3.7.] indrA yAhi dhiyeSito viprajUtaH sutAvataH / upa brahmANi vAghataH // 5 // indrA yaahi| indra ! / upaagcch| karmaNA / pressitH| medhaavibhiraakRssttH| yajamAnasya / yo hotA tasya / stotraanni| indrA yAhi jAna upa brahmANi harivaH / sute dadhiSva nazvanaH // 6 // aagty| asmin sute some / asmabhyam / annam / dehi| omAsazcarSaNIto vizve devAsa A gata / dAzvAMso dAzuSaH sutam // 7 // omAsaH / avitAraH / manuSyadhRtaH / sarve / devAH / ihAgacchata / daanshiilaaH| daashussH| sutam / indrA yAhi / indra ! / upaagcch| tvrmaannH| stotraanni| gamanasAdhanabhUtAzvavan ! / 1. Agaccha S.. 2. asmadIyayA vacanaH...yAH stutysttsmiipe| Skt. prjnyyaa| Sy. and Skt. 7. S. adds ca before asmin / 3. praSitaH D. prAptaH asmadbhaktyA / 8. somAbhiSavayukte karmaNi / Sy. prerita ityarthaH / Sy. adhISTaH dvitIyArthe sptmyessaa| sutamabhiabhyathitaH Skt. 4. yathA ghutam / / Skt. yajamAnabhaktyA preritastathAnyairapi vipre- 9. asmadIyaM (asmAkaM) Sy. medhAvibhirRtvigbhiH preritH| Sy. naH, asmAkam Skt. abhigataH.... abhiSTuta ityrthH| Skt. 10. canaH somlkssnnmnnm| Skt. medhAvibhiH RtvigbhirbhigtH|| 11. dhAraya sviikurvityrthH| Sy. mayA Rtvigbhizca stutH| Skr. dadhiSva dhAraya svodare pibetyrthH| Skt. sutAvataH-abhiSutasomayuktasya / vAghataH- 12. AmAsaH D. 13. avitAro vaa| RtvijaH / Sy. vAghataH- avanIyA vaa| manuSyadhRtaH sarve ca devA RtviGanAmaitat / iha tu sutAvato ihAgacchata / dattavantaH dattavataH sutamiti yajamAnasya vizeSaNatvAdantItamatvarthaH / N. 12. 40. Rtvigvato yjmaansyeti| athavA avaterayaM pAlanArthasya tarpaNArthasya vA vAghata ityetasyaiva sutAvata ityetad ....... avitAraH, rakSitAraH, tarpaH vizeSaNam |...RtvijH| Skt. athavA yitAro vaa| Skt. kRtasomAbhiSavasya RtvijaH / Skr. 14. carSaNayo manuSyAH, teSAM taistairupakAra 6. brhmaanni--brhmetynnnaam| yajamAnasya | rdhArayitAraH / Skt. svabhUtAnAmannAnAM havirlakSaNAnAmannAnAM 15. vizve devAsaH-etannAmakA devavizeSAH samIpa ityarthaH / . . .brahmazabdazca stuti- Sy. 16. phalasya daataarH| Sy. For Private and Personal Use Only Page #72 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1.1.6.4. ] [ I.3.10. vizve devAso a'pturaH sutamA ganta tUrNayaH / usrA iva svasaMrANi // 8 // vizve devaasH| vizve / devAH / meghsthaanaampaamudgmyitaarH| sutm| Agacchata / sarva ye taranti / razmaya iv| ahAni / yadvA gosstthaaniiv| gAva H / / vizve devAso anidha ehimAyAso adruhaH / medhaM juSanta vahnayaH // 6 // vizve devAsaH / vizve / devAsaH / kSayarahitAH / stotAram 'ehi mAyAsIH' iti vadantaH / droharahitAH / yajJam / asevanta / voddhaarH| pAvakA naH sarasvatI vAjebhirvAjinIvatI / yajJaM vaiSTu dhiyAvasuH // 10 // pAvakA nH| shodhyitrii| asmAkam / srsvtii| annaiH| annvtii| yjnym| vahatu 1. apturaH-apazabda udkvcnH| mA yAsIH' iti yadavocana, tadanu antarNItaNyarthasya trterpturH| apAM karaNahetuko'yaM vizveSAM devAnAM vyapatArayitAraH, AdityaM prati gmyitaarH| deza ehimAyAsa iti| Sy. razmayo hi naruktAnAM vizve devaaH| te athavA ahInamAyA ehimaayaasH| anyUna pratijJAnA ityrthH| Skt. ca rsaanaamaadaataarH| athavA AplU 11. vadataH P. D. vyAptAvityetasya tRjantasya SaSThayeka 12. droharahitaM P. droharatA D. vacana etad rUpam ...ApturyajamAnasya.. 13. haviryajJasaMbaddham / Sy. ...asturaH! yUyam Skt. ap udaka 14. sevntaam| Sy. mantarikSaM vaa| ta plavanataraNayoH / 15. dhanAnAM dAtAra ityrthH| Skt. Skr. 2. S. adds kSiprAH before sutam / voDhAraHprApayitAraH dhnaadaataarH| Skr. 16. aMhasAM paapaanaampnetrii| athavA pavatiH 3. gacchataM P. 4. cetAranti P. kssaarnnaarthH|. . . . NyantazcAtra vrssttvyH| tUrNayaH-svarAyuktAH, yajamAnamanugrahItu kssaaryitryudkaanaam| Skt. mAlasyarahitA ityrthH| Sy. 17. sarasvatI madhyamasthAnA vAk / Skr. tUrNayaH ... kSiprAH / Skt. sarasvatI prathamasthAnavAk / Skt. 5. svasarANyahAni bhvnti| svayaM saariinnypivaa| svarAdityo bhvti|| 18. havirlakSaNairannanimittabhUtairyajamAnebhyo dAsa enAni sArayati / N. 5. 4. tavyairannanimittabhUtairvA / Sy. 6. goSThAniva P. 7. gAH P. hvirlkssnnrnnaiH| Skt. 8. devAH S. 19. annvtkriyaavtii| Sy. 9. tridhaH kSayArthaH zoSaNArtho vaa| akSayA vAjo balaM vego vA tadvatI vaajiniivtii| ___ azoSayitAro vA Skt. ...... svabhUtA senA tadvatI..... athavA 10. ehimAyAsaH--sarvato vyaaptprjnyaaH|| vAjo havirlakSaNamannaM tad yasyA asti yadvA saucIkamagnimapsu praviSTam ehi | sA. * * * * yaagsnttiH| Skt. For Private and Personal Use Only Page #73 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 18 [ 1.1.6.6. I.3.12.] kAmayatAM vaa| prajJayA sarveSAM vaasyitrii| codayitrI sUnRtAnAM cetantI sumatInAm / yajJaM dadhe sarasvatI // 11 // codyitrii| codyitrii| styaanaam| prjnyaapyntii| udArANAM sumtiinaam| yajJam / dhArayati / sarasvatI mntrpuutaa| 11 maho arNaH sarasvatI pra cetayati ketunA / dhiyo vizvA vi rAjati // 12 // maho arnnH| mahat / udakam / sarasvatI madhyamasthAnA / prajJApayati / krmnnaa| sarvANi ca / krmaanni| raajyti| 1. kAmayAM P. kAmanenAtrAgamanaM saMbhajanaM ca tvAt tasyAzca sarasvatyAyattatvAt / Skt. lakSyate / yo hi yaM kAmayate sa tamAgacchati | 10. sarasvati P. 11. bhUtA S. sambhajati c| Agacchatu saMbhajatAM | 12. aNaH D. cetyrthH| Skt. mahadarNaH sarasvatI pracetayati prajJApayati 2. dhiyAvasuH krmpraapydhnnimittbhuutaa| ketunA karmaNA prajJayA vaa| imAni ca Sy. prjnyaadhnaa| athavA vaserAcchAda- sarvANi prajJAnAnyabhivirAjati / nArthasya vsushbdH| prajJayA chAdayitrI N. II. 27. srvaarthaanaam| Skt. 13. meghasthamudakam / Skt. 3. pAvakA naH srsvtii| annrnnvtii| 14. nadIrUpA srsvtii| Sy. yajJaM vaSTu dhiyAvasuH krmvsuH| N.II.26 | 15. karmaNA garjanAlyena / gambhIraM hi gajitaM 4. madhyamasthAnA hi srsvtii| sA ca zrutvA mahadatra megha udkmityvgmyte| gajitalakSaNAM vAcaM codyitrii| Skt. Skt. preryitrii| Skr. 16. srvaannynusstthaatRprjnyaanaani| Sy. 5. suunRtaanaam| apaThitamapi vAGnAma- __karmANi prajJA vaa| Skt. tat / Skt. pathyasatyavatInAM | 17. bhAjayati D. vividhaM dIpayati / vAcAm / Skr. vAgghi srsvtii| sA ca yAgakarmANi 6. jaanntii| Sk. 7. 0 darANAM P. prajJA vA dIpayati vRSTidvAreNa / 8. sumatiryajJaM P. sumatI yajJam D. dvitI- athavA..... karmaNAM prajJAnAM vA sarvAsAM yArthe sssstthiiym| sumatIn bhakti- vividhamISTa ityrthH| Skt. parAn yajamAnAn / Skt. 18. MS. D puts the figure // 3 // 9. dhArayantI D. dhArayitrI S. dhArita- here to indicate the end of vatI. Sy / bhUyiSThasya yajJasya mantra- the third hymn. lakSaNA vAk sarasvatyAyattA ttH| Skr. No such number is given bhUyiSThasya yajJasya mantralakSaNavAgAyatta- | in P. For Private and Personal Use Only Page #74 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1.1.7.3. ] [ I.4.3. surUpakRtnumUtaye sudughomiva goduhe / juhumasa barvidyavi // 1 // suruupkRtnm| surUpANAM karmaNAM kartAram / rkssnnaay| sudohAmiva dhenum| tasyA eva dohArtham / AhvayAmaH / anvaham / upa naH savanA gahi somasya somapAH piba / godA idrevato madaH // 2 // upa nH| upAgaccha / asmAkam / sarvanAni / somaM ca / somapAtaH ! / pib| atha parokSaHgodA H / eva bhavatyAzritasya / ADhayasya / madaH / tRpta ADhyaH prayacchati pshuuniti| athA te antamAnAM vidyAma sumatInAm / mA no ati khya A gahi // 3 // athA te| sNprti| tv| sannikRSTAstvayi vidymaanaaH| sumatI H / vayaM labhemahi / sarveNA 1 1. Utaye somena tarpaNAya pAlanAya vA Skt.| 12. prati P. 2. yathA kazcit sudohAM gAM tasyA eva antamAnAM dvitIyArthe sssstthiiym| antamAn gordohAyAhvayet tdvt| Skt. sannikRSTAn / . . .athavA antamAnAM yathA kazcit zobhanadohanAM gAM godo- sumatInAmiti nirdhAraNe sssstthii| tava hAya Ahvayati. . . . . .tdvt| Skr. sannikRSTAnAM sumatInAM madhye. . .athavA 3. upagaccha D. ... yAni sannikRSTAni sumatIni 4. yajJanAma vA savanazabdaH / yajJAna Skt. matiH stutirmanyaterarcatikarmatvAt5. somasya dvitIyArthe sssstthii| SaSThIzrute- sustutIni supUjitAni atyantotkRSTAni vaikadezamiti shessH| somaM somasya dhanAni tAni teSAM vaikdeshm| Skt. vaikadezaM svAMzalakSaNaM vaa| Skt. / 13. sannikRSTaM P. 6. 0pAtaM D. 14. sutAmatIH P. 7. parokSau D. pare takSa (?) S. sumatInAM zobhanamatiyuktAnAM zobhana8. icchabdaH padapUraNaH / yasmAdarthe vA / Skt. prajJAnAM puruSANAM madhye sthitvA vid9. 0ADhyaH S. yAma-vayaM tvAM jaaniiyaam| yadvA suma10. mdH-hrssH| Sy. tInAM zobhanabuddhInAM krmaansstthaanrevtH--dhnvtstv| Sy. viSayANAM laabhaarthm| ... buddhilAbhAya yasmAd revato dhanavatastava mdH| tvAM smremetyrthH| Sy. yasmAt tvaM somena matto gA dadA- 15. vidyaam| vida jJAne jAnIyAma... siityrthH| Skt. vida sttaayaam| vayamapi bhavema. . . 11. athAsau P. athetyaanntrye| Skt. atha athavA vidirlAbha ityetasyaitad sompaanaanntrm| Sy. and Skt. | rUpam. . . * labhemahi / Skt. For Private and Personal Use Only Page #75 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org I.4.5. ] 5 bhyudayenAyaM yukto'stviti matiH sumatiH / mA / asmAn / apahAya / anyAn drAkSIH / ihAgaccha / 20 1. 0 stIti P. 2. For the passage beginning from mA asmAn and ending with drAkSI: P reads smAnavahA nAnyAndrAkSIH 3. asmAnatikramyAnyeSAM tatsvarUpaM mA prakathaya / kiMtvAgahyasmAne vAgaccha / Sy. 4. atipUrvo'tra khyAtiH sAmarthyAt pari tyAge'tikrame vA... mAsmAn kadAcidapi parityAkSIH, atikramIrvA... athavA khyAtiH prathanArtha eva ... mAsmAnatikhyaH, anyebhyaH prakAzIbhUH / Skt. ateryogya kriyAdhyAhArazca / asmAn atikhyaH anyasakAzaM mA gamaH / asmatsamIpameva Agaccha / Skr. mA pare'hi' vigra'mastR'ta'mindra' pRcchA vipa'zcitam / yaste' savi'bhya' A vara'm // 4 // prehi| stotH| itastvamupagaccha / gatvA ca medhaavinm| astRtamahiMsitaM zatrubhiH / indram / pRccha kIdRzaH kva sa vartata iti ? kaJcana vipazcitaM pRccha / ya indraH / tava / putrAdibhyaH / varaNIyaM dhanam / Aprayacchati / 15 15 * Acharya Shri Kailassagarsuri Gyanmandir u'ta bruvantu no' nido' nira'nyata'zcidArata / dadhA'nA' indra' iddu'rvaH // 5 // 16 10 16 21 uta bruvantu / api kAmamagrataH sthitvA / asmAn / ninditAraH / bruvantu / nirgacchantu 5. o gacchataM P. 6. 0ritatva0 D. he yajamAna ! tvam indraM parehi ---- indrasya samIpe gaccha / Sy. Atmana evAntarAtmanaH praiSaH / he antarAtman / Skt. 7. medhAvim P. D. 8. astRtaM omitted by S. stRJa chAdane hiMsAyAM vA / anAcchAditaM. ahiMsitaM vA / Skt. 9. 0sita D. 10. idaM S. 11. indrasakAzaM gacchetyarthaH / gatvA ca pRccha kaM vipazcitaM . . medhAvinaM stotAram / [ 1.1.7.5. katamo'sau pumAn atyanta medhAvI stotA yasya tvaM samyak stutiM zRNoSi ityetad gatvA indraM pRccha / Skt. 12 . vartta P. 13. vipazcitaM - medhAvinaM mAM hotAraM pRccha / asau hotA samyak stutavAnna vetyevaM praznaM kuru / Sy. 14. sakhibhyaH -- RtvigbhyaH / Sy. sakhisthAnIyebhyaH putrapautrAdibhyo vA / Skt. sakhAyaH RtvijaH putrapautrAdayo vA / caturthI bhyas / Skr. 15. Avaram -- A ityupasargAd varaM sakhibhya iti ca karmasampradAnazruteryogyakriyAdhyAhAraH / Adatte varaM dadAti / abhilaSitaM dadAtItyarthaH / Skt. 16. utazabdaH padapUraNaH / apyarthe samuccaye... api bruvantu uccArayantu. . indrasya stutIH / indraM nityaM stuvatAmityarthaH / Skt. 17. pratyakSameva is added after kAmaM and before agrataH by S. 18. sthitatvAsmAn P. sthitAsmAn D. 19. naH asmAkaM svabhUtA RtvijaH putrapautrAdayo vA / Skt. For Private and Personal Use Only 20. he nidaH - ninditAraH Sy. 21. indraM stuvantu / Sy. 22. nirgacchato P. D. ito dezAnnirgacchata / Sy. Page #76 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 1.1.8.2. ] [ I.4.7. vaa| anytH| vayaM tvindre| paricaryAm / dadhAnA ne bibhimaH / iditi pUraNamiti / asyottarA bhUyase nirvacanAya 'uta naH' iti / C u'ta naH' su'bhagA' a'rirvo'ceyu'rdasma kR'STaya'H / syAmedindra'sya' zarma'Ni // 6 // 6 10 ariH kRSTaya ityekavacanabahuvacanayorbhinnapAdasthayorbhinnamantrasthayoriva viramyAbhidhAnAt sAmAnAdhikaraNyaM sidhyati / apica / asmAn / indrasamAzrayaNAt subhagAnahiMsitadhanAn / ariH| vibravItu / vibruvantu cArayo manuSyAH / darzanIya ! / athApi vym| indrsy| svabhUte sukhe / syAma / eva / 12 21 1. vantaranyato P. anyasmAdapi dezAt / Sy. nidaH ye tvasmAkaM ninditAraH .. . anyenaiva pathA prayAntu / mA indraM kadAcidapi tattvato jJAsiSuH / mA ca stAviSurityarthaH / Skt. 2. dadhAnAH - - kurvANAH / Sy. indraM paricaritumicchanta ityarthaH / Skt. 3. vabibhema P. na bibhema D. na bibhImaH S sarvadA paricaya kurvanta eva tiSThantu / Sy. 4. icchabdo'vadhAraNe / Sy. 5. "uta naH " is taken as the Pratika of the next stanza and added in the beginning of 1. 4. 6. by S. But the word iti in both of our MSS. indicates that its right place is here. 6. uta S. 7. r omitted by D. 8. samA0 P. 9. 0 hiMsitAn S Acharya Shri Kailassagarsuri Gyanmandir e'mA'numA'zave' bhara yajJa'zriya' nR'mAda'nam / pa'ta'yanma'nda'yatsa'kham // 7 // 15 16 17 emAzum / aabhr| enam / kSipravyApinaM somam / kSipravyApina indrAya / yaH somo yajJaM tvadanugrahAt . zatravo'pi asmAn subhagAn -- zobhanadhanopetAn voceyuH ucyAsuH, kRSTayaH- manuSyA asma nmitrabhUtA vadantIti kimu vaktavyamiti zeSaH / Sy. 10. 0 sanAn P. dhana is omitted by S. 11. vA0 S. 12. tAdRzaM dhanamasmabhyaM dehi yena zatravo'pi IzvarA apivA asmAn sudhanAn bruvanti / Skt. zatravaH kimuta anye manuSyAH Skr. 13. zatrUNAmupakSapayitarindra ! Sy. upakSatirazatrUNAM darzanIya vA Skt. dasu upakSaye darzane ca / zatruhan dRzya vA / Skr. 14. indraprasAdAllabdhe sukhe syaamet-bhvemaiv| Sy. tavendrasya sambandhini zarmaNi sukhe tvayA dattena dhanena sukhinazca bhavemetyarthaH / athavA zarmeti gRhnaam| maraNottarakAlaM tavendrasya gRhe bhavema indralokaM gacchetyarthaH / Skt. 15. sAmaM D. kSipravyApinaM somaM omitted by P. savanatrayavyAptam Sy. 16. kRtsnasomayAgavyAptAya - indrAya / Sy. 17. yajJasya saMpadrUpam / Sy. For Private and Personal Use Only Page #77 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 22 I.4.9.] [ 1.1.8.4. zrayati / madayati ca manuSyAn / tm| patayantaM pAtayati hiM somH| pAtAraM mardayati ca sakhAyaM pAtaiva skheti| asya pItvA zatakrato ghano vRtrANAmabhavaH / prAvo vAjeSu vAjinam // 8 // asya pItvA / amuM somam / pItvA / zataprajJa ! / hntaa| zatrUNAm / abhavaH / prAparyazca / yuddheSu / yuddhavantaM stotaarm| taM tvA vAjeSu vAjinaM vAjayAmaH zatakrato / dhanAnAmindra sAtaye // 6 // taM tvA vAjeSu / tam / tyo / yuddheSu / balinam / stutibhirbalinaM kurmH| zataprajJa! / dhanAnAm / 1. indra ! / laabhaay| 1. nRmAdanam-nRNAmRtvigyajamAnAnAM harSa- vRtrANAmasurANAmanyeSAM vaa| Skt. hetum / Sy. vRtrANAM zatrUNAm asurANAm vaa| Skr. 2. manuSyantaM D. naro manuSyA Rtvija- 9. athavA abhavaH prAva iti loDarthe lng| stadAkArA vA devAsteSAM madakaram Skt. hantAsmadIyAnAM zatrUNAM bhv| Skt. 3. patayat-patayantaM-karmANi prApnu- 10. prAvayazca D. pAlaya ca S. vntm| Sy. ___ prAvaH-prakarSaNa rakSitavAnasi / Sy. patayantaM gacchantamindraM prati gantArami- | 11. vAjinaM saMgrAmavantaM hvirlkssnnenaannenaatyrthH| Skt. nnavantam. . . . AtmatrANe saMsarge vA 4. Omitted by P. brAhmaNavaizyayorapi zastrAdAnasmaraNAt 5. mandayati yajamAnAn harSayati tasmi- sambhavatyUSINAmapi saMgrAmo vizeSeNa nindre sakhibhUto'yaM somH| Sy. tu madhucchandasaH kSatriyaprasUtatvAt / tatre mndytirrctikrmaa| tAni tAnya- zatruhananamAtmarakSA caashaasyte| Skt. bhipretAni stotuH sampAdayan ya 12. taM prkRtm| Sk. AtmanaH stuti kArayati, indrasya 13. tvA-pUrvamantroktaguNayuktaM tvaam| Sy. skhiibhuutH| Skt. | 14. annavantaM kurmH| Sy. 6. amuM pItvA somaM S. vAjayatirarcatikarmA, stumH| Skt. asya somasyaikadezaM svAMzalakSaNaM pItvA S. | 15. bahukarmayukta yadvA bahuprajJAnayukta / Sy. ___ asya somasya sambandhinamaMzaM piitvaa| Sy. bahukarman bahuprajJa (bahukarma R.)vaa| Skt. 7. bahukarmayuktendra ! Sy. 16. saMgrAme jigoSitAnAM dhanAnAm / Skt. kratuH karma prajJA vaa| bahukarman bahuprajJa | 17. saMbhajanArtham / Sy. vaa| Skt. SaNu daane| dAnAya / athavA vana SaNa 8. vRtranAmakAsurapramukhANAM zatrUNAm / Sy. sambhaktau saMbhajanAya laabhaayetyrthH| Skt. For Private and Personal Use Only Page #78 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1.1.9.2. ] [I.5.2. yo rAyovinirmahAntsupAraH sunvataH sakho / tasmA indrAya gAyata // 10 // yo raayH| yH| stoturdhanasya / rakSakaH / mahAn / shobhnprnnH| sunvataH / skhaa| tasmai / indrAya gaayteti| I.S. A tvetA ni pIdatendramabhi pra gAyata / sakhAyaH stomavAhasaH // 1 // A tvetaa| pUrveNa sUktenAhUtamindraM stotumupakramate / Agacchata / kSipramudgAtAra : / upasargA: prayuktA api prAgAkhyAtAt puna : prayujyante-vakSyate tatra kaarnnm| aagty| c| niSIdata gAnArtham / athendram / abhipragAyata / sakhAyaH / prastAvAt pratihArAdupagAnAcca stomasya netAraH / purUtama' purUNAmIzAnaM vAryANAm / indraM some sarcA sute // 2 // purutamam / bhuunaam| upksspyitaarm| gavAmasi gopatirityanena samAno nirdeshH| 1. avaniH pRthiviinaamaitt| Azrayatva- 8. kssiprmvshym| Skt. sAmAnyAttu indre pryujyte| yathA 9. sarvataH prakarSeNa stut| Sy. pRthivI sarvArthAnAmAzrayastadvadA- prakarSaNAbhiSTuta / Skt. zraya ityrthH| athavA avateH svAmya- abhipragAyata c| Sk. rthasya vA avAptyarthasya vA....dhanasye- 10. sakhAya RtvijH| Sy. Skt. zitA avAptA vetyrthH| Skt. 11. prastAvAn P. 2. 0varaNaH P. pUraNaH S. For the passage beginning suSTha karmaNaH puuryitaa| Sy. with prastAvAt and ending with suSTha ca paalyitaa| Skt. stomasya S. reads prastAvapratihAro3. sunvato'bhiSavaM kurvataH somayA- pagAnopanidhanastomasya . S. jinH| Skt. | 12. trivRtpaJcadazAdistomAnasmin karmaNi 4. sakhA-sakhivat priyH| Sy. vahanti prApayanti / Sy. 5. tsyendrsyaarthaay| tamindraM stotu- stomAnAmindraM prati prApayitAraH sto mityrthH| gAyata sAmagA! udgAtAraH tAra ityrthH| Skt. . . . . . . stutimuccaaryt| yUyama- 13. puru0 D. tvijo matputrapautrA vaa| Skt. 14. 0kSayitAraM D. puruzabdo bahunAma / & MS. D. puts the figure 11811 tamazabdo'pi naatishyprtyyH| arthAhere to indicate the end of smbhvaadudaatttvaacc| kiMtahi ? the fourth hymn. No such tamu abhikAGkSAyAm ityasya number is given in P. ruupm| bahubhiryo'bhikAjhyate prArthyate 7. atvet| D. yAcyate sa purUtamastaM purutamam Skt. For Private and Personal Use Only Page #79 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 24 [ 1.1.9.4. I.5.4.] dhanAnAm / iishvrm| indram / sahAbhipragAyata / abhiSute / some / sa rghA no yoga A bhuva'tsa rAye sa puraMdhyAm / gamadvAjemirA sa naH // 3 // sa ghaanH| seH| eva / asmAkam / aprAptaprAptyartham / Avahatu / sa: / dhanAya / purandhibahudhIryoSA tasya ca / annaishc| asmAn / Agacchatu / saH / 11 yasya saMsthe na vRNvate harI samatsu zatravaH / tasmA indrAya gAyata // 4 // yasya sNsthe| yasmin / avsthite| na / vaarynti| tasya svabhUtAvazvau / saMgrAmeSu / shtrvH| tsmai| indraay| gaayt| b 1. utkRSTAnAM dhanAnAm Sk. 10. havirlakSaNara hetubhUtaiH havirupabhogArtha2. idi paramaizvarye atyantezvaram Sk. mityarthaH Skt. 3. abhipragAyata sahAbhiSute S. asmaddeyaH annaH havirupabhogArtha sarvatvigbhiH saha Skt. vA Skr. 4. kAlopalakSaNaM cedm| abhiSavottara- 11. gacchatA P. kAlam Sk. 12. rathe Sy. 5. sahavAsmAkaM P. saMgrAme Sk. 6. prApta. P. S. adds yogaM after oftauit and before 13. na sNbhjnte| rathamazvau ca dRSTvA palAyanta ityarthaH Sy. aavhtu| yoga udyogaH, utsAhaH, alabdhalAbho prApnuvanti Sk. vA Skt. 14. D. adds tena before tasya / pUrvamaprAptasya puruSArthasya sambandhe Sy. | 15. kriyAzabdo'yaM na snggraamnaam| ada 7. Abhavatu puruSArtha sAdhayatu Sy. bhkssnne| sambhakSayatsu parasparaM yod Abhimukhyena bhvtu| yogamasmAkaM dhRSu mahati yuddhe pravRtta ityartha : Skt. karotvityarthaH Skt. samatsu sNbhkssytsu| mahAyuddhe parasparaM 8. purandhi bahuyyoSo P. purandhi bahu- adanti yoddhAraH Skr. dhiyossaa D. yaH saMgrAme mahati yuddhe pravRtte dUrasthAneva puraMdhyAM yoSiti Abhuvat, yadvA bahu- rathaprAptAn zatrUn nihanti Skt. vidhAyAM buddhau Abhuvat Sy. yasmAt shtruunnaampraaptiH| dUrasthAnapi baDhyAM prajJAyAm Skr. saratho gatvA nihanti Skr. 9. tarasya P. | 16. sAmAnyuccArayata vA stutIH Skt. For Private and Personal Use Only Page #80 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 25 1.1.10.2. ] [ I.5.7. sutapAvne sutA ime zucayo yanti vItaye / somAso dadhyAziraH // 5 // sutapAbne / sutaM yaH pibati tasmai / sutaaH| ime| somaaH| puurtaaH| pAnAya / gacchanti / ddhimishrynnaaH| tvaM sutasya pItaye sadyo vRddho ajaaythaaH| indra jyeSThAya sukrato // 6 // tvaM sutsy| tvm| sutsy| paanaarthm| sdyH| vRddhH| bhavasi prvRddhshriirH| indra ! / zreSThaM karma kartum / zatruSu suprjny| A tvAM vizantvAzavaH somAsa indra girvaNaH / zaM te santu pracetase // 7 // __ A tvA vishntu| aavishntu| tvaam| kssipraaH| somaaH| indra ! / gIbhirvananIya! / zaM c| tubhym| bhavantu / sumtye| 1. sutapApne sutapApne P. 11. veveSu jyeSThatvArtham Sy. sutAnAM somAnAM pAtre Skt.. vRtravadhAdikAya Skt. 2. S. adds somaM after sutaM and atizayena prazasyaH pravRddho vA jyesstthH| ___before yH| 3. somAna P. tatkarma jyaiSThyam / tasmai ca vRtrava4. pU: P. 5. bhakSaNArtham Sy. dhAdikAya Skr. 6. na cApradIyamAnAnAM gamanaM sambhavatIti / 12. suprajJa! S. Both the MSS. D. pradAnamanena lkssyte| sampradAnacaturthI- and P. add visarga after zruteH dAnArtha eva vA etiH| pradIyanta suprajJa but it should be in the ityarthaH. Skt. vocative as gement in the 7. 0mizrayaNAH is doubtful .mizrAH Vedic stanza is in the vocaseems to be grammatically tive. zobhanakarman zobhanaprajJa vA Sy. correct and proper reading. avanIyamAnaM dadhi AzIrvoSaghAtakaM yeSAM he sukarman suprajJa vA Skr. somAnAM te dadhyAziraH Sy. 13. AtvAvizantvAM P. dadhyAziraH ddhimishraaH| somamitraM hi tvayA pIyantAm Sk. dadhyAzIracyate Skt. 14. savanatraye prakRtivikRtyorvA vyApti8. tvaM sutasya omitted by D. S. mantaH Sy. 9. athavA pItaya iti tRtIyArthe caturthI / tvaM svakAryakaraNe kSiprAH Skt. sutasya somasya pAnena sadya eva samAna mAdane kSiprAH Skr. evAhani pAnAnantarameva zarIreNa | 15. stutibhiH smbhjniiyH| stutInAM vA ca vIryeNa ca parivRddho bhavasi Skt. sambhaktaHSkt. 10. yuddho P. 16. zam-sukharUpAH somAH santu Sy. abhivRddhayotsAhena yukto'bhUH Sy. | 17. bhavatu S. For Private and Personal Use Only Page #81 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir I.5.9.] [ 1.1.10.4. tvAM stomA avIvRdhantvAmukthA zatakrato / tvAM vardhantu no giraH // 8 // tvAM stomaaH| tvaam| trivRdAdayaH stomaaH| avIvRdhan / tvAm / zastrANi c| zatakarman! / tvaamev| vrdhyntu| asmaakmpi| girH| akSitotiH sanedimaM vAjamindraH sahasriNam / yasminvizvAni pauMsyo // 6 // akssitotiH| akssiinnrkssnno'pi| bhjet| anekapuruSayuktam / imm| saMgrAmam / ysmin| sarvANi / balAni shtruunnaam| prAdurbhavanti / 8. A Trivit hymn is composed vacanaM zastramAtravacanaM vaa| Ajya of three stanzas and is of prauge prAtaHsavane marutvatIyaniSkethree kinds--(1) Udyati, (2) valye mAdhyaMdine vaizvadevAgnimAraParivartini, and (3) kulayini. tokthaSoLazyAzvinAni parasmin Skr. Each of these is further sub- 5. he bahukarman bahuprajJa vA Skr. divided into three kinds:- | 6. stutayaH Sk. Trcabhaga, (2) Avapa, and | 7. akSitAanyenAhisitA akSINA vA UtiH (3) Paricara farazit festifa pAlanaM yasya so'kSitotiH Skt. sa prathamayA, tisRbhyo hiGkaroti sa madhya- 8. bhajetamaneka0 P., sambhajatu. . . . . mayA, tisRbhyo hiGkaroti sa uttamayodya- somalakSaNamannaM sambhajet pibet .. vAjaH affraait facela: Tandya 2.1.1. pItaH sarvasAmarthyAni janayatItyarthaH Skt. tisRbhyo hiGkaroti sa parAcIbhiH, asmin saMgrAme asmadrakSArtha sannihitotisRbhyo hiGkaroti saparAcIbhiH tisRbhyo 'stu Skr. hiGkaroti sa parAcIbhiH parivartinI- 9. prakRtau vikRtiSu va pravartamAnatvena sahaferant facefa: Tandya 2. 2. 1. nasaMkhyAyuktam Sy. yoddhRsahasrayuktaM... tisRbhyo hiGkaroti sa parAcIbhiH, .... stutisahasrayuktam Skt. tisRbhyo hiGkaroti yA madhyamA 10. puMstvAni balAni vartante Sy. pauMsyA sA prathamA yottamA sA madhyamA yA blnaamaitt| hastyazvarathapadAtilakSaNAni prathamA sottamA, tisRbhyo hiGkaroti balAni / . . . yasmin balAni sarvANi yottamA sA prathamA yA prathamA sA madhyamA sAmarthyalakSaNAni .... athavA yasmin yA madhyamA sottamA, kulAyinItrivRto vizvAni pauMsyeti indrvishessnnm| fargfa: Tandya 2. 3. 1. yasminnindre sarvANi balAni yaH sarvairba2. sAmagAnAM stotrANi Sy. asmadIyo- laibalavAn yo mahAbala ityarthaH Skt. dgAtRprayuktAni stotrANi Skr. 11. Omitted by S. 3. vardhitavantaH Skt. vardhayanti Skr. 12. Madhava ignores the word 4. ukthaM tRtIyasavane hotuH zastravizeSa- indraH For Private and Personal Use Only Page #82 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1.1.11.1 ] 27 [ I.6.1. mA no martA abhi druhanta'nUnAmindra girvaNaH / IzAno yavayA vadham // 10 // mA no mrtaaH| maa| abhidruhyntu| indra ! / asmaakmnggebhyH| shtrvH| gIbhirvananIya ! / iishvrstvm| pRthak kuru| shtruunnaamaayudhm| iti| __I.6. yuJjanti badhnamaruSaM carantaM pari tasthuSaH / rocante rocanA divi // 1 // yuJjanti brghnm| yuJjanti / mhaantm| aarocmaanm| divi| carantam / paritasthivAMso devA vA lokA vaa| rocante c| rocanAni nakSAtrANIndratejasA sNdhukssitaani| 14 ____Skr. 1. mabhi0 P. 14. paritaH tasthi0 s. 2. asmadIyAnAM zarIrANAm abhito drohaM pari sarvataH yatra yatra indro gacchati tatra ____ mA kuryuH Sy. tatranaM stotAro yaSTArazca stuvanti 3. asmAkaM manuSyAH abhidrohaM mA kAryuH yajanti c| athavA ete svArthasiddhaye mahAntam indraM dIptaM sarvato gacchantaM 4. nIyaizcarastvaM D. niyuJjate iti vaa| yatra yatra indra5. prathak D. 6. vadhaM vairibhiH saMpAdyamAnam Sy. statra tatra manuSyA idam idaM ca naH kuru ___vadhaM hiMsAM hantAraM vA Skt. iti yaacnte| athavA mAtalyAdaya 7. MS. D. puts the figure // 5 // indrarathaM yuJjanti badhnAdiguNam Skr. _here to indicate the end of 15. kica tasthuSaH sthitasya vyApriyamAthe fifth hymn. No such Nasya indrasya prabhAvena dIpyante nakSanumber is given in P. trANi dhuloke| ....... sUryaprabhavazca 8. yacchanti P. sussumnnH| suSumNaH suuryrshmiH| tatsa mbandhAt candramA nakSatrANi ca diipynte| 9. pradhnaM P. athavA yujiH utpUrvaH antarNItaNya_____ AdityarUpeNAvasthitam Sy. rthshc| udyojayanti vRSTikarmANi 10. stutibhiH hvibhirvaa| tatkartAraH mahAntaM dIptam indraM paritasthuSaH pari___ saMbandhayanti Skr. bhrmntm| lakSaNArthe priH| soma11. ruza dIptau ruca c| Aruzam ArocanaM pAnAsuravadhazraddhayA sthaavrjnggmaavaa|...... aruSaM diiptm| gantAraM tmakaM kRtsnaM jagat pribhrmntm| ke vaa| aruSa gtau| api c| zatrUn indram udyojayanti iti| sUryarazmayaH yajJAn vA prati gantAram Skr. aSTabhiH mAsaiH AttaM rasaM prAvRDA12. hiMsakarahitAgnirUpeNAvasthitam Sy. rambhe arpayantaH udyojayanti indraM vRSTau 13. vAyurUpeNa sarvataH prasarantam Sy. Skr. For Private and Personal Use Only Page #83 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir I.6.3. ] [ 1.1.11.3. abhatve'pi prasAraNamanyatrApi dRssttm| yuJjantya'sya' kAmyA harI vipakSasA rthe| zoNA dhRSNU nRvAhasA // 2 // yunyjntysy| yunyjnti| asya / rthe| kmniiyau| ashvo| savyadakSiNayoH paarshvyoryujymaanau| zoNavau~ / zatrUNAM dhrssko| neturasya voDhArI devaaH| ketuM kRNvannaketave pezo maryA apezase / samuSadbhirajAyathAH // 3 // ketuM kRNvan / rAtrau svapato gataprajJasya prajJodita indre bhavati / tamasA tirohitarUpANAM gavAdInAM rUpaM ca jnyaayte| ketum / kRnnvn| prjnyaanrhitaay| peshshc| apeshse| samajAyathAstvam / 14 1. avibhutvepi D. ahatve'pi S. 7. rAtrau nidrAbhibhUtatvena prajJAnarahitAya 2. tasthuSaH is acc. pl. But V.. prANine prAtaH prajJAnaM kurvan Sy. Madhava construes it as | 8. jandra P. D. nom. pl. He remarks that | 9. S. reads prajJodayaM kurvan for Samprasarana has taken ! prajJodita indre bhvti| place although it is not bba. | 10. tamaso P. Bha is a technical term and rAtrau andhakArarAvRtatvena anabhivyaktais applied in declension to tvAd rUparahitAya padArthAya prAtaraforms of acc. pl., inst. dat. ndhakAranivAraNena pezaH-rUpamabhiand abl. sing., gen. all the vyajyamAnam Sy. numbers, and loc. sing. and 11. prajJAm Sk. dual. He also explains | 12. SaSThyarthe caturthI / prajJArahitasya Sk. abibhyuSaH RV. I. IIS similarly. 13. pezasvApezase P. . But V. Madhava is evidently pezaH...... rUpaM ca Sk. wrong. The forms in both apezase ruupvjitsy|.....ysy yadya the places are acc. pl. and dabhilaSitaM tasya tattat saMpAdayan Skt. ___not nom. pl. 14. udapadyata Sy. 3. kAmayitavyau Sy. saha kaantibhistvmjaaythaaH| janmana kAmayitavyAvatkRSTau kAmasaMvAdinI eva prabhRti tvaM sarvasya sarvAbhilaSitavA Skt. sampAdI kaantshcaasiirityrthH| athavA 4. harI-etannAmAnau dvAvazvau Sy. mAdhyamikAH stanayitnulakSaNA vAca 5. pragalbhau Sy. uSasastAbhiH saha tvamajAyathAH janmanaH pragalbhau, abhibhavitArau zatrUNAm Skt. prabhRti gajitetyarthaH Skt.. saha kaantibhiH| vaza kAnto....... 6. nRNAmindratatsArathipramukhANAM voDhArau AjanmanaH kAntaH asi iSTapradAnena ca / Sy. mAdhyamikAbhiH stanayitnulakSaNAbhiH manuSyAn prati manuSyAkArasya vendrasya vAgbhiH uSaAkhyaiH saha ajaaythaaH| voDhArau Skt. janvataH gajitA Skr. For Private and Personal Use Only Page #84 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1.1.11.4. ] [ I.6.4. uSobhiH sh| tamimamAzcaryaM manuSyANAM nivedayituM tAn sambodhayanti mryaaH| iti / Adaha svadhAmanu punarga tvamerire / dadhAnA nAma yajJiyam // 4 // Adaha svdhaam| anantarameva vRssttemrutH| annArtham / punrpi| garbhatvam / prApnuvanti / aSTau mAsAn tirobhUtA vartante vrssaabhyo'nntrm| Azcarye'hazabdaH / ddhaanaaH| naam| yajJArhamIdRk cAnyAdRk caitAdRk cetyAdikam / 1. dAhakaH razmibhiH, pratidinamuSaHkAlairvA sasyAn niSpAdya anantaram eva punarga___ saMbhUya Sy. bhatvaM gamayanti marutaH Skr. 2. AzcaryANAM D. evaM vA anyathA asyA RcaH 3. Omitted by D. arthyojnaa| vRSTeranantarameva sasyalakSaNa4. 0dayatuM P. mannaM punargarbhatvam iirynti| Ira 5. tvAM S. gtau| Skr. 6. mAH S. mayyAH D. 11. mAsAH S. athavA sUryasyaivAstamaye maraNamupacarya, 12. bhUmA P. vyatyayena bahuvacanaM kRtvA sambodhanaM | 13. ahetyavadhAraNArthaH Sy. kriyate 'he marya' iti Sy. ___aheti vinigrahArthIya evazabdArthe Skt. vyatyayenAtraikavacanasya sthAne bhuvcnm| | 14. hazabdo P. D. marya! mAkAra! indra ! Skt. 7. 0to nAthaM P. tonnArka (?) D. | 15. udakam AdityamaNDale antarikSe vA svadhAm udakaM. . . . . . . . . . . . .. dadhAnAH Skr. svadhA annaM vaa| sasyalakSaNaM cAtrA- 16. nAmeti yudakanAmapaThitam.... athavA nnam Skr. nAmazabdaH saMjJAvacanaH Skt. 8. itaH paraM janiSyamANamannamudakaM vA 17. yajJAnAm S. anulakSya Sy. 18. cAtAdRk S. 9. pratisaMvatsaramevaM kurvantIti darzayituM ___Cf. Sy. IdRGa cAnyAvRta cetyA. punaHzabdaH pryuktH| diini| S reads Idu ( ? k ) punaH atItAbdavRSTyanantaram Skr. cAtAdR (Da? k) (cA? ce) tyaadikm| 10. erire-antarbhAvitaNyAdIra gatAvitya- | 19. varSAsvoSadhIrjanayitvA na tAvatyeva smAt Sy. kRtArthIbhavanti mrutH| kintahi ? devA meghamadhye jalasya garbhAkAraM tA eva punargarbhayanti udakadAne preritvntH| jalasya kartAraM parjanyaM neti Skt. preritavantaH Sy. varSAsu oSadhIrjanayitvA na tAvatada vRSTaH pazcAt eva udakaM punargarbhatvam kRtArthIbhavanti tA eva punargarbhayanti ___ ApAdayanti marutaH ...... vA.... udakadAnena Skr. For Private and Personal Use Only Page #85 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir I.6.7. ] [ 1.1.12.2. vILa cidArujatlubhirguhA cidindra vahnibhiH / avinda utriyA anu // 5 // vILu cit / dRddhm| api| parvatasAnvAbhimukhyena bhnyjdbhiH| parvatasya guhAyAm / api| indra ! / tvAM voddhubhirmrudbhiH| tvaM paNibhirapahRtA gaaH| anvvindH| devayanto yathA matimaccho vidadvasuM giraH / mahAma'nUSata zrutam // 6 // devyntH| devaanicchntH| ythaa| pUjanIyamindram / abhiSTuvanti tathA'bhiSTuvanti / vidadvasu vedydvsum| udaarm| giraH stotaarH| mahAntaM marudgaNamiti / indreNa saM hi dRkSase saMjagmAno avibhyussaa| mandU samAnavarcasA // 7 // indreNa / indrenn| hi| sndRshyse| snggcchmaanH| abibhyuSA marudgaNa ! tau yuvAm 1. bhajJavabhiH P.. bhaJjavabhiH D. 10. 0Suvati P. ArujatnubhirbhaJjadbhiH Sy. tathA'bhiSTuvanti is omitted by S. durgamasthAnaM bhaJjadbhiH Sy. | 11. svamahimaprakhyApakairdhanairyuktam / aarujtnubhiH| rujo bhngg| sahayoga- accha, nipAto'yamAptumityasyArthe / lakSaNA ceyaM tRtIyA bhaJjaddhi- Aptum . . . . . . vindateAbhArthasya marudbhiH saha Skt. vidacchabdaH karmasAdhanazca drssttvyH| 2. guhA cA makSIndrantvAM P. gaNAbhiprAyaM caitdekvcnm,| labdha3. maruddhi P. dhanaM marudgaNam Skt. 4. tvApaNibhi0 P. D. 12. vikhyaatm| 5. gAH guhAyAM nihitAH saramApratyAgamana- 13. tRtIyArthe prathameyam / gIrbhiH stutibhiH kAlottaraM marudbhiH saha tvamala- . . . . . anUSata-nu stvne| stuvanti bdhAH Skr. stuvantu vA Rtvijo matputrapautrA6. anviSya labdhavAnasi Sy. dayo vA. . . . zrutaM khyAtam Skt. avindaH, labdhavAnasi Skt. 14. mahAnta P. prauDham Sy. 7. marutsaMjJakAndevAn / 15. karmagaNamiti P. devazabdo'tra prakRtAn maruta evAha Skt. | 16. S. adds saM hi after indrenn| 8. mnytirrctikrmaa| manyate stUyate- 17. hizabdaH padapUraNaH Skt. sAviti mtirindrH| jJAtA vA mati- 18. 0zyate sa S. vidvAn brAhmaNaH Skt. avazyamasmAbhirdraSTavyaH Sy. yathA mtim| stutau jJAne vaa| sarva- | 19. bibhyuSA P. D. bhayavajitena Sk. stutyam indraM vidvAsaM vipraM vAtadvat / Skr. 20. marudgaNaH D. marudgaNaM S. 9. kathA D. | 21. ko yuvAM D. P. yuddhArtha S. For Private and Personal Use Only Page #86 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1.1.12.4. ] [ I.6.9 indrmrudgnnau| madiSNU bhavaH saMyuktau / smaanvrcsau| yadvA mandunA smaanvrcsendrnneti| anavadyairabhidyubhirmukhaH sahasvadarcati / gaNairindrasya' kAmyaiH // 8 // anvdyH| avdyrhitaiH| abhidyotamAnaiH / saha / stotaa| sahasvantamindram / arcati / gaNaiH / indrasya / priyaH / gaNazabda ekavacanabahuvacane paryAyeNa bhavataH / ataH parijmannA gahi divo vA rocanAdadhi / samasminnRJjate girH||6|| __ ataH parijman / ato'ntarikSAt / parito gantarmarudgaNa ! / aagcch| Adityasya / vaa| rocnaallokaat| adhiparI saptamIpaJcamyorartha sphuttiikurutH| asmin marudgaNe / samprasAdhayati / stutIH mdhucchndaaH| 18 23 1. mabhiSTa P. nityapramuditau Sy.| indrasya kAmyaH kAmyAn priyAn Skt. 2. bhavatha (:) S. 12. indrasya indraM balopetaM yathA bhavati 3. tulyadIptI ca indramarudgaNau Sk. tathA pUjayati Sy. 4. madundunA P. mandatermodanArthasyaitad | 13. phalapradatvena kAmayitavyairgaNaiH sahitaH Sy. __ruupm| nityapramuditau Sk. 14. The passage beginning with 5. 0sendra nemi P. avadyarahitaiH and ending with 6. Cf. Nirukta 4. 12. sphuTIkurutaH in I. 6. 9. is omitted indreNa hi sandRzyase saMgacchamAno'bi- by P. bhyuSA gnnen| mandU madiSNU / yuvAM 15. parito vyApin marudgaNa! Sy. sthH| apivA mandunA teneti syaat|| he parijman ! aja gatikSepaNayorisamAnavarcasetyetena vyaakhyaatm| tyasya'tad ruupm| sarvatogAmin Skt. 7. abhidyotakamAnaH D. 16. dhulokAd Sy. dhulokamabhigataiH Sy. sarvAzcAtra divo vA dhulokAd vA Sk. dvitIyArthe tRtiiyaaH| anavadyAn agaan| 17. Omitted by S. dhuzabdo diiptivcnH| abhigatadIptIn | 18. dIpyamAnAdAdityamaNDalAdvA samAgaccha atyantadIptAna Skt. 8. yajJaH Sy. makho yajJaH. . . . | 19. 0pari D. adhiparI anrthkaaviti| ..stauti / yad yajJa RtvijaH stuvanti | | athavA adhizabdaH sAmarthyAdvArthe Skt. tadidaM yajJa eva stautItyucyate. . . . | 20. 0rarthaH D. 21. asmin karmaNi Sy. athavA makhaH yajJakArI saMstauti Skt. | 22. san0 P. sat0 D. 9. sahasvad balavat sussttvityrthH| Skt. | RjatiH prasAdhanakarmA Skt. 10. maruti D. 11. gaNAn sptsptkaan| / 23. 0chandaH P. 1. Sy. For Private and Personal Use Only Page #87 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir I.7.2. ] [ 1.1.13.2. ito vo sAtimImahe divo vA pArthivAdadhi / indra maho vA rajasaH // 10 // ito vaa| ata uttaramindra eva devtaa| kuta indra AgacchatIti na vayaM jAnImastamindram / asyaaH| bhuumeraagcchntm| deyaM dhnm| yaacaamhe| apivaa| dIptAt / pArthivAllokAt pRthiviityntrikssnaam| indram / mhH| vaa| rajasaH svargAditi / I.7. indramidgAthino bRhadindramarkebhirkiNaH / indraM vANIranUSata // 1 // indrmit| indram / ev| udgAtAraH / bRhatA sAmnA stuvnti| indram / shstraiH| hotaarH| indrmev| sarvA girH| stuvnti| indra iTaryoH sacA saMmizla A vacoyujA / indro vajrI hiraNyayaH // 2 // indra it / ekAkI carannindraH / ev| svaashvyoH| shaaybhuutH| sa eva ca saMyoja 1. ava P. 9. evAdgAtAro D. 2. kutaH S. gIyante iti gAthAH sAmAni / tadvanto 3. 0rAgacchan P. D. gAthinaH udgAtAraH Skt. 4. de yad P. 10. tRtIyArthe dvitIyeyaM bRhat / . . . . mahatA sAtirdAnaM lAbho vA Skt. sAmnA Skt. 5. dhulokAd vA Sy. | 11. RgrUpairmantraiH Sy. P. reads dIptA gacchAdityasya vA mantraH RglakSaNaH Skt. rocanAllokAdadhipadI saptamIpaJca 12. Omitted by P. myomatthaM sphuTI indra yt| for the ye tvavaziSTA adhvaryavaste vAgbhiryajUpassage beginning with dIptAt etc. and ending | rUpAbhirindramevA'nUSata Sy. with svrgaaditi| rajazzabdo loka tRtIyArthe cAtra dvitiiyaa| yajurlakSaNaH vcnH| mahato lokAdvA Skt. adhvaryavaH Skt. dhulokAd vA Sk. 13. svAzcayo D. svAzrayaH S. 6. 0vA~llo0 . hoH-harinAmakayorazvayoH Sy. 7. iti is omitted by S. | 14. asahAyabhUtaH S. 8. pakSyAdInAM raJjakAdantarikSalokAn saha, yugapat Sy. vA Sy. | 15. Omitted by S. For Private and Personal Use Only Page #88 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1.1.13.4. ] 33 [ I.7.4. yati / uktimAtreNa yujyamAnau / indrH| vajJavAn / hirnnmysrvshriirH| indro dIrghAya carpasa A sUrya rohayaddivi / vi gobharadi~mairayat // 3 // inno diirghaay| indrH| manuSyANAM cirAya / drshnaay| divi| suurym| aarohyt| tejobhishc| vividhaM vrssaarthm| megham / preryti| indra vAjeSu nova sahasrapradhaneSu ca / ugra ugrAbhirUtibhiH // 4 // indra vaajessu| indra ! / kSudreSu snggaamessu| asmaan| rkss| mahatsu / c| udgunnH| udgunnaiH| paalnaiH| asyottarA bhUyase nirvcnaay| indraM vayamiti / 11 Skr. 1. yajyan P. P. adds pAthivalo- hatavAn Skt. kAn pRthivItyantarikSanAmendra maho vA gauH vajraH............ vaH meghaM rajasaH svrgaaditi| prANebhyaH apagamitavAn hatavAn vaa| indrasya vacanamAtreNa rathe yujyamAnayoH ...... Ira vdhe| ...... gauH udakaM suzikSitayorityarthaH Sy. vaa| udakahetoH meghaM hanti hatavAn 2. vajI S. 3. 0mayaH D. .....athavA gozabda udakavacanaH / heto sarvAbharaNabhUSitaH Sy. ca tRtIyA. . . . . .udakArtha megha hata vAn Skt. 4. indrH| vajravAn / hirnnmysrvshriirH|| ___is omitted by P. 9. S. reads rakSa ca / mahatsu ugra udgIrNa 5. dIghakAyaH D. udguNaiH / 10. pradhanazabdo'tra na saMgrAmanAma utkRSTa6. ApralayabhAvine Skt. vcnH| prakRSTAni dhanAni pradhanAni 7. 0aro0 P. nimittabhUtAni yeSAM te sahasrapradhanA aaropitvaan| Skt. bahvatyantadhanA vetyarthaH Skt. 8. sa ca sUryo gobhiH svakIyarazmibhiradi / 11. zatrubhirapradhRSyaH Sy. parvatapramukhaM sarva jagad vyairyt|| ___ ugraH anyena vaaprshyH| krUra ityarthaH / vizeSeNa darzanArtha preritvaan| prakA- ...... uprAbhiH anyenA. shitvaanityrthH| athavA indra eva prasahyAbhiH Skt. gobhirjalanimittabhUtairadri meghaM vyryt|| 12. apradhRSyAbhiH Sy. vizeSeNa preritavAn Sy. 13. Cf. note no. 5 on p. 21. gozabdo'tra vajravacanaH. . . . . . vaje- iti is given as a variani yairayat prANebhyo vigamitavAn | by S. For Private and Personal Use Only Page #89 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir I.7.7.] [ 1.1.14.2. indraM vayaM mahAdhana indrama havAmahe / yuja vRtreSU vajirNam // 5 // indram / vayam / mahati saMgrAme / havAmahe / indrm| alpe c| shaaym| upadraveSu / aayudhvntm| sa no vRSannamuM caruM satrAdAvanapA vRdhi / asmabhyamapratiSkutaH // 6 // sa nH| sH| nH| vrssitH| amum| meghm| mahato dAtaH ! / tejobhirapAvRdhi / zatrubhirapratizabdito'pratikRto vaa| no'smabhyamityanayoH puurnnmekm| tu tuje ya uttare stomA indrasya vRtriNaH / na vindhe asya suSTutim // 7 // tujetu / dAne daan| . uttrottrm| RSaya enaM stuvanti / teSu stomessu| nN| asyaahm| dAnAnuguNAM suSTutim / vindaami|' 14 1. prabhUtadhananimittam Sy. 10. dAhe dAhe D. 2. atpe P. tasmiMstasmin phaladAtari devAntare Sy. ___ svalpe'pi dhane nimittabhUte sati / Sy. tuJja iti na yjnynaam| kintahi ? 3. sahakAriNaM samAhitaM vA Sy. tuJjatenikarmaNastuJjo daanm| .... 4. zatruSu dhanalAbhavirodhiSu prApteSu ta- | vRSTerdhanAnAM vA Skt. nivAraNAya vajropetam Sy. pAya vajrapitam sy.. | 11. utkRSTAH Sy. saMgrAmavyatirikteSvapi ca zatruSu Skt.. pUrvebhyaH prakRSTatamA madIyAH stomAHSkt. 5. na iti tAdarthya caturthIyaM vRSannityanena | 12. evaM S. ____ smbdhyte| asmadartha Skt. 6. varSitAram S. 13. taiH stomaiH sarvairapi Sy. 7. uhato P. satrA iti satyanAma satata- | 14. 0hannAnu. D. paryAyo vaa| stysttyotiH| Skt. tairapi na vindhe .... * ahamasyendrasya. 8. 0rapAvR. P. .... stutim azeSaguNaprakAzanarUpAM 9. zatrurapra0 P. tairapi nAzeSAnindraguNAn prakAzayituM tthaivaasmbhyN....prtishbdrhitH| yadyat zaknomItyarthaH / athavA. . . . . . vindha asmAbhiryAcyate tatra sarvatra neti prati iti sparzanArtho vaa| na vindhe zabdaM noccArayati Sy. skuJa aaprvnne| na spRzAmi Skt. ApravaNamAgamanaM pravatergatyarthatvAdanyenA- / 15. tunyjstunyjterdaankrmnnH| dAne dAne ya pratigataH aprtisskutH| yuddhe'bhiyuJjAnaH uttare stomA indrasya vajriNo nAsya taivianyenApratyabhiyuktapUrva ityarthaH Skt. | dAmi samApti stuteH| N. 6. 17, 18. aprtisskutH| aprtiskRtH| aprati- | 16. Madhava does not paraphskhalito vaa| N. 6. 16 rase the clause indrasya vjrinnH| For Private and Personal Use Only Page #90 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1.1.15.1. ] [ I.8.1. vRSA yutheva vasaMgaH kRSTIriya'tyoja'sA / IzAno apraitiSkutaH // 8 // ___ vRSA yuuthev| vrssitaa| goyuuthaaniiv| vananIyagamana RSabha indro viirH| yuyutsUn manuSyAn / blen| abhigcchti| srvsyeshaanH| aprtikRtH| ya ekavarSInAM vasUnAmirajyati / indraH paJca kSitInAm // 6 // ya ekH| indrH| mnussyaannaam| paJcAnAM kSitInAM nivasatAM gandharvAH pitaro devA asurA rakSAMsIti paJcatvam / teSAM pradeyAnAM dhanAnAm / iisstte| pUrvasyAmRci vAkyaparisamAptiH / indraM vo vizvataspari havAmahe janebhyaH / asmAkamastu kevalaH // 10 // indraM vH| va iti pnycmii| vH| jnebhyH| sarvebhya eva vayam / indram / havAmahe / so'smaakm| astu| asaadhaarnnH| I.8. endra sAnasiM rayiM sRjitvAnaM sadAsaham / varSiSThamUtaye bhara // 1 // endra sAnasi ryim| Ahara / indra ! | bhajanIyam / ryim| jayazIlapuruSayuktam / sadA shtruunnaambhibhvitaarm| vRddhtmm| rakSaNAyAsmabhyam / 1. kAmAnAM varSitA Sy. asurA rkssaaNsiityeke| catvAro varNA 2. 0thAniva P. niSAdaH paJcama ityaupmnyvH| 3. gamanaM P. D. | 11. sa indra eSAmISTe Skr. vananIyagativRSabho goyUthAni yathA | 12. vAkyasya samAptiH S. prApnoti tadvat Sy. vaMsago vRSabha | 13. yuSmadartha havAmahe Sy. va iti ucyte| vnniiygmntvaat| sa yathA | tAdayeM caturthI / yajamAnapratinirdezazca / goyUthAni prati tadvat. Skt. he yajamAnAH! indraM yuSmadartham Skt. 4. indra P. 5. balebhi0 P. | 14. SaSThyarthe prthmssaa| asmAkaM kevalA6. prtishbdrhitH| yAcyamAnaM na pari- naamstu| anyeSAM mA bhuut| kaH? haratItyarthaH Sy.. sAmarthyAt stutyo yaSTavyazca Skt. apratyAgato yuddhe niyunyjaanH| anye- 15. Ms. D. puts the figure // 7 // nApratyabhiyuktapUrva ityarthaH Skt. here to indicate the end of 7. S. adds yaH before indraH the seventh hymn. No such 8. niSAdapaJcamAnAM kSitInAM nivAsA- number is given in P. ___ hANAM varNAnAmanugrahIteti zeSaH Sy. | 16. aany| dehItyarthaH Skt.. 9. devAH D. | 17. sahabhUtAnAmapi zatrUNAM jetAram Skt. 10. Cf. N. 3. 8. gandharvAH pitaro devA / 18. tarpaNAya Skt. For Private and Personal Use Only Page #91 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir I.8.J. ] . [ 1.1.15.3. ni yena muSTihatyayA ni kutrA ruNAmahai / tyotAso nyarvatA // 2 // kIdRzamityAha-ni yeneti / yena dhanena / muSTihananena dAridrayANi / vayaM nirundhamaH / padAntare punaniH pryujyte| tvayA rkssitaaH| zatrUzca yen| nirunndhaamhai| tamAhareti / asyottarA bhUyase nirvcnaay| indra tvotAsa iti / indra tvotAsa A vayaM vajaM ghanA dedImahi / jayema saM yudhi spRdhaH // 3 // indra ! / tvayA rkssitaaH| vym| hntu| aayudhm| aaddiimhi| saMjayema / yuddh| sparddhayitan shtruuniti| 1. hntirgtyrthH| muSTaH gamanena upAMzu- wealth was counted in parAdAnenetyarthaH Skr. heads of cattle, cows and 2. dAridrANi D. horses would be regarded as vRtrA-zatrUn Sy. wealth. In my opinion, the commentator paraphrases 3. nirudhmaH P. D. arvatA by dhnen| Skanda apakatuM pravRttAn nivArayAmaH Skr. explains waiat in the followBoth Mss. read nirudhmaH but ing manner azvanAmatat... it is grammatically wrong. .... arvatA ashvsNskten| athavA The correct form from the arvatergatikarmaNa etad ruupm| Atmani point of view of grammar is gatena svAyattenetyarthaH nirandhmaH / 6. ni ityupasargazruteH yogyakriyApadA4. 0reSu. . . . narniH P. dhyaahaarH| niyatena yena dhanena / athavA 5. yenAzvavatA S. nyupasargAbhyAsAt tatsambandhino azvavatA read by S. is pro- 'ruNadhAmahai' ityaakhyaatsyaabhyaasH| .. bably the paraphrase of ..... ........ suSThu nivArayAma arvatA. If so, it is wrong. ityarthaH Skr.. arvatA is inst. sing. of arvan and 7. zatrupraharaNAyAtyantadRDham Sy. would mean ada. Evidently ghanaM suvIraM hantAraM vA zatrUNAm Skr. the commentator analyses 8. AdadhImahi P. arvatA as ar + vat and construes the form as inst. 9. saMjema P. sing. But ar does not | 10. athavA spRdha iti saMgrAmanAma taM karoti mean azva. My mss. do not ___ spRdhayati . . . . . spRdhaH saMgrAmakAriNa read azvavatA. But as | ityarthaH Skt. For Private and Personal Use Only Page #92 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Acharya Shri ka [ I.8.6. 1.1.16.1. ] vayaM zUremirastumirindra tvayA yujA vayam / sAsaghAma pRtanyataH // 4 // vayaM shuurebhiH| vym| shuuraiH| AyudhAnAM kSeptRbhiH / tvayA c| shaayem| abhibhvem| saGagrAmaM krtumicchtH| punarvayamiti puurnnm| mahA~ indraH parazca nu mahitvamastu vajriNe' / dyaurna prathinA zavaH // 5 // mahA~ indrH| mhniiyH| indrH| tArakazca zatrUNAm / tsmai| sdaa| mhisvm| astviti svynycaashaaste| dyauH| iv| vistiirnntyaa| balamasya bhvti|' samohe vA ya Arzata narastokasya sanitau / viprAso vA dhiyAyavaH // 6 // samohe vaa| saGagrAmajigISayA ya enaM yuddhe| aapnuvnti| mnussyaaH| apatyasya / vaa| bhjnaarthm| ye vA praajnyaaH| krmkaamaaH| uttaratra sNbndhH| 11121 1 // 1. vayaM sahayogalakSaNatRtIyArthe vyatyayena | 14. gIrSa0 P. prathamaiSA pRtanyata ityanena saMbadhyate Skr. | 15. ye saMgrAmeSu ca ... vyaapnubnti| kaM praka2. astRbhiH-stRNAtiH sAmarthyAd hiMsArthaH / raNAdindram / kena saamrthyaatstutibhiH| ___ ahiMsitaH Skt. ina stuvantItyarthaH Skr. 3. sAsahavAma-atyathaM punaH punarvAbhibha- | 16. bhAja. D. vema Skt. Skanda explains it as 4, mahA P. mahaM D. sambhaktau laabhe| sanitau vA lAbhe vA 5. mahanIyaH P. mahAn zarIreNa prauDhaH Sy. | Sy. ___ mahAn zarIreNa Skt. 17. prajJAM P. 6. kArakazca D. 18. prajJAkAmAH Sy. parazca guNairutkRSTo'pi Sy. karma rebhirvayaM zUrairAyudhAnAM kAmAH P. parazca utkRSTazca sarvato guNaiH Skt. Skanda explains it as prajJA1. There is no corresponding kaamaaH| dhIH is a synonym of word for an in the Vedic action, see Ngh 2. I. stanza. vA dhiyaayvH| vAzabdaH parastAda 8. kiMca Sy. drssttvyH| dhiyAyavo vA prajJAkAmAIt appears to be the meaning shcetyrthH| kiM teSAmiti sAkAakSaof nu. Skanda interprets nu tvAda vAkyasya nirAkAkSIkaraNAyaM as an expletive. te yathAsvamabhilaSitaM labhanta iti 9. asti D. vaakyshessH| athavA samohe vA 10. Skanda explains it as (vayaM) ya ityatrava yacchteryogyArthakriyAindrAyAzAsmahe ghyAhArastacchabdAdhyAhArazca / saMgrAme ye 11. balaM senaalkssnnm| yathA cauvistIrNA indraM stuvanti te Azata vyApnuvanti tabad vistIrNamityarthaH Skt. manuSyAH / kiM sAmarthyAd ? yajJam / kutra 12. ma bhavati / P. tokasya sanitau viprAH dhiyAyavazca prajJA83. Madhava ignores afora i kAmAzca Skr. For Private and Personal Use Only Page #93 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 38 I.8.8. ] [ 1.1.16.3. yaH kukSiH somapAtamaH samudraiva pinvate / urvIrApo na kAkudaH // 7 // yaH kubhiH| tebhyaH sarvebhyastAMstAn kAmAn / yH| asya kukssiH| atizayena somasya paataa| samudra iva sdaakssiinnH| udgamayati sa kukssiH| bahUni / udakAni piban / taalu| iva bhavati taddhi niSThIvane'pi na shussytiiti| evA hyasya sUnRtA virapzI gomatI mahI / pakkA zAkhA na dAzuSe // 8 // evA haasy| evm| hi| asy| vaak| vividhrvnnaa| pshumtii| mhtii| pkvphlshaakhaa| iv| yajamAnAya bhavati / 1. The whole phrase seems an attribute of waters. ____to be quite irrelevant. 6. V.M. does not seem to 2. pAtamaH S. 3. samudrA D. understand the correct samudra iva vardhate Sy. yacchabda- meaning of the third verse. shrutestcchbdo'dhyaahaaryH| sa samudra iva The stanza is explained pinvte| pinviriha secane karmaNi cAyaM by skanda in the following vytyyen| yathA nadIbhiH samudrastadvat manner:-ya indrasya . . . . kukSiH pinvate sicyate'smAbhiH Skr." . . . . . . atizayena somAnAM pAtA banyuda0 P. . . . . sa samudra iva pinvate.... yathA tRtIyArthe cAtra prthmaa| bahIbhiradbhiriva nadIbhiH samudrastadvat pinvate sicyate. c| kAkudaH kAkuvaM tAlu ityaacksste| 'smAbhiH ..... bahvIbhiradbhiriva ca vyatyayena cAtra puNllinggtaa| yathA kaakudH|.... yathA tRSitasya kasyacid tRSitasya kasyacit bahvIbhiradbhistAla bahvIbhiraddhistAlu sicyate tadvaccetyarthaH / sicyate tadvat ctyrthH| kecittu vAruNaM 7. hizabdastu padapUraNaH Skr. kAkudamatra upmaanmityaahuH| taddhi 8. dhenuH sUnRtAtrocyate Skt. atizayena bahIbhiradabhiH sicyte| asyendrasya sUnRtA sarvakAmadhuk / indrasya varuNasya apAmadhidaivatatvAt Skr. svabhUtA dhenuH sUnRtA atrocyate ... 5. kAkudo mukhasambandhinya urbiya athavA sUnRtA gajitalakSaNA vAk / Apo na jlaaniiv| jihvAsambaddhamA- gomatI mAdhyamikA Apo'tra gAva syodakaM yathA kadAcidapi na zuSyati ucynte| ......yathA tdvtii| sA tathendrasya, kukSiH somapUrito na capakvA iva zAkhA kssrti| kiM sAmaH zuSyatItyarthaH Sy. At payo dadhate Skr. in the sense of comparison 9. 0rapaNA S. is used immediately after 10. payo'tra gozabdenocyate. . . . . . paya that which it compares, see svatI Skt. N. I. 4. It cannot therefore | 11. pakaH phala * P. be construed with kaakuudH|| yathA pakvA zAkhA rasabindaM kSarati It can be construed with kim ? sAmarthyAt payaH sarvakAmAn 3779: only and it can only payasvatI hi sA sarvakAmadhuk / kasaM mean 'like waters.' urvIH is kSarati? dAzuSe Skt. For Private and Personal Use Only Page #94 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 39 1.1.17.1. ] [ I.9.1. e'vA hi te' vibhR'taya U'taya' indra' mAva'te / sa'dyazci'tsanti' dA'zuSe' // 6 // Acharya Shri Kailassagarsuri Gyanmandir evA hi te| evm| hi| te / vibhUtayaH / rakSaNAni ca / mtsdRshaay| yjmaanaay| tadAnIm / eva / bhavanti / 3 e'vA hya'sya' kAmyA' stoma' u'kthaM ca' zaMsyA' / indrA'ya' soma'pItaye // 10 // evA hyasya / yathAhamasyAzaMsiSamevam / asy| kmniiye| stotrshstre| shNsniiye| somapAnArtham / indrAya / viramyAbhidhAnAt SaSThIcaturthyAM saGgacchete / arthAbhedAdityaparamiti / C I.9. indreha matsya'ndha'so' vizve'bhiH soma'pava'bhiH / ma'hA~ a'bhi'STiroja'sA // 1 // indrehi| indra ! / aagcch| mAdya ca / antena / vizvaiH / somalatAparvabhirabhiSutena / mahAn / blen| zatrUNAmabhyeSaNazIlaH / 12 1. hi iti pavapUraNaH Skr. 2. yavaiva matsadRzo yajamAnaH svArthAyArthayate tadaiva tadarthA bhavanti / mAzabdo'tra mAchandaH pramAchandaH (tai. saM. 34.7.1.) iti chandaH zabdasAmAnAdhikaraNyAt chandovizeSavacanaH / tadvAn / matsadRzo vA / . . . mAvate dAzuSe iti ca ubhayatra tAda caturthI / chandovizeSavato matsadRzasya vA yajamAnasya arthAya Skr. 3. Madhava ignores the word indra / 4. yathA mahasya zaM0 P. D. yathA mahyasya zaMo S. The Ms. ka of S. reads yathAhamasyAmazaMsiSam but asyAM is not quite proper. The correct reading is asya. I have adopted the amended reading of ka. 5. kAmayitavye Sy. 6. somAptyuttarakAlaM kathamayamindraH somaM pibet ityevamarthamityarthaH Skr. 7. 0parimati P. D. 8. Ms. D. puts the figure ni here to indicate the end of the eighth hymn. No such number is given in P. 9. indrA ya gaccha P. 10. mandasva tRpya Skt. tRpyasva Sk. 11. somarasarUpairandhasaH - andhobhiH - annaiH / vyatyayena ( ' andhasa' ityatra ) tRtIyAbahuvacanaM kartavyam Sy. Skanda gives an alternative meaning: athavA somamayAni parvANi yeSAM te somaparvANo devAH. somAhArAzca devAH ... . tRpya somalakSaNenAnnena sarvaiH somAhArairdevaiH sahetyarthaH / Skt. 12. 0zIlaM P. D. * mabhibhavanazIla: S. Skanda explains affe: also as abhiyaSTavyo vA / For Private and Personal Use Only Page #95 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir I.9.4 ] [ 1.1.17.4. emenaM sRjatA sute mandimindrAya mandine / carki vizvAni cakraye // 2 // ___ emenm| aasRjt| enaM somam / sute| Imiti padapUraNam / tarpayitAram / indrAya / trpyitre| vizvasya karmaNaH krtaarm| vizvAni krmaanni| cakraye "na lokAvyaya" iti pratiSiddhA sssstthii| matsA suzipra mandibhiH stomebhirvizvacarSaNe / saceSu sarvaneSvA // 3 // matsvA suziprA mndsv| suno ! / maadyitRbhiH| stomaiH| sarvasya draSTaH! / sahAsmAbhiH / eSu / savaneSu / AkAraH saptamyartha sphuTIkaroti / asRgramindra te giraH prati tvAmurdahAsata / ajoSA vRSabhaM patim // 4 // asRprmindr| asRjm| indra ! / te| stutiiH| sRSTAzca tAstvAm / pratyudagacchan / tvaJca sevitvaansi| stutInAM varSitAraM maam| stomaanaamiishvrm| 1. AsRjatainaM sute| N. I. I0. | 13. devairanyaiH saha Agaccheti zeSaH Sy. 2. pAda0 P. pada is omitted by S. | marudbhiH Skt. 3. harSayuktAya Sy. tarpayitavyAya vA Skt. | 14. savanamiti yjnynaam| eteSu yajJeSu prAtaH4. kartAraH S. sAdhukaraNazIlam Sy. | savanamAdhyaMdinatRtIyasavaneSu vA Sk. ___svakAryakaraNazIlam Skt. 15. AkAraH padapUraNaH Sk. 5. ca ye D. sarvavRSTyAdikarmakaraNa- 16. asRgram P. 17. stutiH P. zIlAya Skt. 18. pratyudgaccha (tu? ntu) S. 6. 0pyAya P. pA. 2. 3. 69. Skanda's explanation of uda. 7. SaSThI pratiSiddhA S. hAsata is the following :8. math svAziptA D. ohAG gtau| svayaMvasthitaM tvAM 9. modasva stUyasva vetyarthaH Skt. pratIto lokAdUdhvaM gtaaH| 10. su (vA? ha) no s. 19. kAmAnAM varSitAraM tvAm Sy. zobhanahano! zobhananAsika! vA Sy. | 20. somasya pAtAraM yajamAnasya pAla suhano sunasa vA Skt. yitAraM vA Sy. 11. stAvakarvA Sk. Skanda construes vRSabhaM patima 12. dRSTaH P. D. as epithets of tvAm i. e.. sarvamanuSyayukta! sarvairyajamAnaH pUjya Indra: kIdRzaM tvAmudahAsata, vRSabha ityrthH| Sy. varSitAraM pati svAminaM srvsy| For Private and Personal Use Only Page #96 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1.1.18.2 ] [ I.9.7. saM codaya citramarvAgrAdha indra vareNyam / asaditai vibhu prakSu // 5 // saM cody| sh| prery| puujniiym| dhnm| asmdbhimukhm| indra ! / varaNIyam / asti| hi| te| vibhu c| prabhu ca dhanam / 11 asmAntsu tatra codayendra rAye ramakhataH / turvidyumna yazasvataH // 6 // asmaantsu| asmAn / susschu| ttr| codaya yatra dhanaM lbhyte| indra ! / dhanArtham / vegavataH stutipravRttAnapiA yuddhodyuktaan| bahvana! / hvissmtH| saM gomaMdindra vAjavadasme pRSu zravo bRhat / vizvAyurdhebakSitam // 7 // saM gomt| gomat / balavacca / asmaasu| vistiirnnm| paribRddala ucchritam / annm| dhehi| sarvAnnastvam / akssiinnm| 1. samyak Sy. 13..prabhUtenAnnenopetam Sy. 2. citraM maNimuktAvirUpeNa bahuvidham vAjavad annena ca sahitam Sk. ___Sy. 14. asmabhyaM samyak prayaccha Sy. 3. asmabhyamabhimukham P. 15. paribarTI P. D. 4. paroNiyam P. atyantotkRSTam Sk. paribRha (ntam? d) S. 5. eva Sy. icchabdo'pi yasmAdarthe Sk. bRhat mahat sAravat Sk. 6. Skanda explains vibhu prabhu as | 16. dhnm| Sy. vibhUtaM ca prabhUtaM ca dhanam / yAvatA | zravaH-dhananAmatat-dhanam Skt. kArya sAdhyate tad / 17. samityupasargo dhehItyAkhyAtena sambandha7. asmatsu P. asmAssu D. asmAn S. yitavyaH.... saMdhehi samyagdehi Sk. 8. udyoMgavataH Sy. rabhasvataH kSipra 18. sarvAyuH S. mityarthaH Sk. 9. Omitted by S. kRtsnAyuSyakAraNam Sy. .10. prabhUtadhana ! Sy. ghumnaM dhanaM vA yazo vizvAyu:-AyurjIvitam, tena ca sarveNa vA annaM vaa| bahudhana ! bahuyazaH! sahitam Sk. bahvanna! vA Sk. | 19. akSiNa ca P. 11. kItimataH Sy. yaza ityannanAma / havi akSitam ahiMsitaM kenacidapi hisitulakSaNenAnnenAnnavato yaSTranityarthaH Sk. mazakyam Skt. 12. gAvo yasmin santi tat gomt| | 20. Madhava does not paragobhiH sahitam Sk. phrase the words sam and indra / For Private and Personal Use Only Page #97 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir I.9.10 1 [ 1.1.18.5. asme dhehi zravo bRhadyumnaM sahasrasAtamam / indra tArathinIriSaH // 8 // asme ghehi| asmaasu| dhehi / bRhat / annam / dyotmaanm| anekapuruSasaMbhaktR / dattAni ca taani| annAni kuru| rathayuktAni / vasorindraM vasupatiM gIrbhirguNanta Rgmiyam / homa gantAramRtaye // 6 // vasorindram / vasoH / vasupatim / indram / stutibhiH| stuvantaH / Rgarham / AhvayAmo vym| gntaarm| rkssnnaay| sutesute nyokase bRhaddhRhata edariH / indrAya zuSamarcati // 10 // . sutesute| sarveSu sutessu| nyokasa AtmIyagRhabuddhiM kurvate / mht| balam / mahate / indraay| ev| stomAnAM prerayitA stotaa| vdti| 1. asmAsu dhehi omitted by P. etanniyataM yasya soma eva nAnyat sa ___ asmabhyaM prayaccha Sy. nyokaH.....SaSThyarthe cturthii| nyokaso 2. mahatIM kIrtim Sy. niyatasomAkhyasthAnanivAsasya Skt. zravo'tra kiitirucyte| kIrti maha- 12. niyatasthAnAya Sy. tIm Sk. 13. prauDham Sy. 14. prauddhaay| Sy. 3. dhanam Sy. mahataH zarIreNa vIryeNa vA Sk. dyumnaM dhananAmAtra / ghumnaM dhanaM ca Sk. | 15. indrasya Skr. 4. 0saMbhaktadattAni S. 16. A iditi padapUraNau Skt. ___ atizayena sahasrasaMkhyAdAnopetam Sy. / 17. preritA P. yajamAnaH Sy. ariH iishvrH| 4. Omitted by S. stutyuccAraNe samartha ityarthaH Skt. 6. dhanasyArthAya Skt. | 18. stauti Sy., Skt. 7. athavA vasoriti vasupatItyetadapekSa- stotA AtmAnameva parokSarUpeNa prathama yaiv| vasupatizabdastu yadyapi vasUnAM puruSeNa pratinirdizati / ahaM stomIpatiH vasupatirityevaM vyutpadyate tathA- tyrthH| athavA nyokase bRhate indrAya pyatra svaaminmaah|. . . . . .vasoH iti svArthe eva tAdarthya caturthI / sutevasupati dhanasya svAminamindram Ahva- sute ityanena ca saMbadhyate / indrArtha yaam| Utaye pAlanAya AtmanaH Sk. mabhiSute some mahata balaM stauti / / 8. Rham P. RcAM mAtAram Sy. | kasya. . . .. . indrasya Skr. stutiyogyamityarthaH Skt. 19. Madhava does not paraRca stutau| arcanA Rk. . . . . . phrase the word 34 ...tadvantam / stutiyogyamityarthaH Sk. Ms. D. puts the figure 11811 9. Utaye somena tarpaNAya Skt. here to indicate the end 10. indrArthamabhiSute tattatsome Sy.. of the ninth hymn. No such 11. nyokase oko niytvaassthaanm|| number is given in P. For Private and Personal Use Only Page #98 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1.1.16.3. ] [ I.10.30 ___ I. 10 gAyanti tvA gAyatriNo'ntyarkamarkiNaH / brahmANastvA zatakrata udvaMzamiva yemire // 1 // gAyanti tvaa| gaaynti| tvAm / udgaataarH| arcnti| arcanIyam / hotaarH| itthamubhaye braahmnnaaH| tvaam| shtkrto!| vaMzamiva bahubhiH stotrshstraiH| udycchnti| yatsAnoH sAnumAhidbhUryaspaSTa kava'm / tadindro artha cetati yUthenaM vRSNirejati // 2 // ytsaanoH| yadArthalipsuH stotA san mnussyH| gireH| girim| aarohti| yadA vA bhuuri| kRSyAdikaM krm| spRzati / tdaaniim| tasyAbhilaSitamartham / indrH| jAnAti / jJAtvA ca vasusamUhena marudgaNena vA saha / vrssshiilH| ttsmiipmaagcchti| yukSvA hi kezinA harI vRSaNA kakSyaprA / athA na indra somapA girAmupezrutiM cara // 3 // yuvA hi| yojy| prshstkeshau| ashvau| trunnau| meduratayA kakSyAyAH 1. gaaytirrctikrmaa| stuvanti Skr. 10. yadabhram Sk. 11. yAdA P. 2. devaM tvAm Skr. 12. katvaM krm| vRSTihi abhrniruddhaa| 3. mantro'trArka ucyate tadvanto hotA- tadAyattAni sarvakarmANi Skr. ro'pi Skr. 13. spaza bandhane / zuddho'pi ca sopa4. brahmA eka Rtvik / tatpuruSAMstu brAhma- sarthe drssttvyH| pratibadhnAti Skt. ___NAcchaMsyAdIn apekSyedaM bahuvacanam Skr. tAni baha prtibdhnaati| tadavadhArtha5. tvam P. mindro jJAtvA marudbhiH saha varSitA 6. zatakrato! bahukarman ! bahuprajJa! vaa| Skt. gacchati Skr. 7. bAhubhiH P. 14. 0zIla P. 8. unnati prApayanti Sy. udyacchanti kAmAnAM varSitA san Sy. utkSipanti ucchayantItyarthaH Skt.. 15. kampate, svasthAnAd yajJabhUmimAgantuyathA kazcid vaMzamudyacchet evamudyacchanti mudyukte ityarthaH Sy. utkSipanti ucchyntiityrthH| vIryavRddhizca ejatirgatikarmAyam / vadhArtha gacchati / ucchyo'bhipretH| stUyamAnA devatA vIryeNa athavA. . . . ejayati kmpyti| udvrdhnte| sarve RtvijaH svaiH svaH sto- kazodhanArtha dhUnayatItyarthaH Skt. traistvAM stuvanti iti samastArthaH Skr. | 16. prazasta omitted by M. 9. Cf. N. 5. 5. gAyanti tvA gaaytrinnH| skandhapradeze lambamAnakezayuktau Sy. prArcanti te'rkamaNiH / brahmANastvA pralambakesarau Skt. zatakrata udyemire vaMzamiva / | 17. retassecanasamathauM Skt. pay. For Private and Personal Use Only Page #99 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir I.ro..] [ 1.1.16.5. puuryitaarau| ath| asmAkam / indra ! / somasya paatH!| stutiinaam| upazravaNam / cr| ehi stomA abhi svarAmi gRNIhyA ruva / brahma ca no vaso sacendra yajJaM ca vardhaya // 4 // ehi stomAn / aagcch| stomAnasmadIyAn / sazabdena mukhena punaH punaH protsAhaya "othAmo deva" itybhigRnniihi| Apa ? (ca ruva) zlokam asmAkam / indra ! stotram / c| sh| vrdhy| vAsathitaH ukthamindrAya zaMsyaM vardhana- puruniSSidhe / zakro yathA suteSu No rAraNatsakhyeSu ca // 5 // ukthmindraay| ukthm| indraay| shNsniiym| balasya vrdhnm| anekeSAM 1. puSTAGgAvityarthaH Sy. 8. Apa zlokam AravosmAkam P. mAMsapUrNazarIrAvityarthaH Skt. apa zlokaNUravosmAkam D. ApaH kakSyA rajjuryayA azvorasi paryANaM zlotaM nu nosmAkam M. prtigRnnntbdhyte| tatpUrayitArau Skr. madhvaryu zaMsantaM mAM ca niyukva / 2. aba P. D. asmAkam S. The text of S. 3. 0vaNaH P. 0zruti S. is almost identical with the yatrAsmadIyAH stutIH zRNoSi tatrA commentary of Skanda. gacchetyarthaH Skt. 9. abhisvRtya c| abhiH prtau| pratigiraM 4. Madhava ignores hi| kAraya / adhvapUNAM zastraM zabdaya Skr. 5. AkhyAtabahutve pUrva pUrva ktvArthe praayo| 10. annam Sy. bahutra Skr. | 11. anuSThIyamAnaM karma Sy. 6. sva gatAvatra, na shbdoptaapyoH| 12. saha yajJaM smaapy| stutiprajJayohi Agatya asmtstutiirbhigcch| athavA ___samAptireva vRddhiH Skr. asmatstutIretya asmAn abhishbdy| 13. vAsayikaH M. vasuzabdaH prshsynaam| Agacchata stotaarH| Agato'ham / prshsy| athavA basviti dhananAma .. stut| kimataH paramAdhve iti Skr. ..... dhanavan Skt. 7. 0deva0 D. othamo deva0 P. odhA- dhanavan. . . . . . athavA vaso vasiSTha mordaiva0 M. othAmo daivetyabhi0 . SETET Skr. AzvalAyanazrautasUtre 5. 9. 4. / 14. Madhava ignores yajhaM and ca / For Private and Personal Use Only Page #100 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 45 1.1.20.1. ] [ I.10.7. zatrUNAM nissssidhe| ythaa| zakraH zaktaH sH| asmAkam / yajJeSu / skhyessu| c| atyantaM rmet| tamitsakhitva Imahe taM rAye taM suvIyeM / sa zakra uta naH zakadindro vasu daryamAnaH // 6 // tmitskhitve| tam / ev| sakhitve'pekSite 'sakhA bhava' iti / yAcAmahe / tmev| dhnaarthm| tmev| shobhnblaarthm| sH| zaktaH / indrH| dhnm| prayacchan / asmAn / zaktAn karotu / suvivRtaM sunarajamindra tvaadaatmidyshH| gavAmapa vajaM vRdhi kRNuSva rAdho adrivaH // 7 // suvivRtm| suSThvapAvRtaM diganteSu mhttyaa| suSTu ca nirgacchat / indra ! / tvayA dattam / ev| annam / / sa tvaM dAnAya govrajadvAram / apaavRdhi| kuru| dhanamasmabhyam / adrivaH ! adrirAdRNAtyamitrAniti vnH| 1. zatrUniSvadhe P:: zatrUNAM niSane S. svArtha ev|.... sazako yasmAdasmabhyaM puruniSSidhe-nirityeSa nItyetasya sthaane|| zaknoti dAtum Skt. bahUnAM zatrUNAM niSidhe nivaarkaay| 9. suSThu cAvRtaM D.suSThu loke prakAzamSkt. niSkRtya vA sAdhayitre svavazIkatre Skt. | 10. sukhena niHzeSaM prAptuM zakyam Sy. 2. yaSu P. putreSu Sy. sunikSepam / yatra yatra viniyoktumiSyate 3. saMkhyeSu M. tatra tatra prabhUtatvAt suviniyojami4. atizayana zabdaM kuryaat| asmadIyena tyarthaH Skt. zastreNa parituSTa indro'smAkaM putrAn asma- | 11. tvayA zodhitaJca sampannamiti zeSaH Sy. tsakhyAni ca bahudhA prazaMsasvityarthaH Sy. | 12. itaH paraM kssiiraadirslaabhaarthm| Sy. rAraNat-rameridaM chAndasaM nntvm|| 13. goprajaddhAram M. raNirvA rmerrthe| atyantaM ramate Skt. gavAM nivaassthaanm| Sy. 5. prApnumaH Sy. AtmIyAd goSThA gA AnIyAsmabhyaM 6. dayativibhAgakarmA. . . . stotRbhyo dhanaM dehiityrthH| athavA Apo'tra gAva ucynte| vibhajan / yadAstotRbhyo dhanavibhAgastadA bajazabdo'pi meghnaam| vRSTilakSaNA tasmAvasmabhyametada dadAtItyarthaH Skt. nAmapAM sambandhinaM meghamuddhATya 7. asmabhyaM dhanaM prayacchana Sy. varSayetyarthaH Skt. 8. asmadIyarakSaNe zakto'bhUt Sy. | 14. adiva D. idIva P. zakat-zikSati.... dhnm| zakirvAna- | 15. adirA0 D. P. adrirA0 is karmA ptthitH| ayaM tu zuddho'pi sAmAna I missing in M. daankrmaa| ddaatvityrthH| athavA zakiH | 16. S. adds tadvan ! after vcH| For Private and Personal Use Only Page #101 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir I.10.10. ] 46 [ 1.1.20.4. nahi tvA rodasI ubhe RghAyANaminvataH / jeSaH svarvatIrapaH saM gA asmabhyaM dhUnuhi // 8 // nahi tvaa| nahi / tvAm / dyaavaapRthivyau| ubhe api / dhanantaM medhaM mahattayA / vyaaptutH| tathA sati sa tvaM jy| divi sthitaaH| apH| jitvA cAsmabhyam / / tA apH| sNdhuunuhi| AzrutkarNa zrudhI havaM nU ciddadhiSva me giraH / indra stomamama mama kRSvA yujazvidantaram // 6 // aashrutkrnn| Abhimukhyena niveditasya zravaNaparakarNa! / shRnnu| hvAnam / kSipram / evN| c| hRdaye dhaary| mdiiyaaH| girH| indra ! / stomaM c| imam / madIyam / sahAyAt / api| tava snnikRssttN| kuru| 1 1 vidyA hi tvA vRSantama vAjeSu havanazrutam / / vRSantamasya hUmaha UtiM sahasrasAtamAm // 10 // vidyA hi| jaaniimhi| tvaam| atizayena varSitAram / saGgrAmeSu c| yoddhaNAmAhvAnasya zrotAram / atH| tavAtizayena sahasrasya daatriim| uutim| havAmahe 'asmAkamiyamastu' iti| 1. svA S. 2. ubhau M. 9. dinive0 P. 3. avighnaM D. avighna P. ghnantaM is | 10. cicchabdaH padapUraNaH Skt. omitted by M. Cf. RghAyamANaM | 11. raH P. zatruvadhaM kurvANam Sy. RcAyatirvadhArthaH / ___ yAjyApuronuvAkyAvigiro vA Skr. ghnantaM zatrUn Sk. 12. zastralakSaNam Sk. 4. enayoH sakAzAt tanvA vIryeNa vA tvaM | 13. atirayana P. ___ mahattaro'si Skr. kAmAnAmatizayena varSitAram Sy. 5. athavA svazzabdaH srvpryaayH| sarva | 14. asmadIyAhvAnasya zrotAram Sy. sAdhyaM yAsAmasti tAH svrvtyH| tAH __ArtAnAm Skt. svarvatIH AdityarazmyAhRtAH sarvasya | 15. stotAram P. vA sAdhikA ityarthaH Skt. 16. 0syAdAtIm D. 0sya dAtIm P. M. 6. cAsmanta apaH P. cAsmantA ApaH M. ___0sya dAtim S. vRSTilakSaNA apa: Skr. Cf. Sayana sahassAtamAmatizayena 7. sandhunuhi P. 0nubhiH M. dhanasahasrANAM daatriim| samyak pAtaya Sk. 17. UtIm D. 8. azrUtkarNaH M. | 18. Madhava ignores vRSantamasya / For Private and Personal Use Only Page #102 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1.1.20.6. ] ___47 [ I.10.12. A tU ne indra kauzika mandasAnaH sutaM piba / navyamAyuH pra sU tira kRdhI saMhasrasAmRrSim // 11 // A tU na indr| "putramindrasamamicchan kuziko brahmacaryaM ccaar| tasyendraH svayameva putro 'bhUt / sAsya kauzikatA" "sa suvarNarajatAbhyAM kuzIbhyAM parigRhIta aasiit| sAsya kauzikatA" iti vA braahmnnm| ___ aabhimukhyen| kssiprm| pib| indra ! / kauzika ! / asmaakm| prahRSyan / somm| nvtmm| aayushc| susstthu| prvrdhy| kuru c| sahasradhanasya saMbhaktAram / mdhucchndsmRssim| pari tvA girvaNo gira imA bhavantu vishvtH| vRddhAyumanu vRddhayo juSTo bhavantu juSTayaH // 12 // pari tvA girvnnH| surUpakRtnumUtaya ityAdyA girH| tvAm / gIrbhirvananIya ! sarvataH / paribhavantu parito bhvntu| tathA vaddhitAnnaM tvaam| anvsmaakm| vRddhyo| bhavantu / 13 1. kU D. nU P. 2. 0samiccha. D. SThAnaparam Sy. navyaM stutyamatro3. micchan is missing in P. tkRSTam Skt. navyaM stutyam annaM dehi / 4. kuMzibhyAM P. athavA kuzibhirbaddhasya draSTA | athavA navaM jIvitaM suSThu pravarSaya Skr. dogdhA vA kaushikH| tathAhi carakA- 12. Ayurannam Skt. dhvaryavaH 13. sahasrasaMkhyAkalAbhopetam Sy. pRznestadAsyAzcatvAraH 14. 0ndasAma0 P. atIndriyadraSTAram Sy. ____sA devebhyo duha tribhiH| | 15. RV. I. 4. I. eko'nubaddhaH kuzibhi 16. asmadIyastutibhAk Sy. stutibhiH staM dRSTvA dugdhavAn hriH|| sambhajanIya Skt. iti vA kauzika: Skr. 17. sarvataHprApnuvantu Sy. paripUrvo bhavatiH 5. va P.D.M. 6. brAhmaNa P. | sarvatra prigrhe| parigRhNantu Skt. 7. vAbhi0 P. A ityupasargaH pibetyA- 18. vadhitam tvAm S. vadhitAnnaM khyAtena sambandhayitavyaH Skt. tvAm M. anupravRddhanAyuSye8. tu iti pdpuurnnH| kSiprArtho vA Skt. | Nopetam Sy. vRddhAn zatrUn Skt. 9. asmAn prati Agaccheti zeSaH Sy. 19. anu omitted by M. and P. 10. prahavyaM P. mandatiH stutyartho vA | ___anu ityeSa pdpuurnnH| suzabdasya vaarthe| modanArtho vaa| stUyamAno modamAno | suSThu vRddhAH Skt. . at Skt. | 20. Missing in M. vardhamAnAH Sy. 11. navatamam M. sarvairdevaiH stutyaM karmAnu- | 21. bhavanna M. For Private and Personal Use Only Page #103 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 48 [ 1.1.21.2. I.1.2 ] paryAptAzca / bhavantu / asmAkaM paryAptAH zriyaH / I. II indraM vizvA avIvRdhantsamudravyacasaM giraH / rItamaM rathInAM vAjAnAM satpati patim // 1 // indraM vishvaaH| jetA mdhucchndsH| indrm| vizvAH / stotRRNAM girH| avardhayan / antarikSasyeva yasya vyAptiH / atizayena rthinm| rthinaam| annaanaam| satAM c| patim / sakhye ta indra vAjino mA bhaima zavasaspate / tvAma'bhi pra Nonumo jetAramaparAjitam // 2 // sakhye te| tvyaa| sakhye sati / balino vym| na kutshcit| bibhem| balasya pate ! / tvaanyc| prkrssnn| abhissttumH| jetaarm| aparAjitam / 14 1. etA girastvayA sevitAH satyaH Sy. vyacAH, taM samudravyacasaM sarvavyApina___ juSTAH priyA bhavantu Skt. mityarthaH Skt. 2. 0pta M. ptA P. D. Omitted | 8. Omitted by S. by S. rathaM yo nayati tatrastho vA yudhyate sa 3. asmAkaM prItihetavaH Sy. rathI Skt. ___ juSTayaH prINayitryaH Skt. 9. Omitted by D. P. and M. 4. Ms. D. puts the figure // 10 // 10. satAM ca pAlayitAram Skt. here to indicate the end of Pe. The Passage beginning the tenth hymn. No such with new and ending with number is given in P. kutazcit is missing in M. and M. 12. annavantaH Sy. vAjinaH-havirlakSaNe4. The passage beginning with ___nAnena stuvantastvA haviSA yajanta giraH and ending with yasya ityarthaH Skt. is missing in M. | 13. Mss. and S. read bibhema but asmadIyAH stutayaH Sy. the grammatically correct 6. vrdhitvtyH| vardhayantu vA Skt. form is bibhimH| 7. 0kSeva P. samudravad vyAptavantam Sy. | 14. paunaHpunye cAtra yaGo luk|.....punH samudrasyeva vyAptiryasya sa samudra- punarabhiSTumaH Skt. For Private and Personal Use Only Page #104 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1.1.21.5. ] [ I.II.5. pUrvIrindrasya rAtayo na vi desyntyuutyH| yadI vAjasya gomataH stotRbhyo maMhate magham // 3 // pUrvIrindrasya / bahUni / indrasya / dAnAni / rakSaNAni c| n| zuSyantyuparyupari vrdhnte| yadyayam / annasya / goyuktasya / stotRbhyaH / mahanIyaM sngghm| prycchti| tadAnIM tena dattAni dhanAni tanmukhAni rakSaNAni ca na zuSyanti bhutvaaditi| purA bhanduryuvA kaviramitaujA ajAyata / ___ indro vizvasya karmaNo dhurtA bajrI purussttutH||4|| purA bhinduH| purAm / bhttaa| yuvaa| kaantkrmaa| amitblH| AsIt / indrH| vishvsy| krmnnH| dhrtaa| vjrii| bahubhiH stutH| tvaM valasya gomato'pAvaradrivo bilam / tvAM devA abibhyuSastujyamAnAsa AviSuH // 5 // valasya / tvm| vlaasursy| gRhiitpshoH| apaavRtvaansi| vanin ! / tvaM 8. The passage beginning with kSIyante Skt. pUrvIH and ending with indrasya | 9. bhinnaH M. 10. asurapurANAM Skt. is missing in M. which | 11. yuva M. reads g only. 12. krAnta0 S. M. medhAvI Sy. anAdikAlasiddhAH prabhatA vA Sy. | kavirmedhAvI Skt.. cirantanyaH Skt. 13. ajAyata janmana eva prabhRtIdRza ityarthaH 3. omitted by D. Skt. 4. mahanIyam S. dakSiNArUpeNa 14. indriyadaH paramaizvaryadA vA Skr. dadAtItyarthaH Sy. 15. sarvasya karmaNo dhArayitA yAvaddhi 5. mahanIyam / saGgham are missing kiJcit karmAsya vRSTayAyattaM vRSTi___in M. shcndraayttaa| ato vRSTidvAreNa sarvasya 6. Omitted by D. karmaNo dhArayitendraH Skt. 7. nopakSIyante Sy. 16. stataH M. bahuvidhetattatkarmaNistutaHSy. 8. yadyapyanyebhyo'pi stotRbhyo'nnaM gAM dhanaM | 17. balasya M. S. 18. balA. M.S. cendro dadAti tathApi prabhUtadhanatvAnnai- ___vala iti meghnaam| tvaM meghasya gomataH, vAsya pUrvadAnAni pAlanAni ca | udakavataHSkt. For Private and Personal Use Only Page #105 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org I.11.6. ] [ 1.1.21.6 bilam / "indro valasya bilamapaurNot sa ya uttamaH pazurAsIt" iti braahmnnm| tvAma gcchntm| devaaH| avibhivAMsastvatsannidhAnAt / paNibhirhisyamAnAH / tava jayArthamAgatAH 50 tavA'haM zUra rA'tibhiH'H pratyA'yaM' sindhu'mA'vada'n / upA'tiSThanta girvaNo vi'duSTe tasya' kA'rava'H // 6 // 1. balam P. M. bilam -- udakanirgamanacchidram Skt. bilam udakavinirgamanadvAram Skr. 2. 0 porNIt S. 3. Omitted by S. P., yA M. 4. 0vAsaH M. tavAham / tavAhaM zUra rAtibhiH / tvttH| ahm| shuur!| dhanAni gRhItvA / prtigtvaansmi| kutastvayemAni dhanAni labdhAnIti gRhyastava dhanAnAM syndnm| Abhimukhyena 10 16 17 vadannindrAdimAni lbdhaaniiti| mAmupAtiSThantAdhvagAH / gIrbhirvananIya ! | tava / tat karma / 16 20 prAjJAH / jAnanti / teSAmasmAkaM vardhayAnnAnIti / 5. 0 bhirahiMsya 0 P. The grammatically correct form is abibhIvAMsaH / vRtrazvAsAdabhItAH Skt. Acharya Shri Kailassagarsuri Gyanmandir valena hiMsyamAnA: Sy. tujyamAnAsaH - kSipranAmaitat / tvaramANAH Skt. tvaramANAH / tuja tvaraNe Skr. 6. tajavArtha ( ? ) D. tajavArtham P. iti is added after AgatAH by S. tvAM prAptavantaH Sy. vRtraM jighAMsantaM tvAM maruto'bhItAH kSipramanvagacchan Skr. 7. rAtibhiH -- hetAviyaM tRtIyA / stotRbhyo yAni mahAnti dAnAni tairhetubhUtaiH / tairutsAhita ityarthaH / athavA prayojanasyAtra hetutvena vivakSA / tava somadAnairhetubhUtaistubhyaM somaM dAtumityarthaH Skt. 8. Omitted by P. and D. 9. nivabdAdIti M. 10. pragRhyaH S. M. 11. syanditAram / somayajJottarasamAptau yad gamanaM tadapekSo'tra pratyAgamanavyapadezaH Skt. syanditAraM... syandU AsravaNe / he indra tvaM stotRbhyaH prabhUtaM dadAsi / tasmAdahaM ca stomaM stutIzcAvadan tvAM pratyAgacchAmi sma Ski 12. vadannimandrAdimAni S. vadanni mAndrAbhimAni M. 13. labdhAnIditi S. labdhAdhIti M. 14. 0SThatA0 M. RtvigyajamAnAH purA dhanalAbhArthaM tvAmupasthitavantaH Sy. naca kevalo'hamanye Rtvija RSayo vA stutibhirupAtiSThan Skr. 15. stutisaMbhaktaH Skr. 16. te S. 17. tasya S. ratat M. 18. prajJAH D. kAravaH stotAraH Sk. 19. kiJca viduH te tasya tvAM tam / ami Gas / anye'pi stotArastaM tvAM viduH / yastvamevamuktaguNaH Skr. 20. 0 nAniti P. For Private and Personal Use Only kartAra RtvigyajamAnAH Sy. stotRnAmaitat / anye'pi Page #106 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 1.1.22.1. ] www.kobatirth.org 51 mA'yAbhi'rindra mA'yinaM' tvaM zuSNa'mavA'tiraH / vi'duSTe tasya' medhi'rA'steSA' zravA'syuttara // 7 // indramIzA'na'moja'sA'bhi stoma sa'hasraM yasya' rA'taya' u'ta vA' santi' mAyAbhirindra / maayaabhirev| indr!| tvm| maayaavinm| zuSNAsuram / vynaashyH| tv| tat krm| prAjJAH / jAnanti / tessaamsmaakm| vrdhy| annaani| Acharya Shri Kailassagarsuri Gyanmandir 10 11 12 indramIzAnam / indrm| iishvrm| balena sarvasya / asmadIyAH stomAH / 21 asya / yajJasya / suprajJam / [ I.12.1. anUSata / bhUya'sIH // 8 // 13 14 15 stuvan / sahasrasaMkhyAyuktAni / yasya dAnAni / api / vA / vidyante / bhUyAMsIti / 1. 0bhiriva M. mAyAbhistatpratikUlaiH kapaTavizeSaiH / yadvA tadvadhopAyagocaraprajJAbhiH Sy. mAyeti prajJAnAma prajJAbhiH Skt. 2. Omitted by P. 3. mAyinam atisandhAnaprajJAyattam Skt. atisandhAnaprajJAyuktam Sk. 4. zuSmAsuraM M. 5. avtirtirvdhkrmaa| hatavAn Skt. hatavAn / avatiratirvadhe Skr. 6. medhirA yajJavanto yajJakAriNaH . * asmadIyA RtvijaH putrapautrAdikA vA Skt. asmadIyA RtvijaH putrAdayo vA Skr. 7. jAnatAmanuSThAtRRNAm Sy. yajJavantaH. 8. uttira, tirativRddhyarthaH / Urdhva vardhaya uttarottaravRddhyA varSeyetyarthaH Skt. 9. Cf. Ng. 2. 7. 10. jagato niyAmakam Sy. sarvasya prabhavantam Skr. 11. smadIyA P. 12. stomAH stotAra RtvijaH Sy. 13. sahasrAdapi bahutarA vA / yaH sto I. 12. a'gniM du'taM vR'NImahe' hotA'raM vi'zvave'dasam / a'sya ya'jJasya' su'kratu'm // 1 // 16 17 agni dvrtm| medhAtithiH kANvaH / agnim / dUtam / vRNImahe / hotAram / sarvadhaninam / abhya For Private and Personal Use Only tRbhyo'saMkhyadAH Skr. 14. Omitted by S. 15. Ms. D. puts the figure // 11 // here to indicate the end of the eleventh hymn. No such number is given in P. and M. 16. kaNvaH P. 17. sandezena yaH preSyate sa dUta ucyate.. devAn prati sandeze anugantAram Skt. sandezakArI dUtaH / agniM devAn prati sndeshen anugantAram Skr. 18. praNImahe D. abhyarthayAmahe Skt. arthayAmahe Skr. 16. agninAdhiSThito martyo hotA hautraM kartuM zaknoti / etadarthaM ca devAnAmAhvAtAraM vA Skr. 20. P. adds vizvavedasaM before sarvadhaninam / veda iti dhananAma / sarvadhanaM sarvaprajJaM vA Skt. vizvavedasaM sarvadhanaM sarvaprajJaM vA Skr. 21. zobhanakarmANaM zobhanaprajJaM vA Sy. asya prakRtasya yajJasya sukarmANaM suprajJaM vA Skr. Page #107 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir I.12.5. ] [ 1.1.22.5. animagni havImabhiH sadA havanta vizpatim / havyavAhaM purupriyam // 2 // bAla agnimagnim agnimgnim| agnimev| hvaanaiH| sdaa| Ahvayanti nraaH| vizAM ptim| haviSAM voDhAram / bahUnAM priyam / agna devA~ ihA vaha jajJAno vRktabahiSe / asi hotA na IDyaH // 3 // ____ agne devaan| agne ! / devAn / iha / aavh| jAnan / yjmaanaay| asi hi| asmAkam / hotaa| stotvyH| tA~ uzato vi baudhaya' yada'gne yAsi dRtyam / devairA satsi barhiSi // 4 // to ushtH| tAn devAn / kAmayamAnAn / tvaM vivodhaya / ydaa| tvamagne! gcchsi| duutym| tvamapi taiH sh| aasiid| bahiSi / ghRtAhavana dIdivaH prati ma ripato daha / agne tvaM rakSakhinaH // // ghRtAhavana / ghRtaM yasminnAhUyate priyatamaM sa ghRtaahvnH| dIpyamAna ! prtidh| hiMsakAn rAkSasAn / agne| tvm| balavataH / 1. 0mevA M. 2. AhvAnakaraNamantraiH Sy. cetaya Skr. 3. naraM D. yaSTAraH Sk. | 15. yathAvat M. yasmAtkAraNAt Sy. 4. prajAnAM hotrAdInAM pAlakam Sy. yeSAM dUtakarma pratipadyase tAn vibodhy| 5. devA S. 6. yajJe Sk. GasaH zaso vAtra yaditi luki yAn yeSAM 7. araNyorutpannaH Sy. janerjAnAtervA rUpa- yat Skr. 16. asmin yajJe Skr. metat / jAyamAnaH janmAntara evetyrthH| 17. 0vanaM D. vanaH M. jAnAnaH sAmarthyAdasmadbhaktatAm Skt. 18. ghRtenAhUyamAna! Sy. jAyamAnaH asmabhakti jAnan vA Skr. 19. vanaM D. AhutilakSaNaM ghRtamAhUyate 8. vRktamAstIrNa bahiryena yajamAnena tasyA- / yasmin sa tvaM dIptiman Skr. rthAya Skt. sadya eva yajamAnasyA- 20. 0mAnaH S. divyamAnaH M. rthaay|.....aastiirnn bahiryena sa vRkta- 21. pratida M. 22. rakSoyuktAnheiMbarhiH Skr. 9. si D. 10. asmadarthaM sakAn zatrUn Sy. mAM hiMsataH Skr. devAnAmAhvAtA Sy. 11. stotavyaM D. 23. rakSoyuktAn Sy. rakSaHzabdenAtra 12. tA P. taM D. tAM M. rakSaHsambandhi kraurya lkssyte| tadvataH, 13. kAmayamAnaH P. yajJagamanam Sk. rakSobhavAn atyantaGkrAnityarthaH Skt. 14. amuSya yajamAnasya yajJe gantavyamiti | 24. Madhava ignores sma / For Private and Personal Use Only Page #108 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1.1.23.3. ] [ I.12.9. agninAgniH samidhyate kaviya'hapa'tiyuvA / havya'vAD juhvAsyaH // 6 // agninaagniH| nirmthyenaagninaa| aahvniiyaagniH| smidhyte| kviH| gRhapatiH / yuvaa| haviSAM voddhaa| juhuurysyaasysthaaniiyaa| kavimagnimupa stuhi satyadharmANamadhvare / devamamIvacAtanam // 7 // ___kvimgnim| kvim| agnim| upstuhi| stydhrmaannm| yjnye| yusthAnam / rakSasAM cAtayitAram / yastvAmagne haviSpatirdRtaM deva saparyati / tasya sma prAvitA bhava // 8 // ystvaamgne| yH| tvAm / agne ! / yjmaanH| duutm| dev!| paricarati / tasya tvm| prakarSeNa rksskH| bhv| smeti pUraNam / yo agni devavItaye haviSmI AvivAsati / tasmai pAvaka mRLaya // 6 // yo agnim| yH| agnim| yajJArtham / hvissmaan| pricrti| tsmai| pAvaka ! / 16 sukhmutpaady| 1. nirmathyAgninA S. manthyanAgninA P. yajJe ... sthAnaM M. dyotamAnam Sy. nirmathyAnAgninA M. dAtAraM dIptaM vA Skr. 2. havanIyAH M. 3. medhAvI Sk. 12. dArayitAraM P. cAntarhitAraM D. 4. yajamAnasya yajJagRhasya vA svAmI Skt. zatrUNAM rogANAM vA ghAtakam Sy. 5. yuvA trunnH| agnirupazAnto'pIndhanaM hisitaNAM nAzayitAramityarthaH Skt. prApya punstrunniibhvti| tenAsyopapanna 13. yacAmagne P. 14. asmadAdiH Sk. sadA taruNatvam Skt. 15. devaM D. dAtaH dIpta vA Sk. 6. jahu0 P juhu0 D. M. 16. bhavAn na bhiyuraNaM P. 7. nIyAH D. M. 0syanyannanIyA P. 17. yo agnim omitted by P. M. juhvAsyaH... yathA hi manuSyA Asye- 18. devavItaye vItirgatyarthaH azanArtho vaa| nAnnamadanti tadvad juhvA agniH Skt. devAn prati gamanAya devAnAM vo havijuhUrmukhaM juhUrAsyasthAnIyA ysy| rbhakSaNAya Skt. 16. bhaviSmAn P. yathA nA mukhena atti tadvajjuhvA haviHsaMyukto yajamAnaH Skr. agniH Skr. 8. kavimahi P. 20. pAvata P. zodhayitaH Sk. 21. Cf. 6. he antarAtman medhAvinaM krAntaM vA Skr. N. II. 23. vivAsatiH paricaryAyAm / 10. satyakarmANam Skr. 11. yajJeSu P. 'haviSmA~ AvivAsati' ityAzAstervA / For Private and Personal Use Only Page #109 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir I.13.I. ] [ 1.1.24.1. sa naH pAvaka dIdivo'gne devA~ ihA vaha / upa yajJaM havizca naH // 10 // sa naH paavk| sH| asmAkam / paavk!| dIpta ! / agne ! / devaan| ih| aavh| hviH| c| asmAkaM shRtm| yajJam / uppraaptm| sa naH stavAna A bhara gAyatreNa navIyasA / rayiM vIravatImiSam // 11 // sa naH stvaanH| sH| asmbhym| stuuymaanH| gAyatreNa saamnaa| nvtrenn| rayim / viiryuktm| annaM c| aahr| agne zukraNa zociSA vizvAbhirdevahUtibhiH / imaM stomaM juSasva naH // 12 // ___ agne shukrenn| agne ! / jvltaa| tejsaa| srveshc| devA hvaanairyuktstvm| imam / stomam / sevsv| naH / I.13. susamiddho na A vaha duvA~ agne haviSma'te / hotaH pAvaka yakSi ca // 1 // susamiddho nH| AprINAmagnyAdayo devtaaH| samidAdInAM yajJAGgAnAmuktimAtramiti / susamiddhastvam / agne ! / asmAkam / asmai yajamAnAya / devAn / Avaha / hotaH ! / zodhayitaH ! / tAn yaja c| 1. sanakaH M. 14. taM zrutvA sarvAn devAn zrAvayitvA 2. nosmAkaM D. asmadarthAya Skr. Ahvaya ityarthaH Skr. 15. na P. M. 3. devAn noyajJahaviSoHsamIpe ihAnaya Skr. 16. Ms. D. puts the figure // 12 // 4. vizcAsmAkaM P. havismiAkaM D. here to indicate the end of 5. gUkaM (?) D. gU (ura i) tm| P. twelfth hymn. No such 6. Omitted by P. number is given in P. and M. 7. asmAbhiH Skr. 8. 0mAnA P. D. | 17. samiddho D. 18. AvaNAmanyAdaso P. 6. stavanena navatareNa anyairakRtapUrveNa Skr. 16. Cf. Ng. 5. 2; N. 8. 4. 10. vIryayuktaM D. putravantam Skr. 20. idhyate'sAvitIdhmaH samindhanasambaddho11. tvadIyazvetavarNadIptyA Sy. 'gnirucyte| susamiddhaH suSThu dIptaH Skt. AtmanA zuklavarNena jvalatAtmanA Skr. | 21. Omitted by S. 12. tvatkRtasarvadevatAhvAnasAdhanastotraiH Sy. 22. hotA D. M. 23. zotayitaH M. 13. 0kta stutimiti P. 24. hautraM kuvityarthaH Skr. For Private and Personal Use Only Page #110 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1.1.24.4. ] [ I.13.4. madhumantaM tanUnapAdyajJaM deveSu naH kave / adyA kRNuhi vItaye // 2 // mdhumntm| Ajyavantam / tanUnapAt ! / yajJaM hviH| devessu| asmAkam / kave ! / ady| kRNu ashnaay| narAzaMsamiha priyamasminya'jJa upa hvaye / madhujihva haviSkRtam // 3 // narAzaMsam / naraiH zaMsanIyamagnim / priym| ihaiN| uphvye| asmin| yajJa iti| vizadavacanaM maadyitRjihvm| haviSAM kartAram / agne sukhatame rathe devA~ ILita A vaha / asi hotA mnurhitH||4|| agne sukhtme| agne ! / sukhtme| rathe sthaapyitvaa| devaan| stutstvm| Avaha / asi tvam / hotaa| manuSyaiH puro nihitH| 1. madhumantaH D. 2. AjyavantaH D. madhusvAdeSu haviSSu jihvA yasya sa rasavantam Sy. mdhujihvH| nityamRSTAnAM haviSAM bhakSamadhusvAdama'STahavirbhistadvantam Skt. yitetyrthH| athavA jihveti vAGanAma / 3. Apo'tra tanva ucyante antarikSe tata madhvI jihvA yasya sa mdhujihvH| tvAt / tAsAM napAt pautraH........ hotRtvAd .... devatAnAM staavktvaaagniH| katham ? adbhya oSadhivana- dasti mdhuvaaktvm| subhagavacanamityarthaH spatayo jAyante oSadhivanaspatibhya eSa Skt. jAyata iti Skt. 12. tRtIyArthe saptamyeSA. . . . . . sukha4. no yajJaM devasamIpaM naya Skr. tamena rathena Skt. 5. medhAvin Skr. 6. kuru naya Skr. | 13. 0yityA P. 14. si P. 7. kAmAya bhakSaNAya vaa| yajJaM devAH | 15. manuSyo D. P. manunA mantreNa kathaM kAmayeran havIMSi vA bhakSayeyu- manuSyeNa vA yajamAnAdirUpeNa rityarthaH Skr. sthApitaH Sy. 8. etannAmakamagnim Sy. manunA prajApatinA nihitaH sthaapitH| 6. prayamihopasyanayamit P. manuSyaparyAyo vA manuzzabdaH / 10. nRloke Sk. manuSyeSu nihitaH upakAraka ityarthaH 11. madayi0 P. madhurabhASijihvopetaM Skt. mAdhuryarasAsvAdakajihvopetaM vA Sy. | 16. punarAnihikA P. punarAnihitA D. For Private and Personal Use Only Page #111 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org I.13.7. ] 56 stR'No'ta ba'hiMrA'nu'SagghR'tapR'SThaM manISiNaH / yatrA'mRta'sya' cakSa'Nam // 5 // Acharya Shri Kailassagarsuri Gyanmandir 6 stRNIta bhiH| stRnniit| barhiH / anussktm| uparisthitaghRtam / prAjJAH ! / yatra / amRtaM haviH / dRzyate barhiSi / [ 1.1.25.1. vi zra'yantAmRtA'vRdhA' dvAro' de'vIra'sa'zvata'H / a'dyA nRRna' ca' yaSTa've // 6 // C 1211 vi zrayantAm / yjnygRhdvaarH| vivRtA bhavantu / yajJasya vardhayitryaH / asaktAH / adya ca / 1. striNIta D. 2. bhUte kAle vyatyayenAyaM loT / stRtavantaH stha Skt. 3. barhI: D. 4. anuktaM M. AnuSa P. AnuSagiti nAmAnupUrvasya / AnupUrvyeNa Skt. 5. ghRtaM P. uparisthitaM ghRtaM D. ghRtaM pRSThe yasya sa ghRtapRSThaH / barhiSo hyupari havirlakSaNaM ghRtaM sAdyate / athavA ghRtamityudakanAma / tena spRSTaM ghRtapRSThaM prokSaNIbhiH prokSitamityarthaH Skt. 6. prAjJa P. medhAvino'dhvaryavaH Sk. 7. mRtA P. amyataM M. 13 / ca / yAgAya / nUnamityanekArtham / nakta'ko'SAsaH' su'peza'sA'sminya'jJa upa' hvaye / i'daM no' ba'hi'irA'sadeM // 7 // 48 naktoSAsA / ahorAtre / surUpe / asmin / yajJe / upahvaye / tayorAsanAya / idam / asmaakm| barhiH stiirnnm| 17 amRtasamAnasya ghRtasya darzanaM bhavati Sy. amRtasadRzasyAtyantamRSTasya ..... yatra sAditaM amRtasya haviSazca kSaNaM darzanaM .. havirdRzyata ityarthaH / agnirvA amaraNadharmatvAdamRtastasya yatra darzanam Skt. 8. vizrayantAt D. 6. 0 dvAropi D jvAlA vAgneH / tA hi tasya dvArabhUtAH Skt. 10. vizeSeNa sevantAM vA Sy. 11. 0yitraye anyAsaktAH adya ca M. oftraye nyAsabhAdyA P. 0 yitresyAsa...... ca D. satyasya yajJasya vA vardhayitryaH Sy. sazcatiH saGgArthaH / asajyamAnAH Skt. nUnaM cArthe / samuccayadvitvAd adya ityasya sahacAritvAcca purAzabdaH adhyAhAryaH / idAnIM ca pUrvasmiMzca kAle yaSTum Skr. 12. asazcantya udghATanena praveSTupuruSasaGgarahitAH / yadvA dvArAbhimAninya etatsaMjJikA agnivizeSamUrtayaH Sy. 13. yogAya M. 14. naktosA P. naktA iti rAtrinAma / uSA apararAtrikaM jyotiH / naktA coSAzca Skt. 15. naktazabda uSaH zabdazca loke kAlavizeSavAcinau / iha tu tatkAlAbhimAnivahnimUrtidvaye prayujyete / naktoSonAmike vahnimUrtI Sy. 16. tayorAsanAyetayorAsanAya D. darbhamAsatuM prAptumityarthaH Sy. For Private and Personal Use Only idaM 17. astvasmAkam P. 18. SaSThyarthe dvitIyA... barhiSaH... AsadanAya / atra bahiSyupaveSTumityarthaH Skt. Page #112 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1.1.25.5. ] [ I.13.II. tA sujihvA upa hvaye hotArA daivyA kavI / yajJaM nau yakSatAmamam // 8 // . tA sujihvau| ayaJcAgnirasau ca mdhymstau| shobhnvaacau| uphvye| daivyo| hotaarau| kvii| yajJam / nH| yajatAm / imm| ilA sarasvatI mahI tisro devImayobhuvaH / barhiH sIdantva'sridhaH // 6 // ilaa| srsvtii| mahatI ca bhaartiiti| tisrH| devyH| sukhasya bhAvayitryaH / bahiH siidntu| akssyaaH| iha tvaSTAramagriyaM vizvarUpamupa' hvaye / asmAkamastu kevalaH // 10 // iha tvssttaarm| ih| tvssttaarm| mukhym| yena vizvAni rUpANi kriyante tm| upahvaye / so'smAkam / astu| kevalaH / "yAvaccho vai retasaH siktasya tvaSTA rUpANi vikaroti tAvaccho vai tat prajAyate" iti brAhmaNam / ava sRjA vanaspate deva devebhyo haviH / pra dAturastu cetanam // 11 // aba sRj| avsRj| vanaspate ! prycch| deva ! / devebhyaH / hviH| prkrssnn| astu| dAturyajamAnasya / prajJApanaM deveSu tvayA niveditsy| 11 18 1. hvA S. M. 10. mukhya M. pradhAnabhUtam Sk. 2. 0JcaGgirasau M. 11. bahuvidharUpopetam Sy. . tacchabdo'tra srvnaamtvaatprsiddhaarthvaacii|| 12. vikriyante S. bhuruupm| atizayamahA tau yAjJikAnAM prasiddhau dvAvagnI Sy. bhAgyayogAdasti devAnAM bhuruuptvm| 3. zobhanajihopetau, priyavacanau zobhana- Sk. jvAlau vetyarthaH Sy. yau sarvamanaNya- 13. kevalaM D. stutyo yaSTavyazca Sk. nityamAhayete to sujihau......suvAcau / 14. yAvacchocai S. M. D. yAvacchoce P. zobhanajihvAkhyAvayavau vA Skt. | 15. retaH D. 4. devyau M. D. 16. tAvacchA D. 5. S. adds iLA sarasvatI before | 17. caitat S. D. caita P. ___ iLA. It should be there as | 18. sRjA P. _____a pratika. 16. vanAnyudakAni vRkSA vA teSAM pAtA 6. iti omitted by S. vanaspatiragniH Sk. 7. bahiH M. 20. yaccha S. avapUrvaH sRjatirdAne Sk. 8. zoSeNa kSayeNa vA rahitAH Sy. | 21. 0pana P. 6. tvaSTAra M. tvaSTA nAma devAnAM paralokaviSayaM vijJAnaM tvatprasAdAt Sy. tkssaa| agnirvA Skt. | 22. nivedityasva M. For Private and Personal Use Only Page #113 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 58 I.14.3. ] [ 1.1.26.3. khAhA yajJaM kRNotanendrIya yajvano gRhe / tatra de'vA~ upa hvaye // 12 // svAhA yjnym| svAhA / kRnnut| hviH| indraay| yajamAnasya / gRhe| tatrAham / devAn / upahvaye indrpurogmaaniti| I.14. aibhiragne duvo giro vizvebhiH somapItaye / devebhiryAhi yakSi ca // 1 // aibhirgne| aayaahi| ebhiH| srvaiH| devaiH| asmAkaM pricryaam| stutIzca / sompaanaay| yj| ca tAn devaan| A tvA kaNvA ahUSata gRNanti vipra te dhiyaH / devebhiragna A gahi // 2 // A tvA knnvaaH| aahuutvntH| tvAm / knnvaaH| uccArayanti c| medhaayin| tv| krmaanni| devaiH| agne ! / aagcch| indravAyU bRhaspati mitrAni pUSaNaM bhagam / AdityAnmArutaM gaNam // 3 // indrvaayuu| etAn devAn agna aavh| apivA kaNvA etaanpyaahuussteti| mitreti mitraavrunnyorgrhnnm| apivA mitrasyaiveti / 1. svAhAkArasambandhAduttamaprayAjadevatAH RtvijH| athavA kaNvA iti medhAtithi svAhAkRtaya ucynte| yAzca yatra yakSyante | rAtmAnaM prati smbndhenaah| etasminneva tAstatroktaprayAjasya devtaaH| svAhA- cAtmanIdaM bahuvacanaM putrapautrApekSayA vA zabdo homapradAne vrtte| suhutazabdaparyAyo / matprabhRtayaH kaNvaputrA ityarthaH Skt. vA Skt. 2. svAhAzabdo havi- 11. Omitted by M. pradAnavAcI san etannAmakamagnivizeSaM 12. medhAvinaH M. 13. prajJA vA Skr. lkssyti| tadagnisaMpAditaM yajJam Sy.14. indrvaay| Aci ruupm| mitrA iti yajJamiti saptamyarthe dvitiiyaa| yakSyamA- AcatvAt varuNazca gRhyte| mitrAvaruNau NAbhyo devatAbhyo haviHpradAnaM suhutaM vA ityrthH| anayA RcA uktAn devAn haviruttamaprayAjAkhye yajJe Skt. somapAnArthamAyAmi staumi vA Skr. 3. yajJagRhe Skt. 15. dvitIyAnirdezAdatra somapAnArthamAhva8. Ms. D. puts the figure 118311 yAmi staumi ceti vAkyazeSaH / indravAyU here to indicate the end of somapAnArthAyAhvayAmi staumi vA... thirteenth hymn. No such athavA tRtIyArthe'tra dvitIyA ...devebhi number is given in P. and M. ragna Agahi indravAravAdyai riti Skt. 5. ebhi0 M. 6. paricAsmAM P. 16. indra D. indrAdidevAn vAyUnAM 7. somapAnopetayAgArtham Sy. sambandhinaM gaNaJca he agne yakSi iti 8. Madhava ignores agne| padadvayamanuvartate Sy. 6. Ahvayanti Sk. | 17. 0pyAbhUSateti P. haSateti is missing 10. kaNva iti medhaavinaam| medhAvina | in M. For Private and Personal Use Only Page #114 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 1.1.26.6. ] 59 [ I. 14.6. pra vo' pri'yanta' inda'vo matsa'rA mA'dayi'SNavaH'H / dra'psA madhva'zvamU'Sada'H // 4 // 1 pra vH| havirdhAnAd yussmbhym| prabhriyante indrAdibhyaH / indava indurindhaterdIptikarmaNaityuktam / matsarAH somA bhavanti mandatestRptikarmaNasteSAM vizeSaNaM mAdayiSNava iti / drpsaaH| mdhunH| camasasAdina ityaupamikamiti / S Ila'te' tvAma'va'syava'H kaNvA'so vR'ktaba'rhiSaH / ha'viSma'nto akR'ta'H // 5 // 13 paryAptakAriNaH / 10 11 iilte| stuvnti| tvAmagne ! / pAlanamicchantaH / kaNvAH / stIrNabarhiSaH / haviSmantaH / Acharya Shri Kailassagarsuri Gyanmandir ghR'tapR'SThA mano'yujo' ye tvA' vaha'nti' vaha'yaH / A de'vAntsoma'pItaye / / 6 / / 14 ghRtapRSThAH / agneH pAnAyAzvapRSThe ghRtamAste / 13 16 vahanti / ashvaastaiH| Avaha / devAn / somapAnAya / 1. va M. 2. havirdhAnAH S. havirdhAna M. haviddhAnAd D. 3. yuSmabhyaM prabhriyante is missing in M. pretyeSa samityetasya 1 sthAne / saMbhriyante upakalpyanta ityarthaH / athavA prazabdaH svArtha eva / triyanta iti haratebhatvaM .. prApyanta ityarthaH / Skt. 4. Cf. N. 10. 41. indurindheH / unattervA / somAH Sy. 5. utsArAH P. uthsArA: D. 6. Cf. satsaraH somaH / mandatestRptikarmaNaH / N. 2. 5. tRptikarAH.. madI 2 harSaglepanayoH / harSayitAraH Skt. 7. raso'tra dvapsA ucyate / rasarUpAH / . rasavanta ityarthaH / athavA yannavaM nAtikaThinaM tad drapsa ucyate / nAtyacchA bahalA ityarthaH Skt. 8. madhurAH Sy. madhusvAdA' mRSTAH Skt. 16 17 manasA yujyamAnAH / ye / tvAm / 6. camasAdipAtreSvavasthitAH Sy. carma camUrucyate tatsAdinaH Skt. 10. avanamAtmanaH, tarpaNaM vA Sk. 11. medhAvina RtvijaH kaNvaputrA vA Sk. 12. tIrNa0 M. AstaraNArthaM chinnadarbhAH Sy. 13. alaMkartAraH Sy. 14. ghR kSaraNavIptyoH / ghRtaM dIptaM pRSThaM yeSAM te ghRtapRSThAH / balavato hyazvasya dIptimat pRSThaM bhavati Skt. 15. vyAzca0 M. puSTAGgatvena dIptapRSThAH Sy. 16. nasA P. manaHsaMkalpamAtreNa rathe yujyamAnA: Sy. manasA dhyAtamAtrA ye svayameva yujyante te manoyujaH Skt. 17. yajya 0 P. M. adds tvAM after yujyamAnAH / 18. AzvA0 P. voDhAra: Sy. rityazvanAma Skt. 16. somapAnahetuyAgArtham Sy. 1. praH sami / svArthe cet prahriyante AhavanIyaM prati prApyante Skr. 2. maMdi tRptau harSaglapanayozca / tRptikarA harSayitAra : Skr. 3. drasA rasarUpA rasavanto vA / yad dravaM nAtikaThinaM tAdRzA vA Skr. 4. svAdA: Skr. 5. adhiSavaNacarmaNi sAdina: Skr. 6. somenAtmapAlanatarpaNakAmAH / agnervA Skr. For Private and Personal Use Only Page #115 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir I.14.10. ] [ 1.1.27.4. tAnyajatrA~ RtAvRdhogne patnIvataskRdhi / madhvaH sujihva pAyaya // 7 // taanyjtraan| taan| yssttvyaan| yajJasya vrdhyitn| agne ! ptniivtshc| kuru kRtvA ca / somm| sujvAla! paayy| ye yajatrA ya IDyAste te pibantu jihvayo / madhauragne varSaTkRti // 8 // ye yjtraaH| ye| yssttvyaaH| ye c| iiddyaaH| "manuSyA vA IDenyAH pitaro namasyA devA yajJiyAH" iti brAhmaNam / te| tv| jihvyaa| somasya / vaSaTkRtaM hutm| pibantu / AkI sUryasya rocanAdvizvAndevA~ urbudhaH / vipro hoteha vaikSati // 6 // Ako sUryasya / divaH / AvahatvagniH / sarvAn / devAn / prAtaHprabuddhAn / medhAvI / atr| vizvebhiH somyaM madhvagna indreNa vAyunA / pibA mitrasya dhAmabhiH // 10 // vizvebhiH somym| agne ! / vizvairdevaiH sh| sommym| madhu / piba / indravAyubhyAm / mitrasya ca / srvaistejobhiH| devAnAM bahUni nAmAni bhavanti yastatra sannidhAnaM kurvantIti vakSyAmaH / 1. yajatrA~ S. 14. Madhava ignores agne| 2. satyasya yajJasya vA vardhakAn Sy. 15. AkI M. P. AkImiti nipAta ___ yajJasyodakasya satyasya vA Sk. ____AGarthe vakSatItyetenAkhyAtena sambandha3. 0taragne D. P. yitavyaH Sk. 4. panI0 P. eSAM patnIrapi Avaha Skr. 16. sUryA M. sUrya D. 5. svAvaM somam Sk. 17. AdityamaNDalAd vA Sk. 6. zobhana jihvopeta! Sy. sujihna ! | 18. ava0 M. AvahahvagniH P. Avaha suvAka! zobhanajihvAkhyAvayavo vA Sk. agniH D. 7. yeticeDyAH M. yecesyAH P. 16. uSaHkAle yAgagamanAthaM ye budhyante ta 8. DenyAH S. Reading doubtful. uSarbudhastAna Sk. frat: suggested Ed. 20. vipro medhAvI hotA vA Sk. 6. pitara P. 21. Madhava ignores hotaa| 10. vAGanAma vA jihvaashbdH| hetau ca 22. vizvebhi M. 23. somasambandhi Sy. tRtiiyaa| tava vAcA hetunA tvayocyamAnA 24. madhuraM bhAgam Sy. ityarthaH Sk. raso'tra dravatvasAmAnyAnmRSTatvasAmA11. somasyaikadezaM svAMzalakSaNaM madhu vA nyAcca madhUcyate Sk. somaM vA Sk. 25. indravAyumitraH Sk. 12. varSakRtaM P. vaSaTkArakAle vaSaTkAra- 26. dhAmazabdastejovacano vaa| athavA yukte yAge vA Sy. dhAmAni trINi bhavanti sthAnAni nAmAni 13. agnimukhA hi devaaH| te'gnereva jihvayA janmAnIti Skt. pibanti na svayA Sk. | 27. dhAmAni S. M. For Private and Personal Use Only Page #116 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1.1.28.1. ] [ I.IS.I. tvaM hotA manurhito'gne yajJeSu sIdasi / semaM nau adhvaraM yaja // 11 // tvaM hotaa| tvam / hotaa| mnussynihitH| agne ! / yjnyessu| siidsi| sa tvam / asmAkam / imm| yjnym| yj| yuvA hyaruSI rathai harito deva rohitaH / tAbhirdevA~ ihA vaha // 12 // yukSvA hi| yojy| aarocmaanaaH| rohitvrnnaaH| ashvaaH| svarathe yojayitvA ca / taabhiH| ih| devaan| aavh| AgneyaM sUktamanye nipAtabhAja itIti vaizvadevaM bhavati / 11 IIS. indra somaM pirva RtunA tvA vishntvindvH| matsarAsa'stadokasaH // 1 // indra somm| RtavyaM suuktm| indra ! tvm| RtunA sh| pib| somam / AkhyAtAnudAttatve kaarnnmuktm| aavishntu| tvaam| diiptaaH| somaaH| tadekanilayAstasminnevendre tisstthntH| 13 14 1. hotrAdirUpeNa manuSyeNa sampAditaH Sy. tadvizvaliGgaM gAyatraM vaizvadeveSu zasyate // manunA prajApatinA nihitH| manuSyeSu vA | E. Ms. D. puts the figure // 14 // nihitH| manuSyebhyo vA nihitaH Skt. here to indicatethe end of the 2. yeSu P. 3. yoyaja P. fourteenth hymn. No such 4. rocamAnAH S. gatimatIH Sy. number is given in P. and M. arussiiH| hritH| rohitaH are in | 10. Cf. BD. 3. 34. indra somaM pibetIdaM the acc., being an object of yad dvaadshkmaartvm| tasmin sahartunA year but V. M. paraphrases sapta pratyUcaM stauti devtaaH|| them by the Nom. RtudevatA.... vakSyamANA RtusahitA ruza dIptau ruca ca / tayorekatarasya AGa- devatAH devatA na kevlaaH| tatrAdyA pUrvasya aruSIH agnervaDavA rohinnaamnyH| tAvadaindrI Skt. baladIptA gantrIrvA / aruSati rmytiiti| 11. yanA M. 12. sahase M. svarathe yojaya haritavarNAH Skr. 13. See P. I0. L. 3-6. 5. rohicchabdAbhidheyAstvadIyA vaDavAH Sy.! 14. avi0 P. tvadudaraM pravizantvityarthaH Skt. 6. Cf. Ng. I. I5. harita aaditysy| 15. matsarAsastRptikarAH Sy., Skt. hartuM rathArUDhAn puruSAn netuM samarthAH Sy. | 16. mAH P. 17. tadokasastannivAsAH sarvadA 7. iti S. 5. Cf. BD. 3. 33. tvadudarasthAyina ityarthaH Sy., Skt. AgneyaM sUktamebhiryad vaishvdevmihocyte| 18. 0ndra ! S. For Private and Personal Use Only Page #117 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir I.15.4. ] [ 1.1.28.4. marutaH pibata RtuA potrAdyahaM punItana / yUyaM hi SThA suMdAnavaH // 2 // marutaH pibt| mrutH!| pibt| RtunA sh| potuH pradIyamAnaM somm| yjnynyc| shodhyt| yuuym| hi| bhvth| sudaanaaH| abhi yajJaM gRNIhi no mAvo neSTaH piba Rtuno / tvaM hi ratnadhA asi // 3 // abhi yjnym| kurvityanujJAbhigaraNam anumnysv| asmaakm| yjnym| devapatnIvan ! / neSTa: ! / piba ca somm| Rtunaa| tvm| asi| ratnAnAM daataa| tvaSTA neSTokta iti| agne devA~ ihA vaha sAdayA yoniSu triSu / pari bhUSa pirva RtunA // 4 // agne devAn / agne ! devAn / ih| aavh| sAdaya c| savanAkhyeSu trissu| sthAneSu / alaGakuru ca yajJam / piba ca somam / Rtunaa| 1. 1. marutaH pibata omitted by P. 6. athavA DaoN am| yajJe asmAkaM hotaand M. kartRtvena abhiSTuhi iti stuvato' 2. cotuH M. votuH P. smAn yajJe prayuddhakSva Skr. potanAmakasya RtvijaH pAtrAt Sy. | 10. deva ! patnIvan ! S. svabhUtAt pAtrAt Skt. gnAzabdaH strIvAcI..... gnA asya 3. Omitted by S. santIti gnAvAn.... patnIyuktaH Sy. 4. punItana..... vyapagatadoSaM kurute- gnA iti striinaam| patnIbhiH strItyarthaH Skt. bhistadvan Sk. 5. zobhanadAtAro marutaH Sy. 11. neSTaM D. 12. STota P. sudAnuzabdo dAnavacano dAtRvacano neSTuzabdo'tra tvaSTAraM devmaah| ksmivaa|. . . . . zobhanadAnAH zobhanA vA zcid devasatre neSTutvena tvsstturvRttdaataarH|. . . . somasya pAtAro tvAt Sy. yajJasya pavitAra iti vaakyshessH| devasatre kila tvaSTA neSTAsIt Sk. yasmAda yUyaM somasya pAtAro yajJasya | 13. Madhava ignores hi pavitAraH stha he sudAnavaH! tasmAt | 14. devAM S. pibata somaM yajJaM ca punItaneti Skt. | 15. dAtan dIptAn vA Skr. 6. tRtIyA Rk tvaSTadevatA Skt. | 16. paripUrvo bhavatiH prigrhe| yathA yAgArtha 7. 0bhigiraNam S. parigrahItavyaM tathA parigRhANa yajetyarthaH / 8. abhito devAnAM samIpe stuhi Sy. athavA ..... paribhUSa svamaNDaladevAn aho zobhana ityevamabhiSTuhi Sk. Skt. For Private and Personal Use Only Page #118 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 1.1.26.1. ] 63 [ I.15.7. brAhma'NAdindra' rAdha'sa'H pibA' soma'mR'tUMranu' / taveddha sa'khyamastR'tam // 5 // braahmnnaadindr| braahmnnaacchNsinH| somam / indra ! / piba / saha / RtubhiH / tava / hi| skhym| Rtubhirna vicchidyate / yu'vaM dakSaM dhRtavrata' mitrA'varuNa dULabha'm / R'tunA' ya'jJamA'zAthe // 6 // yuvaM dkssm| yuvaam| prvRddhm| dhRtakarmANau / mitrAvaruNau ! / zatrubhirhisitumazakyam / yajJam / RtunA saha / AnazAthe / 12 dravi'No'dA dravi'Na'so' grAva'hastAso adhva're / ya'jJeSu' de'vamI'Late // 7 // 14 13 15 16 17 draviNodAH / draviNodAH / draviNaso dhanasya dAtA bhavati tam / grAvahastAsaH / 21 18 16 20 yjnyssu| devm| stuvanti / yajJeSvadhvara ityardharcabhedAt saGgatiH / yAskAcAryastvAha-- 1. brahmazabdenAtra brahmavarge dvitIyo brAhmaNAcchaMsI kathyate . brAhmaNAcchaMsisaMbaddhAt Sy. 3. inda M. Acharya Shri Kailassagarsuri Gyanmandir 2. stom P. 4. dhanabhUtAtpAtrAt Sy. rAvaso dhanAt pAtrAkhyAt piba Skt. 5. RtudevAnanusRtya Sy. RtUnAM pazcAd RtubhiH pIta ityarthaH Skt. 6. yasmAt tava sakhyamastRtamahiMsitam / na kazcid hiMsituM zaknoti / sthirasakhyo'si Sk. 7. Madhava ignores rAdhasaH and it / 8. SaSThyatha prathamA / yuvayoH Sk. 9. dakSaM balam Sk. 10. svIkRtakarmANau Sy. vratamiti karmanAma / dhRtAni sarvakarmANi svakarmANi vA yAbhyAM tau dhRtavratau sarvakarmaNAM hetubhUtau svakarmaNAM vA Sk. 11. zazatrubhirahiMsitu0 P. zatrurahiMsitamyazakyaM M. dULabhaM durdahaM zatrubhirdagdhuM vinAzayitumazakyam Sy. dULabham / daghnotervadhakarmaNa etadrUpam / durhaNam / yuvayorbalaM na kazcidapi jetuM zaknoti Sk. 12. AzAthe vyApnuthaH . . azU vyAptau Sy. vyApnutaH Sk. 13. draviNodAH kasmAt / dhanaM draviNamucyate / yadenamabhidravanti / balaM vA draviNam / denenAbhidravanti / tasya dAtA dravi godAH... draviNodA yastvam / draviNasa iti draviNasAdina iti vA / draviNasAnina iti vA / draviNasastasmAtpibatviti vA / yajJeSu devamILate / yAcanti stuvanti vardhayanti pUjayantIti vA / tatko draviNodAH ? indra iti kroSTukiH / sa baladhanayordAtRtamaH / tasya ca sarvA balakRtiH / N. 8.2. Omitted by D. M. dhanapradaM... yadvA dhanaprado'gniH somaM pibatviti zeSa: Sy. dvitIyArthe prathamA / draviNodasam Sk. 15. dhanArthinaH Sy. 16. Omitted by P. D. 17. abhiSavasAdhanapASANadhAriNaH Sy. gRhItAbhiSavagrAvANa RtvijaH Sk. 18. adhvare'gniSTome prakRtirUpe yajJeSu vikRtirUpeSUkthyAdiSu ca Sy. adhvarazabdo'tra dhvarate hiMsAkarmaNaH kriyAzabdo na yajJanAma / vyatyayena caikavacanam / sAdguNyAd rakSaAdibhirahiMsiteSu yajJeSu / athavA adhvarazabdaH samastajyotiSTomAdivacanaH / yajJazabdastadavayavabhUtAbhyAsavizeSavacanaH / jyotiSTomAdAvadhvare yesbhyAsavizeSAkhyA yajJAH Sk. 16. S. adds anayoH between iti and ardharca0 20. 0bhedAsta P. 21. yAskastvAha S. M. 14. For Private and Personal Use Only Page #119 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 1.15.10.] 64 [ 1.1.26.4. " draviNodA yastvam / draviNasAdina iti vA draviNasastasmAt pibatviti vA / yajJeSu devamILate yAcanti stuvanti vardhayanti pUjayanti veti / " dravi'No'dA da'dAtu no' vasU'ni' yAni' zRNva're / de'veSu tA va'nAmahe // 8 // drvinnodaaH| drvinnodaaH| dadAtu / asmabhyam / vasUni dhanAni gavAdIni / yAni / vizrutAni / tAni vayam / deveSu sthitAni draviNodasam / yAcAmahe / sa tata AdAya no dadAtu / dravi'rNodAH pi'pISati ju'hota' pra ca' tiSThata / ne'STrAha'tubhi'riSyata // 6 // draviNodAH / draviNodAH / somaM pAtumicchati tataH / juhotAdhvaryavaH ! / havirdhAnAt 10 11 pratiSThata ca / neSTuH svabhUtAccamasAt / RtubhiH saha / yaSTumicchata / Acharya Shri Kailassagarsuri Gyanmandir yatvA' tu'rIya'mR'tubhi'rdravi'Nodo' yajA'mahe / adha' smA no da'dirbha'va // 10 // 13 98 yattvA turiiym| ydaa| tvAm / caturtham / apyRtubhiH saha / draviNodaH ! / yjaamhe| 17 16 atha tvm| asmaakm| bhava / dAtA / smeti sphuTIkaraNArthaH / 1. Omitted by P. 2. draviNasa iti, draviNasAnina iti vA and fa of the Nirukta are missing in V. M's quotation See note no. 13, on p. 63. 3. Omitted by M. and S. 4. virupayuktatvena zrUyante Sy. laDarthe'yaM liT karmaNi ca / zrUyante / utkRSTatvAt prabhUtatvAcca sarvalokaprakAzAni bhavantItyarthaH Sk. 5. tAni havIrUpANi kRtvA Sk. 6. tAni ca sarvANi dhanAni deveSu nimitta bhUteSu vanAmahe saMbhajAmaH / dhanairdevAnyaSTuM tAni svIkurma ityarthaH Sy. vanatiratra sAmarthyAd dAnArthaH ... dadma ityarthaH / athavA vanihi saMbhaktyartha eva... devArthaM saMbhajAmahe devAn yaSTuM parigRhNIma ityarthaH Sk. 7. Omitted by P. and D. 8. 0dA D. 6. oryavau M. 10. ca neSTavaH P. vacaneSu M. neSTRsaMbandhipAtrAt Sy. neSTuH svabhUtAt pAtrAt Sk. 11. 0taH S. homasthAne gacchata / gatvA ca juhota homaM kuruta / hutvA pratiSThata ca / homasthAnAtsthAnAntaraM prati prasthAnamapi kuruta Sy. iSyata / iSu gatau / gacchata mA vilambadhvamityarthaH Sk. 12. yatvA D. M. yantvA P. 13. yasmAtkAraNAt Sy. 14. kriyAvizeSaNaM turIyamiti / pUrvAstisro'pi draviNodasaH / turIyayA ca draviNodastvAM yajAmahe Skr. 15. RcyutubhiH P. avyubhiH M. 16. draviNodo : M. 17. adha S. adha chAndaso dhakAraH... adhetyayaM nipAtastacchabdArthaH Sy. tasmAdarthe adha iti Skr. 18. tu M. 20. 0karArthaH P. 16. sma avazyam Sy. 0kArArtha : D. For Private and Personal Use Only Page #120 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 65 1.1.30.1. ] [ I.16.1. azvinA pibataM madhu dIdyagnI zucivratA / Rtuno yajJavAhasA // 11 // azvinA pibtm| ashvinau| pibtm| somm| arnnyordiiptsyaagnerjnyitaarau| shucikrmaannau| RtunA sh| yajJasya voddhaarii| gArhapatyena santya Rtuno yajunIrasi / devAndevaya'te yaja // 12 // ___ gaarhptyen| kathamahaM gRhapatiH syAmiti / santya ! sanoterdAnakarmaNaH, satAM vA hit!| RtunA sh| yajJasya netaa| asi / sa devAn / yj| yajamAnAya / I.16. A tvA vahantu harayo vRSaNaM somapItaye / indraM tvA sUracakSasaH // 1 // A tvA vhntu| Avahantu / tvAm / azvAH ! / varSitAram / sompaanaay| indra ! / tvA / savIryadarzanA dUre'pi pazyantaH / tvAzabdAvRttirardharcabhedAt / Sk. 1. madhu mAdhuryopetaM somam Sy. devayate devAn kAmayamAnasya mamArthAya 2. araNyo dipta0 P. aryanno dIpta0 M. araNyo dIpta0 S. dIdyagnI dyotamA- 12. Ms. D. puts the figure // 15 // nAhavanIyAdyagniyuktau Sy. here to indicate the end of atyarthadIptAgnisaMbandhinau.....dIptasya the fifteenth hymn. No such agnerjanayitArau Skr. number is given in P. 3. yajJasya nirvAhako Sy. prApayitArau and M. samarpayitArAvityarthaH Skt. he yajJasya 13. A tvA vahantu M. antaM prApayitArau Skr. 4. 0tyenaM S. 14. P. repeats Avahantu tvAmazvA 5. gArhapatyena gRhapatisaMbandhinA rUpeNa yuktaH Avahantu tvAmazvAH san Sy. gRhapatitvena hetunA Skr. | 15. kAmAnAM varSitAram Sy. 6. santyaH P. D. M. 16. SaSThyarthe dvitiiyaa| tava Skt. It is a vocative both in the 17. suvIra0 S. suvIryadarzanAd M. Samhita and also in the pad- sUryasamAnaprakAzayuktA RtvijastvAM 'apatha. he santya phalapradAgnideva Sy. mantraH prakAzayantviti zeSaH Sy. 7. hitaH P. D. M. sUra aadityH| cakSo darzanam / sUrasyeva 8. yajJanekAsi P. yajJasya devAn prati cakSo yeSAM te suurcksssH| balavattvAdA prApayitAsi Skr. 6. sadevAn S. dityavad dIptimanta ityrthH| sUryadarzino 10. Omitted by P. D. M.. vA Skt. 18. vi P. 11. devaviSayakAmanAyuktAya yajamAnAya Sy. | 16. pazyataH D. M. pazyata P. For Private and Personal Use Only Page #121 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir I.16.5. ] [ 1.1.30.5. humA dhAnA ghRtasnuvo harI ihopa vakSataH / indraM sukhatame rathe // 2 // imA dhAnAH / indrAzvayorbhAgadheyabhUtA imAH / dhAnAH / upastaraNAbhidhAraNAbhyAM ghutasrAviNyaH / tadarthamazvau / indram / ih| sukhtme| rathe sthApayitvA / upavakSataH / indraM prAtahavAmaha indraM prayatyadhvare / indraM somasya pItaye // 3 // indraM praatH| indram / prAtaH / vartamAne c| yjnye| somapAnArtham / hvaamhe| punarindramiti puurnnm| uttarA nigdsiddhaa| upa naH sutamA gahi hari bhirindra kaizibhiH / sute hi tvA havAmahe // 4 // semaM naH stomamA gApadaM sarvanaM sutam / gauro na tRSitaH pica // 5 // ___ semaM nH| sa tvm| imam / asmAkam / stomm| AgacchAgatya c| imam / sutam / somam / tRSitaH / gauramRgaH / ivodakam / uppib| 16 1. dhanAH D. dhIyanta iti dhAnAH...bhraSTa- havAmahe somapAnArtham Skr... yavataNDulAn Sy. yajJe hi hoH RjISaM 13. siddhAH M. P. he indra ! kezibhiH bhAgo dhAnAzca Sk. 2. 0gharaNA0 P. kesarayuktairharibhirazvastvaM no'smadIyaM suta3. ghRtasnuvo'laGkaraNopastaraNAbhidhAraNena mabhiSutaM somaM pratyupa samIpa A gahi Aga ghRtasrAviNIH........ghRtaM snuvantIti cch| sute'bhiSate some nimittabhate sati ghRtasnuvaH Sy. SNu prasravaNe Skt. yasmAtkAraNAt tvA havAmahe tvAmAhva4. tadarthamaMzcau M. yAmaH / tasmAdAgaccheti pUrvatrAnvayaH Sy. 5. indram iha omitted by P. and D. naH asmAkaM svabhUtaM sutaM somam upAgahi 6. sukhatame rathe Sy. saptamInirdezAt upAgaccha haribhiH / he indra ! kezibhiH sthitamiti vaakyshessH| tRtIyArthe vA keshvdbhiHprlmbkesraiH| kasmAt ? sute ___ sptmii| sukhatamena rathena Skt. hi yasmAd abhiSute some tvAM vayaM havAmahe 7. vedisamIpe vahatAm Sy. yantAramAhvayAmaH Skt. 14. indram M. 8. prAta M. prAtaHkarmArambhe prAtaHsavane Sy. : 15. P. reads kAmamApUrayata karmasta6. prayati pragacchati prArabhya vartamAne sati vAmatvA sukarmaNaH before stomm| ___ mAdhyandine savane Sy. prayati pravRtte Sk. 16. sutamabhiSatasomayuktamidamidAnImanaSThI10. Omitted by S. 11. bhavAmahe M. yamAnaM savanaM prAtaHsavanAdirUpaM karma Sy. 12. tathA yajJasamAptyavasare tRtIyasavane savanamiti yajJanAma / imaM ca yjnym| somasya pItaye somapAnArtha havAmahe Sy. athavedaM savanamiti saptamyarthe prthmaa| punarindrazabdazrutisAmarthyAt samApyamAna | asmin yajJe Skt.. iti vaakyshessH| indrameva samApyamAne 17. gauramRga iva Sy. yathA gauraH kharaH Skt. yajJe Skt. samApyamAne ca iti indra- 18. udakaM omitted by M. shbdtritvaat| yajJAdimadhyAnteSa indraM | 16. upa devayajanasamIpe Sy. For Private and Personal Use Only Page #122 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1.1.31.4. ] [ I.16.9. ime somAsa indavaH sutAso adhi bahirSi / tA~ indra sahase piba // 6 // ___ime somAsaH / ime / somAH / dIptAH / sutaaH| bhissi| adhyaaste| taan| indra ! balAya / pib| ayaM te stomo agriyo hRdispRgastu zartamaH / athA somaM sutaM piba // 7 // ayaM te| ayam / tava / stomH| mukhyaH / hRdispRk / astu / sukhatamaH / ath| somam / sutam / piv| vizvamitsarvanaM sutamindro madAya gacchati / vRtrahA somapItaye // 8 // vizvamit / vizvam / eva / sutam / somam / indraH / madArtham / gacchati / zatruhA / somapAnArtham--pAnena mado bhvti| semaM naH kAmamA ghRNa gomarazvaiH zatakrato / stavAma tvA svAdhyaH // 6 // semaM nH| sa tvam / gavAdibhiH / imam / asmaakm| kAmam / aapuury| zatakarman ! / stavAma / tvA / suukrmaannH| 1617 1. soma M. 12. api Sy. 2. induzabda undI kledana iti dhaatorutpnnH| 13. prAtaHsavanAdirUpaM karma Sy. ____indavaH kledanayuktAH Sy. sutaM somaM pratIndro gcchti| 3. saha P. 14. tatpAnajanyaharSAya Sy. madAya 4. bahIMSi S. vedyAm . . . tattatpAtragatA madArthamabhiSutaM prati gacchatIti ......bahiSi yajJe Sy. al Sk 5. tvAm M. tAm P. D. 15. zAntakarman M. zatakarmA D. 6. Omitted by M. takarma P. bahukarman ! bahuprajJa! Skt. ___ asmAbhiH kriyamANaH Sy. 16. sukhakarmANaH S. sukarmaNaH P. 7. vaH M. 8. zreSThaH san suSThu sarvato dhyAnayuktAH santaH Sy. 6. te tava hRdispRg mnsynggiikRtH|... hadi svAdhyaH, AdhyAnam AdhIH prArthanA, spRzatIti hRdispRk Sy. tvaddhRdayasya zobhanaprArthanAH Skt. sprssttaa| loke hi yadrocate taddhRdayaM | 17. Ms. D. puts the figure spRzati iti nyaayH| tava rocatAm / // 16 // here to indicate the tvaccittenAvadhAryatAmiti vA Skr. end of the sixteenth hymn. 10. Omitted by P. No such number is given 11. vizvam / am ddau| sarvasmin yajJe Skr. | in P. and M. For Private and Personal Use Only Page #123 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir I.17.4.] 68 [ 1.1.32.4. I.17. indrAvaruNayorahaM samrAjorava A vRNe / tA no mRLAta IdRzai // 1 // indraavrunnyoH| indrAvaruNayoH / aham / srvessaamiishvryoH| paalnm| aavRnne| tau| mRLayetAm / asmAn / IdRze stotra iidRshenaavseti| gantArA hi stho'se hava vipresya maav'tH| dhartArI carSaNInAm // 2 // gantArA hi / gntaarau| hi| bhavathaH / rakSaNArtham / AhvAnama / medhAvinaH / mtsdRshsy| dhaarko| manuSyANAm / tau mayi caagcchtm| anukAmaM taipayAmindrAvaruNa rAya A / tA vAM nediSThamImahe // 3 // anukaamm| kAmAnantaramasmAn / dhnen| AtarpayethAm / indrAvaruNau ! / to| vAm vayam / yuvayorantikatamaM dhanam / yaacaamhe|' yuvAku hi zacInAM yuvAku sumatInAm / bhUyAma vAjadAnAm // 4 // yuvAku hi| yussmtkaamH| hi purussH| prajJAnAM bhAjanaM bhvti| yuvAkuH / 1. samIcInarAjyopaitayoH samyagdIpyamAna- 11. dhanena tasyaikadezena vaa| Das ttaarthH| yorvA Sy. samyagdIptayoH Sk. yuSmaddhanatarpaNaprArthanAvanto vayam Skr. 2. prArthaye Sk. 3. IdRze prArthanAvizeSAd 12. yuvAku vasatIvaryekadhanAtmakarudakaiH payaH vartamAnAn Skr. 4. S. adds yadvA saktvAdidravyAntaraizca mizritam |....yu before IdRzena0 evaMvidhe'smadIyavaraNe mizraNe Sy. yuvAM kAmayata iti nimittabhUte sati Sy. 5. bhavau M. yuvAku, yussmtpaankaammityrthH| athavA 6. dhartArau yogakSemasaMpAdanena dhArayitArau 'yu mizraNa mizritaM vasatIvaryekadhanAbhiSy. dhArayitArau Sk. radbhiH zrayaNairvA...somalakSaNaM haviH... taistairupakaraNaH Skr. 7. vAga0 M. yuvAku yuSmatkAmaM yuSmadguNamizraM vA 8. asmadIyAbhilASamanu . . . . . . vayaM yadA yussmtsrvgunnsngkiirtnruupmityrthH| ... yadA dhanaM kAmayAmahe tadA tadA prayacchata- stutilakSaNaM vacanam . . . athavA dvAvapi mityrthH|... kAmasya pazcAdanukAmam / yuvAkuzabdau somvissyaavev| mizraNArtha athavA kAme kAme'nukAmam Sy. ekaH, yussmtpaankaammityevmrtho'prH| anviti pazcAdarthe / somasya ca pazcAdanu- athavA. . . . . . yuvAvivati bahuvacanasya kAmaM kAmayitvA ttpaanaanntrmityrthH|| sthAna ekavacanam. . .yuSmatkAmAH Skt. athavAnuzabdo vIpsAyAM krmprvcniiyH| 13. prajJAnaM P. yajJAnAM S. lajJAnAM M. kAmaM kAmamanu anukAmaM, yadA yadA vayaM asmadIyakarmaNAM saMbandhi somarUpaM haviH kAmayAmahe tadA tadetyarthaH Skt. ...karmanAmasu zacI zamIti paThitamSy. 6. tarpayethAm S. P. vyathA M. sarvato- zacIti karmanAma. . . . yAgakarmavatAma'smaoNstRptAn kurutam Sy.. smAkam |...tRtiiyaarthe sssstthii|....... 10. tau vAm missing in M. karmabhiH Sk.14. bhAjanaM bhAjana P. For Private and Personal Use Only Page #124 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1.1.33.3. ] [ I.17.8. sumatInAM ca / vayaM ca yuvAkavo yuvayorannasya dAtRNAM karmaNAM bhAjanam / bhavAma bhUyAsma veti / indraH sahasradAvnAM varuNaH zaMsyAnAm / kraturbhavatyukthyaH // 5 // indraH sahasradAnAm / indraH / sahasrasya dAtRNAmapi krmnnaam| kartA / bhavati / varuNazca / prazaMsanIyAnAm / prazasyaH / api vA stotRRn sahasradAnnaH prazasyAMzca karoti / tayoriMdavasA vayaM sanema ni ca dhImahi / syAduta parecanam // 6 // tyorit| indraavrunnyoH| ev| rkssnnen| vayaM dhnm| bhjemhi| nidhiimhi| c| upayuktAdatiriktaM nihitAdatiriktam / api / astu| indrAvaruNa vAmahaM huve citrAya rAdhase / asmAntsu jigyuSaskRtam / / 7 / / 11 vaam| 13 14 ctraay| dhnaay| taavsmaan| zatranu indraavrunnaa| indrAvaruNau ! / jitavataH / susstthu| kurutm| indrAvaruNa nU nu vAM siSAsantISu dhISvA / asmabhyaM zarma yacchatam // 8 // indrAvaruNa nuu| indrAvaruNau ! / kSipram / vAm / smbhvtumicchtsu| dhyAtRSu stotRSu / asmbhym| sukhm| prayacchatam / eko nuH puurnnH| 1 . 1. zobhanabuddhiyuktAnAmRtvijAM stotrarUpaM sthApayAmaH Sy. upabhogAtiriktaM ca vacanamapi yuvAku nAnAvidhaiH stutyaguNa- nikhAya sthaapyemetyrthH| ......prakarSaNa mizritam Sy. matiH stutiH, yadatiricyate tat prarecanam / upabhogAgnimanyaterarcatikarmatvAt, sustutInAmasmAkaM dhAnAccAtiriktamapi syAdityarthaH Sk. . . . . zobhanAbhizca stutibhiH Sk. 6. hitA0 M. bhuktAnnihitAcca prakarSeNA2. yuvAkavayoH M. Omitted by S. dhikaM dhanaM syAt Sy. 10. Rci P. 3. yuvayoH prasAdAd vayaM vAjadAnAmanna- 11. Omitted by D. 12. maNimuktA pradAnAM puruSANAM madhye mukhyA bhavema Sy. dirUpeNa vividhAya rAdhase dhanAya Sy. 4. sahasradAtRRNAmapi D. sahasrasaMkhyAkadhana- pUjanIyasya dhanasyArthAya / pUjanIyaM rAyaH pradAnAM madhye RturdhanadAnasya kartA bhavati mAM dattam Skr. 13. tavAsmAn P. prabhUtaM dadAtItyarthaH Sy. sahasrasaMkhyAka- | 14. asmacchavUnapi asmAbhipiyatam Skr. dAnAnAm Sk. 5. stutyAnAM madhye / 15. indrAvaruNA S. indrAvaruNo M. ukthyaH stutyo bhavati / atizayena stutya 16. sanituM saMbhaktuM samyak sevitumicchaityarthaH Sy. stutyAnAmatyantotkRSTAnAm / ntISu Sy. 17. asmadIyabuddhiSu Sy. Sk. 6. syAzca P. stotabhyaH / karmasu Sk. 18. gahaM sukhaM vA Sk. prabhUtAni dhanAni dadAtItyarthaH Skt. / 16. nu M. P. kSipranAmasu nu maviti 7. tarpaNena pAlanena vA hetunA tAbhyAM paThitam (Ngh. 2.15.) / tasya taryamANAH pAlyamAnA vetyarthaH Skt. | dvirAvRttibalAdatizayo labhyate Sy. 8. prApte dhane yAvadapekSitaM tAvad bhuktvA | 20. Madhava ignores aa| A tato'vaziSTaM dhanaM kvacinnidhirUpeNa | samantAt Sy. For Private and Personal Use Only Page #125 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ 1.1.34.2. I.18.2. ] pra vAmaznotu suSTutirindrAvaruNa yAM huve / yAmRdhAthai sadhastutim // 6 // ____ pra vAmaznotu / prAznotu / vAm / sussttutiH| indrAvaruNau ! / yAM stuti prati vAmaham / huve| yAM ca yuvAm / vardhayathaH / sahahUtAm / ___I.18. 10 somAna svaraNaM kRNuhi brahmaNaspate / kakSIvantaM ya auzijaH // 1 // somAnaM svrnnm| sotAram / prakAzanavantam / kuru maam| brahmaNaspate ! / kakSIvantaM / yastathA kRtvaansi| yaH kkssiivaanushikprsuutH| svaratiH shbdkrmeti| 13 14 yo revAnyo amIvahA vasuvitpuSTivardhanaH / sa naH siSaktu yasturaH // 2 // yo revAn / yH| dhanavAn / yshc| rakSasAM hantA / dhanaM lambhayati / pussttevrdhyitaa| saH / bhajatAm / asmAn / yaH / sarvadA tvarate karmasviti / 1. prApnotu S. cetyrthH|...athvaa sarvatra yaH zabdyate sa 2. tvAm M. 3. suSThu M. svaraNaH prakAza ityrthH| abhiSotAraM mAM 4. tRtIyArthe vA dvitiiyaa| yAM prati yayA | svaraNaM devamanuSyeSu prakAzaM kuru Skt. vA yuvaamaahvyaami| yAM ca RdhArtha | 10. ivazabdo'trAdhyAhartavyaH Sy. vrdhythH| yo hi nijastuteH phalaM sAdhayati sa tAM punaH punaH kArayati Skt. luptopamametad draSTavyaM, kakSIvantamiva 5. vyataH D. yuvAM vardhAthe Sy. RSim Sk. 11. prasUta M. 6. sahabhUtAm D. M. zobhanastuti...kiM | 12. Cf. somAnAM sotAraM prakAzanavantaM kuru 1 brahmaNaspate kakSIvantamiva ya aushijH| ca sadhastuti yuvayorubhayoH sAhityena kriyamANAyAH stavakriyAyAH Sy. ... auzija uzijaH putrH| N.6. 10. sadhastuti sahahUtayoryuvayoH stutim| 13. rogANAm Sy. hiMsitaNAm Sk.. athavA sadhastutimiti tRtIyArthe dvitiiyaa| 14. labhayati P. D. dhanalabdhA Sy. yayA sahastutyA vardhethe ityarthaH / stUyamAnA apUrvANAmapi dhanAnAM lbdhaa| athavA hi devatA vIryeNa vardhante Skt.. vindatiratra saamrthyaadntiitnnyrthH| dha7. Ms. D. puts the figure // 17 // nAnAM lambhayitAstotRbhyo dAtetyarthaH Sk. here to indicate the end of the | 15. sevatAM parigRhyAnugRhNAtvityarthaH Sy. seventeenth hymn. No such siSaktu ..... iti sevamAnasya . . . sa number is given in P. and M. naH sevatAM ysturH| N. 3. 21. 8. somAnam S. abhiSavasya kartAraM Sy. 16. athavA yo revAnityAdibhiH putra prati ghuja abhissve| abhiSotAram Sk. nirdishyte| brahmaNaspatiprasAdAd dhana6. prakAzavantam S. prakAzanavantam Sy. vattvAdiguNaH putro'smAn sacatAm sva shbdoptaapyoH| zabdayitAram / asmAkaM jAyatAmityarthaH Skt. arcayitAraM ca... yaSTAraM stotAraM ! 17. tatvarate M. zIghraphaladaH Sy. For Private and Personal Use Only Page #126 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 71 1.1.35.1. ] [ I.18.6. mA naH zaMso araruSo dhUrtiH prahRGmaya'sya / rakSA No brahmaNaspate // 3 // mA naH shNsH| maa| asmAn / adaatuH| maya'sya kdrysy| zaMso na dAtuM yuSmabhyamicchAmIti vAdaH / hiMsakaH / prApnotu dhanAbhAvAt / tathA'smAn / tvaM rakSa / sa gho vIro na riSyati yamindro brahmaNaspatiH / somo hinoti matya'm // 4 // sa ghA viirH| yam / ete yuddhe / prerayanti / saH / khalu / n| vinazyati / viirH|" tvaM taM brahmaNaspate soma indrazca matyam / dakSiNA pAtvaMhasaH // 5 // tvaM tam / tvam / tam / brahmaNaspate ! / somH| indraH / ca / martyam / yajJasya patnI dakSiNA c| rakSatu / dAridrayAdAhanturvA rakSasaH / sadasa'spati'madbhutaM priyamindrasya' kAmya'm / sani medhAmayAsiSam // 6 // sadasaspatim / sdssptim| mahAntam / sakhAyam / indrasya / kamanIyam / dhanam / prajJAM ca / 18 a ayaacissm| 1. mAzabdaH praNagityetena sambandhayitavyaH 12. hi gatau vRddhau ca. . .prApnoti vardhayati ___Sk. 2. AdAtuM D. adAtu P. vA Sy. hi gatau vRddhau ca / gacchati 3. mantasya M. araruSaH-devebhyo haviSAma- vardhayati vA matyaM manuSyam Skt. dAturayaSTuH..... yo hi na yajate sa | 13. hiMsyate Skr. 14. Madhava yaSTa na vinazyantvityevamAzaMsati / so'sya | ignores mrtym| 15. taM tvam M. zaMsaH Sk. 16. taM tvaM M. yaH stauti yajate ca Skr. 4. zaMsaH zaMsanam adhikSepa ityarthaH / tAdRzo 17. mantyaM P. 18. dakSiNAkhyA devatA ca vAgvizeSaH...zatruNA prayukto'dhikSepaH Sy. ... dakSa vRddhau Sy. 16. aMhasaH pApA 5. dhUrtihiMsakaH.... dhurvI hisArthaH Sy. tpAhIti zeSaH Sy. aMhasaH pApAt Sk. dhurvatervadhakarmaNaH tihiMsA hiMsitA | 20. Omitted by M. vA Skt. 6. praNaka, pRcI | 21. sadaH prasiddhaM yajJagRhaM tasyAdhipatiH sadasaMparke ... mA saMpRNaktu ... prApnotu Sy. ssptiH| ko'sau ? agniH / kuta etat ? praNaka-prapUrvasya nazeAptikarmaNa agneH sarvayajJAdhipatitvAt Skt. etdruupm| "mA praNazat, mA prApadi- 22. Azcaryakaram Sy. adbhutm-mhnnaatyrthH| athavA navagrahakapadatvAta paceH maitt| mahAntam Skt. 23. sahAyam sampArthasyedaM rUpaM na prapUrvasya nazeH Skt. M. somapAnArthina indrasya tatsampA7. asmAn omitted by P. and D. danAt priyam Skt. 24. somapAne 5. TH: N. & Madhava sahacAritvAt kAmyaM kamanIyam Sy. res brahmaNaH and pte| prArthayitavyaM ca sarvastotrANAm Skr. - 10. sakhA M. gha iti pdpuurnnH| evArthe | 25. ayAcinmaM M. yA prApaNe... prAptavAvA Sk, nasmi Sy. Imahe yAmIti yAnAkarmasu 11. indro brahmaNaspatiH somazca Ed. pAThAda yAtiryAtrAkarmA-yAce Skt. For Private and Personal Use Only Page #127 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir I.18.9. ] [ 1.1.35.4. yasmAdRte na sidhyati yajJo vipazcitazcana / sa dhInAM yogaminvati // 7 // yasmAdRte / yam / vinA / na / sidhyati / yajJaH / viduSaH / api / saH / karmaNAm / yogam / vyaapnoti| Adhnoti haviSkRti prAzca kRNotyadhvaram / hotrA deveSu gacchati // 8 // aavRdhnoti| gamanAnantarameva / samardhayati / haviSkaraNam / prAJcam / kRnnoti| yajJam / vAcA ca / deveSu / gcchti| narAzaMsa sudhRSTamamapazyaM saprathastamam / divo na samakhasam // 6 // narAzaMsam / naraiH zaMsanIyam / atizayena dhRSTam / pazyAmi / sarvataH pRthutamam / dhulokasya smbndhinm| iva sUryam / mahanIyasadanamiti / 1. yasmAt sadasaspatinA agninA ..... vAGanAmasu hotrA gIriti paThivinA Skr. tam Sy. hotreti vAGanAma / 2. medhAvino'pi yajamAnasya' Skr. tRtIyArthe cAtra prathamA / hotrayA ca 3. mano'nuSThAnaviSayANAmasmabuddhInAmanu stutilakSaNayA ca vAcA Skt. STheyakarmaNAM vA Sy. 12. devAMzca stotItyarthaH Skt. 4. prApnoti P. D. 13. nArA0 D. etannAmakaM devavizeSaM, yajamAnamanugRhya tadIyaM yajJaM niSpA- yan vA avayavArthavyutpattyA sadasaspatidayatItyarthaH Sy. devatAparo'yaM zabdaH Sy. invati vyAptikarmAyaM prApnoti ..... 14. pRthumatandhu0 M. pRthutamanyuJcAkasya P. karotItyarthaH Skt. pathamandhu0 D. atizayena prakhyAtaM.... vyaapnoti| i vyaaptau| sarvayAga- pratha prakhyAne Sy. karmANi karotItyarthaH Skr. 15. saMbandhiniva M. 5. Aditi nipAto'thazabdaparyAya A- 16. sadmamakhasaM prAptatejaskam. . .sIdatIti ___ nntrye| karmabhiH saMyujyAnantaram Skt. | sama . . . sadma maho yasyeti bahuvrIhI 6. havinAnantarameva phalaM prayacchatI hakArasya vyatyayena khakAraH Sy. tyarthaH Sy. sana sadanamAdityamaNDalaM, tanmakho 7. havIMSi sArato vRddhAni karoti Skt. mahad yasya sa samamakhAH aadityH| 8. haviHsaMpAdanayuktaM yajamAnam Sy. makhazabdo hi....apaThitamapi maha6. prAjaM D. prAJcaM prakarSaNa gacchantama- nnaam| sakArastu tasyaiva chAndasa upavighnena parisamAptiyuktam Sy. jnH| paryAyAntaraM vA skaaraantm| prakarSagAminaM devAn prati Sk. taM sadmamakhasamAdityamivetyarthaH Skt. 10. yajJAM M. 17. Ms. D. puts the figure // 18 // 11. hotrA hUyamAnA devatA tuSTA satI here to indicate the end yajamAna prakhyApayituM deveSu gcchti| of the eighteenth hymn. yadvA hotrA asmadIyastutirUpA vAk No such number is given devAn paritoSayituM deveSu gcchti|| in P. and M. For Private and Personal Use Only Page #128 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 1.1.36.4. ] 6 Agaccha / www.kobatirth.org 73 I.19. prati' tyaM cAru'madhva'raM go'pA'thAya' pra i'yase / ma'rudbhi'rama' A ga'hi // 1 // 1 prati tyam / prati / cArum / adhvaram / somapAnAya / aahuuyse| so'gne ! / marudbhiH saha / 9 E ha 10 nahi devH| nhi| devaH / martyo vA / mahataH / tava / karma / tarati / na'hi de'vo na matyo' ma'hastA'va' kratu' pa'raH / ma'rudbhi'ram A ga'hi // 2 // ye ma'ho raja'so vi'durvizve' de'vAso' a'druH / ma'rudbhi'rama' A ga'hi // 3 // 12 16 ye mahaH / ye marutaH / mahAntam / lokamantarikSam / jAnanti / vyAptAH / devAH / droharahitAH / 1. pratItyaM D. tyacchabdastacchabdaparyAyaH Skt. tyat tadarthe / yo'yamasmAbhiH prakalpitastaM yajJaM prati Skr. ya u'grA a'rkamA'na'curanA'dhRSTAsa' oja'sA | ma'rudbhi'rama' A ga'hi ||4|| 16 20 21 2 23 ya ugraaH| ye / udgarNAH / arcanIyamindram / astuvan / balena / anyairanabhibhUtAH / 2. aGgavaikalyarahitastyam Sy. 3. somo'tra gaurucyate / somapAnAya Sk. 4. vyAse P. prahUyase prakarSeNAhUyase Sk. 5. gaccha P. 6. Madhava 7. na martyo yastava P. Acharya Shri Kailassagarsuri Gyanmandir ignores_tyam / tyacchandaH sarvanAma tacchabdaparyAya: Sy. Cf. taM prati cArumadhvaraM somapAnAya prahUyase / so'gneH marudbhiH sahAgaccheti N. 10.36. [ I.19.4. 8. maho mahat tava sakAzAt / TArthe'm / karmaNA prajJayA votkRSTaH / tvattaH zreSTho devamanuSyeSvapi na kazcit Sk. 6. karmavizeSamullaGghya paro nadyutkRSTo ... na bhavati ye manuSyAstvadIyaM RtumanutiSThanti ye ca devAstvadIye tAvijyanteta evotkRSTA ityarthaH Sy. 10. Madhava ignores marudbhiH / agne / A / gahi / 11. yamahaH D. 12. mahAstaM P. 13. maho rajaso mahata udakasya varSaNaprakAram Sy. rajaH zabdo lokavacanaH, udakavacano vaa| maho rajasa iti cobhayatra dvitIyArthe SaSThI / ye mahad rajaso lokamantarikSAkhyam, udakaM vA meghaM vidujananti Skt. 14. S. adds ca before jAnanti / jAti M. 15. sarve saptavidhagaNopetAH Sy. 16. dyotamAnAH Sy. dIptA dAtAro vA Sk. 17. droharahitA varSaNena sarvabhUtopakAritvAt / Sy. adrogdhavyA adrogdhAro vA stotRRNAM yaSTRNAM ca Sk. 18. Madhava ignores marudbhiH / agne / / gahi | 16. ugrodgurNA : D. For Private and Personal Use Only tIvrAH Sy. anyenAprasahmAH krUrAH Sk. 20. 0mindra P. arkamudakam Sy. 21. stuvan P. arcitavanto varSaNena saMpAditavantaH Sy. arcateH stutikarmaNa etadrUpam Skt. 22. atiraskRtAH sarvebhyo'pi prabalAH Sy. 23. Madhava ignores marudbhiH / agne / A / gahi / Page #129 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 74 I.19.8. ] [ 1.1.37.3. ye zubhrA ghoravarpasaH sukSatrAso rizAdasaH / murudbhirana A gahi // 5 // ye shubhraaH| ye'laGkaraNaiH zobhamAnAH / ghorruupaaH| sublaaH| rishtaamsitaarH| ye nAkasyAdhi rocane divi devAsa Asate / marudbhirama A gahi // 6 // ye nAkasya / ye| aaditysy| rocne| divi / devaaH| vsnti| ya IDayanti parvatAn tiraH samudramarNavam / murudbhiragna A gahi // 7 // yaIDakhayanti / ye / cAlayanti / parvatAn / tiraskurvanti ca / udakavantam / samudram / A ye tanvanti razmirbhistiraH samudramoja'sA / marudbhirama A gahi // 8 // A ye| ye / razmisadRzaiH pratyakSamArutairudakam / balena / samudram / tiraH / Atanvanti / ' 1. ugrarUpadharAH Sy. varpa iti ruupnaam| 11. Ikhayanti P. D. IDakhatirgatikarmA gama .... zobhanAH kriiddaakaale| ghorarUpAH yanti kSipantItyarthaH Skt. saGagrAmakAle Sk. 12. meghAn Sy. athavA parvatazabdo megha2. sukSatrAsaH zobhanadhanopetAH..... dhana ___ naam|. . . . . gamayanti meghAn varSAya nAmasu kSatraM bhaga iti paThitam (Ngh. pathivIM varSayantItyarthaH Skt. 2. 10.) Sy. sukSatrAsaH sudhanvAnaH / 13. tiraH sata iti prAptasya naamnii| prAsubalA vA Sk. ptAH santaH Skt. tiraH sata iti 3. hiMsakAnAM bhakSakAH Sy. rizAdasaH | praaptnaamnii| ye mahAbalatvAt samudre kSeptAro hiMsitaNAM pratihisitAra parvatakSepaNasamarthAH Skr. ityarthaH Skt. / 14. udakantaM P. D. udakaM taM M. 4. Madhava ignores marudbhiH / / 15. pArthivaM samudraM prati.... pArthivena ca agne| aa| ghi| ___ samudreNa pRthivyeva lakSyate Sk. 5. duHkharahitasya sUryasyopari divi..... kaM 16. Madhava ignores marudbhiH / sukhaM tad yasminnAstyasau aka iti bahu agne| aa| ghi| vrIhi kRtvA pazcAnnA / na ako nAka 17. razmibhissadazaH P. sUryakiraNaH Sy. iti natatpuruSaH Sy. svatejobhiH Sk. nAka ityAdityanAma Skt. ye Aditya- | 18. samudrazabdo hantarikSanAmApi Skt. syopari Skr. antarikSaM pArthivaM vA Skr. 6. Omitted by M. 16. tiraskurvanti.... nizcalasya jalasya 7. diva ekadeze sthAne saptame vAyuskandhe taraGgAdyutpattaye cAlanaM tirskaarH| Sy. Skr. 20. Apnuvanti Sy. Atanvanti vyApnu8. svayamapi dIpyamAnAH Sy. vanti Sk. 6. Madhava ignores adhi| 21. Madhava ignores marudbhiH / mruddhiH| agne| aa| ghi| 10. ye S. agne| aa| ghi| For Private and Personal Use Only Page #130 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 75 [ Introductory. abhi tvA pUrvapItaye sRjAmi somyaM madhu / marudbhiragna A gahi // 6 // ___ abhi tyaa| abhisRjAmi / tvA / pUrvapAnAya / somamayam / madhu / so'gne / marudbhiH saha / Agacchati / RksaMhitAyAH prathamamadhyAyaM vyaakroditi| kuzikAnAM kule jAto mAdhavaH sundarIsuta : // 14 I.20. "ayaM devAya janmane mAdhavo vyAcikIrSati / tatrAmantritazabdAnAmAdau vRttiH pradarzyate // 1 // AmantritAyudAttatvamuccairAmantraNe bhavet / nIcairAmantraNe kArye padaM sarva nihanyate // 2 // arthasvabhAvAd vAkyasya madhyasthaM tannihanyate / "bhRte mitrAvaruNau" "kavI no mitrAvaruNA // 3 // 1. abhisRjAmi tvA pUrvapItaye puurvpaanaay|| 8. Ms. D. puts the figure // 16 // somyaM madhu somamayam / so'gne marudbhiH here to indicate the end of shaagcchti| N. I0. 37. the nineteenth hymn. No 2. sarvataH sampAdayAmi Sy. zuddho'pyatra such number is given in sRjatiH sopasargArthe drssttvyH| utsR- P. and M. jaami| anAdikAlapravRttaM yatpAnaM tadarthaM | 6. tAyAM D. tubhyaM dadAmItyarthaH Skt. tvAM prati | 0. 0roti yaH M. pUrvakAlapravRttAya somapAnAya utsRjAmi ddaami| anAdikAlapravRttaM yatpAnaM | 11. RV. I. 20. I. tadartham Skr. 12. vyAcikhyAsati mAdhavaH R. 3. tvAM D. 13. pradRzyate P. D. M. 4. pUrvakAle pravRttAya pAnAya Sy. | 14. 0tApyudA0 P. 5. somasambandhinaM madhurarasam Sy. 15. tat omitted by P. dravatvasAmAnyAnmRSTatvasAmAnyAcca soma 16. na P. 17. RV. I. 2. 8. raso'tra madhUcyate Skt. 6. sahAgne M. | 18. nA M. Omitted by P. 7. Agacchati D. gaccheti M. 16. RV. I. 2.9. For Private and Personal Use Only Page #131 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Introductory. ] www.kobatirth.org 76 arthasvabhAvAduccaistvaM kvacinmadhye'pi dRzyate / tathaiva nIcaistvamapi tatrodAharaNe zRNu // 4 // 4 "ahvayachunama'ndhAya' sA vRkIH" iti vakSyati / "naretai" tatrAdyudAttamevaM hi paridevanam // 5 // " indrAgnI dyAvApRthivI " yajuSyasminnihanyate / bahuSvAmantriteSvantaroSadhIriti yat padam // 6 // 1 to |10 11 // 12 13 " agne pAvaka rociSA" " ghRtAhavana dIdivaH " / 14 / 15 196 "gnAvo neSTaH piva RtunA" "sakhAyaH stomavAhasaH" // 7 // 1. haraNaM R. 3. 0 mandhAraya M. 18 1 ' "vizve devAso manuSo" "vizve yajatrAH " "ta AdityAH" sarvatrArthasvabhAvo'yamUhyaH prAjJairiti sthitiH ||8|| 2. Ahvayat D. M. a-b 4. cukI0 P. RV. I. 117. 18. V. M. has changed the order of words of the Vedic quotation and has omitted the word bharam without giving any indication of the omission. The Vedic passage is the following. Acharya Shri Kailassagarsuri Gyanmandir zu'nama'ndhAya' bharamahvaya'tsA vukIH etc. 5. Fragment of RV. I. 117. 18 " azvinA vRSaNA nareti" paridevanAsUktam / AmantritamuccailaukikA vadanti tatkRto nipAta ityuktam // V. M. on RV. 1. 117. 18. he azvinau. * he vRSaNau.... ityevaM sambodhya narA netArAvazvinA ahvayat Sy. 6. tatrAnudAttam M. tatrAdyuttam P. 9. TS. I. 2. I. 2. 17 20 8. 0SvantaH o0 D. 0Svanta o0 P. M. 6. pAvaro0 P. 10. R.V. V 26.1 11. dhRtA0 M. 12. didivaH P. dIdiva M. 13. RV. I. 12. 5 14. nAvo D. zvAno M. 15. pibartunA R. I have given the quotation ast it is in the RV. As the rules of euphonic combination are not applied, the third pada comes to acquire an extra syllable, according to the reading, adopted by me. 16. RV. I. 15. 3 17. 0vAhasaM P. RV. I. 5.1 : 18. devA somamaruto P. maruto D. M. For Private and Personal Use Only RV. X. 63. 66 16. yajatraH P. RV. X. 63. 11 20. RV. X. 63.79 a There is one extra syllable in b. Page #132 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 1.2.1.1. ] www.kobatirth.org nAmantritaM kArakavad vAkyArthenAnvitaM bhavet / "yuvaM varo suSAmNe" "pezo maryA ape'zase" // 6 // ya ime tatrodAharaNe spaSTe sarva ca tAdRzam / vidyamAnavattve ca eSa heturiti sthitiH // 10 // // iti // 1. kAraNakavad P. 2. vAkyerthe nAbika M. 77 a'yaM de'vAya' janma'ne' stomo' vitre'bhirAma'yA / ari ratna'dhAta'maH // 1 // 3. Cf. Pa. 2. I. 2. VPr. 2. 18. 4. yuvaM varo suSAmne M. RV. VIII. a 26. 2. Raja reads "yuvaM narA 10 11 ayaM devaay| medhaatithiH| ayam / stomaH / manuSyatvamapahAya devabhUtAya RbhUNAM gaNAya / medhAvibhirasmAbhiH / Asyena / atizayena ratnapradAtA / kriyate / 14 a stuvte"| RV. I. 116.7; 117. 7. The third pada is short by one syllable. 5. vezo P. Acharya Shri Kailassagarsuri Gyanmandir 6. avezase P. b 7. RV. I. 6. 3. 8. etu M. C. iti is omitted by R. Accent is not marked in all the Vedic quotations in these verses by R. and S. 10. methAtithi: D. 11. Rbhavo hi manuSyAH santastapasA devatvaM SITEIT: 1..... tatsaMgho jAyamAnavAcinA janmazabdenaikavacanAntenAtra nirdizyate / janmane jAyamAnAya RbhusaMgharUpAya devAya Sy. ArbhavaM prathamaM sUktam / RbhuvibhvA ca vAjazca trayaH putrAH sudhanvanaH / te [ 1.20.1. rathakArA babhUvuH / atizayavadbhiH kamabhirdevatvamIyuH / devebhyo jAtebhyo ye Rbhavo manuSyAH santaH karmakauzalAd devA jAtAstebhyaH Skr. Cf. BD. sudhanva AGgirasasyAsan RbhurvibhvA ca vAjazca putrAstrayaH purA / ziSyAstvaSTuzca te'bhavan // 3. 83. For Private and Personal Use Only teSAM stutiridaM sUktaM tvayamityaSTakaM param / 3. 90. Cf. KSA. ayamaSTAvArbhavam II. 12. RtvigbhiH Sy. 13. Asyaina P. RglakSaNayA vAcA. AsA upAsanA vA Skr. 14. raktapradA P. ratnAni dadhAtIti ratnadhAH.... atizayena ramaNIyamaNimuktAdidhanapravaH / stotreNa tuSTA Rbhavo dhanaM prayacchantItyarthaH Sy. ye no dhanAni dAsyanti AsAtuSTAH Skr. 15. ti yate P. niSpAditaH Sy. stutiparicaryayorhetvorakAri Skr. Page #133 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir I.20.4. ] [ 1.2.1.4. ya indrAya vacoyujo tatadhurmanasA harI / zamIbhiryajJamAzata // 2 // ya indraay| ye / indrArtham / vacanamAtreNa rathe yujyamAnau / kRtavantau / buddhimahattayA azvau / te zilpakarmabhirdevaprINanaiH / yajJiyaM bhaagm| prAptavantaH / takSannAsatyAbhyAM parijmAnaM sukhaM ratham / takSandhenuM saMvardughAm // 3 // takSannAsatyAbhyAm / akurvan / azvibhyAm / parito gantAram / zobhanAkSadvAram / ratham / takSan / dhenuM ca / bRhaspataye'mRtasya dogdhriim| yuvAnA pitarA punaH satyamantrA RjUyavaH / Rbhavo viSTyaMkrata // 4 // yuvAnA pitraa| vaddhAvAtmIyau pitarau / punaH / trunnau| akurvan / mantrairucyamAnaM sarvameva satyaM yeSAM na bhAktam / RbhvH| RjukAmAH / viSTayastakSaNakarmA vissttiH| 1k 15 1. Omitted by D. 2. indrAyAtthaM P. 16. myatasya M. Cf. BD. 3. 85 3. tADanAdikaM vinA vAGamAtreNa rathe amRtaM sbrucyte| 17. do P. __ yujyamAnau suzikSitau Sy. sabariti rephAntaM prAtipadikaM kSIravA4. buddhimattayA M. manasA.... RbhUNAM cIti sNprdaayvidH|.... sabardughAM sabaH satyasaMkalpatvAttatsaMkalpamAtreNendrasyAzvau payo dogdhIti sabardughA . . . kSIrasya saMpannAvityarthaH Sy. 5. ke D. dogdhrIm Sy. dhenuM sabardudhAM cakruH ... 6. zipi. D. zamIbhiH-zamayanti BD. 3. 85. bRhaspaterathAzvibhyAM rathaM pApAnIti zamyaH karmANi. . . . . divyaM tribandhuram BD. 3. 86. grahacamasAdiniSpAdanarUpaiH karmabhiH . .. 18. yuvAnAH D. 16. pitarA P. apo'pna (Ngh. 2. I.) ityAdiSu 20. akurva P. 21. bhAkta M. bhaktAm P. SaDviMzatisaMkhyAkeSu karmanAmasu zamI I propose to read asatyaM for zimIti paThitam Sy. bhAktam 7. 0prANana P. avitthmntrsaamoptaaH| purazcaraNAca8. prAtavantaM P. prAptavantaM D. nuSThAnena siddhamantratvAd yadyatphalamuddizya vyAptavantaH Sy. ekacamasena caturazca- mantrAH prayujyante tattatphalaM tathaiva masAn kRtvA zaminastairyajJamApnuvan / sNpdyte| tasmAjjIrNayoH pitroryuvatvaM yajJiyatvaM prAptA ityarthaH Skr. saMpAdayituM samarthA ityarthaH |....at E. Cf. BD. indrAya ca harI devaprahite- evaiteSAmanuSThitA mantrAH sidhyanti Sy. nAgninA'pi yat 3. 86. 22. myabhavaH M. RbhayaH P. 10. takSanAD. 11. izvibhyAma P.M. | 23. RjakAmakAmAH P. azvidevaprItyarthaM rathaM takSan / ...... chalarahitA ityarthaH Sy. 24. viSa P. takSatiratra saMpAdanavAcI Sy. viSaH D. viSTI viSTayo vyApti12. parijmAnam-ajeH paripUrvasya ...parito yuktaaH| sarveSu kAryeSvetadIyasya mantra gantAram Sy. 13. zobhanArthadvAraM P. sAmarthyasyApratighAto'tra vyAptirucyate uparyupavezane sukhakaram Sy. sukham Sk. Sy. karma viSTvI iti vakAralopaH 14. Omitted by P. 15. takSaM D. chaandsH| TArthe suH Skr. For Private and Personal Use Only Page #134 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1.2.2.2. ] [ I.20.7. saM vo madAso agmatendreNa ca murutvatA / Adityebhizca rAjabhiH // 5 // saM vo mdaasH| saMgatAH / yuSmAkam / somAstRtIye savane / marutvatA / indrenn| aadityaiH| raajbhiH| uta tyaM camusaM navaM tvaryurdevasya' niSkRtam / ata caturaH punH||6|| ___ uta tyam / api ca / tam / navam / camasam / tvssttraa| devena / saMskRtamekaM santam / punaH / caturazcamasAn / kRtvntH| te no ratnAni dhattana trirA sAptAni sunvate / ekamekaM suzastibhiH // 7 // te 'no rtnaani| te| asmaakm| rtnaani| aadhttn| triH| AvRttAni / 1. mAdyantyebhiriti madAH somAH ... madA- | etannAmakasya devasya sambandhI takSaNa so madahetavaH somAH . . . RbhUNAmi- vyApAraH Sy. tvaSTurdevasya Skr. ndrAdityaiH saha somapAnaM tRtIyasavane- 10. niH smi| pariniSThitaM santamityarthaH 'sti Sy. Skr. somamattA yUyaM saMgacchadhvamityarthaH Skr. 11. cakRtaH P. "eka camasaM caturaH kRNotana 2. tRtIyaM P. R0 ve0 1.101.2." iti devasandezena 3. rurutvate M. maruto'sya santIti maru- agnervAcA kRtavantaH sth| caturazcamasAn tvAn . . . marudbhiryuktena Sy. punaH Skr. marutsahitena Skr. 12. kRtavantataH P. D. adds sthaH after 4. anyaizca M. kRtvntH| The passage begin5. dIpyamAnaH Sy. ning with tm| nvm| and 6. Madhava ignores both us... _ending with kRtavantaH is omit Cf. BD. tRtIyasavane teSAM taistu | ted by M. bhAgaH prakalpitaH 3. 89. apibat 13. Cf. BD. eka camasamityukte somamindrazca taistatra savane saha jyeSTha Ahetyatho divi| uktvA tatakSuzcamasAn yathoktaM tena hrssitaaH|| 7. ajIrNam Skr. 3. 87. 8. D. adds ca after cmsm| 14. The passage beginning with somadhAraNakSama kASThapAtravizeSam Sy. te no etc. and ending with 6. tvaSTA P. D. ofararlaa gaat is omitted by M. takSaNavyApArakuzalasya tvaSTuH ziSyA 15. natiH P. D. Rbhavastena nirmitaM.......niHzeSeNa Cf. uttamAni madhyamAnyadhamAni cetyevaM saMpAditam Sy. ratnAnAM trirAvRttiH Sy. 3.90. For Private and Personal Use Only Page #135 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 10 I.2I.I. ] [ 1.2.3.1 saptasaMkhyAnyekaviMzatim / sunvate yjmaanaay| ekamekam / stutibhiH| "caturdazauSadhayaH sapta grAmyAstAnyekaviMzatiH" ityaahuH| adhArayanta vaDhayo'bhajanta sukRtyayo / bhAgaM deveSu yajJiyam // 8 // adhArayanta vhnyo| adhArayanta / manuSyatvena voDAraH / tathaikacamasacatuSTayakaraNAdikayA zobhanayA kriyayA / deveSu / yajJiyam / bhAgam / abhjnt| I.21. ihendrAgnI upa hvaye tayoritstoma'muzmasi / tA somaM somapAtamA // 1 // ihendraagnii| ihai| indrAgnI / uphvye| tyoH| ev| stomaM ca / kAmayAmahe / tau hi| somm| atizayena pAtArau / viramyAbhidhAnAdekavacanabahuvacanayoH snggtiH| 1. kiMca sAptAni saptasaMkhyAniSpannavarga- voDhAraH... pUrva manuSyatvena maraNayogyA rUpANi karmANi ca dhattana . . . agnyA- apyamRtatvalAbhena prANAn dhAritavantaHSy dheyadarzapUrNamAsAdInAM saptAnAM havirya- 6. sarvakarmaNAm Skr. jJAnAmeko vrgH| aupAsanahomo vaizva- 10. 0kAyA M. yajJasAdhanadravyasampAdanadevamityAdInAM saptAnAM pAkayajJAnAM ___ rUpeNa zobhanavyApAreNa deveSu madhye sthitAH vargo dvitiiyH| agniSTomo'tyagniSToma ____Sy. idAnIM labdhavantaH kAlAntare ca ityAdInAM saptAnAM somasaMsthAnAM sthirIkRtavanta ekacamasacatuSkaraNAdivargastRtIyaH Sy. sAptAni ratnAni kayA kriyayA zobhanayA Skr. dtt| mA skRdev| .... 11. havirlakSaNam Sy. "chatraM ratho maNirbhAryA nidhirazvo 12. devAnAM madhye hvirbhaagm| vahnayo - gjstthaa| havirvoDhAra Rtvijo vaa| A pradAnAd etAni saptaratnAni pUrveSAM cakravati- AdhArayanta / zobhanaM saMskRtaM havirbhAgama nAm // " RbhUNAM devAnAM yjnyaahm| Ami athavA ratnaM dhanam / suvarNarajatamANikya- sup Skr. mauktikAdIni triraavRttaani| ekaviMzati- 13. Ms. D. puts the figure // 20 // suvarNAdidhanaprakAraM datta ityarthaH Skr. here to indicate the end of 2. zati P. 3. te M. the twentieth hymn. No 8. The passage beginning with such number is given in P. yajamAnAya etc. and ending with and M. 31TE: is omitted by P. and D. Cf. BD. tvaSTA ca savitA caiva devadevaH 5. yeSAmekamekaM prazaMsAdibhiryuktam / nirdhA prjaaptiH| raNaSaSThImAnayati ekamekamiti / sarvAn devAn samAmantrya amRtatvaM atyantotkRSTamityarthaH Skr. daduzca te|| 3. 88. 6. M. reads adhArayanta manuSyatvepi na 14. Omitted by M. 15. yajJe Sk. mAtA voDhAraH P. and D. begin 16. it yasmAt Skr. 17. pi P. from yajJiyaM etc. 18. atizayena somaM pAtuM kSamau tau dvau devI 7. kAlAntare'pyAtmanaH sthirIkurvantaH Skr. somaM pibatAmiti zeSaH Sy. 8. camasAdisAdhananiSpAdanena yajJasya 19. viramyA pradhAnAdeka D. For Private and Personal Use Only Page #136 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1.2.3.4. ] [ I.21.4. tA yajJeSu pra zaMsatendrAgnI zumbhatA naraH / tA gAyatreSu gAyata // 2 // tA yjnyessu| to| yajJeSu / prazaMsata / indrAgnI / alaGakuruta ca stotraiH / taavev| gAyatrasAmasu c| gaayt| narAH ! tA mitrasya' prazastaya indrAgI tA havAmahe / somapA somapItaye // 3 // tA mitrsy| tau| mitrasya / prazastaye tayoritaretaraviSayAM maitrI stotum| indraagnii| tendra? hvaamhe| somapAnazIlaH / somapAnAya c| ugrA santA havAmaha upedaM sarvanaM sutam / indrAgnI eha gacchatAm // 4 // ___ ugrA sntaa| ugrau / bhavantau / havAmahe / imam / sutam / somam / upa prati samIpe / tAvindrAgnI / iha / aagcchtaam| 1. tA P. D. 10. mitro devatAmAtropalakSaNArthaH / tau devAnAM 2. prakarSeNa RglakSaNAbhiH zastrastutibhiH prshstye| hotRtvAdagnirAhUto devAn stutau Skr. stoSyatItyevamartham Skr. 3. indragnI P. 11. Reading doubtful. tAveva 4. zobhadhvam / . . . . . zobhante na tUSNI- suggested Ed. maasiinaaH| "dAtA rAdhAMsi shubhsi| 12. 0zIlau Ed. somapAnakSamau Sy. R0 ve0 1.12.8" ityatra dAnArtha- 13. Omitted by P. tvAd atrApyevaM vaa| datta ca tAbhyAM | 14. unA M. vairivadhAdiSu krUrau Sy. somam Skr. zatrUNAmupari santau Sk. 5. gAmasu M. gAyatrIcchandaskeSu 15. saditi prshNsaayaam| prazastau Skr. mantreSu Sy. tAveva gAyatreSu giiynte| 16. imau D. sutamabhiSavopetamidamanuSThIyazasi vA sup| gAyatrANi sAmAni | mAnaM savanaM prAtaHsavanAdirUpaM karma Sy. gAyata / bhisi vA sup| sAmabhiH stotra. 17. upaH karmapravacanIyaH prtau| imaM yajJam lakSaNaH stuta Skr. abhiSutaM somaM prati c| sUyate taditi 6. gAyatu M. gAyatA P. somalakSaNaM hviH| tatpratIti vaa| 7. naraH M. P. ksmaat| atItapadacatuSTayaM punarapi 8. tA P. D. ptthyte| arthbhedaat| svArtha evopa6. mitrasya snehaviSayasya mamAnuSThAtuH sttr| atra punaH pratyarthe / idaM savana prazastaye tA pUrvoktau devau saMpadyetA- miti ca saptamyarthe ttr| dvitIyArthe miti shessH| yadvA mitrasya mama saMba- atr| iha punaH indrAgnI eha gacchatAndhinau tAvindrAgnI prazastaye prazaMsitu- miti kriyApadasya vyavahitatvAcca / micchAma iti zeSaH Sy. padakArAbhiprAyaH paryeSyaH Skr. For Private and Personal Use Only Page #137 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir I.22.1. ] [ 1.2.4.1. tA mahAntA sadaspatI indrAgnI rakSa ubjatam / aprejAH santvatriNaH // 5 // tA mhaantaa| tau mahAntAvityetAvAn prokssm| sdssptii| indraagnii| rkssH| htm| apraadurbhuutaaH| bhavantu / adanazIlA raaksssaaH| aprajAtA vaa| tene satyenaM jAgRtamadhi pracetunai pade / indrAnI zarma yacchatam // 6 // tena styen| yat padam / jyotiSA manuSyAn prajJApayati tasmin tvdiiye| Adhipatye yathApUrvam / ten| styen| jAgaraNaM kurutm| indrAgnI ! / sukhaM ca ycchtm| I.22. prAtayujA vi bodhayA'zvinAveha gacchatAm / asya soma'sya pItaye // 1 // praatjaa| prAtargamanAyodyuktau / azvinau stotaH ! / vibodhaya tau| ih| AgacchatAm / amum / somam / paatum| 1. tA mahAntA omitted by M. bhavatam Skr. 2. 0tyevAM P. guNaradhiko Sy. 13. zarma. . . . sukhaM gRhaM vA.... gayaH kRdara 3. sadasatI M. sabhApAlako Sy. (Ngh. 3.4) ityAdiSu dvAviMzati4. rakSo rAkSasajAtimubjatam Rju kurutam saMkhyAkeSu gRhanAmasu zarma varmetyuktam / kraurya parityAjayatamityarthaH Sy. . . . zRNAti hinasti duHkhamiti shrm| 5. asmanyagbhUtAni kurutamiti vaa| ubja zU hiMsAyAm Sy. nyagbhAve hanane ca Skr. sthAnaM gRhaM vA Skr. 6. apradAbhUtAH M. 14. dattam / mama prajJApanapadaprApaNAyApramattau 7. adazIlA: P. D. bhakSakA: Sy. bhavatamiti vA Skr. 8. aprajA anutpannAH . . . . prajAyanta iti 15. Ms. D. puts the figure // 21 // prjaaH|..... na prajA aprajAH Sy. here to indicate the end of prajAjitAH / ......asmaddhisitAraH the twenty-first hymn. No santativicchinnAH santu Skr. such number is given in 6. vAma P. D. M. P. and D. 10. M. adds prajA before prajJApayati / / 16. prAtaryoginau vibodhayAzvinAvihAgapracetune prakarSeNa phalabhogajJApake pade | cchatAmasya somasya pAnAya / N. 12.4. svargalokAdisthAne Sy. 17. prAtaHsavanagraheNa saMyuktau Sy. 11. sarvasya adhi upri| prakarSajJApanatvAdA prAtaH yAvazvinau gRhayAgena yujyate to dityamaNDalAkhye svargAkhye vA sthAne Skr. vibodhayetyantarAtmAnaM pressyti| agni 12. kutam P. vA hotRtvaat| asya yajamAnasya yajJe adhijAgRtam Adhikyena sAvadhAnI gantavyamiti jJApaya Skr. bhavatam Sy. 18. Omitted by P. asyAbhiSavayenAnyeSAmapi stotRNAM yaSTraNAM jAgR- saMskArayuktasya somasya Sy. thastenAvisaMvAdinA stotreNa svasAmarthyana | 19. asyAzvinagrahAkhyasya somasya pAnAya vA mamApi jaagRtm| sarvArtheSvapramattau | Skr. For Private and Personal Use Only Page #138 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 83 1.2.4.4. ] [ I.22.4. yA surathA rathItamobhA devA divispRzA / azvinA tA havAmahe // 2 // yA surthaa| yau| surathau / atizayena rathasya netArau bhavataH / ubhau / dhusthAnau / azvinau / tau| hvaamhe| yA vAM kazA madhumatyazvinA sUnRtAvatI / tayA yajJaM mimikSatam // 3 // yA vA kshaa| yA / yuvyoH| ashvaajniH| madhu kssrntii| zabdavatI / tayA'smAkam / yajJam / siJcatam / nahi vAmasti dUrake yatrA rathena gacchathaH / avinA somino gRham // 4 // nahi vAmasti / nahi / yuvayoH / asti / dUre kiJcid gRham / yatra yuvAm / rathena / gacchathaH / azvinI ! / yajamAnasya / gRhaM rathena zIghraM gacchatorna dUre bhavatIti / anRtAvanIpradAnaviSayatvasatyA 1. yA M. 6. suuntaavtii-priystyvaagyuktaa| tIveNa 2. zobhanarathayuktau Sy. kazAtADanena yo dhvanirniSpadyate tADana3. rathinAM madhye'tizayena rathinau Sy. velAyAmazvArUDhena ca ya AkrozaH kriyate ___ atizayena sArathI Skr. tadubhayaM zIghragamanahetutvena yajamAnasya 4. sthAnau P. priym| ...sUnRtAvatI priyatvasatyatvodhulokanivAsinau Sy. petaa| phalapradAnaviSayetyarthaH . . . . . divi gantArau Skr. suunRtaavtii| Una parihANe ..... 5. V. M. ignores devA tathAvidhamRtaM satyaM yasyAM vAci sA sUnRtA..... sA yasyA asti sA kazA 6. suvAyoH M. sUnRtAvatIti kazAyAH saMjJA Sy. 7. 0jani P. janiH r D. | 10. saMcitaM M. yjnym| siJcatam is kazAzvatADanI . . . . yadvA . . . . . omitted by P. vAGanAmasu kazA dhiSaNeti paThitam / somarasena sektumicchtm| kazayAzvAndRDhaM azvinoryA vAk madhumatI mAdhuryopetA tADayitvA sahasA samAgatya bhavadviSayAM pAruSyarahitA sUnRtA ... kaza gati somarasAhuti niSpAdayitumudhuktau bhavatazAtanayoH Sy. azvAjanI kazA coda mityarthaH Sy. iti totranAma. . . . kazA vAgvA.... gcchtm| myakSa gtau| .... yajJaM vAg gajitalakSaNA jalavatI annavatI siJcatam / miha secane / varSatam Skr. c| sUnatA annamasmin pakSe na vaak| 11. V. M. ignores azvinA sasyAnAM jnyitrii| sUnRtaM priyaM vaa| zravaNasukhA Skr. 12. sa mArgo vAM yuvayordUrake dUradeze nAsti . kSantI M. udakanAmasu madhu purISamiti na vartate khalu / yadvA yatra gRhe gacchathastacca ptthitm| tasmAdudakavatItyuktaM bhavati / gRhaM dUre na bhavati Sy. azvasya zIghragatyA yatsvedodakaM sravati / 13. yuvA P. 14. gacchabho M. teneyaM kazA klinnetyarthaH Sy. 15. somavato yaSTuH Skr. udakavatI zabdakAriNI ca gajitrI ca | 16. gacchato na P. Skr. 17. dUto D. For Private and Personal Use Only Page #139 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 84 I.22.7. ] [ 1.2.5.2. hiraNyapANimRtayai savitAramupa haye / sa cetto devatA padam // 5 // . hirnnypaannim| prAzitraM savituH pANI praciccheda tasmai devA hiraNmayau pANI pratyadadhuriti shaasaaynbraahmnnm| savitAram / uutye| upa hvye| sH| devatA prakAzaM kurvan / padaM prAtareva / 101 cetayati padanidhAnayogyadezaM prakAzayati / apAM napAta'mava'se savitAramupa' stuhi / tasya vratAnyuzmasi // 6 // apAM npaatm| yoddhyaH prAtarevodeti tam / savitAram / upastuhi / tasya / karmANi / zrotum / kaamyaamhe| vibhaktAraM havAmahe vasauzvitrasya rAdhasaH / savitAraM nRcakSasam // 7 // vibhktaarm| vaasyituH| puujysy| dhnsy| daataarm| hvaamhe| savitAram / manuSyANAM drssttaarm| 1. pANI M. pANiH D. sAkSAdadbhyaH / ......... athavA 2. savitya D. 3. pANi P. adbhyo vaidyuto'gniH| agnervA 4. prAcicchede M. Adityo jAyate iti pautrm| athavA 5. hiraNyapANi yajamAnAya dAtuM haste Apo vA idamana aasn| adbhyaH suvarNadhAriNam Sy. prajApatirajAyata prajApateH svitaa| 6. zAkhA0 P. Cf. Kan. Br. quoted tena vA apAM pautram Skr. ____by Sy. 14. bhyaH P. adbhyaH omitted by D. 7. tarpaNAya pAlanAya vA Skr. 15. eva omitted by M. P. 8. sana P. 16. ityAtmA antarAtmAnaM preSyati Skr. 6. padaM yajamAnena prApyaM sthAnam Sy. 17. kaSANi M. somayAgAdirUpANi Sy. 10. cettA jJApayitA bhavati. . . . . citI | yAgAkhyAni karmANi Skr. saMjJAne Sy. tasmAt sa cettaa| citI saMjJAne / devatAnAM sthaanm| Ami | 18. kartum Skr. suH| athavA sa eva cettA ca devatA 16. vAsayitya P. D. ca sthAnaM cAzrayo yaSTraNAm Skr. vasonivAsahetoH... vasa nivAse Sy. 11. padaM ni0 P. 12. ApAM M. dhanasya bhajanIyasya siddhikarasya Skr. 13. jalasya na paalkm| saMtApena, zoSa 20. suvarNarajatAdirUpeNa bahuvidhasya Sy. kamityarthaH..... pA rakSaNe..... tasya 21. asya yajamAnasyatAvaddhanadAnamucitamiti najA samAse. . . . . . nalopapratiSedha vibhAgakAriNam Sy. iti vRttikaarH| agniIpo na pAti vibhaktAraM yasya yAvadyogyaM tAvattasya tcchossktvaat|. . . . athavA na pAta- pradAtAram Skr. yatIti npaat| patla gatAviti dhAto- 22. manuSyANAM prakAzakAriNaM. ... nacakSasaM rnnyntaakvip| agnyAdityau hapAM na nazcaSTa iti nRckssaaH| taM nRcakSasam prApako pratyuta tacchoSako Sy. ___Sy. zubhAzubhAnAM karmaNAM prtyvekssiputrm| saviturudayo hi jnm| tacca / tAram Skr. For Private and Personal Use Only Page #140 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 85 1.2.6.1. ] [ I.22.11. sakhAya A ni SIdata savitA stomyo nu nH| dAtA rAdhIsi zumbhati // 8 // skhaayH| prstotRprbhRtyH| aagty| upvisht| svitaa| asmaakm| stotvyH| kssiprm| annaanaam| daataa| yajamAna enaM stutibhiralaGkaroti havibhirveti / agne patnIrihA vaha devAnAmuzatIrupa / tvaSTAra somapItaye // 6 // agne ptniiH| agne ! / devapatnIH / iha / upaavh| kaamymaanaaH| tvaSTAraM c| somapAnArtham / A nA aMgna ihAvase hotrAM yaviSTha bhAratIm / vastrI dhiSaNAM vaha // 10 // AgnAH / agne ! / aavh| ihAgne ! / devptniiH| rkssnnaay| hotrAm / yuvatama ! / Adityasya patnIm / varaNIyAm / sarasvatIM c| abhi no devIravasA mahaH zarmaNA nRptniiH| acchinnapatrAH sacantAm // 11 // abhi nH| abhisacantAm / asmAn / devyaH / rakSaNena / mahatA c| sukhena saha / devAnAM 2021 1. sakhibhUtA he RtvijaH .... samAnAH 11. V. M. ignores devAnAm / santaH khyAnti prakAzanta iti skhaayH|| 62. agnA P. D. M. khyA prakathane Sy. 13. striyaH Sk. 14. iha karmaNi Sk. 2. adhvaryavaH Skr. 3. sarvatra Sy. A 15. tarpaNapAlanArtham Skr. ___ arvaagrthe| matsamIpe dAnArtha niSIdata 16. homaniSpAdakAgnipatnIm Sy. Skr. 4. stotavya P. ___ hUyate'sAviti hotrA agnardIptiH patnI 5. dAtA prdaatumudyuktH| eSa savitA vaa| tAM ca Skr. 17. yavatama M. zumbhati zobhate Sy. 18. patnI P. bharatanAmakasyAdityasya patnI yasmAd dAtA savitA dhanAni dadAti / ...bharata AdityaH (N. 8. I3.) Sy. athavA dAtA yajamAnaH somalakSaNAni tasya bhAH patnI vA bhAratI Skr. dhanAni saMskAraiH zobhitavAn / abhiSava- 19. dhiSaNAM vAgdevIM . . . vAgvai dhiSaNeti NAdibhiH sNskRtvaan| antarNItaNyarthazca vAjasaneyakam Sy. vAcam Skr. bhUte laT Skr. 6. Agne M. 20. 0ntA0 M. Abhimukhyena sevantAm Sy. 7. karmaNyupAvaha / devAn yajJAgamanaM vA Skr. 21. tasmAd M. 8. pAva P. 6. 0mAnaH P. 22. tarpaNapAlanAbhyAm Skr. 10. voDhuragnerevAtra prAdhAnyaM na devapatnInAM | 23. gRheNa sukhena vaa| TArthe us Skr. tvaSTuzca / tasmAdAgneyatvamRca. Skr. 24. naro devAstadAkAratvAt Skr. For Private and Personal Use Only Page #141 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir I.22.14. ] [ 1.2.6.4. ptnyH| acchinnptnaaH| uttarA nigdsiddheti| ihendrANImupa hvaye varuNAnI svastaye / agnAyIM somapItaye // 12 // (ihendrANImupa) mahI dyauH pRthivI ce na imaM yajJaM mimikSatAm / pipatAM no bharImabhiH // 13 // mahI dyauH| mhtyau| dyaavaapRthivyau| asmaakm| imm| yjnym| AgacchetAm / pArayetAM / c| asmAn / bhrnnaiH| tayoritavatpayo viprA rihanti dhItibhiH / gandharvasya dhruve pade // 14 // tayorit / tayoH / ev| kssrnnvt| pyssaarm| medhAvinaH / vihanti / krmbhiH| 1. nRpatnIrmanuSyANAM pAlayitryaH Sy. ....... iti sA nigdvyaakhyaataa| agnyAdityayajJAnAM patnIH hotrAbhAratI- N. 9. 34. are: Skr. 4. dyAM D. dyoH P. dyau M. 2. acchinnpkssaaH| nahi pakSirUpANAM | 5. AgacchatAm P. gacchetAm Skr. devapatnInAM pakSAH kenacicchidyante.....| 6. pipRtAM. . . . pUrayatAm Sy. na chinnAnyacchinnAni......acchinnAni pUrayatAM tarpayatAm Skr. patrANi yAsAM 7. asmA M. chinnaM zrAntam / patatyaneneti patraM vAhanam / svakIyasArabhUtena rasena ...... sektuazrAntavAhanA abhisevntaam| avazca micchtaam| .... miha secane Sy. mahaccharma cAsmAkaM kurvntu| Saca 8. bharaNeH D. sevAyAM gatau c| avasA ca mahatA | ___bharaNasamarthairanna rasazca Skr. zarmaNA cAbhigacchantvasmAn Skr. 6. dyAvApRthivyoH Sy. 3. ihAsminkarmaNi svastaye'smAkamavinA- | 10. ghRtavad ghRtasadRzaM...... yadvA ghRta zAya somapItaye somapAnAya cendravaru- vad ghRtaM sAraM tenopetam Sy. NAgnInAM ptniiraahvyaami| indraanniim| | 11. payassaraM M. jalam Sy. vrunnaaniim|. . . . . agnAyIm Sy. udakam Sk. iha karmaNondravaruNAgnInAM patnIrupahvaye, | 12. sarvatra vividhaM prAptA medhAvino vA avinAzAya AtmanaH somapAnAya c| Adityarazmayo vA Skr. AgatA asmAn rakSiSyanti somaJca | 13. lihanti Ed. pAsyantItyevamartham Sk. svAdayanti....riha AsvAdane Skr. agnAyyagneH ptnii| tasyA eSA bhavati | 14. gamanAkhyaiH Skr. For Private and Personal Use Only Page #142 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1.2.7.1 ] [ I.22.16. aaditysy| dhruve / sthaane'vsthitm| syonA pRthivi bhavAnRkSarA nivezanI / yaccho naH zarma saprathaH // 15 // syonA pRthivi| sukhA / pRthivi ! / bhava / knnttkvjitaa| niveshnii| "RkSaraH kaNTaka RcchteH"| yaccha ca / asmabhyam / sarvataH pRthu| gRham / ato devA avantu no yato viSNurvi cakrame / pRthivyAH sapta dhAmabhiH // 16 // ato devaaH| asmAt sthAnAt / asmAn / devaaH| rakSantu tato yo'nartha utpadyate tasyAvanam / ytH| viSNuH / vicakrame / yatra vikramakRtapRthivyAH / saptabhiH / chandobhiH pRthivImupakramya trIn lokAn vicakrame tribhyo'pi lokebhyo nAsmAn bhayamupagacchatviti / 1. gandharvasya dhruvaM padamantarikSam . . . .yakSa- syonazabdaH sukhavAcI . . . . . . .Sivu gandharvApsarogaNasevitamantarikSam (nRsiMha- tantusantAne Sy. tApa0 1.2.) / tenAntarikSeNopalakSita | 4. pRthivI P. M. 5. karNakavajitA P. AkAze vartamAnayoH Sy. gatvA | 6. 0zanyanakSaraH M. nivezanayogyA candramaso nitye sthaane| suSumNA ca Skr. sUryarazmiH / sAtra gauH| tAM dhArayatIti / 7. N. 9. 32. 8. yaja M. gndhrvshcndrmaaH|. . . . candramaNDalAkhye 6. saprathaH pratha prakhyAne... prathasA saha vartata gatvA smaadynti| yA hyetAH pUrvapakSe iti Sy. 10. zRMgaM M.zaraNam Sy. kalAkhyAzcAndramasya AgAminya Apo sukhaM gRhaM vA Skr. 11. asmAn P. bhavanti razmayastA aparapakSe pibanti / ato'smAtpRthivIpradezAt Sy. somotpttyaam|...anythaa vA yojnaa| 12. yaH omitted by P. tyorupstrnnaabhidhrnnghRten| taddhavirla- 13. yasmAd bhUpradezAt Sy. kSaNaM pyH| ta eva medhAvina RtvijaH 14. vividhaM pAdakramaNaM kRtavAn Sy. stuvanti stutikrmbhiH| iha stutau| supi | 15. bhUmyA avayavabhUtebhyaH saptabhyaH sthAnevA bhis / yAgakarmasu yajJasya vedyAm / bhyo dviipaakhyebhyH| paJcamyAM jsyjnyogndhrvH| gaurvAt / tasyA dhaaryitaa| bhisau| dhAma sthaanm| sarvata upajA tasya dhruvaM padaM vediH| tatra Skr. yamAnA asmadApado'panayantu ityrthH| 2. pRthivI P. D. M. sukhA naH pRthivi kecittu DAsau pRthivyA iti vyaacksste| bhv| anRkSarA niveshnii| RkSaraH bhisi jas iti c| yasyAH pRthivyA kaNTaka RcchteH| kaNTakaH kantapo vaa| vicakrame saptabhiH chandobhirvAyuskandhervA, kRntatervA / kaNTatervA syAd gatikarmaNaH / ato'vntu| paJcamyAstasila / dhAma udgatatamo bhvti| yaccha naH shrm| chandaH Skr. 16. Cf. Ts. S. [yacchantu] zaraNaM sarvataH pRthu| N. 9.32. 2. I. I. 'viSNumukhA vai devAzchando3. syonazabdo vistIrNavAcI ...... yadvA | bhirimAllokAnanapajayyamabhyajayan For Private and Personal Use Only Page #143 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org I.22.18. ] [ 1.2.7.3. i'daM viSNurva ca'krame tre'dhA ni da'dhe pa'dam / sarmULahamasya pA'su're // 17 // ivaM vissnnuH| idaM trailokym| viSNuH / vicakrame vikramamANazca / tredhA / nihitavAn / 8 padam / tatra yAska :--- - " pRthivyAmantarikSe divIti zAkapUNiH / samArohaNe viSNupade gayazirasI 9 C tyaurNavAbhaH " / iti| snggtm| asy| pAMsule pade trailokyam / manuSyANAM / karmANi / dhArayan / 88 zrINi' pa'dA vi ca'krame' viSNu'go'pA adA'bhyaH / ato' dharmA'Ni' dhA'raya'n // 18 // zrINi pdaa| triinni| padAni / vicakrame / viSNuH / gopAyitA / ahiNsyH| pRthivImArabhya 1. viSNum M. atha yadviSito bhavati tadviSNurbhavati / viSNuvizatervA / vyaznotervA.... yadidaM kiM ca tadvikramate viSNuH / tridhA nidhatte padam / [ tredhAbhAvAya / ] pRthivyAmantarikSe divIti zAkapUNiH / samArohaNe viSNupade gayazirasItyaurNavAbhaH / samULa hamasya [pAMsure] pyAyane'ntarikSe padaM na dRzyate / apivopamArthe syaat| samULahamasya pA~sula iva padaM na dRzyata iti / pA~savaH pAdaiH sUyante iti vA / pannAH zerata iti vA / paMsanIyA bhavantIti vA / N. 12. 19. 2. tryai 0 P. 3. viSNustu bhagavAnasmadbhartA vAsudevaH / sa vAmanaH chadmanA mahAbaliM babandha Skr. 4. tredhA tribhiH prakAraiH Sy. 5. tatkAle prapaJcaM vikrAntastristhAnabhedena nihitavAn padamAtmIyaM padaM triSu sthAneSu kRtavAn / bhuvi khe divi cetyeke / samAroha viSNupade gayazirasItyanye / nirguNasya parabrahmaNo guNavarNane vibhramanti lokAH / na taccitram / tacca trividham / Skr. 6. 0 pUriNiH P. 7. N. 12.19. 8. samyagantarbhUtam Sy. 6. samyag gUDhaM samyak pratiSThApitamasya Acharya Shri Kailassagarsuri Gyanmandir viSNoH padaM pAsumatIva / pA~savo yasmin santIti matupi rapratyayaH / luptopamaM ca / yathA pAMsumati deze supratiSThApitaM tadvat / asya svIyaM vA pAMsuH / pRthivI vA samArohaNaM vA / tatra yatpadaM viSNorasmadbhartustatsamUDham / viSNurAdityo vA / idaM sarvamaharahavicakrame / tredhA udayagirau nabhomadhye cAstagirau ca trividhaM samyak pratiSThApitamasya padaM pAMsurUpadeze / iti / cittu sampUrvasya muhe rUpamiti / samUDhaM channam / na dRzyate / viSNurevAdityarUpeNa lokAn prakAzayati / tasya traividhyamanyathA vA / agnivaidyutAdityAtmanA bhuvi khe divi / ekamevedaM jyotistredhA vibhaktamiti mUrdhanvAn vakSyati tat / ...... tatra yat khe vaidyutasya padaM tacchannaM nityaM na dRzyate Skr. 10. sarvasya jagato rakSaka: Sy. gopayitA kRtsnasya jagataH Skt. 11. kenApi hiMsitumazakyaH Sy. 12. agnihotrAdIni dhArayan poSayan Sy. ataH pArthivAllokAt karmANi / sarvANi dhArayitavyAnIti vA / Atmani dhArayan / dharmakarmaNI dhArayitavye ca / sarvAzrayo hi bhagavAnasmadbhartA zrIviSNuH Skr. For Private and Personal Use Only Page #144 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 1.2.7.6. ] [I.22.21. viSNuH karmANi pazyata' yato' vra'tAni' pasya'ze / indra'sya' yu'jya' sakhA' // 16 // 3 4 viSNoH karmANi / viSNoH / karmANi / pazyata / yairmanuSyANAm / karmANi / badhnAti / indrasya / niyojyaH / sakhA / tadvaSNo'H para'maM pa'daM sadA' pazyanti sU'raya'H / di'vI'va' cakSurAta'tam // 20 // tdvissnnoH| tt| vissnnoH| uttamam / sthAnam / sadA / pazyanti / prAjJAH / antarikSe / vitatamiva / tejaH / yadvA'ntarikSe vitataM yathA cakSuH pazyanti tadvat / 12 13 1. viSNoH karmANi omitted by D. and M. 89 I tadviprA'so viSa'nyavo' jAgR'vasa'H sami'ndhate / viSNo'ryatpa'ra'maM pa'dam / / 21 / / tadviprAsaH / tat / uttamam / pdm| medhAvinaH / vividhaM stuvantaH / svapnavarjitAH 15 16 17 18 karmabhiH / sandIpayanti yajJAkhyam / 2. Omitted by P. 3. yUyamRtvija RSayo vA Skr. 4. yaiH karmabhirvatAnyagnihotrAdIni paspaze sarvo yajamAnaH Sy. yata iti AdyAditvAt tas bhisi / yaivratAni pravartyante tAnIti havirlakSaNAnyannAni / karmANi vA yAgAkhyAni / tAni cAtmani pratibaddhavAn / AtmadevatyAni kRtavAn / athavA baliprabhRtInAM dAnavAnAM vratAni pratibaddhavAnityarthaH Skr. 5. bandhAti P. spRSTavAn viSNoranugrahAdanutiSThatItyarthaH / spaza bAdhanasparzanayoH Sy. 6. anukUla: Sy. yogyaH Skr. 7. tad viSNoH omitted by M. 8. tacchAstraprasiddhaM. svargasthAnam Sy. 6. zAstradRSTyA sarvadA pazyanti Sy. dhyAyanti Skr. 10. RtvigAdayaH Sy. vidvAMsaH stotAro vA Sk. 11. AkAze Acharya Shri Kailassagarsuri Gyanmandir yathA''tataM sarvataH prasataM cakSurnirodhAbhAvena vizadaM pazyati tadvat Sy. AdityamaNDalaM yathA''tataM tadvat / viSNureva vA''dityaH / vistRte divi yathAdityamaNDalAkhyaM viSNoH paramaM padaM pazyantItyarthaH / athavA cakSuSa indriyatvAd evaM yojyam / viSNorutkRSTaM padaM sadA pazyanti sUrayaH / yathA ca divyevaM viSNAvapi sarvamanuSyANAM cakSurAtatam / diviSThaH sUrya eko jale'nantastadvavekaH sannapi prapaJceNAneka iva Skr. 12. cazyanti D. 13. Omitted by P. and M. 14. vizeSeNa stotAraH * stutyarthasya paneH .. Sy. vividhastutikAmAH / ... vistutimanta iti vA Skr. 15. pramAdarAhityena jAgarUkAH....... jAgR nidrAkSaye Sy. apramAdyantaH stutibhiH Skr. 16. samyak dIpayanti Sy. 17. The passage beginning with fafa etc. and ending with yajJAkhyaM is omitted by P. 18. Ms. D. puts the figure // 22 // here to indicate the end of the twenty-second hymn. No such number is given in P. and M. V. M. ignores fauit: and For Private and Personal Use Only Page #145 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir I.23.4.] 60 [ 1.2.8.4. I.23. tIvrAH somAsa A gaihyAzIrvantaH sutA ime| vAyo tAnprasthitAnpiba // 1 // tIvAH somaasH| mdotpaadnsmrthaaH| somAH / Agaccha / AzireNa yuktAH / ime| sutAH somaaH| vAyo ! / tAn prasthitAn / piba / ubhA devA divispRzendravAyU havAmahe / asya somasya pItaye // 2 // ubhA devaa| ubhau / devauM / dhusthau / imau| havAmahe / somapAnAyeti / indravAyU mojuvA viprA havanta Utaye / sahasrAkSA dhiyaspatI // 3 // indrvaayuu| indrvaayuu| mnovegau| medhaavinH| hvnte| rkssnnaay| anekadarzanau / krmptii| mitraM vayaM havAmahe varuNaM somapItaye / jajJAnA pUtadakSasA // 4 // mitrm| vayam / mitraavrunnau| praajnyau| shuddhblau| sompaanaay| havAmaha iti / 1. tIvAssomaH tIvAssomAsaH D. 12. Omitted by M. 2. tadotpA0 M. / 13. magno0 M. mana iva vegavattarau Sy. prabhUtatvAt tarpayituM samarthAH Sy. manovacchIghragAminau Skr. tIvaM tiktarasaM kaTurasaM vaa| ...... 14. medhAvinau D. The passage kaTurasAH tiktarasA vA somaaH| soma- beginning with indravAyU and mizraNaM dadhyAzIstadvantaH Skr. ending with medhAvinaH is omitt3. Agacchata S. ed by P. RtvigyajamAnAH Sy. 4. AzIreNa M. AzIryuktAH Sy. yaSTAraH stotArazca Skr. 5. uttaravedi pratyAnItAna Sy. 15. somena tarpaNAya pAlanAya vA Skr. prasthitasaMjJakAn Skr... 16. sahasranayanayuktau Sy. indra eva saha&. The passage beginning lAkSaH nAsatyadasrAviva sAhacaryAt tau with AzireNa and ending | sahasrAkSau Skr. with piba is omitted by P. 17. karmaNo buddhervA pAlako Sy. 7. deyAH M. 8. dIptau dAtArau vA Skr. karmaNaH prajJAyA vA pAlayitArau svA9. dhulokaM gantArau Skr. minau vA Skr. 10. Omitted by P. 18. prAjJA M. karmapradeze prAdurbhavantau Sy. 11. V. M. ignores asya / jAyamAnAveva Skr. For Private and Personal Use Only Page #146 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1.2.6.3. ] [ I.23.8. Rtena yAvRtAvRdhAvRtasya jyotiSaspatI / tA mitrAvaruNA huve // 5 // Rtena / satyena / yau| satyasya vrdhyitaarau| satyasya / jyotissH| ptii| tau| mitraavrunnau| huve| varuNaH prAvitA bhuvanmitro vizvAbhirUtibhiH / karatAM naH surAdhasaH // 6 // varuNaH praavitaa| vrunnH| prakarSeNa rksskH| bhvtu| mitrazca / vishvaiH| paavnstau| asmAn / kurutAM c| svnnau| 11 marutvantaM havAmaha indramA somapItaye / sargaNenaM tRmpatu // 7 // mrutvntm| marudbhiH sahitam / indram / aahvaamhe| somapAnAya sH| marudgaNena / sahitaH / somena tRpytu| indrajyeSThA marudgaNA devAsaH pUrvarAtayaH / vizve mama zrutA hava'm // 8 // indrajyeSThAH / indrnetRkaaH| puussjnyaatikaaH| mrutH| devAH te| sarve / mama / shRnnut| hvaanm| 1. satyavacanena yajamAnAnugrahakAriNA Sy. sAdha sNsiddhau|' rAdhnotyaneneti Rtenodakena yajJena vA Skr. rAdho dhnm| zobhanaM rAdho yeSAM te 2. baddhapi. D. RtamavazyaMbhAvitayA satyaM surAdhasaH Sy. karmaphalaM tasya vardhakau Sy. udakasya sudhanAn Skr. yajJasya vA vardhayitArau Skr. 9. A arvAci vaa| ak. ... Sk. 3. R gtau| sarvatra gatasya razmyAkhyasya | 10. Omitted by M. Skr. | 11. saha Sy. jyotiSpatI M. 12. tRkA M. prazastasya. . . . . . prakAzasya ...... indro jyeSTho mukhyo yeSu te tathAvidhAHSy. pAlako / zrutyantare mitrAvaruNayoraditi- indrapradhAnAH Sk. putratvena zrutatvAd dvAdazAdityeSvanta- 13. pUSajAtikAH D. pUSAkhyo bhUtatvena jyotiSpAlakatvaM yuktam Sy. . devo rAtirdAtA yeSAmindramarutAM te 5. rakSako D. pUSarAtayaH Sy. 6. sarvAbhiH rakSAbhiH Sy. I propose to read garraffet: 7. pAlanaH Sk. 8. svapnAn S. prbhuutdhnyuktaan| 'rAdha | 14. saptasaptakA devAH Sk. Ed. For Private and Personal Use Only Page #147 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 62 I.23.II. ] [ 1.2.10.1. huta vRtraM sudAnava indreNa sahasA yujA / mA nau duHzaMsa Izata // 6 // hata vRtram / hata / vRtrAsuram / sudAnAH / indreNa / sahAyena / balavatA sh| maa| asmAkam / durvacano vRtraH / iishisstt| vizvAndevAnhavAmahe marutaH somapItaye / ugrA hi pRznimAtaraH // 10 // vizvAn devAn / vaizvadevastRca ukto marutsu ca vizvazabdo dRzyate / vizvAn / devAn / marutazca / somapAnAya / hvaamhe| udgurnnaaH| hi| pRznimAtaraH "pRzniye vai payaso maruto jAtA" iti braahmnnm| jayatAmiva tanyaturmarutAmeti dhRSNuyA / yacchubha yAthanA naraH // 11 // jytaamiv| sainikAnAmiva / zabdaH / marutAM zabdaH / gacchati / ghRssnnuH| yathA yUyam / kalyANam / gcchth| netaarH| 1. asuraM meghamasmaccha vA Sk. iti vaktavyam Sk. 2. zobhanadAnA marutaH Sk. / 11. zatrubhirasAbalAH Sy. yasmAcchaNAma3. yogyena Sy. prasahyAH Sk. 12. hizabdaH 4. vaha P. D. M. prasiddhayarthaH Sy. 5. asmAn prati Sy. 13. pRzneH-nAnAvarNayuktAyA bhUmeH putraaH| 6. durvacane P. duSTena zaMsanena kIrtanena pRznirmAtA yeSAM te Sy. divaH putrA yukto vRtraH Sy. yuSmatprasAdena mrutH| pRzniAH / sA mAtA yeSAM te krUrAbhiprAyaH . . . saho'ntargautamatup / pRznimAtaro marutaH Sk. yuk shaayH| durAzaMsastadvAn puruSo | 14. pRzniH pyH| payaso S. mAsmadIzo bhavet Sk. 15. vijayayuktAnAM zUrANAM bhaTAnAmiva Sy. 7. IziSTaH M. samartho mA bhUta Sy. saMgrAma jayatAM rAjJAm Sk... 8. uko M. atra cAdyaH pAdo vizva- 16. garjitazabda iva Sk. 17. gajitazabdaH ____ linggH| ziSTaM mArutam Sk. Sk. 6. dRzya M. . | 18. dhRSNuyuH M. dhATaghayuktaH Sy. 10. marutsaMjJakAn sarvAn devAn Sy. abhibhavitA mahAn gambhIrazca Sk. vizvAn devAn havAmahe / etAvadeka- 19. yayA P.D. yadA S. yadA Sy. yadA vAkyam / parantu vaakyaantrm| marutAM meghasthamudakaM pratigacchatha Sk. vizveSAM ca vizeSaNavizeSyatvaM na vidyte| 20. tadA tanyatuH zubhaM zobhanaM vaa| yadA na samuccayaM c| tasmAt sAkADAkSatvAt zobhanaM gacchatha Sk. 21. prApnutha Sy. pUrvasmAd vAkyAdadhyAhArya maruto havAmahe | 22. he manuSyAkArAH Sk. For Private and Personal Use Only Page #148 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 1.2.10.4. ] 63 [I.23.14. ha'skA'rAdvi'dyuta'sparyato' jA'tA a'vantu naH / ma'ruto' mRLayantu naH // 12 // hskaaraat| asmaadntrikssaat| jAtAH / mrutH| vidyotanAnantaraM vRSTyabhAvajanitA 4 ddhskaaraat| asmaan| rakSantu marutaH / sukhayantu / asmAniti / A pUMSaJcatrava'rhiSa'mAva'Ne dha'ruNaM di'vaH / zrajA' na'STaM yathA' pa'zum // 13 // A puussn| aany| pUSan ! somaM paNibhirapahRtam / AgatadIpte ! dhArakam / 10 11 12 13 dyuloksy| ythaa| nssttm| pshum| tvmaanysi| pU'SA rAjA'na'mAva'Ni'rapa'gUzhahaM guhA' hi'tam / avi'ndaci'trama'hi'Sa'm // 14 // pUSA rAjAnam / pUSA / somam / AghRNiH / asurairapagULaham / guhAyAm / nihitam / 20 21 avindat / yasmai ciraM barhiH stIryate / 1. hastAt P. dIptikarAt / ' hase hasane ' / atra tu prakAzamAtre vartate Sy. yadA durbhikSArtasya puMsa ArtipratipattyarthaM hazzabdoccAraNam / sa haskAraH Sk. 2. 0 nantara P. D. vidyuta: - vizeSeNa Acharya Shri Kailassagarsuri Gyanmandir dIpyamAnAdato'ntarikSAt parijAtAH sarvata utpannA marutaH Sy. tadA vidyutaH pari vidyuto jAtAH / janmAtra vyavasthAne / vidyutamadhiSThAya vRSTi - pradAnena durbhikSAn dUrIkRtyAsmAnavantu / yathA ca vayaM haskAraM tyaktvA pramodalakSaNahantazabdamuccArayAmastathA kurvantu Sk. 3. 0ddhastArAt P. 4. nakSantu M. 5. Aja Aja / AGo dvitvAttatsambaddhakriyAyA api dvitvam / .... . ajiratrAntarNItaNyarthaH Sk. 6. 0rupa0 M. 7. AhatadIpte M. 0dIpte : D. I kSaritA ghRNiH / dadhnA pUrNo vRtiH / sA kakSe rathe vA yasya sa AghRNiH / ... tasya sambodhanam / dIptirvA ghRNiH, sA''gatA yasya sa vA upajAtadIptiH Sk. 8. yAgasya dhArakam Sy. 6. lokAd Ahara iti zeSa: Sy. divaH / maJcAH krozantIva tatsthAn evAha / dyunivAsinAM devAnAM dhArayitAram / . dharuNamudakaM vA / citrabarhiSaM ca somamudakaJca dhulokAt punaH punaH asmadarthamAgamaya Sk. 10. Omitted by M. 11. ajaM gAM vA tvamevAgamayasi pazUnAM rakSitu tvAt / laukikaH pazupAlo vA tadvat Sk. 12. yathA loke naSTaM pazuM mahAraNyAdAvanvI kSya kazcidAharati tadvat Sy. 13. V. M. ignores citrabarhiSam and aja / 14. atretihAsaH - asurAH somaM rAjAnaM dIya mAnamagnerhastAdapahRtya guhAyAM nyadadhuH / taM paryeSamANA anye devA nAvindan / pUSA tvavindat / sa taM gRhItvA divamAnayat / ityasyAmucyate Sk. 15. so M. 16. Ni: M. 17. atyantagUDham Sy. AcchAditaM guhAyAM nihitamasuraiH Sk. 18. guhAsadRze durgame dyuloke sthitam Sy. 16. avindatyasmai M. citrabao S. 20. ramitraM M. 21. bahi M. For Private and Personal Use Only Page #149 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 64 I.23.16. ] [ 1.2.11.1. uto sa madyamindubhiH SaDyuktA~ anuseSidhat / gobhiryavaM na caSat // 15 // uto sa mhym| api ca / sa puussaa| mahyam / paNibhya aahRtairindubhiH| SaD RtUn yathApUrvam / yuktAn / anukrameNa rundhan / ythaa| yavAn bhUmyAmuptAn prrohaarthm| SaDgavAdinA halena / kRSanti tadvadanukrameNa punaH punarRtUn pravartayatyamaraNAyeti / ambayo yantyadhva'bhirjAmayo adhvarIyatAm / pRJcatImadhunA payaH // 16 // ambayo yanti / atra zATyAyanakam / tasyaiSa zloka :-- "na tA anyaH pratarati nainA viSNAtumarhati / vahanti asmai sarvato madhu kSIraM ghRtaM dadhi" // 10 SaTsahasrANyambaya iti / imA ha vai tA ambayo nAmetyAdi / tA ambayaH / mArgaH gacchanti / yajJamicchatAm / jaamisthaaniiyaaH| madhureNa rsen| pratyakSamudakam / sampRJcantyaH / 1. utazabdasyoJA shkaadeshH| ut| 7. yAvAn D. yuvAn P. u| u iti udvym| nAnAvat / 8. bhUmyAvuptA P. saha kRtkaadeshH| .......sarvaH pAda- 6. Sada ga. M. puurnnH| apRthagarthatvAcca kRtaikaadeshH|| 10. Sat. I. 23. 13. una padakAreNakIkRtyaiva paThita iti 11. sahasrA P. D. for 0sahasrANi karaNopAdAnAttu pragRhyatAM darzayatA 12. mAtRsthAnIyA ApaH Sy. ambirambA darzito boddhavyaH Sk. ____ mAtRbhUtA ApaH Sk. 2. uto'sahyam M. 13. devayajanamArgaH Sy. 3. AhUta. M. niyatairmArgaH Sk. yAgahetubhiH somairyuktAn Sy. 14. chAmi0 P. 4. yuktam M. somAn Sar3atUna yuktAn saMvatsaragamane | 15. sthAnIyAnAM D. hitakAriNyo niyuktaan| tasya gmyitn| athavA bandhavaH Sy. yuktAn yAn yAn yo yAdRzaH sAdha bhaginIsthAnIyAzca Sk. yitavyastaM tAdRzamevAnupUryeNa sAdha- 16. vasatIvaryekadhanAkhyena madhunodakena yat Sk. somalakSaNamudakam Sk. 5. nanukrameNa M. anukrameNa punaH punarnayan | 17. saMvRJcantyaH P. vartata iti zeSaH Sy. saMpramuJcantyaH D. 6. nazabda upmaarthH| yathA yavamuddizya mAdhuryarasena yuktaM payaH pRJcantIH gavA (kazcit) bhUmi pratisaMvatsaraM punaH diSu yojayantyaH Sy. punaH kRSati tadvat Sy. parcayantyaH Sk. For Private and Personal Use Only Page #150 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 1.2.11.4. ] 65 [ I.23.19. a'sUryA upa' sUryo' yAbhi'rvA' sUrya' sa'ha / tA no' hinvantvadhva'ram // 17 // amuuryaaH| amuuH| yAH / upa bhavanti / sUrye / yAbhiH / vA / sUryaH / saha bhavati / tAH 6 asmAkam / yajJam / gacchantu / a'po' de'vIrupa' hvaye' yatra' gAva'H piva'nti naH / sindhu'bhya'H kartyaM ha'viH // 18 // www.kobatirth.org ha apo deviiH| apH| deviiH| upahvaye / yAsu / gAvaH / pibanti / asmAkam / tAbhyo hi / kartavyamasmAbhiH / haviH / a'psvantara'mRta'ma'psu me'Sa'jama'pAmu'ta praza'staye / devA' bhava'ta vA'jina'H // 16 // 11 12 13 apsvantaH / apAm / antaH / amRtam / "amRtaM vA ApastasmAdadbhiravatAntamabhiSiJcati" iti brAhmaNam" / apsveva / bheSajaM vividhauSadhiSu prAdurbhUtam / apAm / stotrAya / indriyANi / balayuktAni / bhavanti / 20 1. Omitted by P. and D. 2. ud M. sUrye upa samIpenAvasthitAH / 'ApaH sUrye samAhitAH' ( taiH 0 A0 ) iti Sy. 3. Omitted by P. and D. 4. bhavanti P. 5. sUryeNaikasthAnA stAH Sk. 6. gacchata D. prINayantu Sy. AdityamaNDalasthA vardhayantu vA Sk. 7. yA gAvaH pibanti naH / yA ApaH / zasi tral Sk. 8. syandantIbhyoddbhyaH .. Acharya Shri Kailassagarsuri Gyanmandir 6. ha P. 10. vasatIvaryekadhanAbhya ..... tAsA marthAya / kRtyArthe / paJcamIbhyas vA / syandantIbhyaH Sk. ekadezamAdAya kartavyaM somalakSaNaM haviH Sk. 11. spA antaH P. 12. jaleSu madhye pIyUSaM vartate Sy. 13. antaH / amRtam / amRtam is missing in M. 14. asmAd D. 15. kSudroganivartakasyAnnasyAtkAryatvAt apsveva bheSajaM vyAdhyapanAyakaM Sy. sukham Sk. 16. 0SadhISu D. M. 17. prazaMsArtham Sy. pAmeva prazaMsanAya Sk. 18. indrANi M. aindrANi P RtvijAdayo brAhmaNAH Sy. I tajjJAtvA tAsAma For Private and Personal Use Only he devA yUyaM havirlakSaNAntena tadvanto bhavata / apaH stotuM havirupakalpayata Sk. 16. vegavanto bhavata zIghraM stutiM kurutetyarthaH Sy. 20. bhavataH P. D. M. Page #151 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir I.23.22. ] 66 [ 1.2.12.2. apsu meM somo abravIdantarvizvAni bheSajA / agniM ca vizvazaMbhuvamArpazca vizvabhaiSajIH // 20 // apsu me| oSadhIzaH somaH / apAm / antH| vishvaani| bheSajAni sntiiti| mm| abravIt / agnim| ca / sarvasya sukhasya bhAvayitAramapsu sthitam / svarUpeNa codakAni / vishvbhessjaanyuvaac| ApaH pRNIta bhaiSajaM varUthaM tanve 3 mama / jyok ca sUrya dRze // 21 // ApaH pRNIta / ApaH! / prayacchata / bheSajam / upadravANAM vA rakSAbhUtam / mama / zarIrasya / ciram / c| sUrya mAm / draSTum / kurut| hudApaH pra vahata yatkiM ca duritaM mayi / yadvAhamabhidudroha yA zepa utAnRtam // 22 // idmaapH| idm| paapm| ApaH! apnyt| yt| kim| c| maya 15 1. Omitted by P. apsa D. roganivArakam Sy. 2. somovAm M. 11. zarIrArtham Sy. varaNIyaM zarIrAya 3. vaidyutAkhyamagnim Sk. maccharIraM bheSajayitum Sk. 4. sarvasya jagataH sukhakarametannAmakaJcA- | 12. sUrya D. sUrya draSTuM nIrogA vayaM gnim| tathAca taittirIyAH-'agnestrayo zaknuvAma Sy. sUrya ... draSTuM ckssurdtt| jyAyAMsaH' ityanuvAke 'so'paH prAvizat' tumarthe..... cakSurlAbhAtsUryazciraM dRshyte| ityagnerapsu pravezamAmananti Sy. ciraM draSTuM sUrya pRNIta iti vaa| cakSuH5. latAgulmavRkSamUlAdInAmauSadhAnAM vRSTi kAraNaM suuryH| tallAbhAccakSuSo'pi laabhH| janyatvena jalavartitvaM prasiddham Sy. etaduktaM bhvti| zarIrabheSajaM ca me dtt| svayamapyApaH sarvasya bheSajabhUtAH Sk. avikalendriyatAM ciraM sUryasya saMdarzanAye6. 0jAsyuvAca P. ti Sk. 7. vRNIta P. 13. mA P. tAM D. 8. puuryt| 'pu pAlanapUraNayoH' Sy. 14. kurutaH M. kuta P. paalyt| . . . . . pR paalnpuurnnyoH| 15. duritam M. duritamajJAnAnniSpannam pRNa daane| he ApaH! mama tanve varaNIyaM Sy. bheSajaM datteti vA Sk. 16. apahayata D. matto'panIya pravAheNAnyato 9. AtmAntargataM bheSajam Sk. nayata Sy. 10. rakSa. P. M. / 17. yat kiJca kAyikaM duritam Sk. For Private and Personal Use Only Page #152 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1.2.12.4. ] [ I.23.24. yat / vaa| ahamadrogdhavyebhyaH pitrAdibhyaH / abhidudroha / yat / vaa| zaptavAnasmi / anRtamAnRte'rthe zapathaM kRtvaanityrthH| Apo adyAnvacArieM rasaina sama'gasmahi / payasvAnagna aA gahi taM mA saM sRja varcasA // 23 // Apo ady| udakAni / adya / anvcaarissm| apAM rasena c| saGgatA uktaikavacanabahuvacanayAH snggtiH| rasavAn / agne ! mtsmiipm| aagcch| tm| mAM tvam / vrcsaa| saMsRjApsu sthiteti| saM mAgne varcasA sRja saM pra'jayA samAyuSA / vidyumeM asya devA indrau vidyAtsaha RSibhiH // 24 // saM maagne| sNsRj| mAm / agne ! / vrcprbhRtibhiH| tam / mAm / devAdayazca / jaaniiyuH| 1. yAdyAhamandrondhavyebhyaH M. __ mahyaM dAtumiti vA Sk. ahaM yajamAnaH . . . sarvato buddhipUrvakaM | 11. asminkarmaNyAgaccha Sy. drohaM kRtavAnasmi Sy. | 12. yo'haM havitA stotA vA taM mAM dIptyAs yaccAhamadrogdhavyaM manasA drugdhavAn . nnena vA smbndhy| vargoM mahyaM dehItanmAnasaM pApaM ca Sk. tyarthaH Sk. 2. habhidu0 P. | 13. P. reads mmAtvaM for tam / mAM tvam / 3. annatamannate0 M. anRtamanRte. S. | 14. 0jatApsu P. mAM tejasA saMyojaya Sy. api cAnRtamuktavAn iti Sy. 15. P. reads magne for mAm / agne| kRSTavAna vAcika pyanatamapana- | 16. varcasaH pra0 M. samo bahatvAta yt| Apo madIyamanRtavacanajanitaM ca sjerpi| dIptyA'nnena vA saMbandhaya / Sk. putreNa ca saMbandhaya jIvitena ca sambandhaya / 4. V. M. ignores uta tvatprasAdAjjIvAma ca Sk. 5. dha M. 17. M. reads saMmA for tam mAm / 6. apo'dyaahmaagtvaan| yadapAM mAhAtmya asya me me yajamAnasya. tatprakAzitam Sk. jAnIyuH Sy. 18. somapAtAraH Sy. 7. jalAnyanupraviSTo'smi Sy. 19. jAnIyaH P. etaM kAmam / 5. Omitted by P. and D. . . . jJAnena cAtra karaNaM lkssyte| ato 'yAM yAM devatAM nirAha tasyAstasyA- kuryAnmama varcaH prajAyuSa ityrthH| stAdbhAvyamanubhavati' (N. 13. 13.) loke hi yaH prArthanayA kArayitumiSyate iti smrnnaat| tAdbhAvyapratipatterapAM sa ucyata idaM jAnIhIti Sk. rasena saGgatA vayam Sk. 20. Ms. D. puts the figure 9. Omitted by P. // 23 // here to indicate the 10. avasAn P. jale vartamAnatvena payo- end of the twenty-third yuktaH Sy. payasvAn hvissmaan| hymn. No such number mayA upakalpitahaviSkaH san iti vA / ' is given in P. and M. For Private and Personal Use Only Page #153 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 68 I.24.3. ] [ 1.2.13.3. I.24. kasya nUnaM kata'masyAmRtAnAM manAmahe cAru devasya nAma / ko nau mahyA aditaye punatpitaraM ca dRzeyaM mAtaraM ca // 1 // kasya nUnam / atha zaunazzapam / kaiH katama iti prajApati pRcchati / idAnIM devAnAM madhye / ksy| shobhnm| naam| vayamuccArayAmaH / sa prjaaptiH| mumUrpUnasmAn / punrpi| mhtyai| pRthivyai / dadAtu tato'ham / mAtApitarau pazyeyam / anayA gtottreti| agneyaM prathamasyAmRtAnAM manAmahe cAruM devasya nAma / sa no mahyA aditaye puna tpitaraM ca dazeyaM mAtaraM ca // 2 // abhi tvA deva saviturIzAna vAyINAm / sadAvanmAgamImahe // 3 // abhi tvA deva / abhiyAcAmahe / deva ! savitaH! tvAm / dhanAnAm / Izvaram / narapazorAtmIyaM bhAgam / sdaa| rkssitH| 1. tasya D. punardadAtu yathA'nyA devatA api 2. zunaHzepaM M. stumaH Sk. 3. Omitted by P. 12. kuto D. ito P. 4. praprajA0 P. 13. 0pitatorA D. 5. pRcchanti D. tena dAnenAhamamRtaH san pitaraM mAtaraJca 6. tadAnIM P. pazyayam Sy. 7. tasya M. 14. anayA yamanayA P. kaH prajApatiH ... kasya prajApateH | 15. devaM D. sarvaprANinAM sukhatamasya Sk. 16. varaNIyAnAM dhanAnAm Sy. 8. uccAra ca ma. P. stumaH Sk. varaNIyAnAmIzvaramAyurAdInAm Sk. 6. sva P. 17. 0 rAsmIyaM P. 10. ko devo mAM mumUrSumapi mahatyai pRthivyai 18. bhajanIyaM dhanam Sy. AyuSo bhAgam / ... dadyAt Sy. taddhi sarvaprANino bhajanta iti| AyurvA 11. stutaH saH asmabhyaM mahate'dInatvAya puna- tavaMzaM vA Imahe / yo'nyatamo bhAga raayurddaatu| mhddiintvmiti| ami ucyate Sk. vA / yenAhameSAM vazavartitAmatItaH 16. kSita P. kSitA (?) D. san punarapi mahadadInatvaM gacchAmIti maraNAdibhyaH sarvadA prANinAM rakSitaH vaa| aditirvaagvaa| mahatIM vAcaM Sk. For Private and Personal Use Only Page #154 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1.2.13.5. ] [ I.24.5. yazciddhi ta itthA bhagaH zazamAnaH purA nidaH / adveSo hastayordadhe // 4 // yshciddhi| ye evNvidhH| bhagaH / sarvereva stuuymaanH| dveSTvarjitaH / ninditurmanuSyAt / pUrvameva / stoturhastayoH / ittham / nidadhe / uttaratra sambandhaH / 14 bhagaMbhaktasya te vayamurdazema tavAva'sA / mUrdhAnaM rAya Arabhe // 5 // bhgbhktsy| tena bhAgyena saMbhaktasya / tv| vayam / rkssnnen| udvyaapnumH| dhnsy| paramaM padam / Arabdhum / 1. yacciddhi P. D. arthayojanA puurvaanpekssyaa| itthA'2. yaM D. mutraarthe| bhago dhnm| yattavAmutra 3. bhAgaH D. svarge dhanaM tat stuvannahaM mannindituH bhajanIyaH Sk. pUrvaM dveSavajita Atmano hastayoH 4. 0rapi D. dhaaryeym| mahyaM tad ddyaaH| yadvRtte5. dveva0 P. nAsambandhAt chAndasatvAnnidhAtAbhAva nindAyAH pUrva svakIyatvena vyavasthite | iti vyAkhyeyam Sk. sati tadAnIM dveSarahitaH Sy. 6. nidadhAtu P. nahi kasyacitprANina AyustadaMzaM vA | 10. V. M. ignores cit / hi| te| dvesstti| kadA punarAyurbhAgamAyureva 11. dhanena saMyuktasya Sy. vAbhiyAcadhve Sk. __bhago devastenApi sevitsy| bhajanIyena 6. nindituM M. haviSA stutyA vA nRbhizca sevitasyeti atyantaninditAt tiryakpazusadRzA vA Sk. nmaraNAt puraa| yAvat tiryapazavada- 12. kava D. tyantakutsitaM vizasyamAnA mriyaamhe| 13. cayaM P. D. M. nindativiMzasanArtha eva vaa| purA | 14. udyAptumaH M. vishsnaat| vizasiturvA / yAvanna udhyAptuM .... maH D. vizasyAmaha ityarthaH Sk. tvadIyA vayamato'pyUrvamAyuH prApnu7. turha0 P. yaam| tava paalnhetunaa| tvayA'to tava hastayoH Sy. maraNAdrakSitAH santa ityarthaH Sk. he savitaH yastava hastayornihitaH Sk. 15. utkarSam Sy. mUrdhAnaM ca praapnuyaam| 8. P. reads hastayotita and D. ___utkRSTaM ca dhanamupabhogAn yAgAn vA reads hastayoritaM for hstyoH| ArabdhumupabhoktuM yaSTuM vA Sk. itym| | 16. ArabdhAH P. sa itthNbhuutH| itthA stye| avi- ArabdhAm M. D. sNvaadH| ... evamanyathA vAsyA 17. V. M. ignores te| For Private and Personal Use Only Page #155 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org I.24.7. ] [ 1.2.14.2. na'hi te' ca'traM na saho' nama'nyuM vaya'zca'nAmI pa'taya'nta A'puH / nemA Apo' animi'SaM cara'nti'rna ye vAta'sya prami'nantyabhva'm // 6 // 100 nahi te| nhi| tava varuNa ! balam abhibhavasAmarthyam / zatrUNAmabhimananaM c| mahatA 4 5 vegena patayantaH / zyenAdayaH / api / ApuH / na ca / imAH / ApaH / satatam / carantyaH / na ca / ye 10 parvatAdayaH / vAtasyApi / mahattAm / prahiMsanti / Acharya Shri Kailassagarsuri Gyanmandir a'budhne rAjA' varu'No' vana'syo'rdhvaM stUpa' dadate pU'tada'kSaH / nI'cInaH sthuru'pari' bu'dhna e'SAma'sme a'ntani'hi'tAH ke'tava'H syuH // 7 // 11 12 13 14 abudhne raajaa| amUle'nAlambane'ntarikSe / varuNaH / rAjA / tejasa udakasya vA / saGghAtam / Urdhvam / dhArayati / shuddhblH| te ca razmayo nIcInAgrAH / tiSThanti / tessaamessaam| mUlam / upari 17 q= 20 1. varuNazcAtroktasthAna AdityaH Sk. 2. balamivabhavasAmarthyaM P. tvadIyaM zarIrabalam / tvadIyaM parAkramaM tava sAmarthyam Sy. dhanabalaM vA senAlakSaNam / senApatiH *. sahaH zArIraM balamapi Sk. 3. tvadIyaM kopamapi / tvayi kruddhe sati soDhumazaktA ityarthaH Sy. nApi krodham Sk. 4. vatayantaH P. pakSiNo'pyamI gacchanto na prApnuvanti * atimahattvA tavaitAni na prApyuH Sk. 5. P. and D. read vyApu: for api / ApuH / 6. vAyorgativizeSAH Sy. 7. parvata parvAniva bhAvayo P. 8. ye vAyohiMsanti gatermahattvAtte'pi na / maruto manaAdayo vA / . vayAMsyApo'tivegavanto'nye'pi tvatkSatraho manyUnAmantaM na prApuH / Sk. 6. vegam Sy. 10. 0sati P. atikramaM kartuM na zaktA ityarthaH Sy. 11. nabalenAnta0 P. budhanamadhobhAgaH / sa itarayorbhAgayorAzrayaH / budhanatvAzrayatvayoH saMbandhAd budhanazabdenAzrayo lakSyate / abudhne'nAlambane'ntarikSe Sk. 12. Izvaro dIpto vA Sk. 13. Ami Gas / razmInAm Sk. 14. saMyAtam P. D. M. 15. Urdham D. Urddham P. 16. dhAragati D. 17. zuddhaJcalaH P. 18. ramayo P. 16. nIvInAgrAH / M. adhomukhAH Sk. for 20. P. reads tiSThanteSAmeSA tiSThanti / teSAmeSAm / D. reads teSAmeSA for teSAmeSAm / eSAM vanAnAM stUpamabudhne kha Aditya - maNDalasyordhvaM nIcInAMzca bhuvi razmIn dhArayati / paraH pAdo'nyArthaH / tatsambandhArthaM yattadau staH Sk. For Private and Personal Use Only Page #156 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 1.2.14.3. ] bhavati / asmAkam / antaramRtAnAm / nihitAni / bhavantu / 101 prajJAnAni / u'ruM hi rAjA' varu'Nazca'kAra' sUryA'ya' panthA'manye'ta'vA u' / a'pad pAdA' prati'dhAtave'karu'tApa'va'ktA hRdayA'vidha'zcit ||8|| 1. tathA sati prajJApakAH prANA... asmAsu sthApitAH syuH, maraNaM na bhaviSyatItyarthaH Sy. 2. M. reads bhavatAsmAkaM for bhavati / asmAkam / 3. P. reads adRtAnAnninitAni M. reads amyAkAnAbhihitAni for amRtAnAm / nihitAni / ya idaM karoti tasya prasAdenAsmAkaM manasi nihitAH prajJAH syuH / abhi ze / jIvanAzeyam / jIvata evAntaH prajJAH syurna mRtasya / athavA 'pizaracakSazca ketavaH / ' iti razmau / te prajJAnAtmakAH / te cakSudvariNAntana bhaveyuH / cakSuSA razmIn pazyemeti prArthyate / mumUrSUNAM hi candramA iva Adityo dRzyate / na razmiprAdurbhAvaH / AdityarazmidarzanadvAreNa cirajIvitvamAzAsyate Sk. 4. tasyAnupUrveNa gantum / sUryo'nvetItyevamarthaM khe uruM panthAnaM kRtavAnityarthaH Sk. 5. vArthAnam P. 6. anAlabalanta0 P. pAdarahite Sy. yatra padaM nidhAtuM na zakyate'pratiSThitatvAt tadapada mantarikSam / Acharya Shri Kailassagarsuri Gyanmandir uruM hi| vistIrNam / hi| rAjA / varuNaH / cakAra / sUryasya / gamanArtham / panthAnaM tato' 9 C ha 10 ym| anaalmbne'ntriksse| kRtavAn / sUryasya / padAni / pratidhAtuM panthAnaM so'yam / hRdyaavidhH| zatrorapavaktA'stu parAbhavatvayamiti vadatu / 13 14 15 [ I.24.8. tatrAtmIyau pAdau nidhAtuM karoti / *. apratiSThite'pyantarikSe nidhatte Sk. pAdau 7. pAdau prakSeptum Sy. 8. pratidhAtvaM D. 6. pandhA P. pUrvatra rathasya mArgaH, atra pAdayoriti zeSa: Sy. yadvA-apade yUpe baddhena mayA gantumazakye bhUpradeze pAdau prakSeptumupAyaM bandhavimocanarUpaM karotvityarthaH Sy. 10. dhoyaM P. 11. 'durdhiyo hRdayAvidhaH / iti zatrau / paruSavacanAyogya vyavahArasamAcaraNAdibhiryo hRdayaM vidhyati tasya / apetya vaktA vA apavaktA / vaktuM samarthebhyaH pRthagbhUya eka eva vaktA yAvat kiJcid durvacastasya sarvasya / hRdayAvidhaH / cidapau Gaso nirdezAt sakAzAditi ca / yo hRdayaM vidhyati / vidha samyag jJAne / hRdayena vA / tasyApi sakAzAt / hRdayajJasyApi sakAzAdapetya durvacanIyasya vakteti vA Sk. 12. 0vattAstaM D. 0 vaktAstva P. zatrorapyapavaktA, apavaditA, nirAkartA bhavatu Sy. 13. para bhAvatvayamiti P. parAdavatvayamiti M. For Private and Personal Use Only 14. vadatya P. 15. V. M. ignores u / uta / cit / Page #157 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 102 [ 1.2.14.5. I.24.10. ] zataM te rAjabhiSajaH sahasramurvI gaMbhIrA sumatiSTe astu / bAdhasva dUre niRtiM parAcaiH kRtaM cidenaH pra mumugdhya'smat // 6 // zataM te| zatam / te| rAjan ! bhaiSajyAni / sahasraM ca / vistIrNA / gambhIrA mdvissyaa| sumtiH| tava / astu / sa tvam / asmttH| kRccham / duure| parAjhamukham / bAdhasva / kRtm| ca paapm| prmocyeti| amI ya RkSA nihitAsa uccA naktaM dadRzre kuha cidiveyuH / adabdhAni varuNasya bRtAna vicAkazacandramA naktameti // 10 // amI ya RkssaaH| nksstraanni| raatrau| dRshynte| kva taani| divaa| gacchanti tthaa| diipymaanH| cndrH| raatrau| gcchti| bhavati ca divA tirohitstaaniimaani| shtrubhirhiNsitaani| varuNasya / vratAnIti / 13 1. zataM te omitted by M. kvApi gcchntiiti|...cidpau| kuhacid 2. sahasramapi Sk. divA iti samAnAdhikaraNe vaa| AGama3. bheSajyAni M. P. adds bhaiSajyAni dhyaahrtiiyshc| kvcidhnyaagcchnti| sahasraM ca before bhaissjyaani| kvacidevAhani dRshynte| na srvessvhssu| bandhanivArakANi zatasaMkhyAkAnyauSadhAni yadA sUryasya samastagrahaNaM bhavati tadeva vaidyA vA santi Sy. nakSatrANi dRzyante'hani Sk. asmadAdInAmArtAnAM jIvanopAyA 13. M. reads yadi vA for ca divaa| etadvanto vaidyA vA Sk. 14. iti omitted by P.. 4. tavAsmadanugrahabuddhirgAmbhIryopetA sthirA- krmaanni| varuNaH ... tAnyetAni stu Sy. anyarduravagAhA ca zobha- nakSatrarUpANi kroti| kthm| varuNo nAnugrahAtmikA buddhistvaasmaasvstu| hi divA svabhAsA nakSatrANAM bhAsaH asmadanugrAhako bhava Sk. chaadyti| na raatrau| tato rAtrau darza5. gambhIrA mad is missing in M. namahanyadarzanaM tessaam| naiSAmeva / 6. asmadaniSTakAriNIM pApadevatAm Sy. candramaso'pi diiptirvrunnkrmnnaa| mRtyudevatAM niRtim Sk. kAza diiptau| zata c| vividhaM dIpya7. dUramaparAGamukhaM P. and D. mAnazcandramA rAtrAvAgacchati / ___ asmatto vyavahite deze sthApayitvA Sy. eSo'pi vrnnkrmnnaa| kthm| tadIyo 8. dUraM gamaya Sk. hyeko razmiH sussumnnaakhyH| sa candramasaM 6. prakarSeNa muktaM naSTaM kuru Sy. diipyte| tena / athavA ya iti vyatyayena ____apanaya Sk. bahuvacanaM puMlliGgatA c| dadRzre, 10. RkSAH stRbhiriti nksstraannaam| nakSa- IyuH, eti, iti kriyAbhireva samba trANi nksstegtikrmnnH|... RkSA dhyte| na RauryadimAni naktaM dRzyante udIrNAnIva khyaaynte| N.3.20. yacca divA kvApi gacchanti yacca candra 11. sapta RssyH| yadvA RkSAH sarve'pi eti dIpta etAni trINyapi varuNasyAnakSatravizeSAH Sy. hisitAni karmANi Sk. 12. kvApi gaccheyuH, na dRzyanta ityarthaH Sy. | 15. V. M. ignores amii| ye| nihi divA naitAni dRshynte| ato na jAnImaH / taasH| uccaaH| cit| For Private and Personal Use Only Page #158 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 103 1.2.15.3. ] [ I.24.13. tattvA yAmi brahmaNA vandamAnustadA zAste yaja'mAno havibhiH / abaLamAno varuNaha bodhyurezaMsa mA na AyuH pra mopIH // 11 // tattvA yAmi / tat / tvAm / aham / yAcAmi / stotreNa / vandamAnaH / tadeva ca / AzAstejyaM ca harizcandraH / yajamAnaH / havirbhistat tvam / atrudhyan / varuNa ! iha / budhyasva tdaah| bhustotr!| maa| asmAkam / AyuH / prmossiiriti| tadinnaktaM taddivA mAmAhastadayaM keto hRda A vi caSTe / zuna zepo yamadgRbhItaH so asmAnAjA varuNo mumoktu // 12 // tadinnaktam / tad / eva / naktaM / tad / divaa| mahyaM / sarve kathayanti-varuNastvAM moktumISTa iti / tad / eva / hRdayasya / ca / prajJA / mahyaM vicaSTe-mamApi tathA buddhirbhavati / yUpe baddhaH shunHshepH| yaM devam / aahuutvaan| sH| raajaa| varuNaH / asmAn / mumoktu / zunaHzepo hyahRdgRbhItasva'iSvodityaM drupadeSu buddhaH / avainaM rAjA varuNaH sasRjyAdvidvA~ adabdho vi mumoktu pAzAn // 13 // shunHshessH| shunHshessH| hyayam / AhUtavAn / gRhItaH / trissu| yUpasya sthAneSu / bddhH| 1. P. and D. read tatvA for tat tvA brAhmaNAvA tvadvidaHprANAdhidevatAvA Sk. 2. P. and D. read tatvAm for tt| 12. tadeva krtvytvenaavicsstte| sarvato vizeSeNa tvAm / 3. vandamAnAstu prakAzayati Sy. Abhimukhyena kathayati / deva P. D. M. tadAyureva Sk.. hRdayenApyahaM tadeva jaanaamiityrthH| kiM 4. anAdaramakurvan / 'heDa anAdare' Sy. punastad varuNa ArtAnAmAtihara itye prArthayate Sk. 5. P. D. and M. tallokataH svatazca jAne Sk. read tatvam for tat tvm| sa tvam S. 13. bandhaH M. 14. ayaM M. 6. iha karmaNyavasthAyAM vA vartamAnayo- | 15. asmAn zunaHzepAn Sy. rAvayoH Sk. 16. bandhAnmuktaM karotu Sy. 7. bahubhiH stutya ! Sy. 17. 0zephaM D. 0zepa M. 18. 0zephaH D. 8. P. reads bahustotrAsmAkaM and M. | zepe M. 16. hyasam P. 20. bandhanAya bahustotramasmAkaM for bahustotra! maa| gRhItaH Sy. 21. pazostriSu bandhanaM na asmaakm| yujyate / tat puruSapazutvAt / na ced viza6. tadittadeva varuNaviSayaM stotram Sy. sane nizcalo na syAditi pAdayoH kaTyAM 10. mahyaM zunaHzepAya Sy. 11. sarva M. ca badhyate Sk. 22. droH kASThasya yUpasya kartavyatvenAbhijJAH Sy. mahyamAhurRSayo / padeSu pradezavizeSaSu Sy. 23. vadhaH P. For Private and Personal Use Only Page #159 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 104 I.24.15.] [ 1.2.15.5. aditeH putram / tam / varuNaH / avasRjatu / vidvAn / ahiMsitaH / pAzAn / vimumoknu pAzavimocana phlmvsrgsy| ava te heLo varuNa namobhirava yajJebhirImahe havibhiH / kSaya'na'smabhyamasura pracetA rAjannenIsi zizrathaH kRtAni // 14 // ava te hel:| avagacchatviti / yAcAmahe / vinAzayAmaH / tava / varuNa ! nmskaaraiH| krodham / ava / yajJaiH / havibhizca / nivasan / asmadartham / balavan ! prAjJa ! rAjan! kRtAni / pApAni / vinaashy| uduttamaM varuNa pArzamasmadAdhamaM vi madhyamaM zrethAya / athA vayamAditya vrate tavAnAgaso aditaye syAma // 15 // uduttamam / uttamam / varuNa ! paashm| ucchlathaya / asmattaH / madhyamam / vizlathaya / ___21 1. bhIto D. adito P. pniithelstvm| kSi nivAsagatyoH / 2. varuNa D. nivasan ihAgacchan vA Sk. hoti yacchabdAt tacchabdazca / 14. asmaddakSaM M. tasmAdArtAnukampatvAdenaM zunaHzepaM rAjA 15. balavat P. D. M. varuNovasRjyAt / avasargo'bhyanujJA / aniSTakSepaNazIla Sy. jIvatvayaM mainaM mArayatetyevamanujAnIyA- asavaH praannaaH| matupi rH| prANabadityarthaH Sk. lavan ! Sk. 3. anujJAyAsmadAtAM vA jAnan Sk. | 16. prAjJA M. 4. sitA P. 17. dIpta Izvaro vA Sk. 5. pAzAt P. D. 18. pApAni shlthy| asmAbhiH kRtAni 6. vimoktu D. mandavipAkAni kuru| pUrvakRtapApa7. 0vimumodhanaM P. revAha bandhanamaraNe praapitH| tAnya8. V. M. ignores rAjA topi tAvat zithilaya yena punarIdRzaM 9. helA D. duHkhaM na praapnuyaam| enAMsIti pAzA 10. 0tIti P. eva vaa'bhipretaaH| asmatpitrA kRtAn 11. varuNaM paritoSya krodhamapanayAmaH Sy. pAzAn zizlatho muJca Sk. apanayAmaH Sk. 19. 0zayaH M. zithilAni kuru Sy. 12. 0zayAmAsaH M. 20. grIvAyAM baddhamUrdhvam Sk. 13. asmin karmaNi nivasan Sy. 21. azvathaya P. ucchva thaya M. namaskArastutisomayAgapuroDAzAdibhira- | 22. kaTyAM baddhamapi Sk. 23. vizliSaya P. For Private and Personal Use Only Page #160 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 1.2.16.2. ] [ I.25.2. 1 8 avshlthy| avmm| ata Urdhvam / aditeH putra ! tvatsvAmike / sasandhyAvandanAdike vrate / 1 10 11 pramAdarahitAH / asyaM pRthivyai / syAmAmRtAH santaH / 105 I. 25. yacci'ddhi te' vizo' yathA' pra de'va varuNa vra'tam / manI'masi' dyavi'dyavi // 1 // ycciddhi| yt| vym| tv| anymnussyvt| asatyasteyAdikaraNAd vratam / 16 15 17 13 anvaham / hiMsAmastatastvAM stuma iti sUktopakrameSu kriyApadamanekatra na dRSTamiti / 1. M. reads ava mam for avazlathaya / avamam / pAdayorbaddham Sk. 2. atajUrdham P. Acharya Shri Kailassagarsuri Gyanmandir mAnau vadhAye nave jihIkA'nasya' rIradhaH / mA hu'NA'nasya' ma'nyave' // 2 // 21 22 mA no vdhaay| mA / asmaan| AyudhAya / hantre / kruddhasya svabhUtAya / vazaM naya / atha pAzatrayavimokSAnantarameva Sk. 3. abhito D. aditye P. 4. vRtra P. 5. tvaM svAmike P. 6. sasadhyavandanAdika P. tvadIye karmaNi Sy. tava yAgakarmaNi tvaddevatye'smin yAge Sk. vratamiti karmanAma / nivRttikarma vArayatIti sataH / idamapItarad vratametasmAdeva vRNotIti sataH / annamapi vratamucyate yadAvRNoti shriirm| N. 2. 13. 7. aparAdharahitA: Sy. apagatapApAH Sk. 8. khaNDana rAhityAya Sy. vAgartham Sk. 8. M. reads pRthivyasthA mAtA for pRthivyai / syAmAmRtAH / 10. santA P. 11. Ms. D. puts the figure // 24 // here to indicate the end of the twenty-fourth hymn. No such number is given in P. and M. 12. ayaM P. D. 13. he varuNa yathA loke vizaH prajAH kadA cipramAdaM kurvanti tathA vayamapi te tava sambandhi yacciddhi yadeva kiJcid vrataM karma dyavidyavi pratidinaM praminImasi pramAdena hiMsitavantastadapi vrataM pramAdaparihAreNa sAGga kurviti zeSa : Sy. 14. yAgakarma Sk. 15. 0 maMstata D. pramAdena karaNamasya yAgasya hiMsA yadyapyanyamanuSyavad ahanyahani pramAdena yAgaM kurmastathApi mAsmAkaM tApAya hananAya ca pUrvakruddhasya vazaM naiSIriti vA Sk. 16. 0pameSu P. 17. Omitted by M. 18. V. Madhava ignores cit / hi / pra / deva / varuNa / 16. AdhAya M. tApAya Sk. For Private and Personal Use Only tvatkartRkAya vadhAya Sy. 20. hantuH pApihananazIlasya tava sambadhine Sy. hananAya Sk. 21. anAdaraM kRtavataH Sy. 22. saMsiddhAn viSayabhUtAn mA kuru Sy. yo'smAn tADayati mArayati ca tasya pUrvakruddhasya mA vazyAn kArSIH Sk. Page #161 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir I.25.5. ] [ 1.2.16.5. mA c| hnnaansy| mnyve| hiMsAparo hRnnaanH| vi mRLIkArya te manau rathIrazvaM na sanditam / gIviruNa sImahi // 3 // ___vi muLIkAya / sukhArtham / saarthiH| baddham / iv| ashvm| tava kruddhm| mnH| stutibhiH| vimocayAma iti / parA hi me vimanyavaH patanti vasyaiSTaye / vayo na vasatIrupa // 4 // ___ parA hi me| mm| vividhA icchAbuddhayaH / zreyaicchArtha varuNaM rAjAnaM prti| parApatanti / ythaa| pakSiNaH / aavaassthaanaanynubhuutaani| upgcchnti| kadA zriyaM naramA varuNaM karAmahe / mRLIkAyorucakSasam // 5 // ___kadA kSatrazriyam / balaM yatra yatra / kadA tm| netaarm| varuNam / abhimukhaM kurmaH / sukhaarthm| bahUnAM drssttaarm| 1 // 1. bhaNAnasya M. kruddhasya Sy. idAnIM cne| vimunycaamH| So'ntakarmaNIti krudhytH| yaH sAmpratameva kroddha- shyni| Sik bandhane ityasyaiva vaa| micchati tasyApi krodhArtha mAsmAn vigatabandhanaM kurmastvanmanaH Sk. vazyAn kArSIH Sk. 5. V. Madhava ignores atur 2. manyavehisvAmike sandhyAvandanAdike vrate | 6. bhi P. 10. krodharahitA buddhayaH Sy. pramAdarahitA asyai pRthivyai syAmAmRtA- | 11. vidhA P. D. 12. buddhaya P. kAmAH ssantaH yacciddhi yadyantavAnyamanuSyavat Sk. 13. zreyasa M. atizayena asatyasteyAdikaraNAdvatatamanvahaM hiMsA- vasumato jIvanasya prAptaye Sy. vsunH| mastatastvAM stuma iti sUktopakrameSu prAptaye / iS gtau| dhanasyAdhigatyai Sk. kriyApadamanekatra dRSTamiti mA no vadhAya | 14. vividhaM tvAM prati prApnuvanti Sk. mAsmAnAyudhAya hantre Rddhasya svabhUtAya / 15. S.omits anubhUtAni. vazannayo mA ca hRNAnasya manyave P. 16. V. Madhava ignores hi 3. Atmano jIvitalakSaNAya sukhAya Sk. Pu. Omitted by M. S. adds sit: 4. rathasvAmI Sy. rathe samyag baddhamazvaM after yatra ytr| balasevinam Sy. rathIryathA vimokSyati tadvat Sk. kSatraM bldhnyoH| tadyatra zrayati tam / 5. samyak khaNDitaM dUragamanena zrAntam / balavantaM dhanavantaM vA Sk. yathA svAmI zrAntamazvaM ghAsapradAnAdinA | 18. kada P. 19. narAkAram Sk. prasAdayati tadvat Sy. 6. kruddha P. 20. asminkarmaNyAgataM karavAma Sy. 7. vizeSeNa badhnImaH, prasAdayAma ityarthaHSy. 21. majjIvanasukhAya Sk. 22. bahudarzanaM vA vigatAntakarmA kromi| veH syativimo- vimocanavilambanAt paridevanaSA Sk. For Private and Personal Use Only Page #162 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 107 1.2.17.3. ] [ I.25.8. tadisaMmAnAzAte venantA na prayucchataH / dhRtavratAya dAzupai // 6 // tditsmaanm| tadAnIm / eva / sh| Agacchato mitraavrunnau| kaamymaanau| nc| prmaadytH| dhRtkrmnne| yajamAnAya karmapauSkalyArthamiti / vedA yo vInAM padamuntarikSeNa patatAm / vedaM nAvaH samudriyaH // 7 // vedA yH| prajAnAti / yaH / antarikSeNa / gacchatAm / pakSiNAm / AvAsasthAnaM yatra sAyaM vasanti / veda c| nAvaH / samudreNa gacchantIrmanuSyAstu patataH pazyanti visRjyamAnAzca nAvo nanu teSAmAvAsaM naca visrgsthaanmiti| veda mAso dhRtavrato dvAdaza pra'jAva'taH / vedA ya upajAyate // 8 // 20 netra mAsaH / veda / dvaadsh| mAsAn / dhutsndhyaavndnaadikrmaa| sve sve kAle prajAya 3 . maanaanRtulinggH| trayodazamupajAyamAnamadhimAsaM ca / vetti| 1. tatra amAnaM P. 8. vedA yaH missing in M. 2. tadit-asmAbhirdattaM tadeva haviH Sy. 6. S. omits yaH / yajamAno yaddhavirdadAti tat Sk. 10. P. D. and M. read prajAnAmi3. sAdhAraNam Sy. tyantari0 for prjaanaati| yH| sAdhAraNaM mitrAvaruNayoH Sk. antri0| 11. 0 rikSe M. 4. AgacchaMtI D. M. Agacchata P. | 12. pAMsuvarjitatvAd durjeyamapi vInAM cAnyeSAM tau vyApnuto bhakSayato vaa| azU vyaaptau| | ca padaM jAnAti Sk. aza bhakSaNe Sk. 13. vadanti M. 5. yajamAnaH kevalAya varuNAyaiva dadAti 14. gacchantoM M. gacchantyar P. cedavazyamubhAvapyAzAte na prmaadytH| | samudre bhavAyA api nAvaH padaM ca yo ... athavA AzAte iti loTi veda Sk. laT ... AvAM harizcandrazunaHzepau | 15. manuSyastu P. 16. vatataH P. tatsAdhAraNamAyuraznavAvahai kAmayamAnau / 17. pazyantI M. na prmaadyaavH| atrApi tas vsi| yAge | 18. M. reads na ityeSAM for natu tessaaN| stutau| yataH svakarmaNAM parityaktre 16. mAsa M. 20. dveda M. stotRbhyaH kAmAnAM dAtre ca varuNAya yo 21. mAsAd P. maasshcndrmaaH| 'vRko mAsaH' yAgaH stutirvA tatra yato na pramAdyAvastata- iti cndr| dvAdazamAsA evAtra Sk. AyuraznavAvahai Sk. 22. 0karma P. M. svIkRtakarmavizeSaH Sy. 6. aparityaktakarmaNeyajamAnAyopakartum Sk. aparityaktakarmA Sk. 7. arthamiti is missing in M. S. | 23. 0 sRtu. M. tadotpadyamAnaprajAyuktAn reads opauSkalArthamiti Sy. prajAsahitAn Sk. For Private and Personal Use Only Page #163 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir I.25.12. ] 108 [ 1.2.18.2. veda vAtasya vartanimuroRRSvasya' bRhataH / vedA ye adhyAsate // 6 // veda vaatsy| veda / vaayoH| AvAsasthAnam / vistIrNasya / darzanIyasya / mhtH| veda c| nakSatrANi yAni divydhyaaste| ni prasAda dhRtavrato varuNaH pastyA svA / sAmrAjyAya sukratuH // 10 // niSasAda / niSIdati / ghRtakarmA / varuNaH / gRhabhUtAsu nadISu / sAmrAjyaM kurvan / suprjnyH| ato vizvAnyadbhutA cikitvA~ abhi pazyati / kRtAni yA ca kA // 11 // ato vizvAni / a gaadevNjaatiiykaani| vishvaani| aashcryaanni| praajnyH| abhipazyati yaanynen| kRtaani| yaani| c| kartavyAni / sa nau vizvAhA sukraturAdityaH supathA karat / pra Na AyUMSi tAriSat // 12 // sa no vishvaahaa| sH| asmAn / srvdaa| sukrtuH| aadityH| zobhanena pthaa| kRNotu / asmAkam / AyUMSi c| prtaarytu| 1. mArgam Sy; Sk. 10. zobhanakarmA Sy. sukarmA suprajJazca Sk. 2. guNairadhikasya Sy. mahato balavato 11. V. Madhava ignores A mahato vegena shiighrsy| RSvabRhatau / 12. lokAnAM zubhAzubhakarmANi Sk. mahati vyAptau bale vege ceme| 13. jJAtA Sk. vyAptasya mahAbalavato mahAvegavata 14. 0 pazyanti P ityarthaH Sk. 3. deva P. 15. lokapAlatvAd varuNaH ... 4. ye devAH Sy. ya uparyAsate devAdaya- yasya prANino yAni zubhAzubhAni tasya stAMzca yo veda tasmai varuNAya na tatphaladAnArtha pratipAlyate Sk. pryucchtH| tadayAgAn stutIzca kurva 16. vizvAha P. eva Sk. 5. sani P. 17. ya idaM karoti saH Sk. 6. P. and D. add sa before 18. sarvatA M. nissiidti| niSaNNavAn / ya etAni | 16. suprajJaH sukarmA vA Sk. veda sa niSasAdeti vA Sk. 20. zobhane P. asmAn . . . zobhanamArgeNa 7. sarveSAM vA yajJasya vA lokapAlatvAt Sk. ___ sahitAn karotu Sy. 8. devISu prajAsu Sy. gRheSu Sk. nytu| sarvadA'bhipreteSu taM taM panthAnamupa6. kurvat P. D. prajAnAM sAmrAjya- dizatu yena pravRttA vayamabhipretAni siddhayartham Sy. sarvayajJasyAdhi- prApnumaH Sk. patyAya niSIdati Sk. | 21. pravardhayatu Sy; Sk. For Private and Personal Use Only Page #164 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 1.2.16.1. ] 106 [I.25.16. bia'ddrapi' hi'ra'Nyaya' varu'No vasta ni'rNija'm / pari' spazo' ni ve'dire // 13 // bibhraddrApim / bibhrat / kvcm| hirnnmym| varuNaH / aacchaadyti| rUpaM diiptm| pritshcainm| nissiidnti| jJApakA razmayaH / Acharya Shri Kailassagarsuri Gyanmandir na yaM dipsa'nti di'psavo' na druhvA'No' janA'nAm / na de'vama'bhimA'tayaH // 14 // na yaM dipsanti / yaM varuNam / hiMsArthinaH / na / hiMsitumicchanti / janAnAmanyeSAm / drogdhArazca ysmai| na druhyanti / na yaM cAbhimanyante / abhimAtayazcottaratra sambandhaH / u'ta yo mAnu'Se'SvA yaza'zca'kre asA'myA / a'smAka'mu'dre'SvA // 15 // uta yaH / apica / yaH / / manuSyaiSu / annam / asAdhAraNam / cakre saH / asmaakmpi| udareSu / aakrotu| prathama AkAraH saptamyarthaM sphuTIkaroti / 114 parA' me yanti dhI'tayo' gAvo' na gavyU'tI'ranu' / i'cchantI'ru'ru'cakSa'sam // 16 // 8 17 parA me| praagcchnti| me| buddhayo varuNaM rAjAnaM prati / yathA / gAvo / gomArgAn prati 20 31 gacchanti / icchantyaH / bahUnAM * draSTAraM draSTum / 1. vidrApi M. bibhradrApIM D. babhUvadrAvi P. 2. puSTaM svazarIram Sy. 3. parata0 P. 4. sarvato niSaNNAH Sy. kRtAkRtapratyavekSaNArthaM prANinaH parito niSIdanti / athavA nirNig ghaTAdidravyarUpamanAtmarUpam / udayottarakAlamAbaddha hiraNmayakavaco varuNo razmibhirAcchAdayati ghaTAdidravyarUpam / razmibhistamo'panIya yAvatkacidrUpaM tatsarvaM prakAzayatItyarthaH / tatsahacaritAzca devAnAM spazaH prANikarmajJAnArthaM sarvato niSIdantIti purANeSu prasiddham Sk. 5. hiraNyasparzino razmayaH Sy. 6. M. reads draugdhA razmayaH smainad for drogdhArazca yasmai na / 7. pApmAnaH Sy. taddhisakAzcorAdayaste'pi taM na hiMsanti / asuraizcorAdibhirvA prayujyamAnA hiMsAzca na hiMsanti / devaM varuNaM nUn vA Sk. 8. V. Madhava ignores devam 6. mAnuSeSu ca deveSu ca Sk. 10. sampUrNa cakre natu nyUnaM kRtavAn Sy. AbhIkSNyena Sk. 11. sakalamasmAkaM ca tiryaksadRzAnAM nRNAmudareSu ca / AGastritayAd Adayantyau cArthe Sk. 12. A cakre sarvataH kRtavAn Sy. 13. samyagarthaM M. 14. V. Madhava ignores A 15. P. D. and M. read parAgacchannime 16. budhayo M. prajJAH karmANi vA / dhIreva dhItiH / ... mabuddhayo matstutikarmANIti vA Sk. 17. viraNaM P. 18. yasminbhUpradeze gAvazcaranti sa gavyUtiH / gAva iva svacaraNabhuvaH prati Sk. 16. gomArgamanu P. memArgAn M. goSThAnya lakSya gacchanti tadvat Sy. 20. cchantyaH P. 21. bahubhirdraSTavyam Sy. For Private and Personal Use Only Page #165 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 11 I.25.20. ] 110 [ 1.2.16.5. saM nu vaucAvahai punaryo meM madhvA tam / hotaiva kSadaMse priyam // 17 // saM nu bocaavhai| tvaM cAhaM ca varuNa ! adhunaa| saMvAdaM punaH punaH kurvaH / yataH / me| madhusadRzaM stotram / saMbhRtaM tvaM ca / hoteva / priyam / kssdse| kSadiH zakalIbhAvakarmA yathA hotA'dhriguM vadan vAcA pazuM zakalIkarotyevamidaM tubhyaM dattamidaM tubhyaM dattamiti vadasi / darza nu vizvadarzataM darza rathumadhi kSami / etA juSata ma giraH // 18 // darza nu| dRSTavAnasmyaham / idAnIm / sarvasya darzanIyaM varuNa! drshnycaasy| ratham / bhuumeH| upri| mm| stutiiH| etAH / sevatAm / imaM meM varuNa zrudhI havamadyA ca mRLaya / tvAmavasyurA cake // 16 // ____ imaM me| imam / me| varuNa ! shRnnu| havaM zrutvA / ca / adya mAm / sukhy| tvAm / rkssnnecchurhm| kAmaye ydvaa'bhigcchaami| tvaM vizvasya medhira divazca gmazca rAjasi / sa yAmani prati zrudhi // 20 // tvaM vishvsy| tvam / vizvasya / divH| c| pRthivyaaH| c| raajsi| prAjJa ! sH| 17 sa 33 1. sanna D. 2. . vahe M. D. 6. aznAsi Sy. 10. sakalibhAva0 P. 3. AvAM hrishcndrshunHshepau| nau munyceti| 11. dasmyavAna P. mahatA prayatnena Sk. punaH smbhuutau| mAM muJceti harizcandraM 12. khalu Sy. kSipram Sk. 13. sarvaiH Sy. vaa| tvaM cAhaM ca punaH sNvocaavhai| mAM | 14. darzanIya M. draSTAraM vA varuNam Sk. vimucya mayA sNbhaasssv| ahamapi bhavantaM 15. Omitted by M. S. reads varuNaM mucyamAna iti hi tadAzAsa ityarthaH Sk. 16. dazaJcAsya P. darzanaM cAsya S. 4. saMbhUya priyavArtA karavAvahai Sy. | 17. sama P. D.M. 18. sevitavAn Sy. 5. yato yadartha yenopastIryAbhighArya cAhaM | 16. imm| me| vrunnH| Omitted by M. juhuSitastadAjyalakSaNaM madhvAhRtamRtvi- | 20. ata Urdhva ca Sk.. gbhiH| yata AjyaM gRhItvA mAM stotu- | 21. sukhaM ya D. M. sukhAya P. mupasthitA RtvijaH Sk.. 22. AtmapAlanatarpaNakAmaH Sk. 6. madhuraM haviH Sy. 7. saMbhRta P. 23. zabdayAmi, staumItyarthaH Sy. AyAce / 8. hotrA M. yathA hotA adhrigupraiSadAnenaivaM | caka kaantau| tvaM mAM pAlaya tarpaya ceti tvamapi nirmokSaNena vizasasISTaM kAmaye Sk. 24. S. adds jIvanam maccharIram |...ytr yajJe madartha | after vizvasya / sarvasyArthanIyasya Sk. madhvAhRtaM yatra ca hoteva vizasasi priyaM | 25. rAjan si P. rAjan vi M. mattanuM tatra kSipraM saMvocAvahai punaH Sk. | rAjAsi S. IziSeSk. 26. yajJavanSk. For Private and Personal Use Only Page #166 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1.2.20.2. [ I.26.2. gamane'bhilaSitamasmAkam / pratizrudhi / uduttamaM mumugdhi no vi pAzaM madhyamaM ghRta / aAdhamAni jIvase // 21 // uduttamam / uttamasya paashsy| unmocanam / madhyamasya / vicrtnm| avamocanam / avamAnAM bandhanAnAm / jiivnaayeti| I.26. vasiSvA hi miyedhya vastrANyUrjA pate / semaM no adhvaraM yaja // 1 // vsissv| aacchaady| yajJiya! jvaalaaH| annAnAm / pate ! ath| asmAkam / yjnym| imam / yj| ni no hotA vareNyaH sadA yaviSTha manmabhiH / agne divitmatA vacaH // 2 // ___ ni no hotaa| nikaamy| asmAn / hotaa| varaNIyaH / sdaa| yuvatama! pUjanIyaH stutibhiH| agne ! dIptimatA stotrenn| 1. kSemaprApaNe'smadIye Sy. paridhatsva Sk. 10. yajJasya yogya Sy. mrnnkaale| mRtyu pratigamyate yasmin sa | yajJArha Sk. 11. jvAlAM P. AcchAkAlo yAmA tatra Sk. dakAni tejAMsi Sy. vastrANi Sk. 2. 0bhilakSita0 M. 3. zrutiH M. 12. havirlakSaNAnnAnAM svAmin ! Sk. madamaraNaM pratijAnIhi / tvAM muJcAmIti | 13. ye M. yastvamanyeSAmayakSi sa tvaM pratijJAM kuru| na tvaM mriyase Sk. vastrANi paridhAyamamasmAkaM yajJaM yaja 4. vivartanaM D. madhyamaM pAzaM tatraivAvasthitaM hotRtvena niSadadya Sk. vizlathaya...adhamAni...adhomukhaM muJca | 14. V. Madhava ignores hi| saH jIvanAya Sk. 5. apamocanam S. 15. niSIda Sk. 16. asmAna D. 6. adhamAnAM S. adhamAni madIyAn asmAkaM hotA Sy. asmAkam Sk. pAdagatAn pAzAn Sy. 17. jJApakastejobhiryukta iti zeSaH Sy. 7. Ms. D. puts the figure ___ madatizayajJAnaiH... agneyauvanaM bahvindhana 117411 here to indicate the tvAt Sk. pUjanIyaH a masculine end of the twenty-fifth form is qualifying a feminine hymn. No such number | Falafat: 1 It should have been is given in P. and M. puujniiyaabhiH| V. Madhava ignores naH 18. vacasA stUyamAnaH san niSIdeti zeSaH 8. vasiSvA M. 9. 0 dayeya D. | Sy. etairyuktastvaM me hotraM kuru Sk. For Private and Personal Use Only Page #167 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 112 13 I.26.6. ] [ 1.2.21.1. zrA hi SmA sUnave pitApiryajetyApayai / sakhA sakhye vareNyaH // 3 // A hi ssmaa| kazcidagneH stotA putrasthAne bhavati tasmA ayaM pitA bhUtvA yajati / jnyaatiH| jnyaatye| mitraay| mitram / vrnniiyH| hizabdo vismye| A nau bahIM rizAdaso varuNo mitro aryamA / sIda'ntu manuSo yathA // 4 // A no brhiH| AsIdantu / barhiH / asmAkam / ime devAH / manoriva prjaapteH| rishtaamsitaarH| pUrvya hotarasya no mandasva sakhyasya' ca / imA u Su zrRMdhI giraH // 5 // pUrvya hotH| pUrvaSu bhava ! hotH| asmAkam / imm| sakhyam / anupaaly| stutiiH| c| imA: / susstthu| shRnnu| yaciddhi zazvA tanA devaMdaivaM yajAmahe / tve ibhrUyate haviH // 6 // yacciddhi / yadi / hi| vayama / bhunaa| dhanena / sarvAn devAn / yajAmahe / tvyi| evaM tebhyo'pi| hUyate / hviH| 2x24 1. AGa maryAdArthe Sk. 2. AhiSu M. ..mAnasya yajJasya sakhyasya cAsmadanugrahasya AhiSva P. 3. pitRsthAnIyastvaM ca siddhayartham Sy. Gas ami| putrasthAnIyAya mahyamabhISTaM dehIti stutyastotRtvalakSaNaM devairnRNAM sakhyam / zeSaH Sy. tvameva me pitA'pizca ... Gau vA us| asmizca sakhye sakhA ca Sk. 4. tasmAd M. modasva Sk. 16. 0 layaM D. 5. bhutvA P. 6. jJAni P. jJAti D.M. tvaM hRSTo bhava Sy. tat stuhi Sk. te yasmAnmaryAdayA putrArtha jJAtyarthaM sakhyathaM | 17. zobhanaH zunaHzepo devAnAM stotA ca yajanti Sk. 7. varaNIyAH Sk.. ityetacca prkaashy| imAH zRNu ca 8. hiH yasmAdarthe Sk. .. V. stutIrityarthaH Sk. ___Madhava ignores sma 10. aM. | 18. V. Madhava ignores u 11. aasiidntu| bahiH omitted by M. | 19. yadyapi Sy; Sk. 20. ha D. 12. yathA manuSaH prajApateryajJamAsIdanti | 21. zAzvatena nityena Sy. 22. vistRtena tadvat Sy. manuSyA iva hiNsitksseptaarH|| haviSA Sy. havirlakSaNena dhanena Sk. sarve devA ityarthaH Sk. 23. anyamanyaM varuNendrAdirUpaM nAnAvidhaM deva13. 0 mazatAraH M. hiMsakAnadantaH Sy. | tAvizeSam Sy. anyamanyamapi devam Sk. 14. asmadAdeH pUrvamutpanna Sy. cirantana Sk.. 24. tveyyeva P. tvayi vai M. 25. hUtaye P. 15. saMkhyaM M. asmadIyasyAsya pravarta- | 26. V. Madhava ignores cit For Private and Personal Use Only Page #168 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 113 1.2.21.4. ] [ I.26.9. priyo no astu vizpatihotA mandro vareNyaH / priyAH sva'gnayo vayam // 7 // priyo nH| priyaH / nH| astu / vishptiH| hotaa| maadyitaa| varaNIyaH / vayaM cAsmai svgnyH| priyAH syaam| khuno hi vArya devAso dadhire ca naH / khagnayo manAmahe // 8 // ___ svagnayo hiN| svagnayaH / hi| varaNIyaM dhanam / asmabhyam / devaaH| dhArayanti / tato vayam / svagnayo hvirvhnaayaagnim| stumH| atho na ubhayeAma ta martyAnAm / mithaH santu prazastayaH // 6 // athA nH| amRta ! agne ! tava ca / asmAkaM c| mAnAm / ubhayeSAm / parasparam / prazastayaH / santu suSTutamiti tvaM brUhi sudattamiti vymiti|' 19 3 . 1. nA P. 2. priyH| nH| Omitted vaakytaa| yasmAt svagnaya Rtvijo by M. yathA'smAkaM priyo bhavati tathopa- 'smatto varaNIyataraM somalakSaNaM havirdhArakarotvityarthaH Sk. 3 vizo narAsta- yanti dAsyanti cAgnaye tasmAt svagnayo tpatiragniHSk. 4. madayitA D. vayamAtmavimokSaM yAcAmahe Sk. hRSTaH Sy. stutyaH stotA vA Sk. | 15. tvAM yAcAmahe Sy. 16. amyata M. 5. zobhanarAhavanIyAdibhiryuktA vayam Sk. | 17. yuSmadasmacchabdayorasmacchabda eva ziSyate 6. priyA P.D. M. 7. syAmaH M. naH iti Sk. 18. manuSyAkArANAm 5. Farauit fe omitted by D. agniH puruSavidhaH / anyo manuSya eva Sk. 6. zobhanAhavanIyAdiyuktAH Sk. 16. suSThuta0 P.D. M. samyaganuSThitamiti 10. hiryasmAdarthe vA Sk. 11. asmadIyaM yajamAnaviSayA prazaMsA, samyaganugRhIta ... varaNIyaM haviH Sy. somalakSaNaM haviH mityagniviSayA Sy. tvamasmAn prazaMsa Sk. 12. dIpyamAnA RtvijaH Sy. nedRzA anya stotAra iti / vayamapi vayaM devA... devo vA daataa| havirdA- prazaMsAmo nedazo'nyo deva iti / mithaH nAdatra RtvijH| cazabdazcAsmAtparo shtve| tava cAsmAkaM ca saha santu drssttvyH| devAzca dhaarynti| Rtvijazca prshNsaaH| nahi stutyasya stotrA vinA vishvaamitraadyH| varaNIyamagneH stotraM prshNsaa'sti| na stotuH stutyen| tatra devA Rtvijazca kurvanti Sk. tava stutyasyAsmAbhireva sahAsmAkaM ca 13. dhRtavantaH Sy. 14. svagna P. stotRNAM tvayaiva saha prazaMsA'stu mAnyena no'smatsambandhino vayaM ca tairAhava- kenacidityAzAsmahe Sk. nIyAdibhiH svagnayaH stumH|... dadhire 20. tva ca M. 21. sudatamiti D. ceti cazabdAd yogyadvitIyasamuccayA- 22. Omitted by M. dhyaahaarH| mana yAccAyAm / evameka- / 23. V. Madhava ignores atha For Private and Personal Use Only Page #169 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra I.27.2.1 114 [ 1.2.22.2. vizve'bhiragne a'gnibhi'ri'maM ya'jJami'daM vaca'H / cano' dhAH sahaso yaho // 10 // I www.kobatirth.org vishvebhirgne| sarvaiH sahAyabhUtaiH / agnibhiH / agne ! asmAkam / imm| yajJam / 4 5 4 6 9 idaM ca / stotram / annaM caatmsthm| kuru| balasya putra / I.27. azaM' na tvA' vAra'vanta' va'ndadhyA' a'gniM namo'bhiH sa'mrAja'nta'madhva'rANA'm // 1 // 12 C 11 azvaM na tvaa| ashvm| iv| tvaa| vaalvntm| nmskaarairvnditum| iishaanm| yajJA nAmupakrama iti / Acharya Shri Kailassagarsuri Gyanmandir 18 16 20 kAmAnAM sektA / atyantaM bhavatu / sa ghA' naH sUnuH zava'sA pRthuSa'gAmA su'zeva'H / mI'DhvA~ a'smAkaM' ba'bhruyAt ||2|| 13 13 14 15. 16 11 sa ghA nH| sH| khlu| asmAkam / balena / stUyamAnaH / vistIrNagamanaH / susukhaH / 1. tvadbhrAtRbhiH Sk. 2. Omitted by P. 3. M. reads yajJamimaM for imam / yajJam 4. annaM dhA asmabhyaM dhehi Sy. carupuroDAzAdilakSaNaM havizcanaH .. sthApaya sthApayitavyeSu / yajJaM deveSu stutiM svakarNe canaH svodre| mAM tu muJca Sk. 5. cAru tvaM P. 6. balena mathyamAnAraNibhyAM jananAt Sk. 7. Ms. D. puts the figure // 26 // here to indicate the end of the twenty-sixth hymn. No such number is given in P. and M. 8. azvamiva tvA vAlavantam / vAlA daMzavAraNArthA bhavanti / daMzo dazateH N.1.20. C. balavantaM P. D. vArazabdasya kapilAditvAd ratvam Sk. 10. vanditumicchAmaH prArabhAmahe vA Sk. 11. yajJAnAM samyagIzAnaM saMdIpyamAnaM vA / 10 supi vA Am / AmzrutervA madhye | azvopamAnAbhiprAyaH paryeSyaH Sk. 12. V. Madhava ignores agnim 13. khasvasmAkaM M. 14. balasya Sy. 15 putraH Sy. AvayoH sUnuH / araNImathanajAtatvAd harizcandrasya / tatsAhacaryAt sAmAnyAd ubhayorapi putratva - magneH Sk. For Private and Personal Use Only 16. svatejobalena vistIrNagAmI / balenAraNimathanajAta iti pUrvavAkyasambandhI vA Sk. 17. susukhaM D. susevaH susukho * vA Sk. 18. dhanavAn havirnayanadvAreNa / vRSTipradatvAt sektA vA Sk. 16. asmAkamatyarthaM bhoktA bhUyAd balena bhUyAditi vA suzevo bhUyAditi vA putro bhUyAditi vA AzaMsA / asmAnmuktAstvAM yaSTumAzAsmaha ityarthaH / yo'smAkaM susukho vimoktRtvAt sa naH sUnurbhUyAdi - tyatra ca sambadhyate Sk. 20. V. Madhava ignores asmAkam Page #170 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1.2.23.1. ] 115 [ I.27.6. sa no dUrAcAsAcca ni mAdayoH / pAhi sadumidvizvAyuH // 3 // ___sa no duuraat| saH / asmAn / dUrAt / antikAt / ca / pApamicchataH / mayA't / sadA / ev| nipaahi| srvessaambhigntaa| imam Su tvama'smAkaM saniM gAyatraM navyAMsam / agne deveSu pra vaucaH // 4 // imam / asmAkam / idam / haviSo dAnam / gAyatraM ca saam| nvtrm| agne ! devessu| prabUhi / A nau bhaja parameSvA vAjeSu madhyameSu / zikSA vasvo antamasya // 5 // A no bhj| prApaya / asmAn / dUrastheSu / annessu| Abhaja c| madhyameSu tthaa| prycch| antikatamam / dhnmiti| vibhaktAsi citrabhAno sindhorUrmA upAka A / sadyo dAzuSe kSarasi // 6 // vibhktaasi| dAtA / bhavasi / citradIpte ! syandamAnasya godhnsy| saUdhe / antikasthe sati / sadya eva lm| yajamAnAya dhnm| kSarasi / 16 24252427 1. Omitted by P. utkRSTaSu dayulokavartiSu Sy. ____ya uktaguNo'si sa tvam Sk. | 16. atika0 M. antikatamasya bhUlokasya 2. asmAkam P. D. 3. dUrasthAt Sk. | saMbandhIni... vasUni Sy. 4. antikasthAcca Sk. 20. viziSTasya dhanasya prApayitA Sy. 5. mAna P. 6. niyamena Sk. vibhaktA Sk. 7. vyAptagamanaH Sy. | 21. vicitradIdhite pUjyadIpte vA Sk. sadaiva sarvatragAmI sarvAnno vA Sk. 22. sya P. yathA sindhornadayAH samIpe .. 8. V. Madhava ignores ca Urmi taraGgopalakSitaM kulyAdipravAha 6. imamUSuH D. 10. imam D. vibhajanti tadvat Sy. 11. dAna M. madvyatiriktasomAdi- 23. syandanAt sindhuH somH| isi ddiH| havinam Sk. 12. gotraM M. somasyormeH sannikRSTe yAgakAle prApte stutirUpaM vaco'pi Sy. stotraM ca Sk. tvaM devAnAM somasya vibhktaa| Urmeru13. anyarakRtapUrvam Sk. 14. devAn pAkasyeti vA samAnAdhikaraNatvAt prApya Sk. 15. brUhi P.S. 16. V. tAsthyAt / AtmAntikasthasya somasyo Madhava ignores u / su| tvm| maeNvibhaktA Sk. tasminnevAhani Sk. 17. prApaka P. AbhajAsmAn parameSUpa- | 24. S. omits dhnm| yajamAnAya ... kalpiteSu havirlakSaNeSvanneSu madhyameSvapi / karmaphalabhUtAM vRSTi karoSi Sy. dAtavyaM ...Ami vA naH iti| zasi vA dhanamAyurvA Sk. sup| paramAnyanAnyAbhajAsmAkaM madhya- 25. rakSasi P. D. dadAsi Sk. mAni c| mAM tu muJca Sk. 26. V. Madhava ignores A 18. dUrasthaM M. dUrastheneSu D. AkAra upamArthaH Sy. samAnAmila kare mAsyAt / For Private and Personal Use Only Page #171 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 11 I.27.10. ] 116 [ 1.2.23.5. yamagne pRtsu martyamA vAjeSu yaM junAH / sa yantA zazvIripaH // 7 // ymgne| yaM tvam / agne ! snggraamessu| martyam / rakSasi / yaM vaa| ttr| prahiNoSi / sH| niycchti| bhuuni| annaani| nakirasya sahantya paryetA kaya'sya cit / vAjo asti zrRvAyyaH // 8 // nkirsy| yaM tvaM saGgrAmeSu sahanazIla ! rakSahiMsArtham / asy| parito gntaa| na kshcidsti| yakAra upajanaH ksy| cidapi sasenamasenaM vA na kshcidbhibhvti| zravaNIyam / annaM ca tsy| asti zatrubhyo jitm| sa vAjaM vizvacarSaNiravadbhirastu tarutA / viprebhirastu sanitA // 6 // sa vAjam / saH / saGagrAmam / vizvasya draSTA / ashvaiH| astu| tarutA tArakaH / medhaavibhirshvaiH| astu / saGagrAmaM sNbhktaa| jarAbodha tadviviDhi vizevize yajJiyAya / stomaM rudrAya dRzIkam // 10 // jraabodh| stutyA devAnAM bodhayitaH! stotaH! tt| jAnIhi / 15 10 1920 1. yat D. yaH M. 16. zravaNIyaM prakhyAtam Sk. 17. prakRto2. havirnimittaM yaM ca gacchasi Sk. 'gniH Sk. 18. sarvairmanuSyarupetaH Sy. 3. nimittAt karmasaMyoga iti vAjeSviti / 16. asmadartha gantA'stu / ta plvntrnnyoH| sup| ...bhisi vA sup|... vAjezca gatau c| sa saMgrAmaM gatvA'smAkaM nityaM yam ... vAjo varca ityanne Sk. sAhAyyaM krotu| vAjamiti Gau vA am| 4. prerayasi Sy. tAtsthyAdvA tcchbdH| saMgrAmasthamasmacchatru priinnysi| juna gatau prINane ca Sk. hinastu Sk. 20. astutandAtAra 5. hi yacchati M. niyantuM samartho ko P. 21. RtvigbhiH Sy. bhavati Sy. yamu dAne bandhane c| medhAvibhirasmAbhiH stUyamAnaH Sk. yamavA junAH ca sa dAtA'nyebhyaH Sk. | 22. phalasya dAtA Sy. asmatstutInAM 6. nityAni Sy. Atmani labdhA vA saMbhaktA'stu / asmAkameva ca Sk. dhruvaannynnaani| bahUnIti vA Sk. 23. bAdhayitaH P. stutyA bodhamAna ! Sy. 7. tvA P. 8. zatrUNAmabhibhavanazIla! Sy. jarAM stuti yo budhyate bodhayati devAn ___he sahasvan abhibhavitaH vA Sk. hotRtvAt saH Sk. 6. rakSasva hi so'rtham M. 24. stotAH P. jarAbodha agne ! yanmA10. martyasya Sk. 11. aniSTaH... nacainaM mavocastattvameva vetsi Sk. kazcidaniSTaH praapnotiityrthH| pare iN 25. viSla vyAptau / ayaM ca veSa iti karma vadhe vaa| nacAsya kazcid hantA Sk.. nAmasu pAThAt, nAmnAM cAkhyAtajatvAt, 12. sarvasya tvatsevakasya Sk. 13. M. karmaNi ca karotyarthasya sambhavAt karo addstaM aftern| 14. zrapaNIyam M. tyartho'pi viSla / tat kuru Sk. 15. balavizeSo'sti Sy. balaM vA Sk. | 26. janihi P. praviza Sy. For Private and Personal Use Only Page #172 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1.2.24.2. ] 117 [ I.27.12. manuSyasya / yjnyiyaay| stomam / rudraay| darzanIyam / atra yAska:-"agnirapi rudra ucyte| "jarA stutirjarateH stutikarmaNastAM bodha tayA bodhayitariti vaa| tadviviDDhi tat kuru manuSyasya manuSyasya yajanAtha stomaM rudrAya darzanIyam" iti / sa nau mahA~ animAno dhUmaketuH purucandraH / dhiye vAjAya hinvatu // 11 // sa no mhaan| sH| asmAn / mahAn / nimAnavajitaH / dhuumketuH| bahUnAM kamanIyaH / karmaNe / annAya ca / prhinnotu| sa vA~iva vizpatirdevyaH ketuH zRNotu naH / ukthaignibRhadbhAnuH // 12 // sa revaaiv| saH / dhnvaaniv| manuSyarAjA / devAnAm / prajJAnabhUtaH / zRNotu / asmAn / kriyamANaiH stotraiH| agnirmhaatejaaH| 1. tattadyajamAnarUpaprajAnugrahArtham Sy. 12. S. omits mahAn / ni| 2. yajJiyA P. yajJiyaM ya M. aniyataparimANaH Sk. yajJasambandhyanuSThAnasiddhayarthaM taddevayajanam | 13. ketuH ptaakaa| dhUmaH patAkAsthAnIyo Sy. yo vA kazcinmanuSyo yajJArho'haM ___ yasya sH| keturjJAnaM vA dhUmena yo jJAyate vA'nyo vA tasya sarvasyArthAya / ... sa iti vA Sk. rudrAyeti vA...vize iti Ami hai| 14. bahadIptiH Sy. sarvamanuSyANAM yajJArhAya Sk. 15. prajJAya yAgAkhyAya karmaNe vAnnAya ca Sk. 3. somam S. M. reads stodramaM for 16. prINayatu Sy; Sk. stomm| rudraay| 17. sa revAn P. D. and M. 4. darzanIyam / atra yAskaH is missing 18. 0rAjaH S. in M. prajApAlakaH Sy. 5. N. I0. 7. sarvArthinAmevamabhipretAni sampAdayan Sk. 6. jarato M. | 16. devo devabhavo vA prajJAnasattvaH sarvakarma7. tadvipa M. kartA vA Sk. 5. Omitted by M. 20. dUtavad jJApakaH Sy. 6. stomAn P. | 21. asmAkaM zastrANi . . . ukthairiti 10. N. I0. 8. zasi bhis| tRtiiysvnbhvshstrmukthm| 11. nosmAn D. asmAn is missing etAni zrutvA'smAkamabhiprAya sampAda in M. S. adds affa: after yet Sk. asnAn / asmAkam Sk. 22. prauDharazmiH Sy. For Private and Personal Use Only Page #173 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir I.28.I. ] [ 1.2.25.1. namo mahadbhyo namo abhakebhyo namo yuvabhyo nama AzinebhyaH / yajAma devAnyadi zakkAma mA jyAyasaH zaMsamA paeNkSi devaaH||13|| namo mhdbhyH| nmH| mhaashriirebhyH| nmH| alpazarIrebhyazca / nmH| yuvabhyaH / vRddhebhyazca / shktaaH| ced vayam / devAneva / yjaamH| abhyudysy| abhilASam / he devAH ! mA'ham / vRkSi vRzcatizchedanakarmA''zAcchedAdahaM nirAzo mA bhuuvmiti|" I.28. yatra grAvo pRthurbudhna Uo bhavati sotave / ulUkhelasutAnAmavedvindra jalgulaH // 1 // yatra praayo| yasmin yjnye| abhiSavagrAvA / pRthumUlaH / AhananaprakAra UrdhvamukhaH / bhavati / somAbhiSavAya tatra / ulUkhalasutAn / somAn / indra ! tvam / avajalgulo'vAziraH piba / 20 1. guNaradhikAstebhyaH Sy. tapastejodhana- yathAprArthitameva me deyAsuH Sk. vidyAyubhirvardhitebhyo yuSmadbhyaH Sk. 11. pRcchati chainana P. 12. 0zchedA0 2. guNaya'nAH(tebhyaH) Sy. bAlebhyaH Sk. __M. S. omits AzAcchedAt. dabhramarbhakamityalpasya ... arbhakamavahRtaM | 13. Omitted by P. bhavati N.3.20. 14. V. Madhava ignores nmH| 3. astvazarIrebhyazca D. Ms. D. puts the figure // 27 // 4. vyAptRbhyaH palitebhyo vA tAruNyavRddhatva here to indicate the end of lakSaNayordvayorapi vysoH| Asannapali- the twenty-seventh hymn. tebhyo mdhymvyskebhyH| dvayoradhikArAda- No such number is given in sya ca vayasaH pariziSTatvAccaivam Sk. P. and M. 5. M. reads yadyayaM for ced vym| 15. gAvAH D. trAvA P. 6. avaguNayAgasya duSkaratvAd yadi zaknavA- 16. aJjaHsave karmaNi Sy. meti Sk. 17. vistIrNAdhobhAgaH Sk. 7. jyeSThasya devatAvizeSasya Sy. 18. hastenoddhRSyamANa Uo bhavati Sk. vRddhatarAyuSo dIrghatarasyA''yuSo vA Sk. 16. uLUkhakasutAn D. 8. abhilASAya S. stotram Sy. ___ ulUkhalenAbhiSutAnAM rasam Sy. AzaMsAm Sk. .. mahaM P. 20. avajagulalo vA ziro piba iti M. 10. prakSi P. ahaM vicchinnaM mA kArSam Sy. avamavajagulo vA giro piba iti P. mA... AvRzcata he devaaH|. . .mA chett| avajadgulo vA giro pija iti D. mA ma AyuSaH praarthnaamphaatt| datta me svakIyatvenAvagatyaiva... bhakSaya... 'gala diirghaayuH| svArtha eva vA mip| mAha- adane' Sy. ulUkhalasutaM somamatyartha mAtmano dIrghAyuHprArthanAM vicchitsam / pib| punaH punaH pibeti vaa| ga nigaavicchedena satatamAyuH prArthaye / bhavantazca rnne| tatpratikUlArtho'vapUrvatvAt Sk. For Private and Personal Use Only Page #174 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1.2.25.5. ] 116 [ I.28.5. yatra dvAviva jaghanAdhipaNyA kRtA / ulUkhelasutAnA'mavedindra jlgulH||2|| yatra dvaaviv| yatra / dvau| iva / jaghanau / adhissvnnphlke| vistIrNe (a) dhvaryubhiH kRte / pratimukhe purastAt / samApikarte pazcAditvadhiSavaNaphalakaM vA sUtramiti (?) yatra nAryapacyavaeNpacyavaM ca shiksste| ulUkhelasutAnAmavedvindra jlgulH||3|| ____ yatra naarii| yatrAbhiSavapravRttaM grAvANaM dRssttvaa| strI bhrtri| pravezakauzalam / nirgmnkaushlm| c| shiksste| yatra manthI vivadhnatai rshmiinymitvaaiiv| ulUkhailasutAnAmavedvindra jlgulH||4|| yatra manthAm / yasmin yajJe somaabhissvaay| graavaannm| dhaarynti| rshmiinivaashvaanaam| ymnaay| tatrolUkhalasutAnAmiti / yaciddhi tvaM gRhegRha ulUkhalaka yujyasai / iha ghumattamaM vada jayaMtAmiva dundubhiH // 5 // yacciddhi tvam / yadi / api / hi| tvam / ulUkhala ! sarveSu gRhessu| yujyase / ihApi / 1. jaghanA is added after 0viva / 13. AziramathanahetuM manthAnam Sy. by M. 2. yasmin karmaNi Sy. somasya mathitRtvAd grAvA mnthaaH| yatra yajJe Sk. 3. adyApi vA M. ddhimnthnrjjuurvaa| ttaabhisormshsau| 4. jaghanAdhiSavaNa. M. yathA dadhimanthAnena niyantuM rajjubhirbaghnIyathA maithunakAle strIpuMsajaghane / yustadvat / tatrolUkhalasutaM piba Sk. evamabhiSavakAle parasparasampavidhi- 14. mArayanti P. vibadhnanti Sy. SavaNaphalakagrAvANau kRtau Sk.. vibadhnantyaGagulIbhiH Sk... 5. sampAdite Sy. 6. pazvAditva0 M. 15. azvarazmIn niyantumazvAniva Sk. 7. 0 tvabhiSavaNa P. 8. bAH M. 16. yamanAt P. yAH D. 6. yatra yasmin karmaNi nArI | 17. ulUkhalamurukaraM vaa| UrdhvakhaM vA / urkara patnI apacyavaM zAlAyA nirgamanamupacyavaM | vA... tadulUkhalamabhavat ... iti sA ca zAlAprApti ca Sy. 10. yajJe maithuna- nigadavyAkhyAtA N. 9. 20, 21. kAle svajaghane nArIva puruSAyako'bhiSava- | 18. yadyapi Sy; Sk. 16. Omitted grAvA itarasmai grANe'pagamanamupagamanaM by P. and D. 20. ulUkhalasutAnAca... apagacchatyupagacchati cetyarthaH / tatra miti P. 21. bIhAdyavaghAtArtham Sk. somaM pibaSk. 11. abhyAsaM karotiSy. 22. sa ihApi S. tathApIha mayA somAbhiSadadAti Sk. 12. S. omits soma | vAya yuktastvam Sk. For Private and Personal Use Only Page #175 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra I.28.7. ] www.kobatirth.org 120 1 3 diipttmm| vada musalenAbhihataH / yathA / jayatAm / dundubhiH / u'ta sma' te vanaspate' vAto' vi vAtyagramit / atho' indrA'ya' pAta've su'nu' soma'mulUkhala ||6|| * uta sma te| vRkSavikArasya vRkSavat stutiH / apica / te / vanaspate ! vAtaH / agrm| no Acharya Shri Kailassagarsuri Gyanmandir [ 1.2.26.2. 8 ev| calayatIndraprasAdAt / tathA sati / indrasya / pAnArtham / sunu somam / ulUkhala ! 1 A'ya'jI vA'ja'sAta'mA' tA hyuccA vi'jarbhRtaH / harI'ha'vAndha'si' bapsa'tA // 7 // 14 15 16 10 vihriyete / azvAviva dhAnyAnAmavahananakAle / annAni / bhakSayantau / aayjau| ulUkhalamusalayoDheM bhavata AyaSTavye / annAnAM samAbhaktRtame / te / hi / uccaiH / 1 For Private and Personal Use Only 1. prabhUtadhvaniyuktaM zabdam Sy. 2. zabdaM kuru Sk. 3. rAjJAM dundubhirAghATi : Sk. 4. he vanaspativikAra ulUkhala Sk. 5. yasmAttavAnaM vRkSAvasthAyAm Sk. E. Ayaja M. AyajI maryAdayA yaSTuNI avaghAtadvAreNa yAgasya kartRNI Sk. AyaSTavye annAnAM saMbhaktRtame te haghuccevihite harI ivAnnAni bhuJjAne N. 9. 36 10. vyo dve P. calatI0 S. S. omits bhavataH 6. calayasi indra0 M. vividhamakampayat Sk. after a 11. ASTavye P. D. dhane Sy. 7. su M. somAbhiSavaM kuru Sy. 8. ulUkhalaM P. he adhiSavaNaphalaka / sarvato yajJasA grAvANI vA / vA gatigandhanayoH / kampane ca / ... * vAti sma / ulUkhale somAbhiSavasyAbhidhAnAt tatra tatrolUkhalakazrutezca tadAkAratatkAryakaratvAccaivam / phalakAsthacarmaNi grAvabhizcatubhiradhvaryuprati- 14. vahniyete P. vihIyete M. 12. 0bhartRta me M. 0 bhaktRtade P. atizayenAnnaprade Sy. avaghAtavelAyAmannasya saMbhaktRtame Sk. 13. uccaiH P. prasthAtRneSTrAgnIdhraH sUyate somaH / vAta indraH / sa yasmAd vRkSAvasthAyAmagrakampanenAcalatvaduHkhamapanItavAn tasmAt tvamapi pratyupakArArthaM somaM sunu / yasmAd vAtena cAlyamAnamagraM na kvacidapyanyatra niyuktaM niSprayojanamAsIditi vA / idAnIM tu mahati prayojana indrapAnArthaM somAbhiSavaNe viniyuktamasti / tasmAt sunu somam / indraH pAsyatIti vA Sk. vizeSeNa punaH punarvihAraM kurutaH Sy. punaH punavahiyate / hiH yasmAdarthe vA yasmAtte tatroccairvihriyete tasmAnmaryAdayA yaSTRNI haviH puroDAzAvaghAtenAnasya saMbhaktRtame ca Sk. 15. indrAzvAviva / tau yathA dhAnA RjISaM ca svabhAgaM bhakSayatastadvadavaghAtakAle carupuroDAzAni bapsataH Sk. 16. dhanyAnA0 M. 17. 0 mapahanana0 P. Page #176 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1.2.27.1. ] 121 [ I.29.I. tA no adya vanaspatI RSvAvRSvebhiH sobhiH| indrAya madhumatsutam // 8 // tA no adya / tau / naH / adya / vanaspatI ! mahAntau / mahadbhiH ! sotRbhivibhiH sh| indrArtham / madhumadandhaH / sutam / parokSopakramAH pratyakSApavargAzca mantrA bhavanti viparItAzceti / ucchiSTaM cambobhara somaM pavitra A sRja / ni dhehi goradhi tvaci // 6 // ucchiSTam / carmAdhiSavaNIyaM vA somaM vAntyA prshNstiityuktm| prajApaterharizcandrasyAntyA carmaprazaMsA veti kAtyAyanaH / harizcandra ! adhissvnnphlkyoH| upri| avaziSTaM somm| bhara / sutaM ca somam / dshaapvitre| AsRja tadartham / nidhehydhissvnnphlkyorupri| goH| tvacIti / I. 29. yaciddhi satya somapA anAzastAiva smasi / A tU ne indra zaMsaya goSvazveSu zubhriSu sahasreSu tuvImagha // 1 // yacciddhi / yat / satya ! somasya pAtaH ! vayam / AzaMsArahitA daridvairaprArthitA iva / 1. anya P. 2. vanaspativikArabhUteSk. dityaahaaryH| udavArthe vA / camyate'smin 3. darzanIyau Sy. 4. darzanIyaiH Sy. soma iti cmuuH| camasam / supi os / 5. abhiSavahetubhiH Sy. hA AGamadhyAharati / avaziSTaM somaM adhvaryupratiprasthAtRneSTrAgnIdheH saha Sk. camUSu camaseSvAhara Sk. 6. 0madayaH P. mAdhuryopetaM soma- 12. Ahutya dazApavitrAkhyapAvanavastre Sk. ____ dravyam Sy. 7. 0kramaH P. 13. prakSipa Sk. 14. datthaM P. 5. fa is omitted by P. ofa M. 15. prakSipya sthApaya droNakalaze Sk. 6. BD. III. IOI. prajApati harizcandraM | 16. gostvacyupari gocarmaNi sthite droNakalaze'panaya Sk. carma vAntyA prshNsti| karma vAntyeti 17. yacciddhi yadyapi Sy. yasmAt Sk. kecit / yAnyasyAmacyudbharaNAsarjanani 18. satyaM M. avisaMvAdin Sk. dhanAdikarmANi taaniiti| etaddvAreNa 16. vayamanAzastA iva smasi aprazastA iva yaagkrmstutirvaa| carmaNa itarasya vo bhavAmaH Sy. tavAtyantastutiparA bhayorvAsyAM prazaMsAsaMbhavAd yathoktaM tat bhvaamH| ISadarthe aang| ISatstutiparA paryeSyam Sk. 10. KSA 2. anaashstaaH| avidyamAneSatstutayo'nAza11. anupayuktaM ziSTaM somamadhiSavaNaphala- stAH / iva eva Sk. kAbhyAmuddhara / adhiSavaNaphalake atra 20. rahitA daridraraprArthitA is missing cmvau| bhyAmi os / osi cetsakAzA- in M. afatla STO S. For Private and Personal Use Only Page #177 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir I.29.4. ] 122 [ 1.2.27.4. bhavAmastataH / asmAn / bahudhana ! dridraiH| kSipram / AzaMsaya / gavAdiSu tvayA datteSu / zubhriNaH zobhAyuktA iti / yadvA stutirahitAnAzaMsaya gvaadiprdaaneneti| ziprinvAjAnAM pate zacIvastava daMsanA / A tU na indra zaMsaya goSvazveSu zubhriSu sahasreSu tuvImagha // 2 // ziprinvAjAnAm / hanUman ! annapate ! prajJAvan ! tava vidyate / kalyANaM karmeti / ni vApayA mithUdRzA sustAmavudhyamAne / A tU ne indra zaMsaya' goSvazveSu zubhra sahasreSu tuvImagha // 3 // ni vApaya / mumUrSuH prANaharaNArthaM yamAdAgate mithunIbhUtvA dRzyamAne dve striyau pshyti| te tvamindra ! niSvApaya tvayA niSvApite te myaa| abudhymaane| sastAM svapitAm / sasantu tyA arAtayo bodhantu zara rAtayaH / A tU ne indra zaMsaya goSvazveSu zubhriSa sahasreSu tuvImagha // 4 // sasantu tyAH / svapantu / tyaaH| ajJAtayaH / budhyantu ca / zUra ! jnyaatyH| 1. prArthayamAnAn prArthitasampAdanena prAyu- 11. bhUte S. parasparaM saMgatatvena dRzyamAne akSva Sk. 2. azveSu Sy. | yamadUtyau Sy. mithunIbhUya ye dRzyate tddehi| gA azvAn zobhAvataH | te mithdshe| pretaH pizAco vA pumAn sahasrasaMkhyAna Sk. 3. yadA M. strI ca Sk. 12. niSThApaya M. 4. V. Madhava ignores cit hi| asmaddarzanaparihArArtha niyamenasvApayaSk. indr| shsrssu| 5. dhanAnAmannAnAM 13. niSThApite M. S. omits te after vA svAmin Sk. 6. prajJA vaM(naM)D. niSvApite 14. svapnaM kurutAm Sk. prajAvana S. zaktiman Sy. 15. suptA P. D. svaptAna M. svaptAm S. karmavana prajJAvan vA Sk. 16. svavatu M. 7. karmavizeSo'nugraharUpaH Sy. 17. cA S. ziznadevA arAtaya iti shtrau| daMsanA vAk stutirvaa| dasirdarzana tyA iti TAp / vyatyayena puNvishessnndNsnyoH| TAptvAt vAk / yata eva- tvm|... raatirdaataa| tatprAtikUlye mata AzaMsayaitAM dehItyuktam Sk. nAzakarA araatyH| striyAM vA / he zUra! 8. niSyAvaya P. niSThapaya M. manmuktIcchAvanto jJAtayo bodhyntu| 6. mamUSuH P. mumUrSaH kila vikRtarUpANi zyani shp| madAyurdAnAni vudhyntaam| pretapizAcAdimiyunAni pshyti| ma aayurdehiityrthH| kiM cAzaMsayAsmAn tadabhAvamatra zunaHzepa AzAste Sk. Sk. 18. AjJAtayaH M. 10. prANasaMharaNArtha M. adAnazIlA: Sy. 16. dAnazIlAH Sy. For Private and Personal Use Only Page #178 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 1.2.27.8. ] 10 vAyuH / www.kobatirth.org 123 sami'indra gardarbha mRNa nuvantaM pA'paya'mu'yA / A tU na' indra zaMsaya' goSvazve'Su zu'bhriSu' sa'hasreSu tuvImagha ||5 // Acharya Shri Kailassagarsuri Gyanmandir [ I.29.7. 8 samindra grdbhm| sNmRnn| indra ! grdbhm| shbdaaymaanm| paapyaa| anayA vAcA / patati kuNDuNAcyAM duraM vAto' vanA'dadhi' / A tU na' indra zaMsaya' goSvazve'Su zubhraSu' sa'haste'Su tu'vImagha ||6| 9 C ptaati| kuNDaRNAcI nAma pakSI tena saha / araNyAt / dUraM mtsmiipm| aaptti| sarvaM parikrazaM jehi ja'mbhaya' kR'kadA'zva'm / / A tU na' indra zaMsaya' goSvazve'Su zu'bhriSu' sa'hasreSu tu'vImagha // 7 // 11 13 sarvaM prikroshm| anyamapi sarvaM parikroSTAraM vRkAdikam / nAzaya / jambhayozca kuru / 1. samRNa P. saMyaNa M. S. omits mRNa indra gardabham 2. stuvantam / apakItiM prakaTayantamityarthaH Sy. apazabdaM kurvantam / ... visvaramAraTan gardabho'niSTasUcako hi / tena tadvisAmAzAste / . . . kicArAMsayAsmAna Sk. 3. pAvayA P. D. 4. M. reads pAvayamAnaM yA for pApayA / anayA / S. omits anayA 5. kuNThaNAcI P. kuNDuNAcI D. kuNDhanAcI M. kuTilagatyA Sy. kuNDAkArA bhUtvA'JcatIti kuNDaNAcI vAtyA / sA yathA'dhipattAti upari gacchati Sk. 6. tana M. 7. araNyAdapyadhikaM dUraM dezam Sy. 8. araNyaM M. yathA vAto'pi vanAddUraM patatyaraNyAt tiryaggacchati / syAt tadvattavApi stoturanugraha ucita - eva / tasmAnmAmanugRhANa / ityaucityAd yojyam / kuDyamaJcatIti vA kuNDaNAcI / kuDyacArI garakolikA / yAssruhya cakramyata ityarthaH / tasyA hi kRSNAyA darzanamaniSTasUcakam / tadanena pratipAdyate / vAto'pi svapne mAmAdAya dUraM gacchati vanAt / mamUrSoraciramaraNasUcakamiti zrutizca / Azu vAyurenaM praharatIti / tAbhyAM dvAbhyAM liGgAbhyAmAsannamaraNatayA mAM jJAtvA'nugrAhaka svabhAvenA''yurvehi gavAdIMzca Sk. 6. patatu Sy. 10. V. Madhava ignores adhi 11. parikroza M. asmadviSaye sarvata AkrozakartAraM sarvaM puruSam Sy. tacca 12. aniSTaM yat sUcayati tatsarvaM zRgAlavAyasAdikam Sk. yathaitaducitameva | 13. jambhayAzu S. jambhaya mAraya Sy. For Private and Personal Use Only Page #179 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ 1.2.28.3. I.30.3. ] 124 kukalAsam / A tU na indreti| I.30. A va indraM krivi yathA vAjayantaH zatakratum / maMhiSThaM siJca indubhiH||1|| A va indram / ythaa| annamicchantaH / kUpamusiJcanti tasya sekaarthmevm| yuSmadarthamaham / dAtRtamam / indram / somaihutaiH / 'AsiJce' iti kAmAnutsiJcAmIti / zataM vA yaH zucInAM sahasraM vA samAzirAm / edu nimnaM na rIyate // 2 // ___ zataM vA / zatam / vaa| pUtAnAM somAnAm / sahasram / vaa| samyagAzireNa mizritAnAm / evam / icchti| nimnm| ivodakam / saM yanmadAya zuSmiNaM enA hyasyodarai / samudro na vyacau dudhe // 3 // saM ynmdaay| yat somapAtrazatamasya / balina indrasya / madAya bhavati sahasraM vaa| anena 1. asmad viSaye hiMsApradaM zatrum Sy. 7. atizayena pravRddham Sy. 8. hataH P. taddarzanamapyaniSTam / . . . aniSTAn 6. AsiJceti P.D. M. sarvAn anuktAMzca naashy| iSTAn 10. tAmanusi0 P. 11. tarpayAmaH Sy. kuru ca Sk. 2. kU D. 12. V. Madhava ignores zatakratum 3. Ms. D. puts the figure // 26 // 13. dvAvapi vAzabdau cArthe Sk. here to indicate the end | 14. somamizritadadhnAM samAzirAm...zuddhAzca of the twenty-ninth hymn. pferfastizanura tra Sk. No such number is given | 15. aagcchtyev| so'smAnanugRhNAtviti in P. and M. zeSa: Sv. 4. annazatamasyamicchantaH M. | 16. udakaM nimnaM pradezaM yathA zIghraM gacchati annamicchanto vayaM zunaHzepAH Sy. tadvat / . . . yastvaM somapAnArtha he indra tvAM bahukarmaprazaM dAtRtamaM somai- zIghramAgacchasi taM tvAM vayaM vAjayantaH rannakAmAH stuvanto vA siJcAma ityA- somairAsiJcAma iti samastAryaH Sk. zAsmahe somaiH Sk. | 17. V. Madhava ignores yH| 5. yena prakAreNa krivimavaTaM jalena pUrayanti aa| u tadvat Sy. mahatyA kUpodakamAhRtya 18. balArtham Sk. 16. madAyA P. siJcet / tatsamIpasthamAhAvaM vA Sk. 20. enA iti sau ttaa| . . . prathamAyAM 6. he RtvigyajamAnA vo yuSmAkaM samba- vyatyayenedam / yadidaM somAnAM zataM ndhinamimamindram Sy. va ityami shs| sahasraM ca madArtha balAthaM cAsyendrasyodare bhaktyA paravazacitta evam Sk. vyAptaM samyak dhArayati Sk. For Private and Personal Use Only Page #180 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 125 1.2.28.5. ] [ I.30.5. asy| udare / antarikSam / iva / vyaaptiH| sandadhe yathAntarikSaM vitataM tadvad vyAptamiti tsmaadaagcchtiiti| ayamu te samatasi kapotaiva garbhadhim / vacastaccinna zrohase // 4 // ayamu te / ayaM somaH / tvadIyastaM tvam / kpotH| kapotImiva garbhanidhAnI pipaasuH| snggcchsi| stutim / ca / tAm / asmdiiyaamaatmaanm| praapysi| stotraM rAdhAnAM pate girvAho vIra yasya te / vibhUtirastu sUnRtA // 5 // stotrm| gIbhihyamAna ! annAnAm / pate! ysy| tv| stotramidamanena kriyate stotrA tsm| styaa| shriiH| astu / ' 1. samudra iv| yathA samudramadhye jalaM | 12. asmadIyamA0 M. vyAptaM tadvat Sy. 13. prApnoSi Sy. yathA samudro vyaapnuyaat| evaM tvadudaraM 14. V. Madhava ignores u prApyAvatiSThate vyaco vyaaptiH| taM tvAM | 15. 0mAnaM S. girAM vAhaka Sk. vAjayanta AsiJcema somaiH| te tvadudare 16. cate M. vyAptA bhavantu Sk. stutyAzrayadhanAnAM svAmin stotra2. yattad M. stutivAhaka vikrAnta Sk. 3. vyAptimiti P. 17. yasya tava yAvatkiJcit stotraM tatsa4. V. Madhava ignores hi rvam / yastvaM sarvaiH stotraH stUyase tasya 5. ayaM te samatasi N. I. I0. tava vibhUtirvAgastu Sk. 6. tvadIyaMstaM M. 18. yasya te tava stotramIdRzaM bhavati tasya 7. yathA kapotAkhyaH pakSI... garbhadhAriNI tava lakSmIH ... priyasatyarUpA'stu Sy. ___ kapotIM prApnoti tadvat Sy. vibhavatIti vibhuutiH| saMgrAmastuti8. dhAni P. dhAnI S. karaNasamarthA'stu Sk. ___garbho dhIyate'syAmiti garbhadhistAm Sk. | 19. stotra P. D. 6. pivAMsu P. 20. Omitted by P. and D. 10. sahagacchasi D. satataM gacchasi Sk.. 21. P. reads styaashrivstu| M. reads 11. yadidamuktamasmAkaM tadvahasvAtmAnaM prati / satyAzIrastu for styaa| shriiH| prApaya / madvacaH zrutvA somapAnatRpto astu| mAM mocaya Sk. | 22. V. Madhava ignores vIra For Private and Personal Use Only Page #181 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra I.30.9. ] 126 [ 1.2.26.4. U'rdhvasti'SThA na U'taye''sminvArje zatakrato / sama'nyeSu' bravAvahai || 6 || UrdhvaMstiSTha / uurdhvH| tiSTha / asmAkam / rakSaNAya / asmin / saGgrAme / zatakarman / 6 9 zatruSu tvaM cAhaM c| smbhuuy| bravAvahai / yoga'yoge ta'vasta'raM' vAje'vAje havAmahe / sakhA'ya' indra'ma'taye' // 7 // santaH / rakSaNAya / www.kobatirth.org 11 yogeyoge| praveze praveze / atizayena balayuktam / indram / yuddhe yuddhe| havAmahe / sakhAyaH 14 15 annaizca / A vA' gama'dyadi' zrava'tsaha'sriNI'bhirU'tibhi'H / vAje'bhi'rupa' no' hava'm ||8|| 12 93 A ghA gmt| upAgacchedindraH / yadi / zRNuyAt / AhvAnam / sahasrasaMkhyaiH / pAlanaiH / 1. UrdhvaM tiSTha D. 2. UrdhvaM D. UrdhvataH S. anu' pra'tnasyauka'so hu've tu'vipra'ti'i nara'm / ya' te' pUrvaM pi'tA hu've // 6 // 18 anu pratnasya / yamindram / tava / pitA / AhUtavAn tamahaM tvadartham / puraannsyaasy| uttiSTha yaM bravImi tatra pravartasva Sk. 3. AtmamaraNaphalatvAd yajJa eva saMgrAmaH Sk. 4. zatakarma D. karma M. Acharya Shri Kailassagarsuri Gyanmandir bahuprajJa vA Sk. 5. zatru P. D. anyeSu kAryAntareSu Sy. 6. ahaM ca is omitted by P. 7. bruvAmahaM D. saMbhUyAnyAn devAn madvimocanArtha mabhyarthayAvahai / etadarthamuttiSTha / anyeSviti zasi sup Sk. 8. Omitted by M. 'apUrvasyAgamo yogaH' prAptiH / tatra C. balavattaram Sk. 10. Omitted by M. ityatrecchAtatrecchAprAptau Sk. k tatra tatra saMgrAme Sk. 11. sakhivatpriyAH Sy. he sakhAya idamidaM dadAtItiIndra tatra tatra pAlanAya Sk. For Private and Personal Use Only 12. hvA M. 13. upA is missing in M. 14. sambaddhapAlanasahasrairasmAn annAni ca dadad ityarthaH Sk. 15. V. Madhava ignores gha 16. praznasya M. 17. yaM navasomamiti vA Sk. 18. tvAm Sy; Sk. 16. asmadIyo janaka: Sy. Sk.. 20. P. reads hRtAhUtavantamahaH pitA / AhUtavAn / tamaham / pAlayan mama pitA for Page #182 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 127 1.2.30.3. ] [ I.30.13. nivAsasthAnAt / anukrameNa / huve| anekeSu gacchantam / netAram / taM tvA vayaM vizvavArA zAsmahe puruhUta / sabai vaso jaritRbhyaH // 10 // taM tvA vayam / tam / tyo| vayam / sarveSAM varaNIya ! prArthayAmaH / sakhe ! vAsayitaH / stotRnnaam| asmAkaM zipriNInAM somapAH somapAnnAm / sabai vajrintsakhaunAm // 11 // asmAkam / asmAkaM somapAnasya sAdhanabhUtam / shipraayuktaanaam| somasya pAtaH ! somapAtRRNAm / skhe| vajrin ! sakhInAmuttaratra smbndhH| tathA tadastu somapAH sakhai vajrintathA kRNu / yathA ta uzmasISTaya // 12 // tathA tdstu| yathA vayam / tvttH| kAmayAmahe / tthaa'smaakm| tat astu| sakhe ! vajin ! tvam / tathA / kuru| issttye'bhilssitsiddhyrthmiti| revatInaH sadhamAd indrai santu tuvivAjAH / kSumanto yAbhirmadema // 13 // revatIna. / yo'smAbhiH saha somena mAdyatIndrastasmin / indre| bahvannAH / ApaH / asmA 13 14 17 1. tvAM purANanivAsasthAnaM somAkhyaM prati yuktAnAM gavAM samUhastvatprasAdAdastviti Sk. zeSaH Sy. hanUmatAM nAsikAvatAM vA Sk. 2. bahUn yajamAnAnpratigantAram Sy. 13. Missing in M. 14. midastu P. bahUnAM pratyavasthAtA tuvipratiH kRtAneka- 15. ciraM jIvemeti kAmayAmahe Sk. yuddhaH Sk. 3. Missing in M. | 16. tava yAgArtha tattathA kuru Sk.. puruSamindram Sy. narAkAram Sk. 17. V. Madhava ignores somapAH 4. V. Madhava ignores pUrvam 18. sahabhUtairyo mAdyate ... stUyate tRpyate 5. taM tvA vayam / tam / tvA is missing vA tasya Sk. ___in M. 6. varaNIyaM D. M. | 16. madantI0 P. D. and M. 7. AtmajIvitam Sk. 20. tan M. 21. indrasya Sk. 8. prazasya dhanavan vA Sk. 22. prabhUtabalAzca Sy. dhanasAdhakA bahva6. stotrrthm| AtmArthamanyAthaM vA''- nAzca bahvannasAdhakAzca Sk. zAsmahe Sk. 23. kSIrAjyAdidhanavatyaH Sy. 10. V. Madhava ignores puruhUta | 24. asmAkaM tA gAvaH Sy. asmAkaM stutayo 11. bhUtaHP. M. pAnasAdhanabhUtazi0 S. revatIH sntu| dhanavatyo bhvntu| 12. dIrghAbhyAM hanUbhyAM nAsikAbhyAM vA | tatsAdhakA bhavantvityarthaH Sk. For Private and Personal Use Only Page #183 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir I.30.16. ] 128 [ 1.2.31.1. kam / sntu| kSudhitA vayam / yAbhiH / madema / zabdavanto vikhyAtA veti| Apa tvAAntmAptaH stotRbhyo dhRssnnviyaanH| RNorakSaM na ckryoH||14|| ___ A gha tvAvAn / tvatsadRzaH / stotRkAryArtham / zatrUNAM dharSayitaH! svymev| gacchan bhavati bandhustathA tvaM ca svayameva / AgataH san stotRRNAM kAmAn / RNoH prAkSipaH / yathA / akSam / cakrayoH / prkssipnti| zrA yaduvaH zatakratavA kAma jaritRRNAm / RNorakSaM na shciibhiH||15|| A yad duvH| stotRRNAm / paricaraNam / zatakarman ! kAmaM ca / akSam / iva cakrayoyaMdA tvam / prjnyaabhiH| prAkSipastadA svayamevAgacchasIti / 314 zazvadindraH pograMthadbhirjigAya nAnadadbhiH zAzvasadbhirdhanAni / sa no hiraNyarathaM daMsanAvAntsa naH sanitA sanaye sa naujdAt // 16 // hai shshvdindrH| indreNa dattaM hiraNyarathaM pratigRhNastaM stauti-oSThavyApAraM kurvdbhiH| 1. annavanto vayam Sy. / 11. V. Madhava ignores A gha kSu shbde| kIyA'matra / kItimatyaH / vayaM 12. AyadUvaH P. AyaduvaH M. yAbhinityamindraM stuma iti vA Sk. yAvatI kAcit paricaryA tayA sarvayA 2. mademada P. 3. tatsadRzaH M. / stotRbhirAtmAnaM paricArayasi Sk. 4. stotra S. AtmanA stotRbhiH stutibhirvA | 13. karma P. D. M. __vyAptaH stutaH san stotRbhyaH Sk. 14. stotRNAM kAmAnapyAgamayasi taddadAsi 5. dharSayIta M. dhASryayukta Sy. Sk. he pragalbhAbhibhavitaH Sk. 15. karmabhiH-zakaTocitavyApAravizeSaH ... 6. asmAbhiryAcyamAnaH Sy. yathA'kSaM prakSipanti tadvat Sy. yAcyamAnaH Sk. karmabhirvA Sk. 16. 0tIti P. D 7. kAkAmAn P. 17. V. Madhava ignores A yat A 8. naNoH M. RNu gtau| antaNicca / / 18. gazvadindraH D. tipi sip| ARNot / stotRbhyaH 16. M. reads tastautoSTa for taM stauti / kAmAn gamayati dadAtItyarthaH Sk. osstth0| D. reads ASTha for osstth| 6. AnIya prakSipatu Sy. ghAsabhakSaNAnantarabhAvinamoSThazabdamSy. 10. pra omitted by M. yathA'kSaM cakreSu | propaeNthadbhiH protha paryAptau... paryAptaH prakSiped evaM stotRSu kAmAn Sk. smrthH| samarthaiH Sk. For Private and Personal Use Only Page #184 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1.2.31.4. ] 126 [ I.30.19. atyantaM zvasadbhiH / atyantaM heSabhiretarasvaiH / indraH / zazvat / jigAya / zatrudhanAni / saH / asmbhym| karmavAn ddaatu| hiraNyaratham / sa hi| asmAkam / dhanasya / daataa| sa ev| nH| ddaatviti| AzvinAvazvAvatyeSA yAta zavIrayA / gomaMdasrA hiraNyavat // 17 // aashvinau| aayaatm| azvinau ! ashvyukten| annen| kSiprapreraNena / goyuktm| darzanIyau ! hiraNyayuktaM c| samAnayojano hi vA~ ratho dasrAvamartyaH / samudre azvineyate // 18 // samAnayojanaH / yuvayoH / hi| rathaH / dvayorapyekabhUtaH / darzanIyau ! amrnnH| antarikSamadhye / gacchati tata aayaatmiti| nyanyasya mUrdhani cakraM rathasya yemthuH| pari dhAmanyadIyate // 16 // nynysy| azvinAvekam / ckrm| rthsy| prvtmuurdhni| sthApayAmAsatu H / anyattu cakram / pritH| divam / gcchti| 1. atyantaM zvasadbhiH is omitted by P.| 10. yegAyuktaM P. gomat / kriyAvizeSaNam... zIghragatitvAdatyartha punaH punarvA zvAsaM| gA hiraNyaM ca gRhItvA''gacchatam Sk. kurvadbhiH Sk. 2. bheSadbhiH M. | 11. azvinau Sy. 12. 0yojanaM D. atyathaM punaH punarvA heSadbhiH Sk. 13. yuvatayA P. 14. yuvayordvayorepharathA3. zvaM P. 4. asuradhanAni Sk. rUDhatvAd ubhayArtha sakRdeva yujyate Sy. 5. dasi daMzadarzanayoH / 'daMsanA suvitaM | sAdhAraNaM yujyata eva ubhayorapi Sk. karaH' iti karmaNi darzanIyatvAd daMsanA | 15. areNaH P. amaraNa M. vAk / rUpaM vaa| karmavAn vA vAgmI apratihatagatirityarthaH Sy vA rUpavAn vA Sk. | 16. antarikSa madhye M. anAlambane Sk. 6. sa evAsmAkaM sarvavidhureSu saMbhaktA jI- | 17. ta P. vitalAbhAya c| sa evAsmAkaM . . . 18. V. Madhava ignores azvinA snitaa| SaNu daane| sanaye Sk. 16. nyaghnyasyam P. nyAsya M. 7. he azvinau azvavatA'nnenA''yAtam / 20. 0mUnaH M. mUddhani D. mUrdhni P. itthaMbhUtalakSaNATAtvAt (?) tatsambaddhau / aghnyaH . . . ahntvyH| prajApatiazvayuktau Sk. rAdityo vaa| tasya mUrdhani Sk. 8. AzvayuktAnanneti P. | 21. niyamitavantau Sk. 22. anyantu P. 6. vegavatyA iSA Sk. | 23. karmapravacanIyapratau priH| divaM prati Sk. For Private and Personal Use Only Page #185 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra I.30.22. ] 130 kasta' uSaH kadhapriye bhuje marto amartye / kaM na'ta'se vibhAvari // 20 // www.kobatirth.org kasta ussH| kH| te| uSaH ! kathanapriye ! thakAradhakArau samAnau / bhogAya bhavati / 8 C martaH / maraNavarjite ! kIdRzaM ca tvm| vyaapnossi| dIptirmAta ! 1 va'yaM hi te' ama'nma'hyAntA'dA pa'rA'kAt / azvo' na ci'itre aruSi ||21|| 2226 10 12 13 14 9 vayaM hi te| vym| hi| tvAm / ajJAsiSma / AntAt / A ca parAkAt, dUravacano mUlAdupakramyA''ntAdityarthaH / azve ! gamanazIle ! pUjye ! Arocana iti / nakAraH sampratyarthIyaH / tvaM tyebhi'rA ga'hi' vAje'bhirduhitardivaH / a'sme ra'yiM ni dhA'raya // 22 // 21 rayim / niyaccheti / 18 ha 20 tvaM tyebhiH| tvm| etaiH praditsitaiH / annaiH / Agaccha / divaH / duhitaH ! asmAsu / 1. kathanaye P stutipriye ! Sy. 'purISaM kam' ityudake / razmyAhRtaM tad yo dadhAti dhArayati vA saH kadhaH / ...kaH prajApatirvA / kena vidhIyate prakAzanarasAdyAharaNArthaM sthApyata iti vA / kadha AdityaH / tasya priyA / saH priyo yasyA iti vA / atyanta sAhacaryyAcca tatpriyatvaM sAdhyate / evaMbhUte Sk. 2. athakArathakArau M. 3. pAlanAya Sk. 4. mattaH M. kaM martamAyurAdipradAnena vyApnoSi / ... sa bhujelam / ... kaM pAlayituM gacchatIti vA / kathayaitatsukhaM jJAtvA vayamapi tAdRzA eva bhavema Sk. 5. 0 varjito D. 6. kIkIdRzaM M. kIdRza D. 7. Omitted by D. and P. 8. Omitted by D. 6. vizeSaprabhAvayukte ! Sy. Acharya Shri Kailassagarsuri Gyanmandir bhA dIptau / vividhA bhA vibhAH / ... vibhAyuktA vibhAvarI Sk. [ 1.2.31.7. 10. tvam M. 11. ajJAsiSTha P. ajJAsiSTAm M. na boddhuM samarthAH Sy. AjIvitaM yAcAmahe Sk. 12. antAt D. tAt M. avasAnAt Sk. parAkazabdo For Private and Personal Use Only madAyuSa . Aja 13. rAkAt P. AvarSazatAddUrAt / .. maryAdAyAmabhividhau vA / yAvadvarSazataM pUrvam Sk. 14. varAka0 P. 15. 0rthe P. 16. vyApanazIle Sy. azve na citre / yathA baddhabaDavA rUpeNa vicitrA pUjyA vA tadvat / azve baDavAsadRzi vyApte vA / vicitrarUpe pUjye vASk. 17. cAyanIye Sy. 18. tyedbhiH D. tvebhiH M. 16. prasiddhaiH D. tvaM yAni vayamarthayAmahe taiH sambaddhA'nnaiH / yAnyasmaddeyAnyannAni tAni gRhItvA''gaccha Sk. 20. divo jAtatvAd uSA divo duhitA Sk. 21. rayam P. asmabhyaM dhanaM niyamena dhAraya Sk. 22. nirazceti P. 23. Ms.D. puts the figure // 30 // here to indicate the end of the thirtieth hymn. No such number is given in P. and M. Page #186 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 1.2.32.2. ] www.kobatirth.org 131 I. 31. tvama'gne pratha'mo aGgi'rA' RSi'rde'vo de'vAnA'mabhavaH zivaH sakhA / tava' vra'te ka'vayo' vidya'nAya'so'jA'yanta ma'ruto' bhrAja'dRSTayaH // 1 // 10 vegA labdhavyAptayo vaa| prAdurbhavanti / marutaH / dIptasvAyudhAH / tvmgne| hiraNyastUpa AGgirasaH / tvam / agne ! mukhyaH / aGgirasAM c| ekaH sarvasya 8 bic 6 9 draSTA / devH| devAnAm / abhavaH / kalyANaH / sakhA / tava / karmaNi tvayA preritAH / kavayaH / labdha tvama'gne pratha'mo aGgi'rastamaH ka'virde'vAnAM' pari' bhUSasi vratam / vi'bhrurvizva'smai' bhuva'nAya' medhi'ro dvimA'tA za'yuH ka'ti'dhA ci'dA'yave' // 2 // 17 1 sarvasmai / bhuvanAya / anekazarIro bhavan / 12 13 14 15 16 tvam / agne ! mukhyaH / aGgirasAM ca variSThaH / kaviH / yajJam / alaGkaroSi / 1. sarvata utkRSTaH Sk. 2. zarIrasthitihetorazitapItarasakartA ca / aGga zarIrAvayavam / * aGginaH sthityai azitapItarasastadaGgirasaH / ... * ityaGgirAH / jATharo hyagnirannaM rasIkaroti / raso lohitamAMsasnAyvasthimajjAzuklabhAvena pariNamamAnaH zarIrasthitiheturbhavati Sk. 3. manasaiva / athavA yo'yaM prathamo'GgirA RSiH sa tvameva Sk. 4. havirnayanAdyupakAreNa devo'bhavaH / teSAmapi dAtA Sk. 5. khA M. 6. ta M. 7. paricaryAyAmavasthitA medhAvinaH Sk. 8. jJAnena vyApnuvAnA jJAtakarmANo vA Sy. viditayAgAdikarmANo veditavyakarmANo vA Sk. 6. utkRSTaceSThitA kecittu maruta iti RtviGanAmAcakSate / atra ca RtvikSveva tadvatsu yajamAneSu vA / ajAyanta / ... Acharya Shri Kailassagarsuri Gyanmandir 16 prAjJaH / [ I. 31.2. 20 dvayorlokayonirmAtA / purUravasaH tvatkarmaNyavasthitA Rtvijo yajamAnA veditavyakarmANo'jAyanteti yojanA Sk. 10. 0tvAyudhAH P. 11. aMgne P. 12. pratnaH M. sarveSAmutkRSTa: Sk. 13. atizayenAGgirA bhUtvA Sy. kartA Sk. 14. medhAvI Sk. 15. karma Sy. 16. 0roti P. zarIrasthitihetorazitapItarasasyAtizayena 16. prAjJe P. parigRhNAti / paribhUH parigrahe Sk. 17. kiM cezvarazca vizvabhuvanArtham Sk. 18. nekazamiraH P. bahuvidhaH / AhavanIyAdyanekarUpadhArItyartha : Sy. For Private and Personal Use Only yajJasya sampAdayitA / yajJayuktastasmAttatsampAdayitA Sk. 20. dvayoraraNyorutpannaH / yadvA dvayorlokayonirmAtA Sy. dyAvApRthivyAvaraNI vA mAtasthAnIya yasya sa dvimAtA Sk. nityaM Page #187 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 132 [ 1.2.32.4. I.31.4. ] putraayaayve| gaarhptyaadivyuuhenaanekdhaa| shyaanH| tvama'gne prathamo mAtarizvana Avirbhava sukratayA vivasvate / araijetAM rodasI hotRvUrye saMmorimayajo maho vaso // 3 // tvamagne / tvam / agne ! prthmH| maatrishvne| aavirbhv| aaviH| abhavaH / shobhnkrmecchyaa| vivasvate / yadvA tasmai mAtarizvA tvaamaajbhaar| tvayi hotari devaiv'te| mahAntaM tvAM dRSTvA dyaavaapRthivyau| akmpetaam| tvaM devAnAM hvirvhnbhaarm| soDhavAn / ayajazca / mhtstaan| vaasyitH| 13 tvamane manava dyAmavAzayaH purUravase sukRte sukRttaraH / zvAtreNa yatpatroccyasa paryA tvA pUrvamanayannAparaM punH||4|| tvamagne manave / tvam / agne ! akathayaH / manurabhyudayena yuktaH syaaditi| tasmai svarga 1. putrAyayave P. manuSyArtham Sy. 6. vivasvate paricarate yajamAnAya Sy. katiprakArairmanuSyArtha punarvyavasthAtA / 7. yadA P. D. 8. kasmai P. aurvazeyo vA purUravasaH putra aayuH| 6. 0Late M. tadarthAya / katidhAtvamagnihotradarzapUrNa- hotRvUrye hotRvaraNayukte karmaNi Sy. mAsAdiSu tAvadAhavanIyatvAt tridhaa| 10. 0tA P. abibhItAM bhayAdvA Sk. piNDapitRyajJacAturmAsyeSu cturdhaa| praNI- | 11. yun P. tAtirekAt pazau paJcadhA / zAmitrAti- | 12. havirvagabhAnaM devAnayujazca P. rekAt somAgnIdhradhiSNyAtirekAd havirvahana0 M. bhAraM bharaNam Sy. yAvattAvatsaMkhyAtvam ... AmAzayo / 13. mahaH pUjyAna Sy. 14. 0yitA P. jalAzaya iva Sk. he prazasya dhanavan vA Sk. 2. 0henekandhA P. D. katibhiH prakAra: Sy. | 15. anekamayaM D. 16.. kathamayAn P. 3. V. Madhava ignores cit / he agne tvaM manave manoranugrahArtha yAM 4. puraNavo vA ca va P. puraNaM votAya | dhulokamavAzayaH shbditvaansi| puNya vaH D. puraraNavo vau yava M. prathamo karmabhiH sAdhyo dhuloka iti prakaTimAtarizvana Avirbhava is the tavAnasi Sy. Editor's emendation. prakaTo he agne tvaM manunA rAjJA dyAM dhulokaM bhava Sy. kaamitvaan| manuM rAjAnaM divaM kAmaya5. prathamo mukhyo bhUtvA vrtse| agnirvAyu- mAnaM tatprApaNena prayuktavAn Sk. rAditya iti vAyvapekSayA sarvatra mukhya- | 17. dayanmahayau yuktasyAditi 0dayena yuttatvAvagamAt Sy. yAditi M. For Private and Personal Use Only Page #188 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 133 1.2.32.5. ] [I.31.5. kAmAya / yathA purUravase ca tvm| zobhanakarmaNaH karke / sukRttamaH / kSipram / yad / araNyostvam / parimucyase / tdaaniimev| tvAm / pUrvam / anayan / yatpunazca / apavRtta karmaNyaparaM ca kurvanti / ayaM te yoniH Rtviya iti| tvamane vRSabhaH puSTivardhana udyatanuce bhavasi zrRvAyyaH / ya Ahuti pari vedA varSaTkRtimekAyuragra viza prAvivAsasi // 5 // tvamagne vRssbhH| tvam / agne ! kAmAnAM vrssitaa| pussttervrdhkH| yjmaanaay| bhavasi / zravaNIyaH / yo'gniH / svAhAkArahutam / vaSaTkArahutaM ca / pritH| labhate manuSyebhya iti parokSaH / 31 * 1. svargakAmayathA P. svargamakAmathAH M. maryAdayaivAparaM gArhapatyAtmanA punaH puna2. Omitted by P. and M. statra karmaNi Sk. 3. sukRte tava paricaraNaM kurvate Sy. 11. avavRte M. purUravasA sukRtA zobhanakarmANi kRta- | 12. kurvaJca yante P.. vatA Sk. punaH pazcAdaparaM pazcimadezamAnayan / 4. zvAtreNa kSipramathanena Sy. gArhapatyarUpeNa praapitvntH| AhazvAtreNa ... kSipraM mana tRSu zvAtram' vanIyakarmAnuSThAnAdUvaM gArhapatyarUpeNa iti kSiprArthatvAnmAtarizvA nivrtte| dhAritavanta ityarthaH Sy. tasya vAyoratyantakSipratvAt sa eva | 13. yoni M. shvaatrH| tena Sk. 14. issttaarthdH| havirnayanadvAreNa vRSTeH kartA 5. yad yadA Sy. yadA Sk. vA Sk. 6. tvAM M. 15. vRSTervardhakaH P. puSTavardhakaH D. pitrormucyase pri| pitarau dyAvA- vRSTervardhataH M. pRthivyau . . . priruprau| dyAvA- | 16. yanmamAgAya P. pRthivyoruparvamucyathAH Sk. yAgArtha nityaM yaH sucamudyamayati tasya 7. mucyaye M. utpadyasa ityarthaH Sy. vRSTervarSayitA vRSTervardhayitA ca 8. nImataH P. bhavasi Sk. 6. nRyan M. | 17. atyantotkRSTaguNaH Sk. araNyorutpannaM tvAM pUrva vedeH pUrvadeza- 18. yoni P. D. maanyn| AhavanIyatvena sthApitavantaH Sy. yadA pRthivyA muktavAn vaSaTkAraM ca karma Sk. tataH prabhRti maryAdayA tvAM pUrvamAhava- | 20. parito jAnAti, samarpayatItyarthaH Sy. nIyAtmanA nihitavanto yajamAnAH Sk. | pari vijAnAti Sk. 10. yat omitted by P. and D. | 21. paroSva P. For Private and Personal Use Only Page #189 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 1.31.7. 1 134 [ 1.2.33.2. 1 sa tvamagne ! ekAyuravacchinnAyuramRtaH / agre sthitvA manuSyAn / paricarasi yadvA bahUnAM prakAzaM kurvANa ekagamanastvaM pracarasIti / tvama'gne' vRji'nava'rta' na sakma'npipari' vi'darthe vicarSaNe / yaH zUra'sAtA' pari'takmya' dhane' da'bhrebhi'zci'tsamR'tA' haMsi' bhUya'saH // 6 // Acharya Shri Kailassagarsuri Gyanmandir e svamagne vRjinavartanim / tvam / agne ! yuddhe / zobhanamArgam / naram / pArayasi / gRhe ca / vidraSTaH! ystvm| yuddhe| parigantavye sati / dhane / kSudraH / api / saGgatAn / mahato'pi stotuH shtruun| hNsi| tvaM tama'gne amRta'tva u'tta'me martaM dadhAsi' zrava'se di'vedi've / yastA'tRSA'Na u'bhayA'ya' janma'na' maya'H kR'Noti' praya' A ca' sUraye' // 7 // 48 13 16 20 21 tvaM tamagne / tvam / tam / agne ! amRtatve / utkRSTe / manuSyam / nidadhAsi / dive dive / 1. sva P. 2. evakAyuo P. mukhyAnnaH Sy. tasyodyatasrucaH / Gasi De... atrApItihAsaH / aurvazeya AyurgandharvalokAdagnimAhRtyAyattasomyaH prathamaM devavizaH paryacarat / tato'nyAn / ityetaducyate / eka AyuH / prathamamAhartA ityasyaikA - yustvam / agne prathamaM devavizaH paryacarad ityarthaH Sk. prajAH ... 4. kurvannekao P. kurvakR0 M. 3. prathamaM taM yajamAnaM vizastadanukUlAH sarvataH prakAzayasi Sy. kurvANekao D. 5. 0nIM P. 0ni D. sevanazIla Sk. Saca sevAyAm / sevyo vA / ... 7. viplutamArga sadAcArarahitam Sy. kuTilamArgam Sk. 8. vArayasi P. D. M. 6. karmaNi Sy. devAnAM sevitaH pAlayasi pUrayasi, vA satkarmAnuSThAnayogyaM karoSItyarthaH Sy. pAlayasi Sk. 8. sacanIye samavetuM yogye Sy. yajJagRhe Sk. 10. viSvaga: D. viziSTajJAnayukta Sy. 11. 0 gante P. 12. ghane M. saMgrAme yatprApyaM dhanaM tannimittam Sk. 13. alpasaMkhyaiH zatrubhiH Sk. 14. samyagdhoddhuM prApte sati tadanugrahArthaM bhUyasaH prauDhAn pratipakSiNaH zatrUn Sy. saMgatau / nyAMzca gatvA bahUn haMsi Sk. bhayAdasaMgatAn dUrasthAnapya 15. stotu P. 16. hiMsi D. 17. tam omitted by P. D. M. 18. yastvAM paricarasi Sk. 16. amyatatve M. devatve Sk. 20. 0ti M. 21. sarvakAlamityarthaH Sk. For Private and Personal Use Only Page #190 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 135 1.2.33.4. ] [ I.31.9. annAyaM / yastvam / sUreH stotuH / ubhayavidhAya jnmne| tRSyannubhayam / karoSi / sukhaM cAsya bhUyAt / annaM cAstvityubhayorutpattimicchannubhayaM karoSIti / tvaM no agne sanaye dhanAnAM yazasaM kAruM kRNuhi stavAnaH / dhyAma karmApasA navaina devaidyAvApRthivI prAvataM naH // 8 // tvaM no agne| tvam / agne ! asmAkam / lAbhAya / dhanAnAm / yazasvinam / stotAraM putram / kuru| stuuymaanH| praapnuyaam| vayam / karma yjnym| navena stutilakSaNenAnena / krmnnaa| tAnasmAn stutiprvRttaan| devaiH sh| dyaavaapRthivii| rakSatam / tvaM no agne pitrorupastha A devo deveSvanavadya jAgRviH / tanUkRddhodhi pramatizca kArave tvaM kalyANa vasu vizvamopiye // 6 // tvaM no agne pitroH| tvm| asmaakm| anavadya ! agne ! dyaavaapRthivyoH| 1. yo yajamAna ubhayAya janmane dvividha- | 11. he agne tvaM mAM dhanAnAM sanaye yazasvantaM janmArtha dvipadAM catuSpadAM ca lAbhAyetyarthaH kAraM kuru stUyamAnaH . . . havirlaSy. kItya annAya vaa|... yastvAM kssnnaannyuktm| naH iti ami Am pUjayati tamiha loke'nnAdIni datvA vaa| yazaH kiitiH| asmAkamantadhArayasi / paraloke devatvaM c| athavA rAtmAnaM yajamAnaM vA stotAraM dhanalAbhAyaM zravaH kiirtiH| ... yastvAM stauti taM, - yazasvinaM kuru stUyamAnaH Sk. devatvaM prApayasi annaadiinypiih| | 12. karmaNAM kartAraM putram Sy. tava vA tasya vA yazase sarvakAla- stotAraM yaSTAraM ca kuvityarthaH Sk. miti ... De. chau| ubhayAya janmane 13. sUya0 P. stUyamA... M. iti / iha ca paratra ca Sk. 14. vardhayAma Sy. tvatprasAdena vRddhi 2. su0 M. abhijJAya yajamAnAya Sy. prApnuyAma Sk. 15. nUtanena Sy. stotre Sk. 3. tRSya u. M. __anyairakRtapUrveNAnyarapi devaiH Sk. kRSya D. yastvaM stutihaviSostRSNayA | 16. prAptena tvaddattena putreNa Sy. bAdhyamAnaH Sk. pAlanAkhyakarmaNA apasA Sk. 4. mayaH prayazca maryAdayA viduSe dadAsi Sk. | 17. agniprsaadaadsmtkrm| he agne ! dhana5. anazcAstvi0 P. lAbhArtha mAM yazasvinaM stotAraM ca kRtvA 6. 0tyubhayorubhayoru0 M. matstutyA prasannastatkarma devAvApR. 7. V. Madhava ignores A / thivIbhyAM yuktaH pAhItyarthaH Sk. 8. Omitted by D. 6. 0ka P. | 18. rakataM P. 16. V. Madhava 10. lehAya P.M. lahAya D. dAnArtham Sy. I ignores pra 20. ane M. For Private and Personal Use Only Page #191 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir I.31.II. ] 136 [ 1.2.34.1. upasthe vedyAm / aasiid| devo devAnAM mdhye| jAgaraNazIlaH saH / tvam / stotre / aGgAnAM kartA bhavAmIti / budhyasva bhv| ca tsmai| pramatiH / tvaM hi| vizvam / dhanaM kaarve| AvapasIti / tvamane pratistvaM pitAsi nastvaM vayaskRttava jAmayo vayam / saMtrAyaH zatinaH saM sahutriNaH suvIraM yanti vratapAdAbhya // 10 // tvamagne pramatiH / tvam / agne ! prakRSTamatiH / tvam / piteva ca / bhavasi / asmAkam / tvam / annasya krtaa| tv| bndhvH| vayam / snggcchnte| tvAm / zatasahasrasaMkhyAH / rAyaH / shobhnviirm| karmaNAM rakSitAram / adAbhya! tvAmane prathamamAyumAyave devA aMkRNvannahuSasya vizpatim / ilAmakRNvanmanuSasya zAsanIM pituryatputro mamakasya jAyate // 11 // tyaamgne| tvAm / agne ! pUrvam / Ayum / akRNvan / Ayave manuSyAya purUravase / purU . . 33 34 1. RtvigyajamAnAstiSThantyasmin upasthI- matiyukto'si Sy. prakRSTajJAnaH Sk. yante vA devA ityupastho yjnyH|...yaavaa- 12. tvaM pitRkAryakaratvAnnaH pitaasi| pRthivyoryajJe tAbhyAM yajanIyAnAM devAnAM pitaiva pitaamhH| tvatputro'GgirAH / yajJe tvaM devAnAM madhye dAtA Sk. tatputro'hamiti Sk. 13. asmAn M. 2. upasthe vedyAm missing in M. 14. AyuSyaprado'si Sy. taNDulAdi samIpasthAne vartamAnaH Sy. pcsiityrthH| kRza daane| stotaNAM 3. AsidavaH P. 4. devAnAdhyo P. dAtA'nnAnAM vA Sk. 5. srvkaaryessvprmaadii| deveSvapramattaH, devAMzca / 15. vandhavaH P. bAndhavAH S. tava sajAtayo __ yaSTumutsAhIti vA Sk. vayaM pautratvAt Sk. 16. samyak 6. strotraMgAnAM D. putrarUpazarIrakArI prApnuvanti Sy. 17. atyathaM bahavaH Sk. bhUtvA Sy. azitapItarasAnAM | 18. zobhanaM vIram S. zobhanapuruSayuktam Sy. bhAvApAdAnena zarIrANAM kartA ca Sk. | suSTha vIro vikraantH| zobhanA vA vIrA 7. castasmai D. canastamai P. yasya smbndhinH| kena sambandhena? sAma8. prakRSTajJAnastvaM dyusthAnAM devAnAmAyA- rthyAt stotRtvena / sa suvIrastam Sk. smatkRtayajJe yAH stutayastAH zrutvA 16. adAhya P. adAbhyaH D. M. budhyasva / stotaNAmuparyupari bhadra sAnugraha ahiMsya ! Sk. 20. tvama0 P. kamanIya vA stotre bahudhanaM dadAsi yat | 21. agre iti vA kriyAvizeSaNam Sk.. tadasmAkaM ca dehi Sk. 6. V. | 22. asurAn prati gantAraM tvAM devAH Sk. Madhava ignores epiceno 23. 0vanna...M. 24. Missing 10. prmtiH| tvam / agne is missing | in M. AyormanuSyarUpasya nahuSasya in M. 11. asmadanugraharUpaprakRSTa- tannAmakarAjavizeSasya Sy. For Private and Personal Use Only Page #192 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1.2.34.3. ] [ I.31.13. ravasaH putra aayustthaa| devA akRNvan / nahuSasya ca rAjJaH / vizpati nAma putra tathA / manozca tvAm / ilAM nAma duhitaramakRNvan / yA jAtA satI pitaraM manum / anvazAsta yajJaprayAjAnuyAjayormadhye mAmavakalpaya mayA sarvAneva kAmAn prApsyasIti / ydaa| mamakasya piturnggirsH| putraH / jAyate tadAnIM taM ca tvaamkRnnvnnnggirsaamekmiti| tvaM no agne tava deva pAyubhirmaghono rakSa tanvazva vandha / trAtA tokasya tanaye gAmasyanimeSaM rakSamANustava vrate // 12 // tvaM no agne / tvam / asmAn / agne ! tv| deva ! rkssnnaiH| hvissmtH| rkss| putrAn / c| vandya tvaM hi| putrsy| putre'pi / gavAm / rakSakaH / bhavasi / tvdiiye| karmaNi pravRttaM manum / anavaratam / rakSamANaH / tvamagne yajyave pAyurantaro'niSaGgAya caturakSa Idhyase / yo rAtahavyo'vRkAya dhAyase kIrezcinmantraM manasA vanopa tam // 13 // tvamagne yjyve| tvam / agne ! yajamAnArtham / krmnnottrm| gorakSakaH / rakSobhi 1. senApatim Sy. si ke| AyornahuSasya riti zeSaH Sy. 10. asmAkam Sk. ca senApati cakruH Sk. | 11. 0Ne P. 12. dhanayuktAn Sy. 2. 0timiputrastathA D. stathA M. | havirlakSaNena dhanena dhanavataH Sk. 3. tvam D. 4. Omitted by P. | 13. yajJavato'smatputrapautrAdIMzca Sk. 5. 0zAt P. D. M. 14. Omitted by M. dharmopadezakIm Sy. 15. asmadIyasya Sy. manuSyasya vazavatinIm Sk. tokasya tnysy|... si ddiH|... 6. yajJe0 M. 7. 0lpayAyA P. putrasya pautrasya cetyarthaH Sk. 8. kasyApi kRtaM girasa P. 16. putrApi P. pituryadA putraH pururavA nAma madIyasyAgne- 17. tava yAgakarmaNi vyavasthitAnAM ca yajatA riLAyA jAyate / ... iLArUpiNo- putrapautrANAM gavAM ca rakSitA'si Sk. 'gnereva putraH puruurvaaH| agnihiraNyastUpa- 18. mamanuparataM P. anumananaparataM M. pitaamhH| pitRkArakatvAt pitA nimeSavajitaM yatnena parirakSan Sk. veti vyAkhyAtam / ata upapannametat / 16. M. adds rakSa before rakSamANaH mamakasya pituragneriLArUpiNo yadA putraH | 20. yajyAve D. purUravA nAmA'jAyata Sk. | 21. yajamAnasya Sy. 6. tadAntaM ca M. tadAnIkaJca P. | 22. 0'ntaraGgo S. pAlaka: Sy. tadAnI he agne! tvameva putrarUpa AsI- stotRyajamAnAnAM ca pAlayitA Sk. For Private and Personal Use Only Page #193 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 138 I.31.14. ] [ 1.2.34.4. raniSaGgAya / sarvato jvAlAbhiH pazyan rakSasAmananvavacArAya / smidhyse| yaH / dtthvisskH| rakSovarjitAya tasmai prINanAya somam / pibasi yazca tasya / stotuH / mantraH / taM ca / manasA / kaamyse| 11 tvamagna uruzaMsAya vAghatai spArha yadrekNaH paramaM vanoSi tat / Adhrasya citpramatirucyase pitAprapAkaM zAssi pradizau vidussttrH||14|| tvamagna urushNsaay| tvm| agne ! bhustutye| yjmaanaay| spRhnniiym| yat / dhnm| uttmm| tt| prayacchasi tthaa| dAnAdhArabhUtasya dridrsy| prmtiH| pitaa| ucyse| prazAssi nyaca / vidvattarastvam / paktavyaprajJamajJam / pr| dizazcatasro dishH|" 1. 0bhirabhiSa0 P. yo dAridrayAnna yajate stotyeva tasyApi anyadevatAparicaraNAya na niSajyate mantralakSaNAM stuti manasA hRdayena saMyAkAmabhogeSu vetynissnggstsmai| tvatstu- cse| vana yaacmaayaam| saMbhajasi vA tiyAgaparAyAbhogapradhAnAya vA Sk. sAdara ev| tacchabdAdyacchandazca / 2. sarvatvo P. ystmiti| taM prArthayase saMbhajase vA 3. jvAti P. Sk. dikcatuSTaye'pIndriyasthAnIyajvAlAyuktaH | 12. V. Madhava ignores cit Sy. dikcatuSTayAbhimukho diipyse| 13. bahubhiH stotavyAya Sy. bahustuakSaNA mukhaM lkssyte| samantAd yajJe tAya Sk. dIpyase ityarthaH Sk. 14. 0NIyayeddhanam M. rakSasamanvacA0 P. rakSasIti nanvavacA0 15. tat...anuSThAtA labhatAmiti kAmayaseSy. D. 5. dahaviSNaH P. 16. kathA D. tadA M. anugrahaparaH Sk. yo yajyuH zatahavyaH pUrvamapi dattahaviSkaH | 17. sarvato dhAraNIyasya poSaNIyasya durbalasya Sk. 6. ahiMsakAya Sy. yajamAnasyApi Sy. 18. 0ti P. 'ahiMsrAya tubhyam / vRko hiNsrpraanniH| 16. pitRsadRza iti ca Sk. ttsvbhaavrhitaay| athavA kuka vRka 20. prazAssa P. prazAsi M. AdAne itysmaadvaa| AjyasomapayaH- avipakvaprazaM paripaktavyaprazaM vA prakaprabhRtInAmAdAtre iti Sk. rSeNAnuzAsya prajJAmasya janayasItyarthaH 7. dhAyase poSakAya tubhyam Sy. 8. somaH P. | 21. ca S. 6. acchinnapAnabhogArtha dattahaviSka ityarthaH / 22. vaktavyapra. P. vaktavyapra0 D. Sk. 10. tasyA D. M. / vaktasyapra0 M. zizum Sy. stotureva satastasya sambandhinaM mantraM | 23. dikSu nivasitAni sarvabhUtAnyapi prAnutvadIyastotrarUpaM tvadIyena cittena yAcasi zAssi vidvattaraH Sk. Sy. 11. kaM M. | 24. V. Madhava ignores cit Sk. For Private and Personal Use Only Page #194 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1.2.35.1. ] [ I.31.16. tvamagne prayatadakSiNaM naraM vameva syUtaM pari pAsi vishvtH| svAdukSamA yo vasatau syaunakRjjIvAjaM yajate sopamA di'ivH||15|| tvamagne prytdkssinnm| tvam / agne ! dridrebhyH| pradattadhanam / manuSyam / kavamiva / urasi bddhmissubhyH| sarvebhyo duritebhyaH / parirakSasi / svaadvnnH| yaH / gRhe daridrANAm / sukhkRt| jIvAnAmannapradAnAd yajJam / karoti / saH / svargasya / upamA'ntike vartate / imAmagne zaraNi mImRSo na imadhvAnaM yamagAma dUrAt / ApiH pitA pramatiH somyAnAM bhRmirasya'SikanmAnAm // 16 // imaamgne| araNye tapo'yaM gato'gnimAzAste-imAm / agne ! tapojanito hiMsAM phalapradAnena / asmAn / yathA sahAmahe tathA kuru / tathA imam / adhvAnaM ca / yaM vayaM tvAM draSTukAmAH / dUrAt / 1. yena yajamAnena Rtvigbhyo dakSiNA dattA sa tvatprasAdAtsvargastha eva / athavA divaH tAdRzaM naram Sy. svrgsyopmaanbhuutH| sarvaiH prANibhi2. rindre P. D. indrebhyaH M. ma'STAhArasantuSTaH svargo'yamiti stUyate 3. data. D. M. dhana0 P. iti vA'rthaH Sk. yamu dAne bandhane vaa| tvaM vattadakSiNaM 14. gatAgni. M. hiraNyastUpo yAgAprabaddhadakSiNaM santatavAnam Sk. yAgniM vihRtyAniSTvA rakSobhayAd dUraM 4. 0dhya M. 0dhye D. jgaam| teSu gateSu pratyAgatya kRtApa5. kavacAnusyUtaM yoddhAraM tvadIyaM pAsi rAdhatvAbhiprAyeNAgnimAha Sk. yathA tadvat Sk. 6. bandha0 M. | 15. asmatsambandhinIm Sy. nizchidratvena sUcIbhiH samyak niSpA- he agne Atmana imAM hiMsAM kSamasvA vitam Sy. 7. sarvataH Sk. | smAkam Sk. 8. svadvannaH P. svAdvagnaH M. 16. dAnAnAM P. vrataloparUpAm Sy. 9. svagRhe Sy. yaH svagRhe 'tithi svAdvannaM bhojayasi Sk. 10. dariNAM P. 18. sahAmagne P. kSamasva Sy. atithInAm Sy. 11. sukhaka D. | 16. tathA tvadIyasevAmagnihotrAvirUpA sukhakRt zayyAyAM zAyayati Sk. parityajya ... dUradezaM yamimamadhvAnaM... 12. jIvayajanasahitaM yajJaM, yadvA jIvani- vayaM gatavantastamapi kSamasveti zeSaH Sy. SpAdyam Sy. yadvayaM tvAM vihRtyAniSTvA rakSo. jIvo janturyAjJIyapazunA yatheSTaM yajate bhayAdimamatyantaM dUramArga yamagAma ca devAn vA tvAM vA Sk. tadasmadaparAdhaM tvaddhiMsAM mRSasva / yasmA13. dRSTAntaH... yathA svargo'nuSThAtRn sukha- tvaM jJAtiH pitRsthAnIyazca Sk. yati tathA tvamapiRtvigAdInityarthaHSy. | 20. mamadhvAnaM M. 21. vayaM vayaM D. 17. For Private and Personal Use Only Page #195 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ 1.2.35.30 I.31.18. ] 140 agaam| jJAtiH / paalyitaa| prmtishc| somaanniaam| bhramaNazIlastvamandhakArApanayanAt / manuSyANAm / drshnkRt| manuSvadagne aGgirasvadaGgiro yayAtivatsadane pUrvavacchuce / acche yAhyA vahA daivyaM janamA sAdaya barhiSi yakSi ca priyam // 17 // mnussvdgne| aGgirasAmaika ! manvAdInAmiva mmaapi| gRhe'dhunaa| abhimukham / yAhi / Avaha c| daivyam / janam / AsAdaya ca / bahirSi yj| c| priyaM devagaNam / etenAne brahmaNA vAvRdhasva zaktI vA yatte cakRmA vidA vA / uta praNeSyabhi vasyo asmAnsaM naH sRja sumatyA vAjavatyA // 18 // etenAgne / etena / agne! stotreNa / vRddho bhava / yathA kazcicchaktayA mahatA prayatnena 1. prApaNIyaH Sy. gamanazIla Sy. 6. dinA0 P. 2. prakRSTamatiranugrahaparazca Sk. yathA manuranuSThAnadeze gacchati,... yathA 3. somasampAdinAM sarvayajamAnAnAm Sk. cAGgirA gacchati, yathA ... yayAtirnAma 4. bhRmi myateH N. 6. 20. rAjA gacchati / pUrvavad anye ca pUrva5. karmanirvAhaka ityarthaH Sy. puruSA yathA gacchanti / yathA manvAdayo 6. athavA muktyrthH| he agne imAM saMsRti yajJe gacchanti tadvat / athavA manvAdI mArjaya, asmAkaM jananamaraNAdInyati- nAM yajJe yathA tvaM gacchasi tadvat Sy. duHkhadAni shodhyaapny| dUrAt sRSTyA- yathateSAM manvaGgiroyayAtipUrvarSINAM dimayaM saMsArAdhvAnaM gatAH sm| hotRtvena nissdyaayjH| he azitapItayasmAttvaM bandhuH pitRkAryakarazcAnugraha- rasasya kartaH tadvanmamApItyarthaH Sk. matizca somArhANAM satAM darzana- 10. mamA P. 11. devayajanadeze Sy. kRt samyakjJAnakaro'satAM bhrama- | 12. abhigatya Sk. yitA'si mohkrH| tasmAdasmAka- | 13. devalokaM sarvadevAn vA Sk. mRSikRd bhvetyrthH| etaduktaM bhavati / / 14. daivyajJam P. 15. Avaha M. krAnteH samyak jJAnasya ca tvaM krtaa| | 16. asmadIye Sk. 17. dehi Sy. tvadAyattau sNsaarmoksso| tvaM ca pitR- 18. abhISTaM haviH Sy. vat srvjmaanaamnugrhprshc| ato- | iSTaM tava kAma vA Sk. 'smAn samyagjJAnotpAdanena mocayA- 16. V. Madhava ignores agne smAtsaMsArAd iti Sk. shuce| 20. agnaH M. 7. manuSyavada0 M. manuSyada0 P. 21. atyartha vardhasva / stUyamAnA hi devatA 8. 0rasomeka P. vIryeNa vardhante Sk. aGganazIla havirAdAnAya tatra tatra | 22. asmadIyazaktyA ca Sy. For Private and Personal Use Only Page #196 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1.2.36.1. ] 141 [ I.32.1. stotraM karoti tathA / yat / te / cakRma / vidaa| vo jJAnena vA yad brahma vayam ckRm| apica / asmAn / zreyazca abhiprnny| annavatyA tvadIyayA / sumatyA ca / asmAn / saMsRjeti / I.32. indrasya nu vIryANi pra vaucaM yAni cakAra prathamAni bajrI / annahimanvapastata? pra vRkSaNa abhinatparvatAnAm // 1 // indrasya nu / athendrasyAham / kSipram / vIryANi / prvkssyaami| yAni / ckaar| purAtanAni / vajrI tAnyAha- ahimasuram / ahan / hatvA ca tena ruddhAH / apaH sUcyeva rshmibhiH| ttrd| prAbhinacca / ziloccayAnAm / nadIH pRthivyAM pAtayitum / ' 18 19 1. Missing in M. dIprabhedanAdIni / tAnyavocamityarthaH Sk. 2. cakrama P. cakuma M. | 13. tAnyAhi P. 14. nimasurama P. 3. pidAva P. 4. jJo'nena M. megham Sy. 15. Omitted by P. yad brahma yathAzakti yathAjJAnaM karavAma bhUpAtanamapAM hiMsanam Sk. 16. pUrva meghaM Sk. 5. cakRmaH P. hatvA tadanantaraM meghasthA apaH pAtita6. asmAjjJeyazca M. vAn Sk. 17. sUryeparazmibhiH M. 7. prakarSaNa prApaya Sy. 18. 0yAn M. stutikaraNarasmAn prvrtysi| vasyo | 16. parvatasambandhinInadIrbahUdakatvAd bhittvA vsiiyo'si| asmAbhiH stuti kAra- svakUlAni sarvataH prahitavAn ityrthH| tarda ysiityrthH| etduktmtr| tvatstu- vistAre vaa| pRthivyAmapo vitstaar| tyarthaM kuto'smAkaM zaktiH jJAnaJca / pAtitAbhivistRtAbhirvA ndiikuulbhedH| tvadanugrahAdeva tvAmastauSma / na sva- athavA vakSaNAH pshvH| parvatA meghaaH| mhimneti| ... etena brahmaNA:- teSAmekaM hatvA'nyeSAmapi pazUn bhiprnny| apica vasUni vardhayasva ca / bhinnavAnityarthaH / athavA pazuvacanena asmabhyaM dehItyarthaH Sk. vakSaNAzabdena tatsAmIpyAt pakSA atra 8. 0NayanAnna0 M. prtipdynte| parvato'pi mhiidhrH| 6. jJAnamannaM ca no janayetyarthaH Sk.. parvatAnAM pakSAn prAbhinat chinnavAn / fo. Ms. D. puts the figure 113811 evaM hi carakAdhvapa'NAM brAhmaNe itihAsaH here to indicate the end of shruuyte| prajApatervA hutaM jyeSThaM tokaM the thirty-first hymn. No ytprvtaaH| te pakSiNa aasn| te yatra such number is given in P. yatrAkAmayan tattat parApAtam aast| and M. 11. anyenAkRtapUrvANi Sk. atha ceyaM tahi shithilaasiit| teSAmindraH 12. ta nAni P. pUrvasiddhAni Sy. pakSAnacchinat / tairimAmayU~hat / itiSk. atyantaprakRSTAni... meghahananApastadanana- ! 20. pAtayituH P. 21. Cf. N. 7. 2. For Private and Personal Use Only Page #197 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ 1.2.36.30 I.32.3.] 142 annahiM parvate zizriyANaM tvaSTAsmai vajra svayaM tatakSa / vAzrAIva dhenavaH syandamAnA aJjaH samudrama jagmurApaH // 2 // ahnnhim| ahan / ahim| mahIdhare liiymaanm| tvssttaa| asmai / vajram / svakaraNazIlam / akarot tIkSNadhAram / zabdakAriNyo'tinavaprasUtA iva / dhenavo vatsAn prati syandamAnAH / aJjasA / antarikSaM prati / avagatAH / ApaH / yadvodadhiM prati gatA iti| vRSAyamANo'vRNIta somaM trikadrukeSvapibatsutasya / zrA sAyakaM maghavAdatta vajramahannenaM prathama'jAmahInAm // 3 // vRssaaymaannH| vRSabha ivAcaran / avRNIta / somam / Abhiplavikasya pUrvastryahastrikaTukastasmin / sutam / apibat / somam / Adatta / antakaram / Ayudham / maghavA tena / erna meghaziramahimasuram / meghAnAm / mukhyam / ahn| 21 1. M. adds taM before ahan / pArthivameva samudraM svaarthe| antaM jagmu2. 0mAnaH D. Azritam Sy. riti vA Sk. meghA hi svabhAvena parvateSu liiynte| 10. 0dadhi P. yogyatvasannidhAnAbhyAM vA vajratvakaraNa- 11. RSabha P. D. prtiitiH| prahara zIghramayaM daNDa iti- vRSa azane / ... aznan / ... vRSA vat Sk. vrssm| tadAtmana icchatItyarthe supa 3. 0kareNazIH D. zilam P. AtmanaH kyac ... vRSamicchan vA Sk. suSThu preraNIyaM, yadvA zabdanIyaM stutyam Sy. | 12. vAcA an P. prahAravelAyAM zabdakaramupatApayitAraM 13. na vRNIta M. prArthitavAn Sk. vA Sk. 14. plapikasya P. Abhivikasya M. 4. tenAhannityarthaH Sk. abhiplavatryahaM pUrva trikadrukA ityaacksste| 5. 0bhinava. P. abhiplavatryaheSu pItavAn abhiSutaM 6. vatsaM P. tasyaikadezaM vA Sk. 7. hate cAhau ApaH syandamAnAH lavantyaH 15. striyaha P. strivaha0 D. M. ___ samudrAdantarikSAt Sk. 16. 0drutusta0 P. stritavratuM ta0 M. 8. aJja RjunA maargennaavjgmuH|| trikadrukeSu jyotiH, gauH, AyuH, adhobhUmi jagmuH... aJjaH kriyA- | ityetannAmakAstrayo yAgAstrikakA vizeSaNaM vaa| TArthe'yaM suH... aJjaH ucyante Sy. 17. A. M. kSIraM vA'mi / yathA vAyA dhenavo'JjaH | 18. AdantAtakarmakaram M. bandhakam Sy. kSIraM sravanti tadvat samudramavajagmurApaH | 19. evaM M. 20. 0zirasamasuraM S. Sk. .. samudram Sy. 21. prathamotpannam Sy. For Private and Personal Use Only Page #198 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1.2.36.5. ] 143 [ I.32.5. yadindrAhanprathamajAmahInAmAnmAyinAmaminAH prota mAyAH / AtsUrya janayandyAmuSAsa tAdItnA zatru na kilA vivitse // 4 // ydindr| ydaa| indra ! hatavAnasi / prathamajAtam / ahInAM yadA c| tadanantaraM tatsahAyAnAm mAyAvatAm / maayaaH| prkrssnn| hisitvaansi| tadanantaramahinA tirobhUtam / suurym| dyAm / uSasaM c| prAdurbhAvayan tvm| tadAnIM jgti| na kaMcana zatru hataziSTam / 12 anvvindH| ahanvatraM taraM vyasamindro vajreNa mahatA vadhena / skandhIsIva kuliMnA vivRSaNAhiH zayata upapRkpRthi'vyAH // 5 // ahan vRtram / hatavAn / vRtram / atizayena niveSTayitAram / vyaMsaM cAparamasuram / indrH| mhtaa| Ayudhena / hantrA / yathA vRkSasya skandhAsi / kuThAreNa / vividhaM chinnAni zerata evam / ahiH / zete chinnapAdahastaH / pRthivyAH / upprcnH| 1. yadindrA P. atizayena lokAnAmAvarakamandha2. prathamaM S. kArarUpam / yadvA vRtrarAvaraNaiH sarvAn 3. ahinmAM P. zatrUn tarati taM vRtram Sy. 4. ntarA P. gantRtaramatyartha nazvaraM vicchinnAMsa5. tatsahAyA tAmApatA P. miti vA Sk. 6. meghahananena tatsahAyAnAM mAyAyuktAnAM | 15. vyavasaJca varama. P. balaM prajJAM cAtisandhAM prAminA ityrthH|| 16. mahAyudhena P. D. yadA meghahAnistadaiva sarvajanavRSTi- | 17. nityahantrA prahArakeNeti vA vadhArthaH Sk. mUlatvAt Sk. 18. kuliza iti vjnaam| kUlazAtano 7. dAM M. bhavati ... skandho vRkSasya samA. 8. tAvantaM mahAparimANaM meghamiti vA skanno bhvti| ayamapItaraskandha tAdItnArthaH Sk. etsmaadev| AskannaM kaaye| ahiH 9. jagaddhi M. zayata upaparcanaH pRthivyAH N. 6. 17. 10. tAdRzaM mAyAvatsaMmitamanyaM meghazatru | 19. vizeSataH Sy. zAtayitavyaM vairiNaM vA Sk. 20. zAkhAH pRthivyA upapRk pRthivIsaMpa11. gata. M. ___rcitAH Sk. 12. V. Madhava ignores uta 21. udakarUpeNa bhUmau patitaH zete megha13. putram M. shcet| asurazcetsvazarIreNa Sk. ___ AvaraNazIlatvAd vRtraM megham Sk. 22. 0varcanaH P. M. 14. viveSTa D. veSTa0 P. sAmIpyena saMpRktaH Sy. For Private and Personal Use Only Page #199 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir . 144 I.32.7. ] [ 1.2.37.2. ayoddhava durmada A hi juhve mahAvIraM tuvivAdhamajISam / nAtArIdasya samRti vadhAnAM saM sRjAnAH pipiSa indrazatruH // 6 // ayoddhev| yuddhaasmrthH| mAnI yathA samarthamA hvayatyevam / AhUtavAn indram / mahAvIram / bahUnAM bAdhitAram / RjISiNam / nc| atArIt / indrasya / aayudhaanaam| saGgatimatha pRthivyAM nipAtito'vazaH san / ndiiH| saMpiSTavAn / indro yasya shaatyitaasiiditi| apAdahasto apRtanyadindramAsya vajramadhi sAnau jaghAna / vRSNo vadhiH pratimAna bubhUSanpurutrA vRtro aMzayadvayastaH // 7 // apaat| hstpaadevjito'pi| indrm| apRtanyat / aajdhaan| asya / ucchrite deshe| vjrmindrH| vrssiturvRssbhsy| chinnvRssnnH| pratidvandvIbhavitumicchannityopamikam / anekeSu Serum Sk 1. yoddharahita iva Sy. yoddhamasamartho'pi AtmagrIvAstAH saMpiSTavAn cUrNIkRta surApAnamatto ya Ahvayati sa ayoddhaa| vaan| indraprahAracUrNIbhUtagrIva ityasurasa iva Sk. pksse| meghapakSe tu nadyo rujaanaaH| nadI2. duSTamadopeto darpayuktaH Sy. kUlAni saMpiNya srotavAn / ... udakaAtmabalaM tvadvIyaM cAjAnan kutsi- rUpeNa nadIH prati jagAmeti vA Sk. tamadaH Sk. 3. bhUtavAn P. rujAnA nadyo bhavanti / rujanti kUlAni 4. mahavIraM P. D. mahAvikrAntam Sk. N. 6. 4. 12. saMvi0 M. 5. zatrUNAm Sk. 13. ahastapAda0 P. apaat| atropamA 6. 0SiNa P. D. jISaNaM M. ___ luptaa| apAdivAhasta ivetyarthaH Sk. zatrUNAmapArjakam Sy. 14. m P. 15. apanyAd M. yatsomasya pUyamAnasyAtiricyate tadR- yathA pAdahastavarjitaH purussshcessttitumjiissm| mAdhyandinAbhiSutanirasIkRta- zaktastadvadazakto'pyapRtanyad indraM prati mRjiissm| tadeva tRtIyasavane hAriyo- kiJcidasaMgrAmayat Sk. jane cAbhiSuNoti / tdindraashvbhaago| 16. parvatasthaMmeghaMkSiptavAn varSitumityarthaHSk. dhAnAzca vipuSaH / eSa indrasya ca RjI- 17. parvatasAnusadRze prauDhaskandhe Sy. Sasya ca sambandhaH Sk. 7. tArIt P. 18. retaHsecanasamarthasya Sy. indrasya Sk. tadvantamindramAhUya yuddha indrasya vadhAnAM 16. chinnamuSkaH puruSaH Sy. prahArANAM saMgati nAtArIt nAzaknot / / vadhyo'pi...yathA prajananasamarthasya bala prahArAn nAsahata soDhumityarthaH Sk. vavRSabhasya pratidvandvecchayA durbalo vadhri8. IdRzasyendrasya sambandhino ye zatruvadhAH / vikSiptastiSThed evaM vRtra indrasyeti Sk. santi teSAM vadhAnAm Sy. | 20. 0dvandvi P. sAdRzyam Sy. pratimAnaM 6. S. omits saM before gtim| sAdRzyaM bubhUSan prAptumicchan Sy. 10. nadISu patitaH Sy. 11. saMrujAnA | 21. bahutrAsakRt Sk. For Private and Personal Use Only Page #200 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 145 1.2.37.4 ] [ I.32.9. dezeSu / vRtraH / azayat / shkliikRtH| nadaM na bhinnamamuyA zayAna mano ruhANA ati yantyAH / yAcitro mahinA paryatiSThattAsAmahiH patsutaHzIbabhUva // 8 // nadaM na / ythaa| bhinnm| setum| aapo'tiyntyevm| anayA pRthivyA sh| zayAnaM mnussyaannaam| mnH| Arohantyo hlaadyntyH| atiity| gcchnti| yaaH| cidapaH / vRtrH| shriirmhttyaa| parivRtyAtiSThat / taasaam| ahirasuraH / pattaH shaayii| bbhuuv| nIcAvayA abhavadvRtraputrendro asyA ava vardharjabhAra / uttarA sUradharaH putra AsIdAnuH zaye sahava'tsA na dhenuH // 6 // niicaavyaaH| niiciinbaahushaakhaa| abhavat / vRtro yasyAH putro vRtre hanyamAne tanmAtA tadvadhaparirirakSiSayA tasyopari bAhU prsaaryaatisstthdth| indrH| asyAH / adhastAd vRtrazarIra ev| vajram / prahRtavAn tadAnI vRtrsy| upri| AsIt / tnmaataa| putrazca / adhastadAnIm / daanutrmaataa| vatsasahitA / dhenuH / iva / shye| 1. putraH M. 2. rayat D. __missing in M. 6. vRtro meghaH Sy. atiSThat Sk. 3. vividhaM kSiptastA- | 10. pAdasyAdhaH zayAnaH Sy. DitaH Sy. vikhaNDya vikhaNDya bhUmau pAdasamIpazAyISk. 11. pattaM zAyIH P. kSipta aasiit| meghapakSe nadItaTAkAdi- catta zAyI D. pattanazAyI S. SUdakarUpeNa...bahuSvatiSThad vikSiptaHSk. | 12. nIcAna0 P. nyagbhAvaM prAptA hatA Sy. 4. V. Madhava ignores adhi | nIcInabAhuH Sk. 13. Amravad M. 5. sindhumiv| yathA vRSTikAle prabhUtA | 14. vRkSo M. 15. 0rirakSayiSayA S. Apo nadyAH kUlaM bhittvAtikramya gacchanti 16. putra prahArAd rakSituM putradehasyopari tiratadvat Sy. yathA mahAntaM nadaM zcI patitavatItyarthaH Sy. 17. indro... bhinnakUlamatItya gaccheyustadvat / asyAdhastAt M. tayAvaSTabdho'pi Sk. sarvasyopakAriNya Apo meghanirodhAgni- 18. vabhUtavAn P. kSiptavAn ityrthH| ephalA aasuH| tadA indro megha hatavAn / tathA vyavasthitAyA apIndro'syA vadhamatadA santuSTA vayaM sarvamAhlAdayAma iti kRtvA vRtrameva hatavAn Sk. 16. tat vicintyAvarSayan ityarthaH Sk. omitted by P. 20. vRtrazca S. 6. amuSyAM pRthivyAm Sy. 21. 0yaMtra. M. kuTilatanoHpralambabAhoH anayA mahatyA vRddhayA sambadhya tiSTha- | svamAturbAhujaGaghAntarasthAyI putra AsIt ntam Sk. 7. svakIyena mahimnA Sy. Sk. 22. vatsahitA P. senayA vA Sk. 8. yaa| parivRtyAti vatsanahitA M. 23. zarIreyaH M. For Private and Personal Use Only Page #201 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir I.32.10. ] 146 [ 1.2.37.5. atiSThantInAmanivezanAnAM kASThAnAM madhye nihita zarIram / vRtrasya niNyaM va carantyApo dIrgha tama AzayadindrazatruH // 10 // atiSThantInAm / atiSThantInAm / asthAnAnAm / apAm / mdhye| vRtrasya / zarIram / antahitam / pratigacchanti / Apa indrasya vRtraM nilInaM darzayituM tata indreNa htH| vRtraH / dIrgham / tmH| Azayan mamAreti / 1. tatra kASThA ityetadanekasyApi sattvasya sambhavati Sy. (nAma) bhavati / kASThA dizo bhavanti apAM bahutvAd anavasthAyitvamanikrAntvA sthitA bhvnti| kASThA upa- vezitvaM ca yujyata ev| sthAnanivezadizo bhvnti| itaretaraM krAntvA sthitA rahitAnAmapAM madhye Sk. bhvnti| Adityo'pi kaasstthocyte|| 3. apA P. krAntvA sthito bhvti| A-| 4. dhye P. jyanto'pi kASThocyate krAntvA 5. putrasya M. 6. hita P. sthito bhvti| Apo'pi kASThA nikSiptam Sy. ucyante krAntvA sthitA bhavantIti 7. vizeSeNoparyAkramya pravahanti Sy. sthAvarANAm ... atiSThantInAmaniviza- vijJApayantIndrAyApaH Sk. mAnAnAmityasthAvarANAM kASThAnAM madhye 8. nirnaamdheym| apsu magnatvena gUDhatvAt nihitaM zarIraM meghH| zarIraM tadIyaM nAma na kenApi jJAyate Sy. zRNAteH zamnAtervA vRtrasya (niNyaM) vRtrasya zarIraM niNyaM tiraskRtam ... nirNAmaM vicaranti vijAnantyApa vRtrazarIraM maraNabhayAdapAM mdhye'ntiti| dIrgha draaghteH| tmstnoteH| hitamapyApaH prakAzayantItyarthaH Sk. AzayadAzeteH / indrazatrurindro'sya 6. gma P. zamayitA vA zAtayitA vaa| tadendrazatrurvatro maraNalakSaNaM dIrgha tsmaadindrshtruH| tatko vRtraH? tama aasthitvaan| dIrghanidrAM pravemegha iti nruktaaH| (tvASTro'sura zita iv| meghe tu| meghamadhye hyApo itytihaasikaaH|) apAM ca jyoti nihitaaH| tasmAdanyathA yojnaa| madhyaSazca mizrIbhAvakarmaNo varSakarma jaayte| vasthitA Apo bahubhinihitameghazarIrAtatropamArthena yuddhavarNA bhavanti / ahi nirgamanadvAraM niNyaM vijAnanti / nIcaivattu khalu mantravarNA brAhmaNavAdAzca / namatIti niNyaM nirgamanabilam / apsu vivRddhyA zarIrasya srotAMsi nivArayA niNyena nirjigamiSantISu tdvroddhnyckaar| tasmin hate prasasyandira aapH| micchayA dIrgha tamaH samastanabhomaNDalatadabhivAdinyeSarbhavati N. 2. 10. vyApitamorUpaNAtiSThat / nabhasi sarvatra 2. avasthA0 M. dhyAtiSThadityarthaH Sk. upavezanarahitAnAM, pravahaNasvabhAvatvA- 10. AzayaM M. sarvataH patitavAn Sy. detAsAM manuSyavanna kvApi sthitiH / 11. V. Madhava ignores niNyam For Private and Personal Use Only Page #202 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1.2.38.2. ] 147 [I.32.12. dAsapatnIrahiMgopA atiSThaniruddhA ApaH paNinaiva gaavH| apAM bilamapihitaM yadAsIdRtraM jaghanvA~ apa tadvavAra // 11 // daasptniiH| daasaadhiptnyH| ahinA guptaaH| atisstthn| niruddhAH / ApaH / asurairiva / gAvastatra / apAm / bilam / apihitam / yat / AsIt / vRtram / jaghnivAn / apavavAra / taditi / azvyo vArau abhavastadindra sake yattvA pratyahandeva ekaH / ajayo gA ajayaH zUra somamAsRjaH satave sapta sindhUn // 12 // azvyo vaarH| yadA tava pratibodhanArthamasuraiH pIDyamAnaH / kazcit / devH| tvAM tvadIye / vje| nihanti / tadA tvam / ashvpRsstthsthH| daMzAnAM vArako vAla iv| bhavasi zatrUnubhayato haMsi 1 . 1415 1. patnI M. dAsapatnI sAdhi- | 7. nirgamanabilam Sk. pnyH| dAso dsyteH| upadAsayati 8. abhihi. M. ghaTitam Sk. 6. A P. krmaanni| ahigopA atisstthn| ahinA | 10. meghaM tadrakSitAramasuraM vA Sk. guptaaH| ahirynaat| etyntriksse| 11. janivana P. aympiitro'hiretsmaadev| nirhasito 12. AvavAra P. apavAra D. psrgH| aahntiiti| niruddhA ApaH meghe nabhasi vyApte'pAM nirgamanAtha paNineva gaavH| paNirvaNigbhavati / paNiH pnnnaat| vaNik paNyaM tavAramudghATitavAn Sk. nenekti| apAM bilamapihitaM 13. tAvat M. Omitted by P. ydaasiit| bilaM bharaM bhavati bibhrteH| 14. dIpyamAnaH sarvAyudhakuzalaH Sy. vRtraM jnivaan| apavavAra tt| vRtro / 15. tvAM ... pratikUlatvena prahRtavAn Sy. vaNotervA vartatervA vardhatervA N. 2. 17. 16. tadAnIM tvam...azvasambandhI vaalo'bhvH| 2. dAso vizvopakSapaNahetuva'traH patiH yathAzvasya vAlo'nAyAsena makSikAsvAmI yAsAM...tA ApaH Sy. dInnivArayati tadvad vRtramagaNayitvA dAsaH krmkrH| zramAdibhirvA''ta- nirAkRtavAni pena vA kSINazaktiH / pItamAtrA evaM- azvyaH azvapRSThe sAdhu sthirayAnaH Sk. naM pAntIti tasya pAlayitraya Apo | 17. bAla D. pAva P. dAsapalyaH Sk. vAhitA vaarH| azvavAraH zatrUNAM vAro 3. meghena guptAstadudarasthA ApaH Sk. vaa| ... yuddhe vaa'ptthitH| ...he indra 4. tena vA'sureNa vA tiSThanti Sk. yadA tvaM vanaM gRhItavAn vRtrayuddhArtha yadA 5. paNinAmako'saro gA apahatya bile ca deveSveka eva devo marudgaNastvAM prati gatavAMzca / tadA tvazvyo vAro'bhUriti sthApayitvA biladvAramAcchAdya yathA vaa'rthH| tvayA yadA vane gRhIte yuddha niruddhavAMstathetyarthaH Sy. pravRtte vA maruta eva tvAM prati jgmuH| paNirvaNigucyate / yathA vikrayAthaM vaNijA ... athavA skenneti| TArthe ddi| niruddhA gAvastiSTheyustadvadatiSThannApaH vRtrAyudhavacanaM caayudhsaamaanytvaat| ... Sk. yadA sakeNAyudhena tvAM prahRtavAn vRtrastavA 6. tantrAvAM M. niruddhAnAm Sk. tvameka eva dAnAdiguNayuktaH Sk. For Private and Personal Use Only Page #203 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 9 sapta devanadyaH / 1.32.14. ] 1 4 5 sa tvmsurebhyH| ajyH| gAH / ajayazca / somam / avaasRjH| srnnaay| spt| sindhUn gaGgAdyAH 148 Acharya Shri Kailassagarsuri Gyanmandir [ 1.2.38.4. nAsmai' vi'dyunna ta'nya'tuH si'Seca' na yAM mihi'mati'radhA'duni' ca / indra'zca' yadya'yu'dhAte' ahi'zcA'tApa'rIbhyo' ma'ghavA' vi jigye // 13 // nAmai vidyut | ahigharUpaM dhArayannindrasya vadhArthaM vidyudAdInakarot sarvAneva tAnindro 5 10 / jigAya / na / asmA indrAya / vAraNArthamabhavat / vidyut / naca / garjitazabdaH / naca / yAm / vRSTim / akrot| ashnim| ca / yadA / indraH / ca / ahiH / ca / yuyudhAte / tadAnIm / vidyudAdivyati 11 12 riktAbhyo'pi mAyAbhyaH / vijigye'him / indraH / 1. tamajayaH Sk. 2. jayazca M. 3. tadaiva gAH somaM ca tadaivAnujJAtavAn gamanAya / avasargo hyabhyanujJA Sk. 4. sindhu M. 5. gaH gAdyAH M. saptasaMkhyAkA nadI / gaGgA hi saptadhA strotovatI / tA vA'nyA vA pradhAnabhUtA nadI: Sk. 6. deva omitted by P. devanadI : S. 7. V. Madhava ignores indra / zUra 8. indrasvabhUtA iti vA Sk. 9. yadendrazcAhizca parasparaM yuyudhAte tadete na siSidhuH Sk. 10. stanayitnuH Sk. 11. mAyAmebhyaH P. aparebhyo'pi maghavaiva vijigye / ... indro yAM vRSTiM vitastAra tatpratyupa yA'tAra' karmapazya indra hRdi yatte' ja'nuSo' bhIraga'cchat / nava' ca' yanna'va'ti'i ca' srava'ntIH zye'no na bhI'to ata'ro' rajAMsi // 14 // 13 14 15 aheryAtAram / indro vai vRtraM hatvA nAtimanyamAnaH parAH parAvato jagAma tatrAha aherasurasya / hantAraM tvtto'nym| km| apazyaH / indra ! AyAtirvadhakarmA | hRdaye / yat / tava bhayam / AtaM 16 17 13 16 20 21 2 vRtram / jaghnuSaH / yadA tvam / nava / ca / navatIH / ca / nadIH / udakAni / ataraH / zyenaH / iva zIghram / 23 bhItastvamiti / For Private and Personal Use Only kArArtham / sApi hrAdunirhrAtkAraH hanahanazabdaH ... nAsAdhayan / indrajayamaherapanayaM ca Sk. 12. 0gyohima D. by M. 15. tatra ha D. 16. AyAhirva 0 P. yAti0 S. 17. yasmAt Sk. 18. bhavam M. enamanyo haniSyatItIdRzaM bhayaM hRdaye yasmAdutpannamityarthaH Sk. 16. Omitted by M. 20. navanItizca M. 21. ada0 M. 22. atira P. atara M. yad bhItastvaM navanavatirnadI lokatrayaM ca tIrtvA'haM hantuM tvarayA gataH Sk. 23. bhita0 P. 13. Omitted 14. 0 nyanAmaH P. tadrAha M. tadAha S. Ayatirva0 M. Page #204 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir r Ist astaka 3rd ch. Introductory 146 indrau yAto'sitasya rAjA zarmasya ca zRGgiNo vajrabAhuH / sedu rAjA kSayati carSaNInAmarAnna nemiH pari tA babhUva // 15 // indro yaatH| indrH| jnggmsy| sthAvarasya c| raajaa| zAntasya hariNAdeH / zRGgiNo mahiSAdezca / vajrabAhuH / sH| evN| manuSyANAm / rAjA bhUtvA / nivasati / paribhavati ca / tAni bhUtAni / arAn / iva / nemiH / itthaM dvitIyamadhyAyaM vyAkarot prathame'STake / gAthinirmAdhavo nAma saMgRhyArtha prakAzayan // 13 14 gAthinirmAdhavo [atha tRtIyo'dhyAyaH 'etAyA'mopaM gavyantaH vyAcilyAsati mAdhavaH / samAsAnAM svarAvRttirAdau tatra pradarzyate // 1 // mukhyastatpuruSaH prokto dvandvazca tadanantaraH / / tRtIyastu bahuvrIhiravyayIbhAva uttaraH // 2 // 1. carAcarezvara ityarthaH Sk. | 11. arAnivemiH P. rathacakrapRSThaM hi 2. zantasya P. zAntyasya M. zamaH | nemiH| sa yathArAn parigRhNAti zAntaH RSilokaH Sk. tadvattAH sarvAstAn manuSyAn sarvANi 3. zRGgarAhityena praharaNAdAvapravRttasyA- | tAni jaGgamAni Sk. zvagardabhAdeH Sy. 12. V. Madhava ignores u 4. mAhi0 M. zRGgaM diiptm| tadvanto | 13. gAdhinirmA0 M. nakSatrANi cezvaraH zAntAnAM dIptAnAM 14. pradarzayan M. 15. 0meva M. ca Sk. 5. 0bAhu M. | 16. to M. RV. I. 33. I. 6. Omitted by M. 17. mAdhavo vyAcikIrSati M. 7. deva P. D. M. 18. pradazyate P. 16. nantaram M. 8. dIptaH Sk. . ISTe Sk. | 20. Cf. BD. II. I05, 106. Six 10. tadAnIM M. compounds are enumerated. For Private and Personal Use Only Page #205 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Ist astaka 3rd ch. 1 Introductory tatrottarapadArthasya prAdhAnyaM yatra vrtte| udAttastatra bhavati surUpakRtnubhUtaye' // 3 // "draviNodA draviNaso" "havyavAhaM purupriyam / "vADhatyaM drupadeSu" "no hiraNyarathaM dasa0" // 4 // yadi svaraH pUrvapade tadarthaH prasphuTo bhavet / "bhagabhaktasya te vayam" "viprajUtaH sutAvataH" // 5 // "taveddhi mukhymstRtm|" "anAdhRSTAsa projsaa"| 'acchinnapatrAH sacantAm" "aprajAH santvatriNaH" // 6 // anudAttazca dRSTo naj "ayoddhevaM durmH| tAdRzeSattarapade prAdhAnyamiti nirNayaH // 7 // kAryayogo yadi dvandva ubhayorapi dRzyate / sthite pUrvapadasyArthe dvitIyasyApi saMgrahaH // 8 // anudAttaH 1. padArthasya D. 14. sutapataH M. RV. I. 3.5. 2. udAttaM D. 3. surUpaM D. 15. 0masUtam M. RV. I. 15. 5. 4. RV. I. 4. 1. 16. 0STaM sa P. 5. RV. I. 15. 7. 17. RV. I. 19.4. 18. achi. P. 6. RV. I. 12. 2. 16. RV. I. 22. II. 20. prajAH M. 7. RV. I. 24. 13. 21. santu cAtriNaH P. D. santa cAtriNaH 8. sadAt P. D. sadA M. Rv. I. M. RV. I. 21.5. 22. na P. 30. 16. daMsa0 is incomplete.23. AyoddhA iva P. ayoddhA iva D. The complete word is daMsa tayordhA iva M. naJjayo* R. nAvAn / 6. svaraM P. 24. durmada M. RV. I. 32. 6. 10. 0l P. D. 25. dRttAdR0 M. 11. bhagavabhaktaM P. D. bhaTabha0 M. | 26. dvanda (udAtta ubhayorapi dyAvApRthivI)P. 12. RV. I. 24. 5. 13. viprajJataH D. | 27. Omitted by P. a For Private and Personal Use Only Page #206 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir r Ist astaka 3rd ch. L Introductory antodAttastato dvandvaH "indravAyU bRhaspatim" / "aksAmAbhyAmabhihitI" "ihendragniI upa hvaye" // 6 // samapradhAnayordvandraM udAtta ubhayorapi / "dyAvApTathavI marutaH" "hvayAmi mitrAvaruNau" // 10 // pradhAna indraH pUrvo'tra pradhAnaH kvaciduttaraH / sa somArudrayordvandvo "mA sastonidarzanam // 11 // bahuvrIhiSu tAtparya vishessnnvishessyyoH| "agnirhotA kavikratuH" "agne sUpAyano bhava" // 12 // "mitra hu~ve pUtadekheM" "zaM no viSNuruskamaH" / "paJcapAda" "saptacaka" "tricakeNa" "nAbhi" ca // 13 // udAttazcobhayodRSTaH pUrvasminnapi cottre| udAttAnuguNazcArtho darzanIya iti sthitiH // 14 // antodAtto'vyayIbhAvaH saH "anukAma tarpayethAm / "pratidoSaM guNAnaH" ca tAdRzAH santi cApare // 15 // 1. tiH M. RV. I. 14. 3. 14. RV. I. I. 9. 2. 0mabhyA0 M. R. 15. RV. I. 2. 7. 3. RV. X. 85. II. | 16. RV. I. 90.9. 4. RV. I. 21. 1. 17. RV. I. 164. 12. 5. zamapradhAnayo D. 6. dvandvaH D. 18. RV. I. 164. 3. 7. Rv. x. 63.9. 8. RV.I. 35. I. 19. Rv. I. 118. 2. 0RNa P. 20. RV. I. 164. 2. 0NAbhi R. 6. RV. II. 33. 4. | 21. 01STaH P. 22. P. reads ca iti 10. 0hUti ni* P. bhUtIti da0 M. hatIti da0 R. ___ for iti sthitiH 23. ato. M. 11. bahiprihiSatAvayaM P. 12. 0zeSyo D. | 24. 0kAmAn 25. RV. I. 17. 3. 13. RV. I. I. 5. 26. RV. I. 35. I0. d For Private and Personal Use Only Page #207 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Ist astaka 3rd ch. 1 Introductory J 152 1 . anukAmaM vibhaktyarthe nAnorartho'sti kazcana / pazcAtkAmasya yadvAstu tathApyante svaro bhavet // 16 // pratidoghaM gRNAno'tra vIpsAM dyotayati prti| doSAzabdo vAcakazca tatastasmin svaraH sthitaH // 17 // atha vigrahavAkyAni vispaSTapratipattaye / / surUpakarmaNAM kartA purUNAM ca tathA priyaH // 18 // bhAgyenAyaM tu saMbhakto viprairAkRSyate tayA / tava sakhyaM na hiMsitamayoddhetyasya vigrahaH / / 16 / / na yaH samartho yuddha iti yuddhAsAmarthyadarzanam / pradhAna indro vAyuzca mitrazca varuNo'pi ca / / 20 / / agneH RtuH kaviH kAnto bahuvrIhestu vigrahaH / ururasti kramo yasya trINi cakrANi santi ca // 21 // kAmeSu tarpayethAM naH pazcAt kAmasya vA punaH / rAtrau rAtrau pratidoSamiti vigrahadarzanam // 22 // sarveSveSu samAseSu yatra yatra svaro bhavet / kAzaM kuzaM vAvalambya svaraM taM sthApayediti // 23 // 1. nAnorakSasti P. 2. vipsAM P. 3. pratiH R. 4. doSaza0 P. dadoSAza0 M. 5. vAcatarpa P. 6. 0tteye P. 7. svarU0 P. 8. kRttA M. 6. puru0 P. 10. priyA P. D. 11. tAgye0 P. bhagenA0 R. 12. vilarA0 P. 13. vyaddhe0 P. 0yodhyetyanya vi0 M. 14. prathAna R. 15. krAnto M. R. 16. utrarasmintamo yasya M. vistIrNo vikramo yasya R. For Private and Personal Use Only Page #208 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1.3.1.2. ] 153 [ I.33.2. I.33. 14 etAyA'mope gavyanta indramasmAkaM su prama'tiM vAvRdhAti / anAmRNaH kavidAdasya rAyo gavAM ketuM paramAvarjate naH // 1 // etaayaam| hirnnystuupH| saH / asmAkam / anekArthAbhilASiNIM matim / suSThu / vardhayati / hiNskvjitH| upagamanAnantaram / asya / dhanasya / bhu| Avarjayati tdevaah| gavAm / saGaghaM kuvidaavrjytiiti| upeduhaM dhanudAmapratItaM juSTAM na zye'no satiM paMtAmi / indraM namasyannupamebhirakaryaH stotRbhyo havyo asti yAman // 2 // upedaham / up| ev| ptaami| aham / dhanasya dAtAram / shtrubhirprtigtm| indram / arcayan / upamAnabhUtaiH / ya indraH / stotRbhyaH / havyaH / bhavati / yajJe'hani ceti|" 1. vyAmo M. Sy. 2. 0stu M. 14. V. Madhava ignores aa| 3. golAbhena harSayitvA prakRSTAM buddhim Sy. | it| ayAma / up| gvyntH| indram / ___suSThu prakRSTAM yAcjAm Sk. prmm| naH 4. punaH punarapi pRthak yadyadA yAcitaM tattadA 15. upadehaM M. ___ dattavAnityarthaH Sk. 16. upazabdaH patAmItyAkhyAtena sambandha5. vihi. M. yitavyaH Sk. ___ zatrubhihisitumazakyaH Sk. 17. icchabdaH padapUraNaH Sk. 6. 0varjataka P. D. M. 18. catA P. D. 7. nantarasya P. upagacchAmi Sk. 8. sanasya P. D. M. 19. apratigataM, balibhiratiraskRtam Sy. 6. atyantabahu / ... yasmAdatyantaM bahudhana- apratyabhibhUtamityarthaH Sk. tvAddAnasamartha ityarthaH Sk. | 20. sendraM P. D. M. 10. dadAti Sk. 21. apa0 P. 11. devAha P. sannikRSTairindrasyatyarthaH Sk. 12. gavAmapAM vaa|... yasmAdidAnImasmabhyaM | 22. SaSThyarthe cturthossaa| stotRNAM havya gAM vRSTiM vA ddaatyevetyrthH| athavA AhvAtavyaH Sk. kita jJAne ityasya ketazabdo jJeya- 23. tadIyazatrubhiH saha pravRtte yuddhe Sy. vcnH|.... gavAM madhye yatketaM adhikaraNe iyaM prathamA drssttvyaa| yanti jJeyamatyantotkRSTaM gojAtaM tatparamA- / devatA asmin iti yAma yajJaH Sk. varjate Sk. 24. V. Madhava ignores juSTAm / 13. gorUpasya sambandhi ... utkRSTaM jJAnam | n| shyenH| vstim| arkaiH For Private and Personal Use Only Page #209 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir I.33.4.] 154 [ 1.3.1.4. ni sarvasena iSudhIrasakta samaryo gA aMjati yasya vaSTi / coSyamANa indra bhUri vAma mA paNibhUrasmadadhi pravRddha // 3 // ni srvsenH| niSajati / samagrayA senayopetaH issudhiinaatmpRsstthe'y| samajati / IzvaraH / pazUn tasmai zatrubhyaH / yasya zatrubhirapahatAnAhartum / icchati / dadat / indra ! bahu / bananIyaM dhanam / maa| pnniH| bhUH / asmAsu / pravRddha / paNiH paNanAt / kAraNamanapekSya dehIti / vadhIhiM dasyu dhaninaM ghanena~ ekazcarannupazAkebhirindra / dhanoradhi viSuNakte vyAyanayajvAnaH sanakAH pretimIyuH // 4 // 3123 24 25 31 dhiiH| hi tvm| vjrnn| vajraNa| upakSapayitAramA dhana nta vRtrm| eka ev| crn| vadhI 1. AtmanaH pRSThe rathe vA nibadhnAtItyarthaH dadadindra bahuvananIyam N. 6. 22. Sk. 10. atyantotkRSTam Sk. 2. 0cetaH P. 11. paNirvaNigucyate / tena cAtra... 3. samyak kssipti| svarASTra prati prerayatya- alpadatvaJca lkssyte| nAlpado'bhUri___ paharatItyarthaH Sk. tyarthaH Sk. 4. indraH Sk. 12. asmabhyaM mAlpaM dA ityarthaH Sk. 5. zatrUNAM svabhUtA gAH Sk. 13. supra0 P. D. pravRddhasenAlakSaNena balena 6. sya P. zArIreNa vA Sk. yasya vaSTaghapahatuM kAmayate tasya | 14. vANi P. pANiH D. srvsyaaphrti| na kenacit pratibandhu | 15. vaNanAM P. zakyata ityrthH| svAzritebhyo dAna- 16. karaNa* P. kAle yadarpaNaM tadatra kssepnnmbhipretm|| 17. 0mape0 P. manave0 D. svAzritebhyo dAnakAle samajati samyaka | 18. V. Madhava ignores adhi kssiptyrpyti| yasya vaSTi kSeptaM | 19. Omitted by M. vadhihi P. kaamyte| yasmai abhipretaM svAzritAya 20. vadhI P. M. dAtumicchati tasmai ddaatiityrthH| aya- 21. hizabdaH padapUraNaH... paryaTana Sk. vA gaavo'traapo'bhipretaaH| niSajye- | 22. tva P. ghanena kaThinana vajraNa Sy. SudhIn megha ghnan apaH samyak kssipti| niSThureNa vajreNa Sk. yasya rAjJo yajamAnasya vA kSeptuM kAma- 23. dasyuM dasyUna zatrUn Sk. yate ityarthaH Sk. 24. dhanadhanavantaM P. 7. nAbhaktum M. dhanavataH Sk. 8. Izati P. 25. putram M. 6. atyartha punaH punarvA dadat Sk. | 26. coram M. For Private and Personal Use Only Page #210 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 1.3.1.5. ] [ 1 33.5. sahAyabhUtaiH marudbhiH saha tatra tava / dhanuSaH / sakAzAt / viSvak / te vRtrasahAyAH / vividham / 4 6 * 8 gatAH / ayajamAnAH / ... te / maraNam / gatAH / 155 parA' cicchrarSA va'vR'ju'sta i'ndrAya'jvAno' yajva'bhi'H spardha'mAnAH / pra yaddavo harivaH sthAtasya' nira'tra'tA~ a'dhayo' roda'syoH // 5 // 10 11 13 13 parA cicchIrSA / parAvavRjuH / zIrSANi / te / indra! Asan parAGamukhA yuddhAt / ayajvAnaH / ... Acharya Shri Kailassagarsuri Gyanmandir 14 za yjvbhiH| sprdhmaanaaH| yadA tvam / divaH / sthApayitaH ! harivaH ! udgUrNa ! prAtiSThathAH / prati tadAnIm / ayajamAnAn tAn / dyAvApRthivyoH / niradhamaH / 20 32 / 1. samIpavartibhiH zaktiyuktairmarudbhiH sahitaH Sy. zakyante yairdasyavo hantuM te zAkAH zaktayaH / upazabdastu dhAtvarthAnuvAdI / zaktibhizca / athavA aGgiraso'tropazAkA abhipretAH / carannityetadapekSya ca sahayogalakSaNe tRtIyA / eka evAvadhIraGgirobhiH saha paryaTannityarthaH / aGgiraso hi . ghoratvAdidarzanAd indrAd kiJcinyUnazaktayaH / ata eSAM tatsadRzazaktitvAdindrApekSa upazAkavyapadezaH / indrasya ca sakhAyo'GgirasaH / sakhi - bhizca saha paryaTanamapyupapannam Sk. 2. dhanuH zabdo'paThitopyantarikSanAma / antarikSasyopari Sk. 3. vividhaM nAzamuddizya / yadvA viSvak sarvataH Sy. itazcetazca Sk. 4. vigatA naSTA api santaH Sk. 5. sanakazabdasya purANavacanasyedaM rUpam / cirantanA ayaSTAraH / janmana eva prabhRti yAgavajitA ityarthaH Sk. 6. praznAste P. D. M. sRktA F. sanakAste Ed. vRtrAnucarA: Sy. sanakA etannAmakA tyarthaH Sk. 8. V. Madhava ignores indra 6. vicchIo M. parAciH F. 10. 0 bRja P. parAvRjuH D. M. bhUmau paryastavanta ityarthaH Sk. 11. F adds parAvRttAni before zIrSANi / svAni zIrSAMsi tvayA chinnAni Sk. 12. Omitted by F. 13. 0khAni F. 14. tvadAzritaiH Sk. 15. vyava M. athavA prayaddiva iti yacchabda indrapratinirdezaH / adhama ityapi loDarthe laG / yastvamavratAnayaSTRn manuSyAn dvayorapi nirdhamasi / sa vadhIrdasyum Sk. 16. 0yitAraM F. lokasyAdhiSThAtaH ! Sk. 17. dhana F. 18. 0rNA P. udbhU F. yuktendra ! Sy. 16. 0SThAthAH P. pratiSThathA D. SThadhAH F. 20. tadAnIyamayAjamAnAstAn P. tadAnIyamayajamAnAstAM D. For Private and Personal Use Only zaurya 21. sakAzAt / lokadvayAdapItyarthaH Sk. 7. naSTA api santastvayA mAritA eve 22. V. Madhava ignores cit Page #211 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra I.33.6. ] www.kobatirth.org 2 156 [ 1.3.2.1. ayu'yutsannanava'dyasya' senA'mayA'tayanta ci'tayo' nava'gvAH / vRSA'yuvo' na vatra'yo' nira'STAH pra'vadvi'rindrA'ci'taya'nta A'yan // 6 // 1 ayuyutsn| ayuyutsn| avdyrhitaam| senAmavratAmathainamindram / navagvAH / kSitayo Acharya Shri Kailassagarsuri Gyanmandir 8 ha yuddhaarthm| niragamayan atha te / vRSAyudhaH / chinnavRSaNAH / iva vArdhakyAt / utsRssttaaH| sANDena yudhya 1 12 1. ayuyutsan / ayuyutsAvantaH ye asurAH yodhayitumicchAvaMtaH anavadyasya doSarahitasya indrasya senAmAzritAH navasvA kSitayaH tAnayAtayanta hatavantaH / navabhirmAsaiH siddhiM gatAH navagvAH prajananasamartho vRSabhaH tena tADitA vadhryo yathA na yudhyeyuH / tadvatprajananAsamarthabalIvardavaddharaniSThA atyantavRddhAH atho enamindraM navavA kSitayo yuddhArtha nigamayanvane vRSA AyudhacchinnavRSaNA iva vardhasyAduSTassANDA na yudhyamAnAH prakarSagamanavadbhirazvairbalavAnayamindra iti jAnato yuddhAt pratigatAH F. senAM prati... vRtrasyAnucarA yoddhumaicchan navanIyagatayaH stotavyacaritrAH / yadvA'GgirasAM satramAsInAnAM madhye ye navabhimasiMravAptaphalA utthitAsteSAM navagvA iti saMjJA Sy. ekavAkyatAprasiddhayarthaM yattacchandAvadhyAhartavyau / ye'surA... yodhayitumiSTavantaH Sk. 2. anavadya0 P. garhaNIyadoSarahitasyendrasya senAm Sy. anavadyasya prazasyasyendrasya senAm Sk. 3. aGgiraso navagvA ityucyante / te kila tapasyanto navabhirmAsaiH siddhiM gatAH / te kAMzcidayAtayanta Sk. 4. manuSyAH Sk. 5. yuddhArthamindraM nAnAvidhairmantraH protsAhitavantaH Sy. hatavantaH / NicchrutisAmarthyAdvandreNa ghAtitavantaH Sk. 10 13 14 mAnAH / prakarSagamanavadbhirazvaiH / balavAnayamindra iti jAnanto yuddhAt / pratigatAH / 6. vRSAyudha P. prajananasamartho balavAn vRSastena saha ye S yudhyante te vRSAyudhaH Sk. 7. napuMsakA iva Sy. vadhryaH prajananasamarthA balIvardAH / nirgatA aSTAbhyo niraSTAH / patitadazanA atyantavRddhA abalIvardAH / ye vayo niraSTAzca vRSeNa saha yuyutsante / te yathA tADitA atyantaparAGamukhA zyeyustadvataH Sk. 8. 0STaH D. M. STa P tenendreNa nirAkRtAH Sy. 8. sAndena P. sandhena M. 10. yadhyamAnA P. svakIyAmazaktiM jJApayantaH Sy. 11. 0dbhiH rathaiH M. pravaNaiH palAyituM plavamAnairatyanta suzakairmArga: Sy. zIghragatibhirazvai rathairvA Sk. 12. 0 vAnami0 M. For Private and Personal Use Only 0 vAnayAmi0 P. indrAccitayantaH indrasya parAkramam / athavA cita saJcodane ityasya citayanta iti rUpam / codayanto'zvAn Sk. 13. 0 gatAmaH P. D. M. dUre gatavantaH Sy. Agaman / naSTA ityarthaH / athavA niraSTA ityetadazU vyAptau ityetasya rUpam / pravadbhirityetena ca sambadhyate / pravadbhirityetaccAGgiroviSayam / yathA vRSeNa saha yuyutsamAnA vadhryastena vyAptA nazyeyurevaM niraSTA nizcayena vyAptAH pravadbhiH plavamAnairatyantazIghragatibhiraGgirobhiH / yasyAnucarANAmRSINAmIdRzaH parAkramaH sa svayamasahyaparAkrama ityaGgiraHparAkramAdevendrasya parAkramaM jAnantazcodayanto vA'zvAn aprAptA devendrAd Ayan gatA naSTAH / ye indrasya senAmayuyutsan te keciddhatAH kecinnaSTA iti samastArthaH Sk. 14. V. Madhava ignores indrAt Page #212 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 157 1.3.2.3. ] [I.33.8. tvametAvrudato jatazcAyodhayo rajasa indra pAre / aAdaho diva A dasyumuccA prasunva'taH stuvataH zaMsamAvaH // 7 // tvametAn / tvam / etAn / avratAn / rudataH / hasataH / ca / pRthivyAH / pAre / yodhitvaansi| indra! tadAnIm / ucchritAt / divaH / asuram / adhH| niitvaansi| sunvtH| stuvtshc| prArthanAm / prakarSaNa / arkssH|" cakrANAsaH parINahaM pRthivyA hiraNyena muNinA zumbhamAnAH / na hinvAnAsastitirusta indraM para spazau adAtsUryeNa // 8 // ckraannaasH| kurvaannaaH| AcchAdanaM mhttyaa| pRthivyaaH| hirnnmyen| alngkaarnn| zobhamAnAH / te| indraM prati / gcchntH| n| tIrNavantaH so'yam / sUryeNa saha / pritH| razmIn / nihitvaan| 23 shobhmaanaaH| te| indraM prti| gcchntH| rshmiin| 1. asurAn vA Sk. 16. 0NAsahaM F. 17. 0Na P. 2. avatAna P. D. vRtAn F. 18. sarvato badhyate yena pRthivI sa pRthivyAH 3. sarvAsvavasthAsu vartamAnAnityarthaH Sk. prinnaahH| khAtaprAkArAdikaM durgANi 4. antarikSasya parabhAge Sy. kurvanta ityarthaH Sk. ___antarikSalokasya dhulokasya vA Sk. 16. maNinA Sk. 20. zobhanAnAH P. 5. pAre ante avasthitAn F. 21. te ityasurANAM pratinirdezaH Sk. ___ ante Sk. 6. yodhayitavAniha F. | 22. vardhamAnAH santaH Sy. 7. Omitted by F. hinotirvaddhayarthaH Sk. 8. ucchitA P. D. 23. titirunavanta F. utkarSeNa Sy. uccairapyavasthitam Sk. jetuM na samarthA Asan Sy. 6. avasthitavAn bhayAdantarikSasya divo vA- taratiH shknotyrthH| zaknotezca karma 'ntAnaSTAnapi sata ityarthaH Sk. bhUtadhAtvantarAnuSaGgasya nityatvAt prati10. upakSayitAram Sy. yoddhamiti vAkyazeSaH Sk. 11. amo P. D. M. 24. tAn F. 25. razmIH D. razmibhiH F. 12. nita0 F. dhulokAdAnIya,... bAdhakAn vRtrAnucarAn...Adityena... utkarSeNa avAdaho dagdhavAnasi Sy. parihitAn vyavahitAnakarot Sy. dahatirapyatra sAmarthyAnnidhamanArthaH / spazo bAdhakAn na kevalam / kiM tarhi ? adho nirdhmH| nidhamasi Sk. sUryeNAnyairapi devaiH saha sammantrye13. nA F. kAmam Sk. tyrthH| yasmAccAracakSurmantrazaktiyukta14. tapitavAn vA'si Sk. zcetyarthaH Sk. 15. V. Madhava ignores A 26. vihi0 1. niha0 F. For Private and Personal Use Only Page #213 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 158 I.33.10. ] [ 1.3.2.5 pari yadindra roda'sI ubhe aqbhojImahinA vizvataH sIm / amanyamAnA~ abhi manyamA nimabhiradho dasyumindra // 6 // pari ydindr| indra ! tvam / mAhAtmyanAdyAJchavUn hatvA / dyaavaapRthivyau| ubhe api / srvtH| prybubhojiiniHsptnmbhungthaaH| tadAnImaGgirobhiH prayujyamAnairamanyamAnAnavatAn / abhimanyamAnaiH / mntrdivH| zatrUn / nirshrmH| na ye divaH pRthivyA antamApurna mAyAbhirdhanadAM paryabhUvan / yujaM vajra vRSabhazcakra indro niyotiSA tamaso gA aMdukSat // 10 // naye divH| yA aapH| 20 21 22 23 2 // antm| aapuH| nA kmbhiH| dhanasya dAtAramindram / parito'bhavan teSAM jayArtham / shaaym| vjrm| vrssitaa| indrH| cakre tataH / 1. indra is omitted by F. 15. divA P. D. yaditi prthmaantH| vyatyayena tu napuM- 16. coraM vRtrAdirUpamasuram Sy. sktaa| yasmAdarthe vaa| yastvaM yasmA- | dsyum| amanyamAnAniti bahuvacanadvA Sk. 2. tva P. sAmAnAdhikaraNyAt bahuvacanasthAne ida3. tvadIyena mahimnA vizvataH sI sarvataH | mekavacanam / anabhiSTuvataH zatrUn Sk. parigRhya Sy. 17. F. adds dasyaH zatruH taM before mantrArthamanudhyAtumazaktAnapi kevala- nirdhmH| pAThakAn yajamAnAn Sy. dhamatiratra ... kalayaterarthe vrtte| 4. nAnyAn0 F. mahatA vIryeNa Sk. svasmAt sthAnAd avakalayasItyarthaH Sk. 5. ubhAvapi F. | 18. V. Madhara ignores yat / 6. 0jiniH0 P. siim| indra paripAlayasi bhujhe vA Sk. 16. ye'pyasurAH Sk. 7. 0mabhuGakthAH P. 0mabhuktAH D. | 20. antarna P. D. M. ma jathAH F. 21. na praapnuvnti| dyAvApRthivyorekaveza8. P. adds nAM prakarSeNArakSaH before vartina ityarthaH Sk. ___tadAnIm / sa tasmAd vA Sk. | 22. tA F. 6. tadAnI girobhi F. 23. prajJAbhiH Sk. 10. 0mAnAramanya0 P. 0mAnAnamanya0 F. | 24. dhanapradAM bhUmim Sy. 11. astuvataH Sk. 25. paribhavanti / indrAnnyUnaprajJA ityarthaH / 12. namratAn M. nanAzritAn F. Sk. 26. svahastayuktam Sy. 13. abhiSTuvadbhiH Sk. sambaddham Sk. 14. RgyajuHsAmalakSaNaH Sk. / 27. tAnapi vastreNa hatavAnityarthaH Sk. For Private and Personal Use Only Page #214 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ I.33.11. 1.3.3.1. ] 156 jyotissaa| gA apaH / tamaso meghAt / niradhukSad dasyuM htveti| anu svadhAmakSaranApo asthAvardhata madhya A nAvyAnAm / sadhIcInaina manasA tamindra ojiSThena hanmanAhannabhi dyUn // 11 // anu svadhAm / vRtre hte| indrasya / ApaH svasAram / akSaran ayaJcandro nAvA tAryANAmapAM mdhye| avardhata / shaaybhuutenaanugunnen| dhRsstten| mnsaa| balavattamena / hnnsaadhnen| hatavAn / asuram / divaseSu tessviti|" 1. saureNa vaidyutena ca Sk. 8. tadAnImayaM vRtro... nAvA taraNayogyAnAM 2. ApaH M. svabhUtA gAH Sk. bahvInAmapAM madhye ... samantAd ... 3. meyAt F. vRddhi praaptH| prabhUtajale vartamAno'pi na 4. niHzeSeNa dugdhvaan| megha bhitvA jalaM mamAra kintvabhivRddha eva Sy. vRssttvaanityrthH| ...duha prapUraNe... svasAramadvakSaraMnaJcendro M. saMhitAyAM bhaSbhAvAbhAvazchAndasaH Sy. nayeJcandro P. vRtro hata indrasya svayatra guhAdau tamorUpeNa sthApitAstata- bhUtA ApaH vRSTilakSaNA ApaH svadhAM statasteSAmasurANAM svabhUtA gA niradhu- vRSTilakSaNAM anvakSaran / ayajveMdrA F. kSanirdagdhavAn nisskaasitvaanityrthH| 10. vAvA M. 11. tAryamapAM F. athavA ye iti meghAnAM prtinirdeshH| tamiti tcchbdaadycchbdo'dhyaahaaryH| meghA dyAvApRthivyorekadezavartina indrAcca yo megho vRSTinirodhAbhiprAyeNAvardhata nyuunprjnyaaH| tAnapi vajreNa hatavAn / hatvA mdhye'vsthitaanaampaamevaadhH| kiyatIca vaidyutena jyotiSA tadIyAtamasa Apo nAm ?...nAvA tAryANAmatyantabahvInAniradhukSat kSAritavAn Sk. mityarthaH Sk. 12. sahagacchatA Sy. 5. anuzabdo lakSaNe karmapravacanIyaH Sk. 13. dRSTena F. sahAJcati gacchatIti / 6. annaM bIhyAdirUpamanulakSya Sy. sadhrIcInena sahagAminA vjenn| kena svdhetyudknaam| yat pUrvapatitamudakaM tat | sahagAminA? mnsaa| yatraiva mano gacchati prti|... anviti pshcaadbhaave| sva- tatraiva gntraa| yatra manaseSyate tatra nipatadhetyapyannanAma / asyetyetacca svadhAmitye- tetyrthH| taM meghamindraH Sk. tena sambadhyate / asyendrasya svabhUtAM havi- | 14. F. adds tathA sahAnugAminA manasA lakSaNAM svadhAmanvetadIyasya haviSaH | yatra manonugacchati tatra gaMtA tena vajraNa pazcAt / yadAsmai havirdIyate tadanantara- after blvttmen| mityrthH| kimakSaran ? Apo vRSTilakSa- | 15. hantrA meghAnAm Sk. nnaaH| kathaM punarbhadhena niruddhAH satyoM'- | 16. F. adds vASikeSu before teSviti / kSaran ? Sk. 7. asyendrasya svabhUtAH | yeSu vArSikeSvahaHsu hantuM yogyasteSviprasAdena vaa| anupakSINAyAmeva pUrvavRSTau / tyarthaH Sk. 17. V. Madhava punarapyavarSan Sk. ignores aa| abhi For Private and Personal Use Only Page #215 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir I.33.13. ] 160 [1.3.3.3. nyAvidhyadilIvizasya dRLhA vi shRngginnmbhincchussnnmindrH| yAvRttarau maghavanyAvadojo vartreNa zatrumavadhIH pRta'nyum // 12 // nyaavidhyt| niravidhyat / udakasya nirgamanadvAramAvRtya shyaansy| dRDhAni dvArANi meghasya / tejsvinm| shussnnaasurnyc| vybhint| indrH| yAvat / vegaH / yAvacca / balam / maghavan ! tat sarvamAdAya / pRtanAkAmam / zatru zuSNam / avdhiiH|' 11 abhi sidhmo ajigAdasya zatrUnvi tigmena vRSabheNA puro'bhet / saM vajreNAsRjatramindraH pra khAM matimaMtiracchAzadAnaH // 13 // abhi sidhmaH / sAdhayitA karmaNAmindraH / asya zuSNasya / zAtayitavyAn sahAyAn / abhya 1. niravidhyadilAbilazayasya dRddhaani|| 6. jagataH zoSakaM vRtram Sy. balavantam / vyabhinacchRGgiNaM zuSNamindraH N. 6. ... kasyacinmeghasya bilAnyudghATi19. tavAn / kaJcittu zatazatazarkaraM bhagnavA2. bhUmerbile zayAnasya vRtrasya sambandhIni nityrthH| athavA . . . zuSNo nAmAsuraH Sy. ilIbizo meghH|... iLetya- ... taM vividhaM bhinnavAn vidAritavAninanAma... bIjarUpamannamudbhinatti vardhaya- tyrthH| zuSNasambandhAcceLAbizo'pyasura tyudakarUpo vA gacchatItI- ev| tasya svabhUtAni dRDhAni purANi laabisH| iLAbisaH saniLIbiza nirvidhyt|... nibhRtaM tADitavAn ucyte|... athavA iLAzabdo'trA- hatavAnityarthaH Sk. nahetutvAdudake vrtte| bizazabdo'pye- 7. vidAritavAnityarthaH Sk. kadezalopena bilshyshbdsyaarthe| anna- 8. atro P. hetorudakasya bileSu zete tAnyapAvRtya 6. vegA P. zarIrasAmarthyalakSaNaM tiSThatItILAbizo meghaH Sk. balam Sk. 3. iMhitAnyasureNa niruddhAni prabhUtAnyu- 10. senAlakSaNaM blm| yAvadityuddezAt dakAnIndro... nitarAM viddhvaan| yahA tAvadityadhyAhAryam Sk. dRLahAni prabalAni sainyAni nitarAM 11. saMgrAmakAmam Sk. viddhavAn Sy. nidurvyayAni... 12. asmadIyaM vA Sk. udakanirgamanabilAni Sk. 13. V. Madhava ignores vajreNa 4. medhasya F. 14. sidhmodhyaH F. 5. F. adds ili nivizatosurasya 15. sAdhako vajraH Sy. athavA sidhma iti dRDhAni purANi nibhidya tADitavAn vajra ucyte| sAdhayitA vajraHSk. hatavAnityartha: before tejsvinm| 16. indrasya Sy.; Sk. gomahiSAdizRGgasamAnarAyudhairupetam Sy. 17. zAsayi F. dIptam Sk. __indravairiNaH Sy. zatrUn Sk. For Private and Personal Use Only Page #216 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1.3.3.4. ] 161 [ I.33.14. jigAt / vyabhinacca / vajreNa / kAmAnAM vrssitraa| purANi / vatreNa / vRtram / samayojayat / indraH / avardhayat / svAm / matim / zatrupurANi zAtayan / zrAvaH kutsamindra yasiMJcAkantrAvo yudhyantaM vRSabhaM darzadyum / zaphacyuto reNunakSata dyAmucchvaitreyo nRpAhyAya tasthau // 14 // AvaH kutsam / rkssitvaansi| kutsam / indra ! yasmin kutse stutiiH| kaamitvaansi| prAvazca / yudhyantam / stutInAM varSitAram / dazadhu nAma yuddhe| shphaishcyutH| rennuH| antarikSam / nakSat vRddhamAsIdyuddham / atha / zvitrAyAH putro dshaastvyopbRNhitH| zatrUNAmabhibhavAya kasmiMzcide bhayAta prvissttsttH| uttasthau / asyottarA bhUyase nirvacanAya / AH zamamiti / 1. vinAzitavAnityarthaH Sk. 14. bahudIptim Sk. 2. zreSThenAyudhena Sy. abhigatena vajraNa | 15. 0dhunnAmA P. darza nAma M. dazAnA tigmena tIkSNena Sk. 3. varSatA F. mAnam F. 4. vRtrasya purANi Sy. teSAM zatrUNAM | 16. yudhe P. svabhUtAH puro nagarANi Sk. 17. zaphai cyutaH P. zavai0 M. 5. vRtreNa vajraM ca P. D. M. tvadIyAzvasya zaphAt patitaH Sy. 6. 0jadyat M. 18. nakSata P. D. takSata M. gatavAnnakSata F. 7. vardhayan P. F. vaddhayan D. varjayat M. nakSatirgatikarmA vA vyAptikarmA vaa| 8. ghAtayan F. gatavAn vyAptavAn vA Sk. vRtraM hiMsan Sy. punaH punarasurAn tatpu- | 16. pravR F. rANi ca ... ya IdRzaM karma punaH punaH | 20. 0sIta vRddham M. karoti sa tatkarmasambandhAd AtmIyastuti | 21. adhazcitrAyAH P. atha citrAyAH M. vardhayati / athavA matiriti prjnyaivocyte| at zvi0 F. zvitrAkhyAyA yoSitaH svaprajJAmavardhayaditi / yo yannityaM karoti putraH purA zatrubhayAjjale magnaH san Sy. tasya tatra prajJAkauzalaM vardhate Sk. zu iti kssiprnaam| i gtau| zu itA zAzadAnaH zAzAdayamAnaH N. 6. 16. zvitrA, AzugAminI jagataH prakRtiH, E. Omitted by F. tasyApatyaM zvaitreyo vAyuH Sk. 10. kutsaM nAma Rssim| yasminkutse | 22. zatrumanuSyAbhibhavanAya Sk. yAgaM kurvati Sk. 23. 0zcidhrade P. kasmin dvande F. 11. stuti P. stuti F. 24. kSayAt F. 12. prazca P. prApazca D. M. prakarSeNA-25. jalAdutthitavAn Sy. zatruSvabhibhavanAtha rakSaH Sk. yuddhavelAyAM mahAntaM reNuM vAtyAM cA13. F. adds rAjAnaM after varSitAram / karodityarthaH Sk. vRSabhanAmAnaM rAjAnam Sk. / 26. vaH P. For Private and Personal Use Only Page #217 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir I.34.1. ] [ 1.3.4.1. AvaH zamaM vRSabhaM tugnAsu kSetrajeSe maghavaJchvitryaM gAm / jyok cidatra tasthivAMsau akraJchatrUyatAmadharA vedanAkaH // 15 // balAbhAvAcchAntam / vRSabham / udakeSu bhayAd / gatam / pRthivIjayArtham / zvitrAyA apatyaM dazadyum / AvaH / ciram / tasmin / sthitAH zatravaH / kRtavanto yuddhamatha teSAm / zatrutvamicchatAm / upadravANi / adhraanni| cakAreti / I.34. trizcinno adyA bhavataM navedasA vibhurvA yAma uta rAtirazvinA / yuvorhi yantraM himyeva vAsaMso'bhyAyasenyA bhavataM manISibhiH // 1 // trishcinnH| triH| cit| asmAkam / ady| bhvtm| praajnyau| vibhavati / yuvayoH / 1. balAgAvAt M. tvadIyaparipAlanena 10. yuddhamatyukSiptavanta uktArtha ca teSAm F.. cittavyAkulatAM parityajya zAntam Sy. | 11. nikRSTAni duHkhAni Sy. zAntAtmakam Sk. yAni svabhUtAni vedanAni / apaThitamapi 2. F.adds nAma rAjAnam after vRSabham / dhnnaamtt| dhanAni tAnyadharANi tujhyA burburamityudakanAmasu paThitatvAt tasyAdhovInyakaH kRtvaansi| shtru...tugrshbdo'ntrikssvcnH| tatrabhavA- dhanAni tasyAyattAnyakarodityarthaH Sk. stuniyAH... ikAralopazchAndasaH Sy. 12. upAvANi F. 13. cakAroti F. vRSabhaM nAma rAjAnam . . . apsu sthita- 14. V. Madhava ignores maghavan / madabhya uttAritavAnasItyarthaH Sk. Faresi Ms. D. puts the figure 3. zatrubhiH saha yuddhavelAyAM kSetraprAptyartham 113311 here to indicate the Sy. kSetrazabdenAyaikadezavacanena samastA end of the thirtythird hymn. pRthivI lkssyte| pRthiviijyaay| ajhya No such number is given in uttAritAM pRthivIM jeSyatItyevamartham Sk. P. M. and F. 15. vishvinH| 4. mitrAyA P. 5. gAM jaleSu gataM D. M. naH is omitted by F. magnamityarthaH Sy. gAM gantAraM devAn trizcit trivAram ... atra tririti zatrUn vA prati Sk. 6. ApaH P. vacanaM svntryaapekssm| AdarAtizaya7. cirAn P. F. adds gAM gantAraM dyotanAthaM vA Sy. 'trizabdo'tra sarvatra zatru devAva after cirm| trizabdasya bahutvamAtrapratipattyarthatvAd jyoka cit cirakAlamapi Sy. bahukRtva ityasyArthe / bahukRtvaH Sk. jyogiti nipaatshcirvcnH| cicchabdaH / 16. cicchabdastu padapUraNaH Sk. padapUraNaHSk. 8. ekavAkyatAprasiddhayarthaM 17. asmAna Sk. 18. trizcadadya P. ycchbdo'traadhyaahaaryH| yaM vRSabhaM ciramatra | vizvidadya D. vizvidasmAkamadya M. pRthivyAM tasthivAMsaH sthitAH pratiSThitA- 16. bhavantaM D. bhavanaM M. bhavatiriha stacchatravo'surA vA akran / karotiriha prAptyarthaH / praapnutm|... bahukRtvo'pyakriyAsAmAnyavacanaH sAmarthyAt prakSepe smatsamIpamAgacchatamityarthaH Sk. vrtte| apsu kssiptvntH| yaM pRthivyAM 20. ha bhavati P. prAjJau triH kRtvaH baddha prAmutaM cirapratiSThitamapi santaM zatravo'surA vA bAMdhAmanudhaH rAtiH devamapi vikSurgamanasama rAjyocchedAdapsu prakSiptavanta ityarthaH Sk. rthayadAgatyAbhavatosmabhyaH dhanaM dAsyata tada6. zatrutvam Sy. piprbhuutmityrthH| bhavati F.vyAptaH Sy. For Private and Personal Use Only Page #218 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1.3.4.2. ] [ I.34.2. gamanamanekeSu / dAnam / c| yuvyoH| hi| yugalam / rAjyeva / ahaH / suzliSTaM tau yuvAmasmAn prti| gntaarii| bhavatam / devaiH| trayaH puvayo madhuvAhana rathe somasya venAmanu vizva idviduH / trayaH skambhAsaH skabhitAsa Arabhe trirnaktaM yAthastrivaizvinA divA // 2 // trayaH pvyH| triinni| madhupAtrANi / madhuvAhane bhavataH / rathe taM ratham / somasya / kAntAM 1. gamanasAdhanabhUto rathaH Sy. yAntyeteneti yAmo ratha ihocyate Sk. 2. he azvinau yadAgatyAsmabhyaM dhanaM dAsyatha__ stadapi prabhUtamityarthaH Sk. 3. hizabdo yasmAdarthe Sk. 4. yugaThTharAtryahassu ziSTantau P. yugala rAtryevAhassu ziSTantau D. yugakaM rAjyevAnhassu gviSaM tau F. parasparaniyamarUpaH sambandhavizeSo'sti khalu Sy. yasmAcca yuvayoH svabhUtaM yantramapi vibhu / yena yantreNa yuvAmapi zatrUn hatha / tadapi sarvaM gamanapratibandhakam Sk. 5. himayuktayA rAtryeva Sy. himati raatrinaam| tatrabhavA himyA ussaaH|... athavA himyeva vAsasa ityetadupamAnam / yuvayorhi yantramityetena ca smbdhyte| ayaM ca pAdo bhinnameva vAkyaM puurvsmaadrdhrcaat| yuvayoriti SaSThInirdezAjjyotiriti vaakyshessH| yuvayorkotiryantram . . . vAsaHzabdena raabirlkssyte| rAjyApi svasambandhi tamo lkssyte| yathoSAH zArvarasya tamasastad vadityarthaH Sk. 6. sUryarazmyAcchAdanayuktasya vAsarasya / ... yathA rAtryA saha divasasya sambandhaH kadApi nApati tadvat Sy. ___ vAsa ityapaThitamapyaharnAma Sk. 7. yathoSA niyamenAharutpattyA'bhimukhaM karo tyevaM yuvAM niyamena rathamasmadabhimukhaM kurutH| yenAsAvasmatsamIpamAgacchatI tyarthaH Sk. 8. yuvAmubhau ... medhAvibhirRtvigbhiH ... abhito niyantavyAvanugrahavazAt tadadhInau bhavatam Sy. abhyAyaMzabdaH kvibntH| senAyA abhyaayntaarau|... svasenayA:smAnAbhimukhyena yantArau bhavatami tyarthaH Sk. 6. medhAvibhiH sh| kaiH ? trayastrizatA devaiH Sk. 10. vayaH M. madhupUrNAstrayaH pavayaH Sk. 11. vajrasamAnA dRDhAzcakravizeSAH Sy. 12. madhuradravyANAM nAnAvidhakhAdyAdInAM vaha nena yukte Sy. AgacchatoH pipAsita yoryuvayorasti rathe peyaM madhvityarthaH Sk. 13. tanuthaM P. 14. somasya candrasya venAM kamanIyAM bhAryAma bhilakSya... yadA somasya venayA saha vivAhastadAnIM nAnAvidhakhAdyayuktaM cakratrayopetaM prauDhaM rathamAruhyAzvinau gacchata iti sarve devA jAnantItyarthaH Sy. somasya copari venAM kAnti yuvayoricchAmetyarthaH Sk. For Private and Personal Use Only Page #219 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 164 I.34-3. ] [ 1.3.4.3. suuryaam| anu tasyAH svyNvre| srve| eva devAstaM rathaM pratyakSeNa / ajAnan tasmin / tilaH / sthuunnaaH| avaSTambhanArtham / sthaapitaaH| tau yuvAm / rAtrarasmAn / triH| Agacchatam / ahnaH / ca / samAne ahuntriravadyagohanA trisadya yajJaM madhunA mimikSatam / trijivatIriSo azvinA yuvaM doSA asabhyamuSasaMzca pinvatam // 3 // samAne ahn| ekasmin / ahni| trirAgatau he avadyAni vinAzayantau ! triH| adyAsmAkam / yajJam / mdhunaa| siJcatam / tathA rAtriH / upsH| c| valayuktAni / annaani| yuvAm / asmabhyam / triH / dogdhm| 1. sUryam P. 2. tasya P. 10. ahan trirityanayoH kArakakriyAvize3. sarva eva yajamAnA jaanntyaagcchtoH| / SaNayoravayagohanA ityanayA''mantri AgatAbhyAM yuvAbhyAM somAbhilaSitaM tasthayA kriyayA sambandhaH Sk. jAnantaH sarva eva yajamAnAH somaM | 11. trivAramanuSThAnagatAnAM doSANAM saMvaraNadAsyantItyarthaH Sk. avaSTambhanAyA- kAriNau bhavatam Sy. gacchatorAgatayorvA zrAntayo rathe sadasi ____ avadyagohanau gahrasya tamaso gohitaarau| vA'vaSTambhanastambhA api vidyanta svena jyotiSApahantArAvityarthaH Sk. evetyarthaH Sk. 12. bahukRtvaH Sk. 4. pratyakSo P. 13. udakena Sk. %. The passage beginning with | 14. 0ta P. rathaM and ending with ajAnan | 15. kathA P. is missing in M. 16. rAtriSu divaseSu ca narantaryeNa Sy. 6. 0pitavAH P. Arabhe Arabdhumavala- AbhyAM ddtu| uSaHzabdenAtra sAhacaryAmbitum ... yadA rathastvarayA yAti dhlkssyte| saptamyekavacanasya sthAnatadAnIM patanabhItinivRttyartha hastAlambana- ubhayatra prathamAbahuvacanam / rAtrau cAhani bhUtAH stambhA ityarthaH Sy. ca pinvatam / satataM dattamityarthaH Sk. skabhitAsaH prtibddhaaH|... rathe sadasi 17. uSadvazcaJcalayuktANi P. uSasazcaJca vA Sk. (ba) layuktAni D. 7. yuvAM tAdRzena rathena ... rAtrau ... trivAraM | 18. bahukRtvaH Sk. gcchthH| tathA... divase'pi triryaayH|| 16. tirdoddhaM P. The passage rAtrAvahani ca rathamAruhya punaH punaH beginning with and krIDatha ityarthaH Sy. trirbahukRtvo ending with dogdham is naktaM rAtrau ... yAtamasmatsamIpam ... omitted by M. siJcataM, bahukRtva evAzvinau divA Sk. prayacchatamityarthaH Sy. 8. yuvA M. siJcataM kssaalytm| balakarANyannAnya6. trIH M. bahukRtvaH Sk. smabhyaM dattamityarthaH Sk. For Private and Personal Use Only Page #220 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1.3.4.5. ] [ I.34.5. trirvatiyAtaM triranute jana triH suprAvyai dherva zikSatam / trindhiM vahatamazvinA yuvaM triH pRkSo ase akSaraiva pinvatam // 4 // trivrtiH| triH| mArgam / gcchtm| triH| anukuulkrmnni| jana aagcchtm| triH| suSThu parirakSaNIye tathA / tredhA ca / dattam / iveti pUraNam / trirasmAkam / harSajananaM dhanam / vahatam / triH| annam / asmAsu / udakAnIva parjanyaH / pibatam / / trioM rayiM vahatamazvinA yuvaM tridevatAtA trirutAvataM dhiyaH / triH saubhagatvaM trisRta zravAsi naviSThaM vAM sUrai duhitA rahadratham // 5 // trio rayim / triH / asmabhyam / dhanam / vahatam / triH / yajJe / dttm| apic| krmaanni| 1. trivartiH P. with frafa: and ending with 2. asmadIyavartanasAdhanaM gRham Sy. trirasmAkam is omitted by M. ___ vartiH,vartanyA prasiddhena mArgeNa yAtam Sk. | 14. nandanIyaM santoSakaraM phalam Sy. putrAdi3. gacchata P. D. smRddhim|... he azvinau ! yuvAM 4. anyakU0 P. putrAdisamRddhimapi dattamityarthaH Sk. asmadanukUlavyApArayukte Sy. 15. vahata P. vahataH M. anuvrate jne| anuvatazabda Apannabhakta- | 16. bahuvacanAntasAmAnAdhikaraNyadarzanAd vacanaH prasiddho loke| bahukRtvo bhakte | bahuvacanAntaM draSTavyam. . .annAni Sk. Apanne mAdRze jne| nityaM bhaktasya | 17. asmabhyam / mAdRzasya manuSyasya samIpaM gacchatami- 18. udakAni ca P. D. udakAniva M. tyarthaH Sk. yathA megho'nyo vA kazcit prabhUtAnyu5. 0ta P. D. dakAni tathA bahukRtvo'smabhyaM datta6. tiH P. bahukRtvaH Sk. mityarthaH Sk. 7. suSThu prAvayati pratarpayati yo devatAH sa | 19. 0nyA P. D. suprAvI yaSTA tasmai Sk. 20. prayacchatam Sy. 8. tridhAzabdastridhAzabdasya bahutvamAtra- 21. V. Madhava ignores ashvinaa| pratipattyarthatvAd bahudhAzabdasyArthe Sk.. yuvam 6. punaH punaranuSThAnamupadeSTavyam Sy. | 22. bahukRtvaH Sk. bahuprakAraM dttm| kiM sAmarthyA- 23. vahata P. vahataH M. dattam Sk. ddhanam Sk. 24. devairyukte karmaNi Sy. Agacchata10. 0raNa P. miti zeSaH Sy. trirAvRtte yaage| 11. ti0 P. punaH punaryajadbhyo'smabhyamityarthaH Sk. 12. bahukRtvaH Sk. | 25. asmad buddhIH Sy. prajJA vA'smadIyA 13. The passage beginning | bahukRtvo rakSatamityarthaH Sk. For Private and Personal Use Only Page #221 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 1.34.6. ] [ 1.3.4.6. rksstm| triH| saubhaagym| triH / uta / annAni / tribhizcaryastiSThati tm| yuvyoH| rthm| = 50 11 sUrye svayaMvarArthaM gatayostasya / duhitA / Aruroha / 166 trirno azvinA divyAni bheSa'jA triH pArthi'vAni' triruM dattama'dbhyaH / mAnaM' za'yormama'kAya sU'nave' tri'dhAtu zarma' vahataM zubhaspatI // 6 // trirno ashvinaa| triH| asmabhyam / azvinau / divi bhavAni / bheSajAni / dattam / triH / 1 16 15 10 10 20 pArthivAni / triH / ca / AntarikSANi / zaMyorbArhaspatyasya yajjagataH / rakSakam / sukhaM tat / triguNam 21 22 23 udakapatI ! sUnave / madIyAya / Avahatam / 1. rakSataH M. 3. 0bhagyam D. 2. bahukRtvaH Sk. sudhanatAm / kim ? sAkAGkSatvAdyeogyatvAcca vyavahitasyApi vahatamityasyAnuSaGgaH / vahataM dattam Sk. 4. udvAnAni P utAnAni D. kIrti bahukRtvo vahatam Sk. 5. dabhizcakre yao P. 0 zcakre yao D. M. azvinostricako rathaH / sa triSu cakreSu sthitatvAllokatrayavyavasthitatvAcca triSThaH / taM triSTham Sk. 6. ratha M. 7. SaSThyarthe saptamI Sk. 8. sUryasya putrI Sy. 6. tatprabhavatvAccoSaso duhitRvyapadezaH / sUryasya duhitA uSA : Sk. 10. 0 rohA P. 0 roda M. 11. V. Madhava ignores azvinA / yuvam / naH / 12. bahukRtvaH Sk. 13. triprakArANyauSadhAni Sk. Acharya Shri Kailassagarsuri Gyanmandir ... 14. dantirapAkSivAni P. 0 rapAtthivAni D. 15. antarikSAt / .. loka trayabheSajAni tAnyasmabhyaM bahukRtvo dattamityarthaH Sk. 16. caturthyarthe SaSThI / zaMyoH sukhakAmAya mamakAya mAmakInAya... putrAya Sk. 17. yajJagataH P. D. 18. omAnaM sukhavizeSam Sy. sarvopaskarapAlanasamartham Sk. 16. zarma / gRhanAmaitat Sk. 20. tatri P. vAtapittazleSmadhAtutrayazamanaviSayaM sukham Sy. dhIyante prANinAM deheSviti dhAtavaH zarIrasthitihetavo'sarasAH / devapitRmanuSyopabhogyairannarasaistribhirabhyupetam 21. 0kavati P. zobhanasyauSadhajAtasya pAlakau Sy. 22. madIyA ca vahataM P. Sk. ... athavA prApayatam / dattam / zaMyoriti sukhecchApAdAnatvAdiSyamANasya yAcitatvAt zaM ca vattamityarthaH / na gRham / omAnamityava testRptikarmaNaH / avanaM pAlanaM vA / tridhAtvityapi trayANAM dhAtUnAM samUhaH / avanapAlanayoranyataradevapitRmanuSyopabhogyAnyatararasatrayasamUhaM sukhaM ca dattamityarthaH / athavA tridhAtviti zarmaNa eva vizeSaNaM nArthAntarapratinirdezaH / dhAtuzabdena tu zItoSNavarSakAlAstraya ucyante / triSu kAleSu bhavat tridhAtu zarma / kAlatraye'pi sukhaM dattamityarthaH Sk. 23. M. ignores this stanza. For Private and Personal Use Only Page #222 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 1.3.5.1. ] [ I.34.7. trino' azvinA yaja'tA di'vedi've' pari' tri'dhAtu' pRthi'vIma'zAyatam / tisro nasatyA rathyA parA'vata' A'tmeva' vAta'H svasa'rANi gacchatam // 7 // 167 Acharya Shri Kailassagarsuri Gyanmandir trirno ashvinaa| ashvinau'| yajanIyau / ahnaH / triH / asmAn / vedibhUtAM pRthivIm / 5 6 10 11 12 13 barhiSA tridhAtunA / paryAyataM paritastAritavantau tridhAtu / tisro vedIH / nAsatyau / rathyau / 14 15 16 duuraat| aagcchtm| vyApta iva / vAyuH / ahAni yathA vAyurdivaseSu saMcarati / 1. Omitted by M. 2. yattacchabdAvadhyAhRtyaikavAkyatA neyA / yau yatA yaSTaout yAgAhI Sk. 10. kiJca tisro'pyasmadIyA aiSTakapAzukasaumIka vedilakSaNAH Sk. 11. tisravediH P. 3. ahaH M. ahanyahani Sk. 12. yadyapi cAzvinoranyatarasyedaM nAmadheyaM tathApi sAhacaryAdubhayorvyapadezaH Sk. 13. rakSyau D. rathasya voDhArau rathe vA sAdhU Sk.. 14. dUrastho'pi Sk. pratidinam Sy. 4. asmadIyAM vedirUpAM bhUmim Sy. 5. kakSyAtrayayukte AstIrNe barhiSi ... trivAraM ... zayanaM kurutam Sy. tridhAtviti pRthivIsAmAnAdhikaraNyA- 15. AtmazabdenAtrAtmasambandhAnmana ucyate / dvyatyayena napuMsakatA / pRthivIzabdenApi samastabhUmaNDalavacanenaikadezo'tra lakSyate / tribhirapi rahatAM nivAsabhUmim Sk. 6. 0 tunnA P. 7. asmAkaM svabhUtAM vedilakSaNAM pRthivIM paryazAyatamaznuvAthAm / sarvato vyApnutamityarthaH / athavA azAyatamiti zeH rUpam / zetizca sthAnArthaH / ... paryazAyatam / pariprApayatam / vattamasmabhyamityarthaH / athavA na iti SaSThI / pRthiatazeSaNArthA / pRthivI ca vedirabhipretA / azAyata mityapi prakRtyantarasyaivAznoterUpam / asmAkaM svabhUtAM vedilakSaNAM pRthivIm / athavA dhAtuzabdaH vAtazabdo'pi luptevazabdam upamAnameva / dvitIyaM mana iti iva ca / vAta iva / yathA vAyumanasI zIghraM gacchatastadvat / * Atmeti vAtasyaiva vizeSaNam / na pRthagupamA / vAto hi sarvasyAtmA sarvazarIrANAM pAJcabhautikatvAt / yathA sarvasyAtmA vAtaH zIghraM gacchati tadvacchIghraM gacchatamiti / anayozcArdharcayoH pUrveNa nivAsabhUmiprAptirAzAsyate pareNa yAgakAleSu vedigamanamityasyAM tAvat kalpanA / paunaruktyameva / yadA tu pUrveNa vedivyAptiruktA tadA pareNa vedigamanamucyate / gamanottarakAlaM vyAptiH pUrveNa / ityevamapaunaruktyAd vAkyabhedAd vA'rdharcayostulyArthatve'pyapaunaruktyameva Sk. kAlavacanaH / tataH kriyAvizeSaNam / pUrvAhnamadhyandinAparAhRlakSa triSu Su kAleSu bhavat tridhAtu / azAyatam / sarvAsu yAgavelAsvazAyata mityarthaH Sk. 8.0nto M. 6. 0dhAku F. D. 16. yathA prANinAmAtmabhUtaH / prANavAyustadIyAni zarIrANi gacchati tadvat Sy. saptamyarthe cAtra prathamA / yajanIyeSvahassu zIghraM gacchataH Sk. For Private and Personal Use Only Page #223 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir I.34.9. ] 168 [ 1.3.5.3. trirazvinA sindhubhiH saptamAtRbhitraya pAhAvastredhA huviSkRtam / tisraH pRthivIpari pravA divo nAkaM rakSethe dhubhiraktubhirhitam // 8 // trirshvinaa| saptAdityarazmayo mAtaro yAsAM nadInAM tAbhiH / azvinau ! triH kRtametadvizadamAha traya iti / kUpasya samIpaM prabhUtodakaM nipAnamAhAvastrayaH / AhAvAH kRtA etadeva spaSTamAha tredheti droNakalaza AdhavanIyaH pUtabhUditi traya AhAvAsteSu tredhaa| somaH / kRta evaM kRte / tisrH| vediiH| abhi| prabalena / diva AgacchataM yuvAm / ahorAtraH / nihitam / Adityam / rkssethe| kAtrI cakrA trivRto rathasya katrayo vandhuro ye sanILAH / kadA yogo jino rAsabhasya yenaM yajJaM nAsatyopayAthaH // 6 // kva trI ckraa| kva / triinni| cakrANi / tribhizcarvartamAnasya yuvayoH / rthsy| kva vaa| tryH| phalakAH saGghATAH praugAkArasya koNeSu trayaH phalakAH saGghATA bhvnti| ye| sanIDAH 1. saptasaMkhyAkA gaGgAdacA nadayo mAtara Sk. 12. devI dIH P. utpAdikA yeSAM jalavizeSANAM te tribhyaH pRthivyAdilokebhya UvaM saptamAtaraH Sy. saptacchandAMsi gacchantau Sy. pRthivIzabdenAtra mAtRbhUtAnyabhiSavadvAreNa yeSAM te sapta- sAhacaryAt sarve lokA ucynte| mAtaraH somaaH| ... chandobhirabhiSutaiH uparItyetaddiva ityetena sambadhyate Sk. somaiH sambaddhAH Sk. 2. rau P. D. 13. divo nAkaM dayulokasambandhinamAdityam 3. syandanAt sindhavaH somA ucyante Sk. Sy. yau yuvAM trInapi lokAnupari 4. bahukRtvaH Sk. 5. trayamiti D. dadhulokasya pravA gantArau tau nAkaM svarga 6. 0na A0 P. svavyApAreNa rakSethe Sk. yathoktajalayuktasya somasyAdhArabhUtAH | 14. rAtrai P. kUpasadRzAstrayastrisaMkhyAkA droNakalazA- 15. hitamupakArakaM sarvaprajAnAm Sk. dhavanIyapUtabhRdAkhyA niSpannA iti zeSaH | 16. tri P. 17. 0zcate varta0 M. Sy. 7. tUyaH M. trisaMkhyAkarazribhirupetasya Sy. 8. yuSmadarthaM kRtaaH| sAmarthyAdasmAbhiH Sk. | 18. 0kA P. sArathisthAnaM bandhura 9. droNakalaza droNakalazaH P. / ucyate Sk. 16. 0TaH M. bahukRtvo'smAbhiryuSmadartha sarvaiH chando- | 20. sanI(c) P. nIDaM gRhasadRzaM rathasyobhirabhiSutAnAM somAnAM pUrNA AhAvasthA- paryupavezasthAnam / tena saha vartanta iti nIyAH pUtabhRddhavanIyadroNakalazAstrayo- sniiddaaH| te kASThavizeSA vandhuro nIDa'pyupakalpitA ityarthaH Sk. bandhanAdhArabhUtAH Sy. smaansthaanaaH| 10. putrabhR0 M. ekasminneva pradeze sthitaaH| manuSyasya 11. puroDAzAdivibhAgena tredhA haviSkRtam / zakaTasyeva bhinnapradezavatina ityarthaH Sk. For Private and Personal Use Only Page #224 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 1.3.5.4. ] 8 " ekasmin rathe phalakAH saGghaTitAH / kadA ca / yogo rathe yuvayoH / balavataH / rAsabhasya / yena rAsa I bhena / nAsatyau ! vajram / upagacchathaH / 166 A nA'satyA' gaccha'ta' i'yate' ha'virmadhvaH'H pibataM madhupebhi'rA'sabhi'H / 1 yu'vohi' pU'rvaM savi'toSaso' ratha'mR'tAya' ci'traM ghR'tava'nta'miSya'ti // 10 // 1. phalake M. 3. 0yo D. 4. vegavataH Sk. 10 11 12 A naastyaa| Agacchatam / nAsatyau ! hUyate / havistam / somam / pibatam / somapaiH / 2. yoge M. 3 Asyairbahuvacane na tAtparyamasti yadvA bahUni bhavanti devazarIrANi / yuvyoH| hi| rthm| udaka 14 15 16 17 18 16 51 23 vantam / usssH| pUrvamapararAtra eva / savitA / divasakaraNAya / icchati / citram / prerayati ceti / 5. yuSmadIyAzvasya / kadA yuSmadIyos - zvo rathe niyokSyata ityarthaH Sk. 6. yena cakratrayanIDakASThatrayarAsabhayojanasahitena rathena ... prApnuya: Sy. 7. yajJamasmadIyaM yAgasthAnam Sy. yajJam Sk. 8. kimasannihitAni vAM gamanasAdhanAni yena nAgacchatha ityevamAgamanavilambanAdupAlambho'yam Sk. 8. Asa P. 10. somalakSaNam ... vyatyayenedaM nm| madhupAbhyAmAsyAbhyAm Sk. 11. madhuradravyANi havIMSi Sy. Acharya Shri Kailassagarsuri Gyanmandir bahuvaca Agatya madhvo madhusvAdamidaM madhusvAdasya vA'syaikadezaM svAMzalakSaNam Sk. 12. ( prerayati ceti) somavaiH P. madhuradravyapAnayuktaiH Sy. 13. hizabdo yasmAdarthe Sk. 14. udakaM tamudakantam P. udakaM udakantam D. udakaM tam M. akSAJjanasAdhanena ghRtam / [ I.34.10. uSaHkAlAtpurA Sy. 15. uSasazca svabhUtaM ratham Sk. 16. kriyAvizeSaNametad / anyAbhyo devatAbhyaH prathamam Sk. 17. yajamAnanAmadheyametacchAkapUNinA paThitam / sarvasya yajJasya prasavitA'bhyanujJAtA yajamAnaH Sk. 18. asmadyajJArtham Sy. RtAya... yajJaM prati gamanAya Sk. 16. 0 vase karayocchatiH P. savitardivasekara0 D. saviteva di0 M. 20. mitraM D. yajamAno yasmAdayuSmadIyamauSasaM ca rathaM pUrvamicchati tasmAdAgacchatamityarthaH / athavA savitA prakAzadvAreNa sarvasya prasuvan sUrya ucyate / uSasa ityetacca RtAyetyetena sambadhyate / iSyatItyapi bhUtakAle laTvyatyayena draSTavyaH / yasmAd yuvayoH svabhUtaM rathaM pUrvamatIte kAle savitA sarvasya prasavitA sUryo duhituruSasa RtAya gamanAyeSyatISTavAn praarthitvaan| tadetat Sk. vicitraM pUjanIyaM vA Sk. 21. prara0 P. 22. veti M. For Private and Personal Use Only Page #225 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 170 I.34.12. ] [ 1.3.5.6. A nAsatyA tribhiraikAduzairiha devebhiryAtaM madhupeya'mazvinA / prAyustAriSTaM nI rapAsi mRkSataM sedhata dveSo bhava'taM sacAbhuvA // 11 // A naastyaa| AyAtam / nAsatyau! trayastriMzadbhiH / devaiH / ih| pAtavyaM somam / Ayuzca / pravardhayatam / pApAni ca / vinAzayatam / TeSTuMzca / niSedhatam / bhavataM c| sahabhUtAva smaabhiH| A no azvinA trivRtA rathenArvAJca rayiM vahataM suvIram / zRNvanto vAmava'se johavImi vRdhe ca no bhavataM vAjasAtau // 12 // A no ashvinaa| Avahatam / azvinau ! trivRtaa| rthen| asmabhyam / itomukham / suvIram / rayim / shRnnvntau| vAmaham / rakSaNArtham / bhRzamAhvayAmi / vRddhayartham / c| asmAkam / bhavatam / yuddhe / " 13 14 1. trayastri P. & The passage beginning with 2. asmin devayajanadeze Sy. devaH and ending with sahabhUtAyajJe Sk. vasmAbhiH is omitted by P. 3. yAtavyaM D. 10. 0nA D. madhusvAvaM ca pAnAhaM ca somalakSaNaM | 11. asmadabhimukham Sk. havistat pratyAyAtam Sk. 12. zobhanarvIrairupetam Sk. 4. 0yata M. 13. rayIM D. 5. niHzeSeNa zodhayatam Sy. 14. gRNvantau D. niHshodhytm| srvaannypnytmityrthH|| nityamasmadIyamAhvAnam Sk. Sk. 15. tarpaNAya pAlanAya vA Sk. 6. dRSTazca D. 16. nityaM cAsmAn samAmeSu jayalakSaNayA dveSyaM vA'smAkam Sk. vRddhayA vardhayatamityarthaH Sk. 7. sedhatiratra sAmarthyAd vdhaarthH| hatam / ...| 17. This stanza is omitted by P. athavA sedhtirgtikrmaa|... zuddho'pi ca Ms. D. puts the figure sopasargArtho drssttvyH|ytkinyc dveSTa dveSyaM | 113811 here to indicate the vAsmAkaM tatsarvamapagamayatamityarthaH Sk. end of the thirtyfourth 8. sahabhuvAvekasthAnavartinau nityamasmadIyeSu hymn. No such number is yajJeSvAgacchatamityarthaH Sk. given in P. and D. For Private and Personal Use Only Page #226 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 171 1.3.6.2. ] [ I.35.2. I.35. hvayAmya'gniM prathama svastaye hvayAmi mitrAvaruNAvihAvase / hRyAmi rAtrI jagato nivezanI hayAmi devaM savitAramRtaye // 1 // hvyaamygnim| hvyaami| agnim| mukhyam / avinaashaay| hvyaami| mitraavrunnau| ih| rakSaNAya / hvyaami| rAtrim / jaGgamasya / niveshyitriim| hvayAmi / devam / savitAram / rkssnnaay| A kRSNena rajA vartamAno nivezayaRmRtaM mayaM ca / hiraNyayena savitA rathenA devo yAti'i bhuva'nAni pazyan // 2 // AkRSNena / kRssnnvrnnen| rajasA dyuloken| vartamAnaH / nivezayan / devAn / mAn / c| hiraNmayena / savitA / rathena / devaH / AyAti / sarvANi bhavanAni / pazyan / 1. agni P. M. udite hi savitari sarvaH svavyApAre 2. Adau Sy. prvrtte| ata evamucyate-AvartamAno kriyAvizeSaNaM vA prthmshbdH| anyAbhyo | nivezayannamRtaM mayaM ceti Sk. devatAbhyaH prathamamagram Sk. 13. manuSyAn M. 3. 0nAzAnA P. 14. Ayati D. 4. 0NAvihAra0 P. D. 0NavihAra0 M. | 15. satAni P. 5. hayAmi hvayAmi P. 16. bhUtAni Sk. 6. rAtrI D. 17. kRtAkRtapratyavekSaNArtha pshyn| athavA 7. jagamasya D. nivezayanniti nivezaH svApa evaabhipretH| 8. vaizayitrI P. svApakarIm Sk. kRSNena rajasA ityetacca nivezayani6. tamasA vA rAjyA vA vyApte jagati Sk. tyatena smbdhyte| saptamyarthe cAtra tRtiiyaa| 10. 0mAnano P. AvartamAno nivezayanniti tu hetumadbhAve / vartata iti gtikrmaa|... hetau evaM yojnaa| kRSNAyAM rAtrau nivezayan zAnac / AgamenAtmIyena hetunA Sk. svApayan amRtaM matyaM cAvartamAnazca / 11. 0zaya P. kadA saamrthyaadhni| hiraNyayena savizuddho'pyayaM nivizirabhipUrvArtho draSTavyaH / tA rathena A devo yaati| kva yAti? vyApAreSvabhinivezAd yatnena vyApAra- sAmarthyA raatrau| nivezayannamRtaM yannityarthaH Sk. matyaM codayagiri prtyaayaati| uttara12. devN...mnussynyc...ydvaa| amRtaM maraNa- kurusthAni bhUtAni pazyan ahani / rahitaM prANaM, matyaM maraNasahitaM zarIraJca pRthivIM pratyAyAti tatrasthAni bhUtAni nivezayan Sy. pazyan Sk. For Private and Personal Use Only Page #227 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir I.35.5. ] 172 . [ 1.3.6.5. yAti devaHvatA yAtyudvatA yAti zubhrAbhyAM yajato haribhyAm / A devo yAti savi'tA parAvato'pa vizvA duritA bArdhamAnaH // 3 // yAti devH| yAti / devaH / pravaNena mArgeNa prAtaH / yAtyanantaram / unnatena / yAti / shobhnaabhyaam| azvAbhyAm / yssttvyH| aayaati| devaH / svitaa| dUrAt / apbaadhmaanH| vizvAni / duritaani| abhIvRtaM kRzanairvizvarUpaM hiraNyazamyaM yajato bRhantam / AsthAdratha savitA citrabhAnuH kRSNA rajosi taviSIM ddhaanH||4|| abhIvRtam / parivRtam / hirnnyaiH| nAnArUpam / hiraNmayazamyam / yssttvyH| mahAntam ratham / AsthitaH / svitaa| citrdiiptiH| kRssnnaani| tejaaNsi| balaM c| ddhaanH| vi janAJchyAvAH zitipAdau akhyatrathaM hiraNyapraugaM vhntH| zazvadvizaH saviturdaivyasyopasthe vizvA bhuvanAni tasthuH // 5 // vi janAn / vykhyn| janAn / shyaamvrnnaaH| shvetpaadaaH| hiraNmayapraugam / ratham / 11H 31 1. devAH D. 2. yAti devaH omitted hiraNmayI yasya taM hiraNyazamyam Sk. ____by P. and D. 3. zIghrayAyinA | 16. yAgArham Sk.. ... rathena Sk. 4. yatya0 P. | 17. vicitradIptirvA pUjanIyadIptirvA Sk. 5. uurdhvgaaminaa| kena? rathenaiva Sk. 18. andhakArayuktatayA kRSNavarNAn lokAnu6. zvetAbhyAm Sy. 7. 0vyA P. | hizya ...taviSIM balaM svakIyaM prakAza8. yatra yathA gantavyaM zIghra vovaM vA rathena rUpam Sy. vAzvarvA tatra tathA gacchatItyarthaH Sk. | 16. te teSAMsi P. te tejAMsi D. 6. udayagireHSk. 10. avabA D. | 20. tRtIyArthe cAtra dvitiiyaa| svena tejobalena apaJcAdhamAnaH M. savitA baadhte| dadhAno dhArayagnirundhan ityarthaH Sk. razmisaMsparzasya zucikaratvAdahani ca 21. bala dvA dadhAnA P. 22. vijAnan P. pApanivRttyarthaM prAyazcittAnuSThAnam Sk. | 23. vyan D. vyakhyaM M. vizeSeNa prakA11. abhivRttaM P. abhivRtaM D. zitavanta ityarthaH Sy. vividha prakA12. para0 M. parivRttaM P. abhito vartamA- zayanti Sk. 24. janAM P. ____nam Sy. suvarNakhacitamityarthaH Sk. 25. 0rNA P. D. M. zyAvA etanAmakAH 13. 0Nyai D. sUryAzvAH Sy. 26. zitipAdaH zvetaiH 14. sarvarUpam Sk. 15. hirnnyshmym| pAdairupetAH ... zitayaH zvetavarNAH pAdA azvAnAM skandheSu rathayojanavelAyAM yeSAM te zitipAdAH Sy. 27. rayasya niyantuM prakSepyamANAH zaGkavaH zamyAstAH mukham ISayoragaM yugabandhanasthAnaM praugasuvarNamayyo rathe vartante Sy. mityucyte| taccAtra suvarNamayam Sy. voDhurazvasyAnaDuho vAnapagamArtha yA yatra ratho nibadhyate sa pradezaH prauga ucyanidhIyate sA zamyeti prsiddhaa| sA / te| sa hiraNmayo yasya tam Sk. For Private and Personal Use Only Page #228 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 173 1.3.6.6. ] [ I.35.6. vahanto'zvAH / sadA / savituH / divi bhavasya / upasthe / vizo vyAptA dizaH / tiSThanti / sarvANi ca / bhuvnaani| tisro dyAvaH saviturkI upastha ekA yamasya bhuvane virApAT / ANiM na rathya'ma'mRtAdhi tasthuriha bravItu ya u taccikaitat // 6 // tisro dyaavH| tisrH| dyAvaH santi ttr| he savituH / upasthe bhavata utsaGge'tha / apraa| yamasyAgneH / bhuvane / virAjate vaidyutasya / cakranirgamananirodhArthamANi rathAkSAnte nihitam / rathAGgAni c| amRtAni / kaJcana / adhitiSThanti / yaH / tat / jAnAti saH / iha tat / brviitu| 1. vananto zvAH P. vahantau zvAH M. lokA atra tisro diva issynte| tAsAM 2. bahavo nityaM vA Sk. dve samIpe dayaurantarikSaM c| ekA tu 3. pituH M. prerakasya sUryasya Sy. pRthivI yamasya bhuvne| agniratra yama 4. samIpasthAne Sy. upasthAne Sk. ucyte|... tasya svabhUte pArthive loke 5. prajAH Sy. 6. dizi M. virASAD vividha svadIptyA dIptA Sk. 7. sarve ca lokAH prakAzAya sUryasamIpe tasthuH | 13. 0manoniro0 P. rathAvahirakSacchidre ___Sy. bahavo manuSyAH sarvANi ca | prakSiptaH kolavizeSa aannirityucyte| bhUtajAtAni savitAramupatiSThante ityarthaH rathasambandhinamANimadhigamya yathA rathaSk. 8. savANi D. stiSThati Sy. cakrasyAkSAnirgamanani9. tisrH| dyAvaH omitted by M. | rodhArthaH kIla aannirucyte| rathe bhavo svargopalakSitAH prakAzamAnA lokAH Sy. rthyH| yathA rathyamANi sarvANi rathAGgAdayuzabdo'tra divo'vayaveSu devasthAneSu nyAzritAni Sk.. vrtte| trINi divo'vayavabhUtAni 14. amRtAni candranakSatrAdIni jyotIMSi sthAnAni svituH| athavA svata eva jalAni vA... savitAramadhigamya darzanAd divAM bahutvaM prtipttvym| sthitAni Sy. tisro divaH savituH svabhUtAH Sk. evaM savitAram amRtaa| amRtamityudaka10. upanA M. samIpasthAne vartete dyaloka- naam| razmyAhRtAnyudakAni / athavA' bhUlokayoH sUryeNa prakAzitatvAt Sy. mRtazabdo devvcnH| prathamAbahuvasamIpe Sk. cnsyaaymaakaarH| amRtA devAH Sk. 11. 0gne D. ekA madhyamA bhUmirantarikSa- 15. 'The passage beginning with lokaH...pitRpategehe Sy.. bhavata and ending with kaJcana 12. pirajate P. virAn gantan shte| pretAH is omitted by M. puruSAantarikSamArgeNa yamaloke gacchantI- 16. adhisstthitvntH| AzritA ityarthaH Sk. tyarthaH Sy. athavA virASADiti vipUrvasya | 17. yastajonAti P. rAjaterdIptyarthasyedaM ruupm| vividhaM | 18. ha P. kenApi vaktumazakyaH svitudiiptaa| athavA dayusAhacaryAt trayo| mahimetyarthaH Sy. loke Sk. For Private and Personal Use Only Page #229 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir I.35.8. ] 174 [ 1.3.7.2. agninA savitrA cobhayataH sthitAbhyAmANibhyAmiva tisro dyAvo dhriyante vinaSTA iti yadvA sarveSAmamaraNAni savitari tiSThantIti tat savitA vo'mRtatvamAsuvaditi mntrH| vi suparNo antarikSANyakhyadgamIravaipA asuraH sunIthaH / kedAnI sUryaH kazciketa kata'mAM dyAM razmirasyA tatAna // 7 // ___vi suparNaH / vyakhyat / zobhanapatanaH / antarikSANi triinni| gambhIravegaH / praajnyH| prazasyaH s| idAnIm / savitA suvIryaH / kva bhavati rAtrau / kazcanam / jAnAti / katamAM ca / dyAm / asya / razmiH / AtatAneti rAtrau pRcchti| aSTau vyakhyatkakubhaH pRthivyAstrI dhanva yojanA sapta sindhUn / hiraNyAkSaH savitA deva AgAddadhadratno dAzuSe vAryANi // 8 // aSTau vykhyt| asstto| dizaH |vykhyt| antarikSasambandhIni / trINi ca / antarikSANi / 1. cobhayatAbhyAM ANi P. Sy. 12. sunayanaH shobhnpraapnnH| mArga2. pyApo M. 3. viSTA P. prakAzanenAbhISTadezaM prApayatItyarthaH Sy. 4. savituriti M. 5. vomyataMtva0 M. | 13. prazassaH P. anayorardharcayorekavAkyatA6. V. Madhava ignores u prasiddhayartha yttcchbdaavdhyaahaayauN| idA7. vizeSeNa khyApitavAn Sy. vividhaM nImiti ca rAjyabhiprAyametat / yo divAprakAzitavAn Sk. ntarikSANi vyakhyat sa kva idAnIM rAtrI 8. sUryasya rshmiH| 'suparNA iti paJcadaza Sk. 14. inI P. 15. suvIraH P. razminAmAni' iti tannAmasu paThitatvAt / 16. kamAM P. 17. divo'vayavaM dayulokameva Sy. sugamanaH savitA / athavA suparNa iti vA Sk. 18. prakAzayati / athavA razminAma / ... suparNavAn razmimAn dayAmiti dvitIyAnirdezAt karmapravacanISk. 6. antarikSopalakSitAni yshbdaadhyaahaarH| katamAM dayAM prati lokatrayasthAnAni Sy. antarikSAvayavA razmirasya...AtmAnaM vistArayati Sk. atraantrikssshbdenocynte| bahUnyeva | 19. catasro dishH| ctsro'vaantrdishH| vaa'ntrikssaanni| antarikSasAhacaryAdvA tA etAH Sk. trayo'pi lokA antarikSANyucyante Sk. 20. 0dhinI M. dhanvetyantarikSanAma / 10. 0vezaH P. gmbhiirkmpnH| razmaH prakampanaM ata eva ca darzanAdantarikSANAM tritvaM calanaM kenApi draSTumazakyamityarthaH Sy. prtivktvym| tadavayaveSu vA'dyamagabhIrakarmA Sk. 11. asuraH sarveSAM ___dhyAnteSu dhanvazabdo vrtte| sAhacaryAdvA prANadaH ... asyati zatrUn ityasuraH... trayo lokAstrINi dhanvAnyucyante Sk. yadvA asUna prANAn rAti dadAtItyasuraH | 21. zrI ca M. For Private and Personal Use Only Page #230 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 175 1.3.7.4. ] [ I.35.10. kAryeSvavakAzapradAnena yojkaani| sapta ca / sindhUn / hirnnmyaakssH| svitaa| devH| aagaat| prayacchan / ratnAni / varaNIyAni / yajamAnAya / hiraNyapANiH savitA vicarSaNiru me dyAvApRthivI antarIyate / apAmIvAM bAdhate veti'i sUryamami kRSNena rajasA dyAmRNoti // 6 // hirnnypaanniH| hirnnmypaanniH| savitA jgtH| vidraSTA / dyaavaapRthivyoH| ubhyoH| madhyena / gacchati / apabAdhate ca / rkssH| sUrya ca / prApnoti / kRSNena / tejasA sUrye ca / dhulokam / vidhyti| hiraNyahasto asuraH sunIthaH sumRLIkaH svavA~ yAtva'rvAG / apaserdhavRkSasau yAtudhAnAnasthAddevaH pratidoSaM gUNAnaH // 10 // hirnnyhstH| hiraNyahastaH / blii| prshsyH| sukhyitaa| dhanavAn svitaa| abhimukha 1. kASvevakA0 P. prANinaH svasvabhogena | 6. vindradraSTo vA P. D. api draSTo M. yojayitana Sy. vividhadarzanayuktaH Sy. 2. yojanA sapta sindhuun| nadInAmaitat / 10. Omitted by D. ubhayenAm M. zoNAdyAnmahataH prabhUtAnnadAn / athavA madhye sthita ubhe api dyAvApRthivyau saptasaMkhyAyogAt sindhavo'tra razmaya jyotiSA vyApnotItyarthaH Sk. ucynte| tRtIyArthe dvitiiyaa| saptabhI | 11. avabA0 M. razmibhirvyakhyadityarthaH Sk. 12. rogAdibAdhAm Sy. 3. parodha! bhinnameva vAkyaM yattacchabdA- amIvA hiMsitA zatruryajamAnasya / tamo vA vadhyAhRtyaikavAkyatAM neyH| yo prakAzasya hiMsitRtvAt / tamapabAdhate Sk. vyakhyat kakubhaH sa hiraNyAkSo hiraNyamaye | 13. prathamArthe dvitiiyaa| sUryaH sartA svitaa| eva hiraNyasadRze vA'kSiNI yasya sa kaM prati ? sAmarthyAdastaparvatam / athavA hiraNyAkSaH Sk. sartavyatvAt suurysmbndhaay| sUryo'sta4. udita ityarthaH Sk. parvata ihocyte| taM prti| astaM ca 5. utkRSTAni Sk. gacchatItyarthaH Sk. 6. hiraNmayApANiH P. Omitted | 14. vetirgtikrmaa'ym| gacchati ca Sk. by M. suvrnnmyhstyuktH| yadvA | 15. tamasA Sk. yajamAnebhyo dAtuM hiraNyaM haste dhRta- 16. sarvato vyApnoti Sy. abhigamayati vAn Sy. hiraNyamayau pANI vyApayatItyarthaH Sk. yasya sa hiraNyapANiH Sk. 17. prANadAtA Sy. prajJAvAn Sk. 7. sabhRtA P. 18. tanAvAn M. 8. kRtAkRtasya Sk. | 19. bhuvabhimukha P. asmadabhimukham Sk. For Private and Personal Use Only Page #231 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir I.36.1. ] [ 1.3.8.1. iha / aayaatu| rksssH| hiNsaanidhaanaan| niSedhan / udsthaat| devH| pratirAtram / asmAbhiH stUyamAnaH / ye te panthAH savitaH pUrvyAso'reNavaH sukRtA antarikSe / tebhirno adyapRthibhiH sugebhI rakSA ca no adhi cabrUhi deva // 11 // ye te pnthaaH| ye| tava / maargaaH| cirntnaaH| reNuvajitAH / suSThu kRtAH / antarikSe / taiH| asmaan| pthibhiH| sugmaiH| rakSA apic| asmAn / adhihi| punarna iti puurnnm| I.36. pra vo yahaM purUNAM vizAM devaya'tInAm / agniM sUktebhivacaubhirImahe yaM sImidanya ILate // 1 // pra vo yhvm| kaNvo dhaurH| pryaacaamhe| bhviinaam| vH| devAnicchantInAm / vishaam| mhaantm| agnim vym| shobhnvcnaiH| vcobhiH| yamagni srve| api / DR. 1. nidhAnA P. hiMsAniSedhAn M. smadarthamA asurAn Sy. rakSasAM rakSaHzabdenaivo- 6. anyarakSa M. 10. asmAkam M. ktatvAdvizeSaNArthaH kriyaashbdo'ym| 11. adhi is omitted by M. adhiyaaturhisaa| tasyAM dhAtavyAH sthApayi- vacanamAjJApanam / AjJApaya ca yadAtavyA yaatudhaanaaH| tAn yAtudhAnAn jJApayitavyam Sk. hiMsAhA'nityarthaH Sk. | 12. V. Madhava ignores svitH| 2. niSadhan D. niSedhadan M. sedhatiratra ady| dev| sAmarthyAda vadhArtho gatyartho vA Nyarthazca / Ms. D. puts the figure 119411 apaghnan apagamayan vA Sk.. here to indicate the end of 3. loDarthe luGa / tiSThatvasmadIyAyAM vedyAm the thirtyfifth hymn. No Sk. 4. atra ca sAhacaryAdahani such number is given in vartate Sk. P. and M. 5. pratiratravasmA0 P. 13. kaNDvo D. 14. bahvanAM P. 6. ntana M. pUrvasiddhAH Sy. | 15. va iti dvitIyakavacanasya sthAne 7. P. adds sukhAH before suSThu / / bahuvacanam Sk. 8. na iti tAdarthya cturthii| tRtIyAni- 16. vazA P. manuSyajAtInAm Sk. dezAcca yogykriyaadhyaahaarH| taira- | 17. sUktarUpairvAkyaH Sy. sUktaiH Sk. For Private and Personal Use Only Page #232 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1.3.8.4. ] 177 [ I.36.4. anye'bhilaSitam / yaacnte| janAso agniM dadhire sahovRdha huviSma'nto vidhema te / sa tvaM no adya sumanA ihAvitA bhavA vAjeSu santya // 2 // janAso agnim / agne ! yaM tvAmanye'pi / janAH / asaaryn| balasya vardhayitAraM taM vympi| haviSmantaH / paricarAmaH / sH| tvam / naH / adya / shobhnmnaaH| ih| rakSakaH / bhava / yuddheSu / bhajanIya ! pra tvA dUtaM vRNImaha hotAraM vizvavaidasam / mahaste sato vi carantyarcayo divi spRzanti bhAnavaH // 3 // pra tvA duutm| prvRnniimhe| tvAm / duutm| hotaarm| srvdhnm| mhtH| bhvtH| tava / vicaranti / arcayaH / divi ca / spRzanti / bhaasmaanaaH| devAsastvA varuNo mitro aryamA saM dUtaM pratnamindhate / vizvaM so agne jayati tvayA dhana yastai dudAza mayaH // 4 // devaasstvaa| varuNAdayaH / devAH / tvAm / dUtam / purANam / samindhate tthaa| yH| tubhyaM hviH| prycchti| mnussyH| saH / tvyaa| vishvm| dhanam / jyti|' 1. athavA sUktAnAM vacasAM stutikAraNa- | 13. nityaM vartamAnasya Sy. tvAdImahe ILate ityetAvubhAvapi stutya- 14. divIti dvitIyArthe sptmii| diiptyothauN| bahvInAM manuSyajAtInAM madhye vayaM api divaM spRzanti Sk. stumH| yamanye'pi stuvantItyarthaH Sk. 15. 0nA M. tvadIyA razmayaH Sy. 2. yaH D. 3. dhRtavantaH Sy. 16. devAstvAM D. paricaryayA dhaarynti| paricarantI- | 17. tvandataM P. tyarthaH Sk. 4. bhaviSTantaH M. | 18. tejasA diipitvntH| devA api tvAM 5. sa tvaM na iti tacchabdazruteryacchabdo- pricritvntH| na kevalA manuSyA __'dhyAhAryaH Sk. 6. anugrahaparaH Sk. ityarthaH Sk. 16. masahvaH P. 7. bhajanIJca D. anneSu.. dAnazIla Sy. | 20. tvA P. anugRhyamANaH Sk. 8. dAtaH Sk. .. tvA P. 21. bahu Sk. 10. dUta M. 11. sarvajJam Sy. | 22. svavaze kroti| labhate ityarthaH Sk. 12. sudIptasya sataH Sk. 23. V. Madhava ignores agne For Private and Personal Use Only Page #233 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir I.36.7. ] 178 [ 1.3.6.2. mandro hoto gRhapatiragnai dUto vizAmasi / tve vizva saMgatAni vratA dhruvA yAni devA akRNvata // 5 // mandro hotaa| maadyitaa| hotaa| gRhptiH| agne ! duutH| mnussyaannaam| bhvsi| tvyi| vishvaani| krmaanni| dhruvaanni| snggtaani| yaani| devAH pRthak pRthak / kurvnti| varSaNaniyamanotkSepaNAdIni yAni pratyekaM devAH kRNvanti tAni sarvANi tvayi snggtaaniiti| tve idagne subhagai yaviSThya vizvamA hUyate haviH / sa tvaM no adya sumano utAparaM yakSi devAntsuvIryA // 6 // tve idgne| tvyi| ev| agne ! shobhndhne| yuvatama! sarvadevArtham / hviH| aahuuyte| sH| tvm| nH| ady| sumnaaH| apic| apraaNshc| yj| devaan| zobhanena viiryenn| taM mitthA namasvina upa svarAjamAsate / hotrAbhiragniM manuSaH samindhate titAso ati nidhaH // 7 // taM gham / tam / h| enam / ityam / haviSmantaH / upAsate / svarAjam / vaagbhiH| agnim / 1. stotA Sk. aparamiti ca saptamyarthe dvitiiyaa| 2. Omitted by M. aparasminnapi kaale| adya cAgAmini ca 3. yajamAnarUpANAM prajAnAm Sy. kAle ityarthaH Sk. 4. tava Sk. 5. stotRbhiryaSTubhizca saha | 15. ta M. 16. ghe P. ghet D. sakhyAni Sk. 17. tam missing in M. 6. varSanniniyamano0 P. niyaMmano0 M. | 18. gha Imiti padapUraNau Sk. hvirvhnaadiini| agneH karmANi devaiH | 16. stynaamaitt| satyam Sk. kRtAni Sk. 20. annayuktA namaskArayuktA vA Sy. 7. pratyakaM P. 8. pibanti P. / stutimantaH Sk. 21. stutibhiH 6. sa tvaM na iti tacchabdAd yacchabdA- pricrnti| stuvantItyarthaH Sk. dhyaahaarH| yasmin tvayi Sk. | 22. svadIptam Sk. 10. iditi padapUraNaH Sk. 23. vAbhiH P. D. saptabhirvaSaTkartRbhiH 11. bahu sarva vA Sk. Sy. hotraabhiH| yjvnaamaitt| sa 12. anugrahaparaH Sk. hyAhutilakSaNeSu yAgeSu vartata Ahuti13. avi D. 14. 0 rAzca P.D. M. I bhizca Sk. For Private and Personal Use Only Page #234 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1.3.6.4. ] [ I.36.9.. mnussyaaH| prajvalayanti / atitarantaH / zatrUn / mantau vRtramataratrodasI apa uru kSayAya cakrire / bhuvatkaNve vRSAM dyumnyAhRtaH krandudazvo gaviSTiSu // 8 // ghnanto vRtram / ghnntH| upadravam / ataran / dyaavaapRthivyau| antarikSaM ca / vistIrNam / / nivAsAya sthAnam / kurvanti stotAro'gneH so'gnirdhunaa| kaNve mayi / varSitA / bhavatu / annavAn / aahutH| gvaamnvessnnessu| krandat / azvo yathA zabdAyamAno'zvo gAH sAdhayati tdvt| saadhyitaa| 15 saM saudaskha mahA~ asi zocasva devavItamaH / vi dhUmamagne aruSaM miyedhya sRja prazasta darzatam // 6 // saM siidsv| sNsiidsv| mahAn / asi jvAlAtizayena / devAn prati gntaa| visRj|| ghUmam / agne ! ArocamAnam / yajJiya ! prazasta ! darzanIyam / 1. abhitarastaH P. abhitarantaH D. gAvo vA yAbhiriSyante yajamAnastA agniprasAdAdeva nistiirnnvntH| atha- gvissttyH| taasu| yajJeSvityarthaH Sk. vA . . . hatavantaH Sk. 13. krandannAhvayan devaan| . . . athavA 2. kSepayitana zoSayitan vaa| balavataH | krandat ityAkhyAtam / .... kanvat knvtu| zatrUnityarthaH Sk. 3. ghnantam M. hvayatu ca devatA yajJeSvityarthaH Sk. 4. upadravataraM P.D. na palAyamAnaM vRtram | 14. ndedazvau P. luptopamaitad draSTavyam / Sk. 5. nistIrNAH ... agneH | azva iva mahatA shbvenetyrthH| athavAstotAro yaSTArazca Sk. 6.kurvantI M. zvazabdo'tra kriyAzabdaH / aSTA vyAptA agniprasAdAt triSvapi lokeSu yathAkAmaM ucyate Sk. 15. yA M. nyavasannityarthaH Sk. 7. 0gniH P. 16. asmadvedyAm Sk. 17. mahAMsi P. 8. SaSThyarthe sptmyessaa| mamApi kaNvasya Sk | 18. dIpyasva Sk. 16. garavAn P. 6. kAmAnAM vrssitaa| dAtetyarthaH Sk. 20. atizayena devAn kAmayamAnaH Sy. 10. bhavantvannAnAvAn P. bhavan tvaM navAn atizayena devAna prati gantA kAmayitA M. yazasvI annavAn dhanavAn vA devAnAm Sk. 21. vimuJca Sk. vetyarthaH Sk. 11. ahutaH P. 22. 0mAnAya D. gamanazIlam Sy. AhUtaH D. sarvato homayuktazca Sy. . svadIptyA dIptam / bhulmityrthH| aangmryaadaavcnH| maryAdayAhUtaHsanSk. athavA ... aruSo gntaa| vivaM 12. goviSayecchAyukteSu saMGagrAmeSu Sy. prati gantAram / divaspRzamityarthaH Sk. gAvaH somaaH| te yatreSyante devtaabhiH|| 23. medhArha Sy. For Private and Personal Use Only Page #235 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 180 I.36.11. ] [ 1.3.10.1. yaM tvA devAso manave dadhuriha yajiSThaM havyavAhana / yaM kaNvo medhyAtithirdhana'spRta' yaM vRSA yamupastutaH // 10 // yaM tvA devaasH| yam / tvA / devAH / manave / nidadhuH / asmin loke / yaSTatamam / haviSAM voDhaH ! yaM c| knnvputrH| medhyaatithiH| dhanasya spaSTAraM niddhe| yaM ca / vRssaa| yaM c| upstutH| yamagniM medhyAtithiH kaNva Idha RtAdadhi / tasya prepo dIdiyustamamA RcastamagniM vardhayAmasi // 11 // ymgnim| ym| agnim / kaNvaputraH / medhyAtithiH / yajJAt / jnyitvaa| smindhe| tdrthmetaani| annaani| pradIpyante tthaa| tm| imaaH| Rco vardhayanti / taM vayaM c| vardhayAmaH / 1. devAsaH P. 12. athavA kaNvo medhAtithizca Sk. 2. athavA manuzabdo mnussypryaayH| tA- 13. AdityAdadhyAhRtya Sy. darthya cturthii| . . . yaM tvA... manuSyA- AdityAdadhigamya lbdhvaa| AdityANAmarthAya Sk. dAnIyetyarthaH Sk. 3. dadhurityapi daatinidhaanaarthH| . . . | 14. yajJAnayitvA M. vinihitavanta ityarthaH Sk. 15. samidhe P. D. M. dIpitavAn Sk. 4. devayajanadeze Sy. 16. tasya sambandhinya issH| annAni Sk.. 5. yaSTratamaM D. 17. anyAni P. D. M. ___ atizayena pUjyaM yaStRtamaM vA Sy. gamanasvabhAvA razmayaH Sy. 6. voDhAr P. 18. pradivyante P. sambandhena sambandhInya7. 0dhAti0 M. lAni diipynte| tddtttyaa| tena yAni athavA kaNvazca medhyAtithizca Sk. yaSTabhyo'nnAni dattAni tAni na kuta8. spRSTAraM D. spRSTAra P. zcinnyUnAni bhavantItyarthaH Sk. dhanena prINayitAraM kRtvA dadhe Sy. | 16. vayaM ca tamevAgnimanyAbhirapi stutidhanasya pAlayitAraM dhanena vA prINayi- bhirvrdhyaamsi| stUyamAnA hi devatA tAraM yjmaanaanaam| dAnArthe vA. . . vIryeNa vrdhnte| ata evmucyte| tadhanasya dAtAramityarthaH Sk. mimA Rco vayaM cAnyAbhirapi stuti6. sIdadhe P. bhirvardhayAma iti Sk. 10. vRSendraH Sy. vRSA nAma RSiH Sk. 20. P. adds yantvA devAsaH yantvA devAso 11. 0stutaM P. anyo'pistotA Sy. manave dadhurasmi after vrdhyaamH| upastuto nAma RSiH Sk. / 21. V. Madhava ignores agnim For Private and Personal Use Only Page #236 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1.3.10.3. ] 181 [ I.36.13. rAyaspardhi svadhAvo'sti hi te'nai deveSvApyam / / tvaM vAjasya zrutya'sya rAjasi sa no mRLa mahA~ asi // 12 // raayspuudhi| dhanena / puury| annavan ! asti| hi| te| agne ! deveSu dhanezvareSu / jJAteyam / tvam / annasya / shrotvysy| Izvaro bhvsi| sH| asmaan| sukhy| mahAn / bhvsi| Urdhva U Su Ne Utaye tiSThA devo na saMvitA / jo vAjasya sanitA yaduJjibhirvAdhadbhirvihvayAmahe // 13 // Urdhva U Su nnH| ythaa| savitA sarvarakSArthamUrdhvastiSThatyevam / asmadrakSArtham / uurdhvH| tisstth| tathA ca san bhava / annasya / daataa| yadA vayamAjyena tvAm / aJjabhiH / RtvigbhiH / vividhaM havAmahe / 1. rAyaH spUdhi M. rAyasphUddhi D. 'dhyaahaaryH| yastvam Sk.. 2. dhanAni Sy. 7. atyntotkRssttsy| athavA zrutasya dhnsy|... athavA rAya iti dvitIyA- prakhyAtasya Sk. bhuvcnm| pUrDi ityapi yaacyaakrm| 8. yasmAnmahAnasi prbhaavtH| mahAprabhAvAyAcchAyA cAtra dAnaM lkssyte| dhanAni zcAzritAnAM sukhakarA bhavanti Sk. dehItyarthaH Sk. 6. uSUNaH P. USmaNaH D. M. 3. annAvan P. 10. sarvadA'smAkamUtaye pAlanAyottiSThati 4. e M. tadvat Sk. hizabdo yasmAdarthe Sk. 11. UvaM M. 12. 0rthaH P. 5. prApaNIyaM sakhyam Sy. 13. UdhvaM M. D. Omitted by P. devAnAM madhya ApyaM praaptvym| yasmA- | 14. vyApriyasvetyarthaH Sk. vasmAbhirathibhirmanuSyadevebhya AptavyaM | 15. snirlaabhH| caturthyAzcAyaM ttaadeshH| tad devAnAM madhye tavaivAsti nAnyasya ____ annasyApi lAbhAyordhvastiSTha Sk. ksycidityrthH| athavA Apyamiti | 16. yasmAt Sk. Apizabdasya jJAtivacanasya bhAvapratya- 17. 0dbhiD. chandAMsyatrAJjaya yAntasya ruupm| yasmAdasti tava deve- ucynte| taiH Sk. jvApitvaM jnyaatitvm| yasmAttava devA | 18. RnvidbhiH P. jnyaatyH| jJAtitvAcca tadIyAni dhanAni | 16. javAmahe P. yajJeSu nityaM vividha tvAM dadatamanumanyante ityarthaH Sk. hvyaamH| yasmAnnityaM yajJeSu tvAmAhUya 6. tvAM P. D. yajAmahe ityarthaH Sk. sa no mULa iti tacchabdAd yacchabdo- | 20. V. Madhava ignores u| su For Private and Personal Use Only Page #237 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir I.36.15.] 182 [ 1.3.10.5. Uo naH pAdyaMhaso ni ketunA vizvaM samatriNaM daha / kRdhI ne UrdhvAJcarathAya jIvase vidA deveSu no duvaH // 14 // aoM nH| uurdhvH| asmaan| rksssH| nipaahi| tejsaa| vizvam / rkssH| sndh| kuru c| asmAn / uurdhvaan| crnnaay| jIvanAya c| vedy| devessu| asmAkam / pricryaam| pAhi nau agne rakSasaH pAhi dhUrterarAvNaH / pAhi rISata uta vA jighAMsato bRhadbhAno yaviSThya // 15 // pAhi no agne / pAhi / asmAn / agne ! rakSasaH / paahi| hiMsituH / adAtuzca / paahi| * nyUnIkartuH / api / ca / tADayituH / mahAdIpte ! yuvatama ! 1. UrdhvatayAtra yatno lkssyte| Uo | 10. nH| tAdayeM eSA caturthI / asmAkama yatnavAn Sk. 2. pApAt Sy.; Sk. ya Sk. 3. nivAhi P. M. nipAhiD. niyamena 11. dhanaM haviHsvarUpam Sy. pricryaaH| rakSa Sk. asmadathaM devAn pricretyrthH| athavA 4. jJAnena Sy. keturiti prjnyaanaam| iha na iti sssstthii| asmAkaM yA devAnAM tu prajJAnAtmatvAd dAhakatvAddAhakaraNa- paricaryA tAM jaaniihi| yadvayaM devAn tvopapattezca jyotiSi vrtte| svena pricraamstjjaaniihi| jJAtvA cA. jyotiSA Sk. nurUpaM phalaM dehItyarthaH Sk. '5. atrizabdo rkssovcnH| attAraM 12. hisityudAtuzca P. D. hisidArAkSasam Sk. tuzca M. adaatuhvissaam| ayAga16. UrdhvatayAtra vyApArasAmarthyamavikala- zIlAvityarthaH Sk. zarIratA ca lkssyte| avikalazarI-| 13. nyUvikartuH P. nyUtIkartuH D. nyUrAn sarvavyApArasamarthAn Sk. dUkartuH M. 7. asmAdurvAJcarakSaNAya P. asmAkaM hiMsakAd vyAghrAdeH sakAzAt Sy. dUrvA ca0 D. asmAddhvaM ca. M. reSaNaM hiMsA tADanalakSaNA'trAbhigamanAya Sk. pretaa| prahArastADayantaH Sk. 8. lambhaya Sy. jAnIhi / jJAnena cAtra 14. tAddhahayatuH P. tADayatu D. M. karaNaM prtipaadyte| kuru Sk. hantumicchataH zatroH sakAzAt Sy. 1. SaSThyarthe sptmyessaa| devAnAm Sk. jighAMsato hantumicchataH Sk. For Private and Personal Use Only Page #238 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1.3.11.3. ] 183 [ I.36.18. ghaneva viSvagvi jahyarAvNastapurjambha yo asmabhruk / yo martyaH zizIte atyuktubhirmA naH sa ripurIzata // 16 // ghnev| yathA taptaM lohapiNDaM karmAro dhanena viSvag ghnantyevam / adAtUn / srvtH| adhikaM jahi / tApayitRdaMSTra ! yo vA / asmAn drogdhA / yo vA'smAn / martyaH / AyudhaiH / atyantam / tanUkaroti / saH / mA / asmAkam / ripuH / iishisstt| agnivaivne suvIryamagniH kaNvAya saubhagam / agniH prAvanmitrota medhyAtithima'gniH sAtA upastutam // 17 // agnivnne| agniH / prAyacchat / suvIryaM dhnm| agniH / kaNvAya / subhgtvm| agniH| prAvat / mitrANi / apic| medhyAtithim / agniH| saGagrAme / upastutaM cAvat / agninA turvazaM yadu parAvata ugrAdevaM havAmahe / agninayannavavAstvaM bRhadrathaM turvIti dasya've sahaH // 18 // agninA tuvaMzam / agninA sh| dUrAt / turvazam / yadum / ugradevaJca rAjarSIn / Ahva 10 22 1. tatsthaM P. 12. krshyti| ye'smAkaM sahAyAstAnAyu2. yathA kaThinena daNDapASANAdinA bhANDA-1 dhrucchinttiityrthH| athavA aktubhiriti __dibhaGgaM karoti tadvat Sy. dvitIyArthe tRtiiyaa| yazcAktUnyAyudhAnya3. kArmAro M. tizizIte suSThu nizyatItyarthaH Sk. 4. taptaM lohaM yena hanyate sa ghana ucyte| 13. mA tasya vazavartitAM gamAmetyarthaH Sk. ___ tRtIyakavacanasya cAyamAkAraH Sk. 14. Thane is missing in M. 5. evaM viSvak nAnAbhUtAnapi vijahi Sk. | 15. yAcitaH Sy. 16. sUSiyaM P. 6. piNvantye0 P. viSvantye0 M. 17. sudhanatAM dattavAn Sk. 18. prAca M. viSva . . . ntyevam D. 19. methyAti0 D. medhAti0 M. 7. ayaSTana ityarthaH Sk.. 20. saMgra ume P. 8. 0todikaM D. M. sanyante saMbhajyante yatra dhanAni yoddhabhiH 9. todikkaNDahi P. 10. 0daMSu P. sA sAtiH saGagrAmo'trAbhipretaH Sk. tapyamAnarazmiyuktAgne ! Sy. | 21. upastutanAmAnam Sk. tIkSNadaMSTra ! ityarthaH Sk. | 22. cAvavat P. cApat M. 11. athavA yo'smadhrugiti pareNa samba- | 23. kurvan D. dhyate / yo'smabhruka yazca maryo manuSyaH | 24. paricaryAtizayena tadanucaratAmApannam zizIte Sk. ___Sk. 25. rAjAnam Sk. For Private and Personal Use Only Page #239 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir I.36.20. ] 184 [ 1.3.11.5. yaamH| agniH / navavAstvAdIstrIn / anyt| upakSapayituH / abhibhavitA / ni tvAmagne marnurdadhe jyotirjanIya zazva'te / dIdethu kaNva RtajAta ukSito yaM namasyanti kRSTayaH // 16 // ni tvAmagne / niddhe| tvAm / agne ! manuH / anekasma / janAya / jyotirbhUtam / sndiipysv| kaNvaM mayi / yajJAjjAto havibhiH / ukSitaH / yaM tvAm / namasyanti / manuSyAH / tveSAsau agnaramavanto arcayo bhImAso na pratItaye / rakSakhinaH samidhAtumAvato vizvaM samatriNaM daha // 20 // tvessaasH| diiptaaH| agneH / balavantaH / arcayaH / bhyngkraaH| n| prtigmnaay| rakSobhirabhibhavitRbhiryuktAn / sdaa| ev| yAtumAvato yo matsadRzastvAmupagacchati tasmAd / vizvam / rkssH| sandaheti / " 16 1. navAcAstvA0 M. navavAstvaM nAmAsu- | 13. agne M. 14. AtmaparyAyamamazabdaM rm|... turviitim| turvi thuvi durvi vyaacksste| aatmvntH| yatnavanta hiMsAH / navavAstvaM hiNsitvaanityrthH|| ityarthaH / athavA gtyaadissu| gmnvntH| athavA turvItirityasurAntarasya nAmadheyam ama roge| tamaso rogvntH| tamaso Sk. 2. ihAnayatu Sy. agnirnayaditi / bhagavanta ityarthaH Sk. tu nytissaamrthyaadvdhaarthH| navavAstvaM ca | 15. 0karo ha P. 16. asmAbhiH pratyetu turvIti cAgnirhatavAnityarthaH Sk. na zakyA iti zeSaH Sy. 3. dvitIyArthe cturthossaa| dasyuM zatrum Sk. kenacitpratyabhibhavitumazakyA ityarthaH Sk. 4. 0yityAbhi0 P. D. 0yityAbhibhavatA | 17. balavataH Sy. rkssojaatimtH| rAkSasA M. sahasvantaM balavantam / athavA saheti nityarthaH Sk. 18. ryuktArthaH P. tRtIyArthe dvitiiyaa| sahasA svabalena 16. yatu0 P. matsadRzasyApyupari rakSorUpAnItavAnityarthaH Sk. 5. pRthivyAM nevetyrthH| athavA yAtudhAnanirmIyamAnanihitavAn Sk. 6. ahekanyai P. tvAdyAtumA hiNsaa| tadvato yAtumAvataHSk. bahUnAM manuSyANAmarthAya Sk. 7. jyo- 20. bhakSakamasmadbAdhakaM zatrum Sy. tiSmantam Sk. 8. sadI0 M. ___ asAram / ... vyAghrAdikaM saMdaha Sk. 6. iyaM saptamI...yajati Sk. 10. yajJA- 21. Ms. D. puts the figure // 36 // jJAto D. athavA Rta Adityastato here to indicate the end of jaatH| AdityAdAhRta ityarthaH Sk. the thirtysixth hymn. No 11. AhutyAjyena siktaH Sk. such number is given in P. 12. karmArtha paricaranti Sk. and M. For Private and Personal Use Only Page #240 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1.3.12.3. ] 185 [ I.37.3. _I.37. koLaM vaH zaGkha mArutamanarvANaM rathezubham / kaNvA abhi pra gAyata // 1 // ____ krILaM vaH shrdhH| krILamAnam / yUyam / marutAm / vegm| aprtyutmnysmin| rathe yaH zobhate tm| kaNvAH! abhipragAyata / ye pRSatIbhiRRSTibhiH sAkaM vAzIbhiraJjibhiH / ajAyanta svabhAnavaH // 2 // ye pRsstiibhiH| ye| pRSadvarNairazvaiH / RssttibhishcaaNssthaiH| saakm| vAzIbhizca kttaahaakaarairaayudhaiH| AbharaNaizcAJjanasAdhanaiH sh| praadurbhvnti| svadIptayasteSAM zardha iti / ihe zRNva eSAM kazA hasteSu yadvadon / ni yAmazcitramRjate // 3 // iheva zRNve / yadAmI gamanaprArambhe / hastasyAH / vaadynti| azvAjanIstadAnIm / samIpasthitAnAmiva kazAnAmAhananazabdaH zrUyate kiJcate / gamanaprArambhe / prsaadhnmaatmnH| citram / / kurvanti 1. krILaM vaH zardhaH omitted by P.. zardho'bhipragAyatetyeva yacchabdazruteH 2. kIlamAnam D. M. krIDanasvabhAvakam | pUrvaya,kavAkyatA parayA vA Sk. Sk. 3. marutsamUharUpaM... balam Sy. | 12. ivazabdaH ... pdpuurnnH| evazabdArthe marutAM svabhUtaM marutsamUharUpaM vA Sk. vA Sk. 13. eSAM marutAM hasteSu sthitAH 4. apratyutama0 M. bhrAtRvyarahitam Sy. kazAH svasvavAhanatADanahetavo yadvadAn Rgtau| anyatrAzritatayA gantA'rvAss- yadvadanti yaM dhvani kurvanti taM dhvanimizrita ityrthH| tato'nyo'narvA / tamanarvA- hevAva sthitvA ... zRNomi Sy. nnm|. . . anyatrAnAzritamityarthaH Sk. | 14. vdnti| hastargahItA kazA azvA5. mama kaNvasya putrAH pautrAzca Sk. nAghnantyaH zabdaM yadA kurvantItyarthaH Sk. 6. prakarSaNAbhiSTuta Sk. 7. Cf.N.7.2.| 15. azcAzvAja. P. azvAjinI0 D. 8. pRSatyo binduyuktA mRgyo marudvAhanabhUtAH | 16. ye pRSatyAdibhiH sahaivAjAyanta teSAmeSA Sy. 6. RSibhiH P. D. miheva pRthivyAmeva zRNve / ...laDarthe ca RSTizvAMsasthaH M. 'aMseSu vA liT shruuyte| kim ? sAmarthyAcchabdam RSTayaH' ityaMsasthatvadarzanAttaLanAH Sk. 17. zabdaM P. 18. pragamana0 M. zaktayo vA RSTaya ucynte| tAbhizca saGagrAme Sy. yadA ca yAman ratham Sk. Sk. 10. 0rbhizcakrIkaTahA. P. | 16. RjatiH prsaadhnkrmaanytr| iha 0bhiH cakrIkaTA0 D. bhizca tu sAmarthyAda gatyarthaH, antarNItaNyarthaH / kaTahA0 M. vAzyaH zabdavizeSAH nigamayanti niyatena mArgeNa gamayanti / parakIyasenAbhItihetavaH Sy. yadAzvai rathena vA gacchantItyarthaH Sk. 11. svAdI0 P. apraashryvibhuutyH|| 20. ca M. vicitraM pUjyaM vA Sk. sarvopakaraNassahava ye jAtA ityarthaH / teSAM / 21. V. Madhava ignores ni For Private and Personal Use Only Page #241 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 186 [ 1.3.13.1. I.37.6. ] pra vaH zardhAya ghRSvaye tveSadyumnAya zuSmiNe / devattaM brahma gAyata // 4 // pra vaH shrdhaay| pragAyata / yUyam / vegavate / vRkSAdInAM gharSaNaM kurvate / dIptayazase / balavate mArutAya / devadattaM bhAgyalabdhaM devadattam / brhm| prazaMsA goSvaghnya krILaM yaccha| mArutam / jambhe rasasya vAvRdhe // 5 // prshNs| prastuhi / goSu sthitam / ahantavyam / krILamAnam / yat / zadhaH / mArutaM tat / rasasya pysH| antH| vvRdhe| jambhazabda udrvcnH| "pRzniya vai payaso maruto jAtAH" iti braahmnnm| ko vo varSiSTha A naro vizva gmaca dhUtayaH / yatsImantuM na dhunutha // 6 // ko vo vrssisstthH| ydaa| smiipm| iva / sarvameva parigRhya / kampayatha tadAnIm / marutaH! yussmaakm| kaH / vrssitRtmH| divaH / c| pRthivyaaH| ca / kampayitAraH ! AkAraH pUraNaH / 14 8 1. prazabdayata / prakarSaNoccArayatetyarthaH Sk. nimittabhUtAsu / gavArthamityarthaH Sk. 2. yUyamasmatputrAdaya Rtvijo vA Sk. | 11. zatrubhihantumazakyam Sk. 3. prasahanazIlAya Sy. 12. kIlamAnaM D.M. balAya mArutAya Sk. 13. zargha M. 4. ghaSaNaM M. 14. jambhatiratra sAmarthyAt paanaarthH| tRtIzatrugharSaNayuktAya Sy. mahate Sk. yArthe ca sptmii| jambhena pAnena rasasya 5. bhagavate P. balavate balavate M. somarasasya vAvRdhe vIryeNa vardhate Sk. 6. devebhyo marudbhyo dattaM rakSitam / asmA- | 15. 0cana D. 16. po P. vA M. bhimrudrthmupklpitmityrthH| athavA | 17. yad yasmAtkAraNAt sI sarvato'ntaM na devadattamiti dAte ruupm| athavA | vRkSAnamiva Sy. devenendreNa dttmiti| ... devenendreNa | 18. 0mevaM M. dattaM devadattaM brahma stutilakSaNam Sk. sImiti prigrhaarthiiyH| sarva jagat / 7. gAryAllabdhaM M. antaM na antamiva / yathA kazcicchA8. zaMsaH M. yAyA vaMzasya vA'ntaM dhunuyAt evaM 6. krILaM yaditi yacchandazrutestacchabdo- dhuunuy| bhayena kampayathetyarthaH Sk. 'traadhyaahaaryH| ttprshNs|. . . .Atmana 16. tasmAtkAraNAt kampayitRNAM yuSmAkaM evAyamantarAtmanaH pressH| prakarSeNa stuhi madhye kaH prabala iti praznaH Sy. he antarAtman Sk. | 20. vRddhatamaH kaH? Sy. 10. goSviti nimitta eSA sptmii| prayo- | vRddhtmH| na kazcidapi vRddhtmH| janasya nimittatvena vivkssaa| goSu / sarve savayaskA ityarthaH Sk. For Private and Personal Use Only Page #242 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 1.3.13.3. ] 187 [ I.37.8. ni vo' yAmA'ya' mAnu'So da'dha u'grAya' ma'nyave' / jihI'ta' parva'to gariH // 7 // nivo yAmAya / nidadhe / sthuunnaadikm| yuSmAkam / gamanAya / udgarNAya / abhimantre sthiraM sthUNAdikaM dRDhaM nihanti / mAnuSaH / parvavAn / girizca / kampate 1 yeSA'majye'Su pRthi'vI ju'juva~i'va vi'zpati'H / bhi'yA yAme'Su' reja'te // 8 // 1 yeSAmajmeSu / yeSAm / utkSepakeSu / gamaneSu / pRthivyoSadhivanaspatiyuktA / jIrNaH / rAjeva parabalAgamane / kmpte| bhiyA pUrvatra sambandhaH / 1. ni vAyo mAyAM M. 2. niyamena svayajJe dhArayati Sk. 3. Omitted by P. and D. 4. dvitIyArthe caturthI...yAmaM rathaM mAnuSo manuSyo nidadhe / ... athavA yAmazabdo yAgavacanaH / svArtha eva ca tAdarthya caturthI / yuSmAkaM yAgAya / yUyaM yajJe yAsyathetyevaM tu manuSyo niyamena dhArayati / kim ? sAmarthyAt somalakSafa havIMSi Sk. 5. udguNAya M. tIvrAya Sy. 6. adimantre P. manyave cAlanArthamabhimanyamAnAya Sy. manyurmanyatervIptikarmaNaH / vIptirihAbhipretA / ugrAyai dIptyai / prakRSTAyaizvaryAyetyarthaH Sk. 7. sthitaM P. 8. 0SA P. 6. parvataH P. D. Acharya Shri Kailassagarsuri Gyanmandir bahvavayavayuktaH / mahAnapi sannityarthaH Sk. 10. megho mahIdharo vA / athavA parvato giririti samuccIyamAnArthI / etena parasparavizeSaNavizeSyabhUtau / girizca parvatazca / meghazca mahIdharazcetyarthaH / atharvavamanyathAsyA Rco'rthayojanA / va iti dvitIyAbahuvacanam / yantyasmin devA iti yAmo yajJaH / yuSmAn yajJAya manuSyo niyamena dhArayati / kiJcoprAya manyave jihIta | manyuriti krodhanAma / paJcamyarthe ca caturthI / ugrAt krodhAd gacchati / ugrebhyaH kruddhebhyo yuSmad bibhyannazyatItyarthaH / kaH ? parvato girirapi / mahAn giriH / kimutAnya ityarthaH Sk. 11. gacchet Sy. anyatra gacchati / yuSmadbhayAnnazyatItyarthaH Sk. 12. 0 majmeSaM P. 0 majyeSu D. * mabjeSu M. 13. yuSmAkam Sk. 14. gamaneSu Sk. 15. yAmeSvityetattu ajmeSvityetena sambandha yitavyaH / tRtIyArthe cAtra saptamI / yAmai rathairajmeSviti / yeSu yuSmAsu rathairgacchatsu kamapyete hantuM gacchantItyajAnatI pRthivyapi bhayena kampate / kimutAnya ityarthaH / athavA yeSAmityetad bhiyetyetena sambandhayitavyaH / tatsambandhe ca... paJcamyarthe SaSThI / ajmeSvityapyajmazabdo gRhanAma / ajmeSviti yAmeSviti ca samuccIyamAnArthe ete / saptamInirdezAcca yogya kriyAdhyAhAraH / yebhyo yuSmadajmeSu yAmeSu gRheSu ca ratheSu vyavasthitebhyo bhiyA bhayena pRthivI rejate iti / yebhyaH svasthebhyazcAsInebhyo yuddhAbhimukhebhyazca bhayena pRthivI kampata ityarthaH / teSAm / ye mAnuSa ityevaM tacchadazruteH pUrvayacaikavAkyatA parayA vA Sk. 0yuktaM P. 17. jINaH M. 16. 18. putrapautrAdInAM pati na manuSyANAM vizpatiH / kulajyeSTho'trAbhipreto rAjA / yathA jIrNo'tyantaM vRddho bhiyA bhayena rejate kampate Sk. For Private and Personal Use Only Page #243 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir I.37.10. ] 188 [ 1.3.13.5. sthiraM hi jAnameSAM vayo mAturniretave / yatsIma dvitA zavaH // 6 // sthiraM hi| sthiram / hi| jnm| marutAm / vayazca / mAtuH / nirgamanAya na punarjananAya mAtaraM pravizanti / yaccaiSAm / sarvaM jagat / anupravizati tat / balam / dvidhA bhavati divi ca pRthivyAM ceti| udu tye sUnavo giraH kASThA ajmeSvatnata / vAzrA abhijJa yAtave // 10 // udu tye| udatnata-uttatA akurvan vistiirnnaussdhiirkurvn| amii| prerayitAraH / shbdaayntH| dishH| gamaneSu yadi gacchantyoSadhibhivistArayanti diza iti tthaa| dhenUzca / abhigtjaanukm| yAtumakurvannoSadhisadbhAvAdutkSiptapAdAzcaranti dhenava iti|' 1. hizabdaH padapUraNaH Sk. vAyavo hi tAlvoSThAdiSu saJcaranto 2. yeSAmajmeSu yebhyo vA bhiyA pRthivI vAcamutpAdayanti Sy.. rejate teSAmeSAM marutAm Sk. sUnavaH putrAH... pRznervA rudrasya vA Sk. 3. payazca P. sayazca M. yauvanalakSaNam / / 12. zabdo'yantaH M. yathA manuSyajAtAH zIghrameva mriyantevRddhI-| 13. dize D. apaH Sy. bhavanti ca na tadvadete maruta ityarthaH Sk. Apo'tra kASThA ucynte| garjitalakSaNA 4. mAturudare punargarbhavAsamananubhavitu- vAcaH Sk. 14. gameSu M. mityarthaH / yo hi mriyate vRddhIbhavati ca tRtIyArthe sptmii| ajmarajanaH tenAvazyaM mAturudare punargarbhavAso'- svagamanaH Sk. nubhavitavyaH Sk. | 15. ntyauSadhI0 P. 0SadhI0 M. 5. janmanAya P. 6. pravazanti P. 16. udakaM vistArya tatpAnArtha vAyA 7. yat / SaSThayA atra luk| yeSAM sImanu hambhAravopetA gA abhiju jAnvAbhimulyaM ... anviti lakSaNe karmapravacanIyaH yathA bhavati tayA yAtave gantuM pratizabdena smaanaarthH| sarva prati dvitA preritavanta iti zeSaH Sy. dvidhA dvividhamapi sAMyaugikaM ca hastya- vAzrA vAzanazIlAH zabdakAriNIH / zvAdi zarIraM c| zavaH blm| ye bahvIrityarthaH Sk. dvividhenApi balena na kutazcinyUnA | 17. 0gatadhenukaM M. ityarthaH Sk. 8. uduttata P. abhiju| kriyAvizeSaNametat / abhigataM ataniSata vistAritavantaH Sy. jAnu yasmin uttAnane tadabhiju / nipAtya Urdhva vistArayanti / meghaM prati garjayanti jaanum| mahatA yatnenetyarthaH Sk. tadIyAzcApo vikSipantItyarthaH Sk. | 18. yAtave pRthivIM gantum / pRthivyAM pAtanA6. uktatA M. 10. pUrvaprakRtAH Sy. yetyarthaH Sk. ya uktaguNAH... te marutaH Sk. 16. 0SadhI0 P. M. 20. ptAH pAdA0 P. 11. tAraM P. M. vAca utpAdakA mrutH|| 21. V. Madhava ignores u For Private and Personal Use Only Page #244 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1.3.14.3. ] 186 [ I.37.13. tyaM cidghA dIrgha pRthaM miho napAtamamRdhram / pra cyAvayanti yAmabhiH // 11 // tyaM ciddha / tyam / cit / khalu / dIrgham / vistIrNam / meghasya / putram / amRdum / gmnaiH| pracyAvayanti maruta iti ziloccayAbhiprAyamiti / maruto yaddha vo balaM janau acucyavItana / girIracucyavItana // 12 // mrutH| marutaH / yt| vH| balaM tat / janAn / cyAvayati tat / ziloccayAnapi / 1 . cyaavyti| 15 yaddha yAnti marutaH saM he bruvate'dhvannA / zRNoti kazcideSAm // 13 // yaddha yaanti| ydaa| khlu| yAnti / marutastadAnIm / maarge'mii| sh| zabdaM kurvanti taM zabdam / eSAm / kaH / cidpi| zRNoti sarvo jana AgopAlaM shRnnoti| 1. ghaH D. 2. tacchabdazrutezca savyena narAn / te devA vIryavanto'bhavan yogyArthasambandho yacchando'dhyAhartavyaH / mRdhrA asurAH" iti| atra ca yo'yaM vaidayuto nAmAgnistadapi Sk. vIryavatpratiyogitvenopAdAnAnmRdhrazabdo 3. cidityapyartheSk. 4. gheti padapUraNaHSk. nirvIryavacana iti gmyte| amRdhra 5. dIpti M. 6. meghaM stIrNasya P. vIryavantam Sk. 6. vidayutamapi stINaM me0 M. secanIyasya jalasya na | svagamanareva kurvantItyarthaH Sk. pAtayitAraM, vRSTimakurvantamityarthaH Sy. | 10. vA M. 11. vyanti P.D. 7. m M. meghAddhi vaidyuto'gnirjaayte| svasvavyApAreSu prerayata Sy. athavA napAditi pautrasyaiva nAma na | | svarASTrabhyazcyAvitavantaH Sk. putrsy| tatrAdityo midducyte| | 12. vyAniti P. meghAn Sy. so'pi hi razmyAhRtAbhiradbhirmadhyamaM | meghAn parvatAn vA Sk. sinycti| tAbhyazcAdbhayo megho 13. 0yanti D. Omitted by P. jaayte| meghAd vaidyuta ityevamAditya- 14. V. Madhava ignores ha pautratvamasya Sk. 15. mArgamI M. 16. yAntazca sambruvate 8. amRtaM P. amyadaM M. paraspareNa sambhASante Sk. kenAhisyam Sy. 17. tadA zRNoti kazcideSAM marutAM sambhASaNaM ahiMsyahiMsitAraM vA sAdhUnAm / athavA __na srvH| yasyaivaite marutaH prasAdavantaH mRdhrazabdo mRdupryaayH|... amRdhramamRduM | sa evaitAn gacchato'dhvani bhASamANAn tiikssnnm| athavA mRdhrazabdo nirvIryava- zaNoti nAparaH Sk. cnH| evaM hi chAgaleyinAM zrutau pryogH|| 18. A lo (go) pAlaM M. "dakSiNena hastena devAn asRjat / | 19. V. Madhava ignores h| A For Private and Personal Use Only Page #245 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 160 I.38.I. ] [ 1.3.15.10 pra yAta zIbhamAzubhiH santi kaNveSu vo duH| tatro Su mAdayAdhyai // 14 // ___pra yaat| udyuktA bhavata / kSipram / zIghrarazvaiH / santi / kaNveSu / vaH / pricryaaH| ttr| susschu| madata / ' asti hiSmA madIya vaH smasi SmA vayameSAm / vizvaM cidAyurjIvasai // 15 // asti hiSma / asti / hi| madAya / vo'smAsu stotraM tathA / eSAM bhavatAM stotaarH| vayam / paripUrNam / aayuH| jIvitum / bhavAmaH / I.38. kaddhe nUnaM kadhapriyaH pitA putraM na hastayoH / dadhidhve vRktabarhiSaH // 1 // kI nuunm| sukhm| puraa| stotraprItAH! pitaa| putrm| iv| hastayorasmAn / 14 15 / bhavAmaH / 19 1. upayAtAsmAn Sk. 2. D D. tadapi bahvastItyarthaH Sk. yasmAdAgatAn yuSmAn vayaM paricari- 14. vidaghAmahe khalu Sy. SyAma ityarthaH Sk. 15. V. Madhava ignores sm| sm| 3. tacchabdazruteryogyArthasambandho yacchabdo- cit| Ms. D. puts the figure 'traadhyaahaaryH| yo'smadIyo yajJo vedirvA // 37 // here to indicate the tatra suSThu maadydhv| ... tarpayatAtmA- end of the thirtyseventh nam Sk. 4. suSa P. hymn. No such number is 5. medata P. madataH M. tRptA bhavata Sy. giren in P. and M. 6. V. Madhava ignores u | 16. kadA khalu Sy. kacchabdaH kadetyasya 7. asmAbhiH prayujyamAnaM havirvo vizyate pryaayH| ha nUnamiti padapUraNau Sk. Sy. hizabdo yasmAdarthe ... vidayAmahe | 17. yurA M. avazyam Sy. vayamapi Sk. 18. kamudakaM tad dadhAti dhArayatIti ko 8. mAdA M. somH|... yasmAdyuSmanmada meghH| sa priyo yeSAM te kdhpriyaaH| ___ karaNasamarthaH somo'stItyarthaH Sk. vyatyayenaikavacanaM draSTavyam / athavA kadha 6. vo is missing in M. Aditya udakasya dhaaryitRtvaat| 10. stotAse M. bhRtyabhUtA vayam Sy. prajApatinA vA prakAzAdayartha nihita yasmAd vayamapi yuSmAkaM paricArakAH tvaat| proJ trpnne| priyastarpayitA somasyArpayitAraH stutibhAjazca vidayA- yeSAM te kdhpriyaaH| maruto hi varSAsu maha ityarthaH Sk. 11. vizvamiti | razmyAhRtarudakarAdityena ty'nte| bahunAma Sk. 12. AyurityetaccA- teSAM sambodhanaM he kadhapriyAH Sk. trAnnanAma / annamapi bahvastItyarthaH Sk. | 16. yathA pitA bAlakaM putraM lAlayan hastayo13. asmajjIvanArtham / yatsomenAtmAnaM rdhArayatyevaM ... dhArayante dhArayiSyatha / tarpayitvA jIvanAyAsmabhyamannaM dAsyate / ...kadA'smAn lAlayiSyathetyarthaH Sk. For Private and Personal Use Only Page #246 -------------------------------------------------------------------------- ________________ Achary Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyanmandir www.kobatirth.org 1.3.15.4. ] 161 [ I.38.4. ddhidhve| yajJArthaM chinnahiSo marutaH! ke nUnaM ko artha ganto divo na pRthivyAH / ka vo gAvo na raMNyanti // 2 // kva nUnam / kva / samprati yUyaM sth| kva / vaH / gamanaM bhavati / gcchte| dyulokAt / ihAgatAzca na gccht| pRthivyAH / kva / yuSmAn / pazUn / iv| ramayanti / ke vaH sumnA navyAsi mara'taH ka suvi'tA / ko 3 vizvAni saubhagA // 3 // kva vaH sumnaa| kv| vH| sukhAni / nvtraanni| marutaH! kva vaa| zobhanagamanAni klyaannaani| atra yAska :- "suvite su ite sUte sugte| prajAyAmiti vA" iti / kva vaa| vaH / sarvANyeva / saubhgaani| yadyUyaM pRznimAtaro mAsaH syAtana / stotA vo amRtaH syAt // 4 // ydyuuym| ydypi| yuuym| pRznimAtaraH / mrtaaH| bhavatha tthaapi| yuSmAkam / stotaa| 1. radhidhve M. prApyANi maNimuktAdIni bhavadIyAni 2. sarvairmanuSyavRktamAstIrNa bahiryeSAMte vRkta- Sy. sugatAni sthAnAni / yatra ca punaH brhissH| sarvamanuSyaH kRtayAgA ityarthaH punargamyate tatsugataM bhvti| ato'nena Sk. 3. V. Madhava gamanaucityaM prtipaadyte| kvAnyatra ignores nUnam 4. kadA Sy. bhavatAmucitaM gamanamityarthaH Sk. yuSmAkaM gamanaM kva kadA vaa| yUyaM gantAraH | 12. N.4.17. 13. vizvamiti bahu sthetyarthaH Sk. 5. gacchati M. nAma Sk. 14. saubhAgani P. 6. dvitIyArthe sssstthyessaa|...dyulokaann pRthi- saubhAgyarUpANi gajAzvAdIni Sy. vIm / etaduktaM bhavati / svasmin sthAne bhaga iti dhnnaam| zobhanAni dhanAni nUnamasannihitA eva sth| yenAhUyamAnA subhgaani| subhagAnyeva saubhagAni / api nAgacchatheti Sk. ...kva vA'nyatra bahUni zobhanAni 7. yUyamiSTAn M. havirlakSaNAni dhnaani| kvAnyatra 8. azvA atra gAva ucynte| kva vo yuSmAkaM | paricaryAtireke sukhaM vaucityaM vA havi svabhUtA gantArozvA n...rmnte| eta- ratireko vA yenAsmatsamIpaM nAgacchatheti duktaM bhavati sarvatraiva rmnte| ato'- samastArthaH Sk. 15. yadi Sk. smatsamIpaM ki nAgacchatheti Sk. | 16. pRznivarNA gauH pRshniH| sA mAtA yeSAM 9. zabdayanti Sy. 10. sukhA P.. te pRznimAtaraH ... athavA pRzni!riprajApazurUpANi dhanAni Sy. tyubhe api dthunaamnii| dyaurmAtA yeSAM te paricaryAsukhAni Sk. 11. zobhanAni / pRznimAtaraH Sk. 17. mattAH M. For Private and Personal Use Only Page #247 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 162 [ 1.3.16.1. I.38.6. ] bhvti| amRta iti| mA vau mRgo na yavase jaritA bhUdajauSyaH / pRthA yamasya gAdupai // 5 // ____ mA vo mRgH| maa| bhUt / yuSmAkam / mRgH| iva / yavase / stotaa| asevyo mA vo gamad yamasya pathA na / upagacchatu mRtaH / vaivasvatasya / ptheti| mo Su NaH parAparA niRtidurhaNA vadhIt / padISTa tRSNayA saha // 6 // mo Su NaH / maa| eva / asmAn / agho'dhaH / duHkhena hntvym| dAridrayam / vadhIt sA nirRtirmdiiyyaa| tRssnnyaa| sh| patatu dhanasadbhAve hi tRSNA vinazyati / 15 1. amyata M. maraNottarakAlamapi pathA yamasya / yama devaH syaat| tataH sarvakAmAn yuSmAkaM Adityastasya yaH panthA devayAnastena ... samardhayediti vaakyshessH| ... athavA upagacchatu / devayAnena pathA svargalokamupayaditi vacanAttata ityetattRtIya eva gcchtvityrthH| athavA va ityetadajoSya paade'dhyaahrtvyH| yadi yUyaM martAso ityetena smbdhyte| pathA yamasyetyapi manuSyAH syAtana tato yuSmAkaM prasAdena yamazabdo yjnyvcnH| gAdityapi stotA vo'mRto maraNajitaH syAditi / madhyamapuruSabahuvacanasya sthAne prathamaetaduktaM bhvti| yUyaM cenmanuSyA abha- purusskvcnm| mA kadAcidapi stotA viSyata, avazyamIdRzIbhiH stutibhiH yussmaakmpriyo'bhuut| kiM tarhi ? sarvadeva prAsatsyata, phalena (ca) stotAraM samayo- yajJasya yo niyataH panthAstenopagacchata jyissyt| devAstu bhvntH| ato na stotAramityarthaH Sk. 6. myataH M. jAnImaH kiM yUyaM na prstsyth| phalena 7. > M. 8. mo iti nipAtasamAhAro vA stotAraM na saMyojayiSyatheti Sk. nipAtAntaraM vA metyasyArthe vartate Sk. 2. yathA tRNe bhakSaNIye mRgaH kadAcidapya- 6. addho0 P. mA no'smAn parAparA'tyanta sevyo na bhavati kintu sarvadA tRNaM bhakSayati parA yuSmatprasAdAdeva dUravartinItyarthaHSk. tadvat Sy. 3. yavasazabdaH ssyvcnH| 10. parAparA utkRSTAdapyutkRSTA, atiblesaamrthyaaccaatraantrgautmtvrthH| yathA tyarthaH Sy. 11. kenApi hantuM duzzakyA sasyavato dezAt sarvasya vinAzakaratvA- Sy. duHkhaM hantIti durhaNA Sk. nmRgaH sarvasya priya evaM vo jaritA Sk. | 12. 0 vyAn P. 13. rakSojAtidevatA Sy. 4. yuSmAkaM stotA maabhuudjossyo'priyH| nirRtirmRtyudevatASk. 14. avadhItM. kasya sAmarthyAt ? srvsy| sarvasyaiva | 15. tRSNA nAma nirRterduhitA / tayA saha Sk. priyo'stvityrthH| etattAvajjIvataH | 16. asmtto'vgccht| athavA parAparetyetata stoturAzAsyate Sk. 5. vamad M. padISTetyetena sambadhyate / parAparA yamalokasambandhimArgeNa maa...gcchtu|| gcchtu| dUraM gacchatvityarthaH Sk. tasya maraNaM mA bhUdityarthaH Sy. / 17. V. Madhava ignores su For Private and Personal Use Only Page #248 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1.3.16.5. ] 163 [ I.38.10. satyaM tveSA armavanto dhanvacidA rudriyAsaH / mihaM kRNvantyavAtAm // 7 // ___ satyaM tvessaaH| satyam / diiptaaH| balavantaH / nirudake / api deshe| rudraputrAH / vRssttim| kurvanti / nirntraam| zreva vidyunmimAti vatsaM na mAtA siMSakti / yadeSAM vRSTirasarji // 8 // vaashrev| prasUtA dhenuriva / vidyut / gajitazabdaM karoti / vatsam / iv| maataa| saMcate lokam / yat / ebhirmrudbhiH| vRSTiH / sRjyate / divA cittamaH kRNvanti parvyanyainodAhena / yatpRthivIM vyundanti // 6 // divA cit| ahani / api| andhakAram / kurvanti / prjnyen| udkvaahen| ydaa| pRthiviim| kledayanti / ardha vanAnmarutAM vizvamA sadma pArthivam / araijantu pra mAnuSAH // 10 // adha svanAt / anntrm| marutAm / svnaat| paarthivm| vizvam / sdm| 1. 0 SA P. D. M. | 12. te te P. marutaH sevte| siSaktiH 2. amazabda aatmpryaayH| aatmvntH|| / sevanArthaH Sy. yathA ca mAtA vatsaM yatnavanta ityrthH| athavA gatyAdiSu tadvat siSakti sevate upagacchatItyarthaH / gmnvntH| athavA ama ro kam ? sAmarthyAnmeSaM vA maruto vA Sk. rogavantaH Sk. 13. aibhi0 M. ebhirlakSIkRtyatAmmarudbhiHP. 3. antriksse'pydhi| nirAlambanasyAnta- eSAM marutAM sambandhinI Sy. rikSasyApyuparItyarthaH Sk. | 14. sRSTiH M. 4. rudreNa pAlitatvAttadIyA marutaH Sy. 15. apnyasyandha0 M. 16. marutaH Sk. 5. vAtavarjitAM vaatenaanuphaaryaam| nirA- | 17. udavAhena P. D. lambane'pyantarikSe sthitA nirvAtaM varSa- 18. udakadhAriNA... meghena sUryamAcchAdya Sy. ntiityrthH| athavA dhanveti marudeza ucyte| udakavatA meghenAdityaM chAdayanto divApi tasyApyupari vRSTi kurvanti / atyanta- | tamaH kurvantItyarthaH Sk. nirudakAnapi dezAn vRSTayA udakavataH 16. 0vI P. 20. yadA varSantItyarthaH Sk. kurvantItyarthaHSk. 6. V. Madhava | 21. adhaH M. 22. anantaM M. ignores avAtAm 7. vazreva M. adhazabdaH padapUraNo'picetyasya vArthe Sk. 8. zabdayuktA prasnutastanavatI Sy. vAzana- 23. maruttatAM P. 24. svanAn M. zIlA'bhinavaprasUtA Sk. 6. riti P. 25. pRthivyAM bhavam Sk. 26. sarvam Sk. 10. meghAn sphoTayati Sk. 11. vamiva M. ! 27. satma D. M. sadanaM sthAnam Sk. For Private and Personal Use Only Page #249 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org I.38.13. ] 194 arejatAkampata sIdantyasminniti sadma gRham / prakarSeNa / mAnuSAzcArejanta / maru'to vILupA'Nibhizci'itrA rodha'svatI'ranu' / yA'temakhidrayAmabhiH // 11 // * maruto vILupANibhiH / marutaH / dRDhaiH pANibhiH saha / citrAH / nadIH / lakSIkRtya tAH pUrayitum / yAta / acchidrairgamanaiH / ha 10 11 sthi'irA vaH' santu' ni'mayo' ratho' azvA'sa eSAm / susaMskR'tA a'bhIza'vaH // 12 // sthirA vaH santu / AgacchatAM bhavatAM rathanemayaH / sthirAH / santu / atha parokSaH - rathAH / 13 13 14 15 ashvaashc| eSAM sthirAH sntu| susaMskRtAzca / azvapragrahA bhavantu / Acharya Shri Kailassagarsuri Gyanmandir zraccha vadA tana girA ja'rAya' brahma'Na'spati'm / a'gniM mitraM na darzatam // 13 // 2. satma D. 1. bhayena kampante Sk. satpra M. 3. manuSaTo P. manuSyagrahaNaM cAtra jaGgamamAtropalakSaNArtham / zabdAdapi marutAM sarvaM sthAvaraM jaGgamaM ca prakarSeNa bibheti bhayena kampata ityarthaH Sk. 4. 0ntaH M. 5. V. Madhava ignores A 6. pANizabdo'pyatrAzvAnAmagrapAde khureSu vA vartate / dRDhAnapAdairdRDhakhurairvA Sk. 7. citra P. kUlayuktAH Sy. rodhasvatya * vicitrA nadIH prati ini nadInAma / ... yAta gacchata Sk. 16 16 17 18 16 acchA vada / abhivadata / tayA / girA / stotum / brahmaNaH / patim / agnim / 8. anuzabdo'pi lakSaNe karmapravacanIyaH pratizabdena samAnArthaH Sk. 6. acchidai 0 P. D. M. [ 1.3.17.3. acchinnagamanaiH Sy. akhinnagAmibhirazvaiH / sarvadA'bhrAntairazvairityarthaH / yajJeSvAgacchantaH krIDArtham Sk. 10. nai M. 11. V. Madhava ignores Im 12. rathAnAM sambandhinaH Sk. 16. 13. saMskRtA saMskRtAzca D. 14. aGgalayaH Sy. 15. bhavatAmAgacchatAM sarvANyAgamanasAdhanAni sudRDhAni bhavantvityarthaH Sk. 16. Abhimukhyena ... brUhi Sy. acchAzabda AptumityasyArthe Sk. 17. vadetyantarAtmanaH preSaH / he antarAtman AptuM vada / prakaraNAnmarutaH Sk. 18. devatAsvarUpaM prakAzayantyA / ... .. mitramapi Sy. tanA dhananAmaitat / havirlakSaNena dhanena Sk. D tRtIyAyAzca sthAne caturthI / vAcA stutilakSaNayA yuSmAnahaM haviSA stutyA cA''ptavAnityetanmaruto vadetyarthaH / athavA acchA For Private and Personal Use Only vadetyacchA'bheH sthAne / abhivada / stuhItyarthaH / tanA hetAviyaM tRtIyA / dhanena hetunA / dhanalAbhArthamityarthaH / kena stavAna ucyate / girA jarAya vAcA stutilakSaNayA Sk. Page #250 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1.3.17.5. ] 195 [ I.38.15. mitram / iva ca / darzanIyaM mArutaM gaNam / mimIhi zlokamAsya purjanyaiva tatanaH / gAya gAyatramukthyam // 14 // mimIhi zlokam / nirmimohi pUrvam / zlokam / Asye'tha tam / parjanya iva vRSTim / vistAraya / gAyatraM ca saam| ukthArham / stotaH ! vandakha mArutaM gaNaM tvaSaM panasyumurNim / ase vRddhA asanniha // 15 // bandasva mArutam / stuhi| maarutm| gaNam / diiptm| stutikAmam / zastravantam / asmaasu| bhavantu / pravRddhAH / iha mrutH| 1. nazabda upamArthIyastribhirapyataiH sambandha- | 12. gaNa M. yitvyH| brahmaNaspatimiva cAgnimiva | 13. dIpta P. ca mitramiva c| kIdRzaM mitraM darza- | 14. stutiyogyam Sy. athavA . . . stutyataM darzanIyam / athavA darzatamiti marutAM | mityarthaH Sk. gaNAbhidhAnaM na mitrsy| gaNAbhiprAya | 15. arcanopetam Sy. caikvcnm| acchA vadA darzanIyaM akiNaM stotRprayuktairguNairmantravantamannavantaM marutAM gaNamiti Sk. vA Sk. 2. nimi0 M. 16. asmAkaM su P. mimIhItyAtmana evAyamantarAtmanaH asmAkamihAsminkarmaNi Sy. pressH| nimimISva kuru he antarAtman yasmAd asme asmAkaM svabhUte vRddhA zlokam . . . stutilakSaNaM zabdam Sk. vIryeNa parivRddhA maruto'sannityaM 3. pUrva pUrva M. bhavantIha karmaNi / yasmAdasmadIye karmaNi 4. nimimIhi pUrvam / zlokama omitted nityaM marutaH sannihitA bhavanti by P. tasmAd vandasva mArutaM gaNamiti sama5. tRtIyArthe sptmyessaa| AsyenAtmIyena staarthH| athavA vandasva mArutaM gaNavadanena Sk. mityardharca eva samAptaM vAkyam / tRtIyastu 6. yathA parjanyaH zabdaM vistArayati tadva- pAda AzIbhinnameva vaakym| marutAM dvistAraya Sk. prasAdenAsmAkaM parivRddhA asan bhvntu| 7. vRSTaM P. kAH? sAmarthyAt sampadaH Sk. 8. gAya ... stuhi Sk. 17. Ms. D. puts the figure // 38 // 6. stutyam Sk. here to indicate the end 10. ukathA M. of the thirtyeighth hymn. prazasyam Sk. No such number is given 11. namaskuru stuhi vA Sy. in P. and M. For Private and Personal Use Only Page #251 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir I.39.2. ] 196 [ 1.3.18.2. I.39. pra yaditthA parAvataH zocirna mAna'masyatha / kasya' kratvA marutaH kasya vA kaM yAtha kaM hai dhUtayaH // 1 // pra yditthaa| prAsyatha / itthaM marutaH ! dUrAt / yat / tejH| ivAtmIyam / zabdam / tat kasya / karmaNA / marutaH ! kena vaa| veSTitAH / kaM ca dezaM yUyam / yaath| kaM vA tatra puruSam / he kmpyitaarH| sthirA va santvAyudhA parANudai vILU uta pratiSkamai / yuSmAkamastu taviSI panIyasI mA matya'sya mAyinaH // 2 // sthiraa| sthirANi / yuSmAkam / sntu| AyudhAni / zatrUNAM prernnaay| apica / dRDhaM c| 13 14 1. 0syata P. 7. kaM yajamAnamuddizya...devayajanadeze gacchaya prakarSeNa kSipatha Sk. Sy. kaM vA yajamAnaM prati ... kaM 2. asmAdantarikSAt Sy. sukhanAmaitat / kriyAvizeSaNaM caitada satyameva Sk. drssttvym| sukhm| akleshenetyrthH| 3. yathA sUryasya tejo'ntarikSAt bhUmau nipAto vA kaMzabdaH pdpuurnnH| ... prakSipyate tadvat Sy. yathA'gnirAdityo vA sarvatra svadIpti zatrUNAM yatkarma kurvantaM yadrUpaM vA yaM vA yajamAnaM prati yUyamaklezena gacchatha prAsyatyevaM mAnaM vRSTidvAreNa sarvasya taM mahyaM kthyt| sukhamahamapi tatkarmA nirmAtAraM meghaM prAsyatha...athavA mAno tadrUpaH sa eva ca bhvaami| ityAgamanagarva ucyte| zocirityapi prathamAntam / vilambanAdupAlambho'yam Sk. kSeptRvacanaM kssipymaannvcnm| yathA' 8. anugRhNItheti zeSaH Sy. gnerAdityasya vA zocirdIptikrAttamAMsi 6. V. Madhava ignores ha prAsyatyevaM yUyaM zatrUNAM mAnaM gavaM | 10. sthirAH P. M. dUrAt prAsyatha kSipatha nAzaM gamaya- | 11. avicalAni nityasannihitAni Sk. thetyarthaH Sk. 12. apanodanAya Sy. 4. yajamAnasya Sk. svasthAnAdapakAlanAya Sk. 5. karmannA P. 13. Omitted by M. kasya yajamAnasya RtunA saMgacchadhva iti | 14. viLu dRddhmbhedymekcittmtrocyte| eka zeSaH Sy. karmaNA hetunA Sk. cittaM caastvityrthH| kiM tat ? sAma6. kasya vA varpasA rUpeNa Sk. rthyAtsenAlakSaNaM balam Sk. For Private and Personal Use Only Page #252 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 1.3.18.3. ] [ I.39.3. pratiSkambhitum / yuSmAkam / astu / valam / atizayena stotavyam / mA / mAyAvataH / martyasyAya jamAnasya / 167 parA' ha' yatstha'raM ha'tha naro' va'rtaya'thA guru / 1 vi yathana va'nina'H pRthi'vyA vyAH parva'tAnAm // 3 // Acharya Shri Kailassagarsuri Gyanmandir 4 5 parA h| praahth| ydaa| sthiraM parvatAdikaM yadA vA / naraH ! gurubhAramapi zilAdikaM 13 14 15 dizaH / madhyena / gacchatha viviJcantaH / ha 10 11 12 tRNamiva / calayatha tadA / pRthivyAH / vRkSAt / madhyena / gacchatha tathopari ca / parvatAnAm / 1. pratibandhAyApi zatrUNAm / etaduktaM bhavati / sarvasyaiva dvividhAH zatravaH / ucchedyA ucchedakA vA / tatra ye'smAkamucchedyAH zatravasteSAM sthAnAdapa kAlanAya / ye tUcchedakAsteSAM pratibandhAya yuSmAkamAyudhAni nityaM sannihitAni santu / senAlakSaNaM cAbhedyamastviti / athavA vILU iti dIrghatvadarzanAdAyudhAnAM ca prakRtatvAttatsamAnAdhikaraNaprathamAbahuvacanAnto viLUzabda iti vyAkhyAtavyam / sthirANi cAyudhAni viLUni ceti / asmacchatrUNAmapakAlanAya pratibandhAya ca nityaM sannihitAni dRDhAni ca yuSmAkamAyudhAni bhavantvityarthaH / athavA viLU ityUkArasya pragRhyatvadarzanAdvILUzabdo dvivacanAntaH / sthirANi va AyudhAni santvasmacchatrUNAM parANodAya / kiJca vILU uta vILU ca staH / kau ? dvivacananirdezAd yuddhopakaraNAcceSudhI vA rathAzvo vA / kimartham ? pratiSkabhe pratibandhAyApanayanAya / dhAraNAya vetyarthaH / kasya ? sAmarthyAdvipUNAM vA yuSmAkaM vA rathasthAnAm Sk. 2. astitvatyetanmetyetena sambandhayitavyam / * yuSmAkaM svabhUtaM balamatizayena stotavyaM mA'stu mAbhUt / kasya ? maryasya mAyino mAyAvataH / yuSmadvalama zaThasyai ... vAtizayena stutIH pratipadyatAM mA zaThaspretyarthaH Sk. 3. 0yamA0 P. manuSyasya zatrormA balaM mA bhavatu Sy. 4. vhAya P. 5. yathA M. yat Sk. 6. svasmAtpradezAccAlayitumazakyam Sk. 7. nanaH P. 8. duSpralopamapItyarthaH Sk. 6. gamayatha / pralopayathetyarthaH Sk. 10. vRkSANAM P. vRkSAn... viyujya madhye gaccha / araNyagatAnAM nibiDAnAM vRkSANAM madhye yasya kasyApi vRkSasya bhagnatvAditaravRkSANAM parasparaviyogena prauDho mArgo bhavati Sy. 11. vigcchth| lngghythetyrthH| ... uDDIya vRkSAnapi laGghayathetyarthaH Sk. 12. 0tAnon P. fe punaH parvatAnAM digbhiH sambandhaH / dikSu parvatA vyavatiSThante / athavA parvatAnAmiti dvitIyArthe SaSThI / dizaH parvatAMzca vigacchatheti / UrdhvaM tiryak ca laGghanasamarthAH syetyarthaH / athavA yAthaneti yAtiratrAntarNItagyartho draSTavyaH / vigamayatha vaninaH pRthivyA bhUmito vi AzAH parvatAnAm / AzAzabda icchA vacanaH / parvata ityapi maighanAma / asmAbhirvaSitavyamityevaMrUpA AzA meghAnAmapi gamayatha nAzayathetyarthaH Sk. pAzrvadizaH Sy. 14. viJcataH M. 15. V. Madhava ignores ha 13. For Private and Personal Use Only Page #253 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra I.39.6. ] 168 na'hi vaH zatrurvivi'de adhi' dyavi' na bhUmyo' rizAdasaH / yu'SmAka'mastu' tavi'SI' tanA' yu'jA rudras nU ci'dA'dhRSe' // 4 // www.kobatirth.org 4 nahi vaH shtruH| nahi / vH| zatruH / jJAyate svarge / naca / bhUmyAm / rizatAmasitAraH ! 8 yuSmAkam / astu / balam / havirlakSaNena dhanena sahAyena / rudraputrAH ! kSipram / zatrUNAmAdharSaNAya / pra ve'payanti' parva'tA'nvi vi'izvanti' vana'spatI'n / pro ra maruto durmadA'va' devA'sa'H sarva'yA vi'zA // 5 // 15 iva / prgcchth| devAH ! marutaH ! sarvaiH / anucaraiH saha / prvepynti| prkmpynti| shiloccyaan| pRthak kurvnti| vanaspatIn ittham / madhumattA 1. zatrUn D. 3. jajJAyate P. upo' rathe'Su pRSa'tIrayugdhvaM' praSTi'rvahati' rohi'taH / A no' yAmA'ya pRthi'vI ci'dadarbIbhayanta' mAnu'SAH // 6 // Acharya Shri Kailassagarsuri Gyanmandir 19 20 upo rthessu| yUyaM ratheSu / pRSadvarNA azvAH / upAyuGgdhvam / praSTirbhUtvA / vahati / 1 naca babhUva vidyate Sk. [ 1.3.19.1. ... vida sattAyAm Sy. 4. dyuloka ityarthaH Sk. riza hiMsAyAm / * tAn ... 5. zatruhiMsakA marutaH rizanti hiMsantIti rizAH / adantIti rizAdasa: Sy. rizato'syantIti rizAdasaH / hiMsitRRNAM pratihiMsitAra ityarthaH Sk. 6. rudraputrA maruto yuSmAkamekonapaJcAzatsaMkhyAnAM bhavatAm ... tanA astu vistRtA bhavatu Sy. 7. havilakSa0 P. D. yuSmadIyahavirlakSaNena dhanena yuktA asmadIyaM havirupabhuktAmityarthaH Sk. 6. vyane P. yujA yogena parasparaikamatyena Sy. 6. athavA nU cidASa ityetat pUrvAnapekSaM bhinnameva vAkyam / nUcicchandazcAtra nazabdasyArthe / ... nAdhRSe nAbhibhavanAya / kaH ? sAmarthyAd yUyam / prakRtatvAdvA taviSyo yuSmadIyAH / balaM na kuta 2. zAtayitA Sk. jJAyathe M. ... zcidabhibhavaM prApnotItyarthaH Sk. 10. zUdrANAmAdharmaNAya P. vairiNAM sarvato gharSaNAya Sy. 11. V. Madhava ignores adhi / tanA / cit 12. pra is omitted by P. 13. utkhanantItyarthaH Sk. 14. yathA durmattAH santaH prakarSeNa huGkArayanta Agacchanti tadvat Sk. 15. prAga0 P. 16. sarvayA. ... prajayA sahitAH Sy. sarvayA For Private and Personal Use Only svaparicAraka manuSyajAtyA saha Sk. 17. V. Madhava ignores u 18. P. adds azveSu after ratheSu 16. binduyuktA mRgI: Sy. 20. upayuGkSvaM P. 0GudhvaM D.M. asmadyajJAgamanArtham Sk. 21. vRSTirbhU0 P. praSTibhU. D. praSTarbhatvA M. caturgavasya rathasyaikasyAmeva dhuri yaH pArzve dvitIyo niyujyate sa praSTirityucyate / ekavAkyatAprasiddhayarthaM yattacchasarashAryau / yaH praSTirvahati rohito lohitavarNastaM ca Sk. Page #254 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 1.3.19.3. ] www.kobatirth.org [ I.39.8. 1 4 " rohitavarNo'zvastaM copAyuGgdhvam / AzRNoti / bhavatAm / gamanAya / pRthivI ki maruta Aga 9 cchantIti bhayena / bibhyati ca mAnuSAH / 166 A no' ma'kSU tanA'ya' kaM rudra vo' vRNImahe / gantA' nUnaM no'va'sA' yathA' pu'retthA kaNvA'ya vi'bhyuSe' // 7 // Acharya Shri Kailassagarsuri Gyanmandir 10 11 13 makSu / AvRNImahe / yuSmAkam / rudraputrAH ! rakSaNam / putrAya tathA sati gacchata / 13 14 10 smprti| asmaan| rkssnnen| yathA / purA'nyeSAmAhvAna evam / bibhyuSe kaNvAya gacchati / yu'SmeSi'to ma'ruto' matye'Sata' A yo no' abhva' ISa'te / vi ta' yu'yota' zava'sA' vyoja'sA' vi yu'SmAkA'bhirU'tibhi'H ||8|| yussmessitH| yuSmAbhiH pressitH| marutaH ! 1. 0 vaNo0 D. mRgAvAntarajAtirlohitavarNa: Sy. 2. 0 yukUdhvaM P. 0yuGkSvaM D. oyudhvaM M. 3. anujAnAtItyarthaH Sy. maryAdayA zRNoti / atastaM vayamapi zuzrUmaha ityarthaH Sk. 4. yAmazabdo rathavacanaH ... SaSThyarthe caturthI / tacchandazrutezca zabdamiti vAkyazeSaH / yuSmAkaM svabhUtasya gacchato rathasya zabda pRthivI / ... A vo yAmAyeti va iti... saMpradAnatvAt saMpradAne caturthI / yAntyasmin devA iti yAmo yajJaH / dvitIyArthe caturthI / yuSmabhyaM yajJaM samastA pRthivI... AzRNoti prtijaaniite| yuSmAn yakSyAmItyetana kazcinnAbhyupagacchatItyarthaH / atazcAnyatra vyApRtA marutaH kadAcidasmadyajJaM nAgaccheyurapItyevamAzaGkitA yuSmadAgamanAdabIbhayanta vibhyatyasmadvidhA mAnuSAH / yasmAdanyavyApRtAnAM yuSmAkaM svayajJe'nAgamanAd bibhemi tasmAdyatnena bravImi / nyayuGagdhvaM pRSatIrvaDavAH praSTi ca rohitamiti samastAH syurmantrArthAH Sk. 20 matyaiva preSitaH / yaH / mhaan| asmAn / 5. antarikSam Sy. 6. yuSmatto yAgamakurvanto'smadvidhA mAnuSAH Sk. 7. V. Madhava ignores u / cit 8. po M. 6. prArthayAmahe / yuSmAbhiH pAlyamAnAH putrAdisantAnaM dhanaM vA prApsyAma ityevamathaM yuSmadIyaM pAlanaM kSipraM prArthayAmahe ityarthaH Sk. 10. 0Na D. 11. athavA taneti dhananAma / dhanArtham Sk. 12. gacchati P. gacchatha M. 13. nUnamiti padapUraNa: Sk. 14. pUrvasminkAle karmAntareSu... asmadIyarakSa nanimittena yUyaM yathA prAptavantaH Sy. karmaNi caturthI / ekavacanasya sthAne bhuvcnm| mahyam Sk. 15. yathaiva purA tadvadidAnImapi pAlanahastA mAM kaNvamAzaGkitaM yuSmadAgamana bhItaM pratyamuto'ntarikSAdAgacchathetyarthaH Sk. 16. 0SAM mAM vAna P. 17. eva P. D. 18. V. Madhava ignores kam 16. matyaivA D. mArakairanyairvA preSitaH Sy. 20. zatru: Sy For Private and Personal Use Only Page #255 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir I.39.10.] 200 [ 1.3.16.5. aahinsti| taM yUyam / shvsaa'smttH| pRthak kurut| ojasA ca tathA / yauSmAkINaiH parirakSaNaizcAsmAn avteti| asAma hi prayajyavaH kaNvaM duda pracetasaH / asAmibhirmaruta A na Utibhirganto vRSTiM na vidyutaH // 6 // asAmi hi| prakarSeNa yaSTavyAH / prakRSTajJAnAH / kaNvam / hi mAm / asaadhaarnnm| manudhyebhyaH patiM hi / dtt| asAdhAraNaizca / pAlanaiH / asmAn / Agacchata / vRssttim| iv| vidyutaH shiighrm| asAmyojo bibhRthA sudAnavo'sAmi dhUtayaH shvH| RSidviSe marutaH parimanyava idhuM na sRjata dviSam // 10 // asAmyojaH / asAdhAraNam / balam / bibhUtha / zobhanadAnAH / asAdhAraNam / vegaM c| 1. Abhimukhyena prApnoti Sy. 12. dhArayata Sy. aagcchti| kaH ? sAmarthyAda hiMsitASk. 13. dattAH sAdhA0 M. 2. senAlakSaNena Sk. . ___ sampUrNaH Sy. samagrAbhiH Sk. 3. 0 smattaM D. 0smata M. 14. samagrapAlanahastA asmAnpratyAgacchate4. annena ... vibhaktaM kuruta Sy. . tyarthaH Sk. tamasmatto'panayatetyarthaH Sk. | 15. yathA vRSTi maruto vyApnuvanto vidyuta 5. kurutaijasA M. Agacchanti tadvat Sk. 6. yauSmANIkaH P. 16. The passage beginning with yuSmatsambandhibhI rakSaNazca vi | manuSyebhyaH and ending with yuyota Sy. kiJcitsenAlakSaNena zIghram is omitted by P. balena kiJcitsvazarIrabalena kiJci- 17. V. Madhava ignores marutaH pAlanamAtreNavetyarthaH Sk. 18. asaamisaamiprtissiddhm| sAmi syateH ... 7. 0 zcAsthAnava0 M. asusamAptaM balaM bibhRta kalyANadAnAH 8. kaNvA P. yajamAnametanAmakamRSim Sy. ___N. 6. 23. caturthyarthe dvitiiyaissaa| mAM kaNvAya Sk. | 16. sampUrNam Sy. EUR. Omitted by M. 20. zArIraM balam Sk. 10. sampUrNameva yathA bhavati tathA Sy. 21. vibhRta D. bibhratha M. sAmyardham / na sAmi asAmi samagram / / 22. zobhanadAtAraH zobhanadAnA vA Sk. kiM tat ? sAmAd dhanam Sk. 23. balam Sy. senAlakSaNamapi balam / 11. 0 raNamanu0 M. dvividhanApi ... upetAH sthetyarthaH Sk. For Private and Personal Use Only Page #256 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1.3.20.2. ] 201 [ I.40.2. kmpyitaarH| kaNvaM mA yo TeSTi tasmai / parito manyamAnAya / zaram / iva / dvessm| visRjteti| I.40. uttiSTha brahmaNaspate devayantastvemahe / upa pra yantu marutaH sudAnava indra prAzubhavA saa||1|| uttiSTha brhmnnspte| uttisstth| brhmnnH| pate ! devaanicchntH| tvaam| yAcAmahe tvatsahAyA marutazca / upagacchantu / sudAnAH / indra ! tvaM c| kssiprkaarii| bhv| sahAyaH / tvAmiddhi sahasasputra matyai upabrUte dhane hite / suvIya maruta A svazvyaM dadhIta yo va Acake // 2 // tvAmiddhi / tvAm / eva / sahasaH / sUno ! mrtyH| upastauti / nihite / dhane tadrakSArtha 13 1. zatrUNAm Sk. 8. asmadyajJamAgantum Sk. 2. RSINAM dveSaM kurvate zatrave tadvinA- 6. 0 nta P. 10. 0 hAyayA M. zArtham Sy. matprabhRtInAmRSINAM dveSTeSk. | 11. 0 taM ca M. 3. parIto M. kopaparivRtAya Sy. / 12. zobhanadAtAraH zobhanadAnA vA Sk. parigato manyuryena sa primnyuH| tasmai | 13. somasya praashkH|... yad vA vRtrasya primnyve| kruddhaayetyrthH| athavA | hiMsako bhava Sy. manyumanyaterdIptikarmaNo diiptirtrocyte|| 14. yaM M. saha Sy. saha brahmaNaspatinA Sk. prigtdiiptye| svadIptyA aizvaryAdikayA | 15. V. Madhara ignores pra dIptAyApItyarthaH Sk. 16. tvami0 D. 4. yathA kazcit kasmaicidiSu kruddhaH sRjet | 17. tvam D. tadvat sRjata visRjata kSipata Sk. 18. balasya bahupAlaka Sy. 5. dveSakAriNaM hantAram Sy. 16. AtmAnameva kaNvaH parokSarUpeNa pratinirdidviSaM sarvalokadveSTAraM tamRSINAM dveSTAraM zati / ayaM kaNvanAmA manuSya upagamya nityakruddham / aizvaryAdidIptyA vA dIpta- bruute| asmadIyaM yajJaM brahmaNaspatinA mapi sarvalokadveSyaM kurutetyarthaH Sk. sahAgacchetyetadabhyarthayate ityarthaH Sk. 6. V. Madhava ignores mrutH|| 20. 0 sthauti P. Ms. D. puts the figure // 36 // | 21. zatruSu prakSipte dhane Sy. here to indicate the end of vedayAM havinidhAyatyarthaH Sk. the thirtyninth hymn. No | 22. havirAkhye ... dhane hite iti nimitta such number is given in eSA sptmii| prayojanasya ca nimittatvena P. and M. vivkssaa| dhane hite nimittbhuute| 7. brAhmaNaH M. hitaM dhanaM labdhumityarthaH Sk. For Private and Personal Use Only Page #257 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir I.40.4. ] 202 [ 1.3.20.4. marutaH ! c| yaH / yuSmAn / AkAmayate martyaH saH / suvIryam / svasvyaM ca / dhArayet / pretu brahmaNaspatiH pra devyaitu sUnRtA / accho vIraM naya paGktidhisaM devA yajJaM nayantu naH // 3 // 4tu brhmnnsptiH| pragacchatu / brahmaNaH / ptiH| pretu / devI / vAk / abhinyntu| asmAkam / balayuktam / nRbhyo hitm| haviSpaGktyAdibhirbrAhmaNavihitAbhiH paGktibhiH samRddham / yajJam / devAH / / yo vAghate dadAti sUnaraM vasu sa dhatte akSita zravaH / tasmA iLI suvIrAmA yajAmahe supratUrtimanehasaMm // 4 // yo vAghate / yaH / Rtvije| dadAti / zobhananaropetaM zobhanayAnaM vA / dhanam / sH| dhArayati / 1. yo'smadAdiryuSmAn prArthayata ityarthaH Sk. 13. brahmaNaspatyAdayo devatA vIraM zatru niH 2. mamartyaH M. zeSeNa dUre prerayantu Sy. 3. zobhanavIryayuktaM ca dhanam Sy. RtvikartRtvAd vIraputraphalatvAd vA 4. 0 zvaM P. D. vIro'tra yajJa ucyte| vIrakartRkaM 5. ddhaatirdaanaarthH| loT madhyamapuruSe vIraputraphalArtha vA'smadyajJam Sk. bahuvacanaM caitad drssttvym| dtt|...| 14. 0bhi bA0 D. haviSpajyAdibhiathavA dadhIteti dadhAtirdhAraNa ev| ma. M. ... suvIrya svazvyaM ca dhanaM dadhIta 15. samyaddhaM M. dhArayeta yo va Acaka iti| nacAdattasya paGktibhiH saMsAdhyata iti paGktirASAH dhAraNaM sambhavatItyarthaH Sk. somyaagH| sa hi catasRbhiH paGktibhiH 6. V. Madhava ignores hi saMsAdhyate / ... taM paGktirAdhasaM 7. cchata M. asmAn prApnotu Sy. brahmaNaspatiprasAdAt Sk. 8. pati M. pati P. 16. yajJam...asmAn...Abhimukhyena nayantu Sy. 6. dehi P. | 17. Rtvigvate yajamAnAya Sk. 10. priyasatyarUpA vAk Sy. | 18. suSThu netavyam...sukhena nIyate iti sUnaram 11. abhigamayantu M. asmAkaM svabhUtamanye- I Sy. 'pi yajJamApnuvantItyarthaH Sk. 16. 0 nayanaM M. 12. amasmAkaM P. po. Omitted by P. For Private and Personal Use Only Page #258 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 1.3.21.1. ] [ I.40.6. akssiinnm| annaM vayaM c| tasmai mAnavIm / ilaam| suputraam| aayjaamhe| shobhnprtrnnaam| 5 upadravarahitAm / 203 pra nUnaM brahma'Na'spati'rmantraM vadatyu'kthya'm / yasminnindro varuNo mitro a'rya'mA de'vA okAMsi cakrire // 5 // C pra nuunm| prvdti| idaaniim| brhmnnH| ptiH| mntrm| prshstm| yasmin mntre| indraadyH| sthaanaani| cakrire zravaNArthaM yaM mantramupAsata iti / tamadvacemA vi'dathe'Su za'bhuvaM mantra' de'vA ane'hasa'm / i'mA' ca' vAca' prati'rya'thA naro' vizve'dA'mA va abhavat ||6|| 12 13 tmidvocem| tm| ev| vocema / yajJeSu / sukhasya bhaavyitaarm| mntrm| devAH! 2. iLAmetannAmadheyAM manoH putrIm Sy. havirlakSaNamannam Sk. 14 14 16 10 apApaM tAm / ca / imAm / vAcaM devAH / naraH ! yUyaM kAmayadhvamayaM ca stotA / yuSmAkaM svabhUtAni 1. zravaH kIrtim / kIrtimAn bhavatItyarthaH Sk. Acharya Shri Kailassagarsuri Gyanmandir 3. zobhanairvIrairbharTaryuktAm Sy. zobhanA vIrAH kartAro yasyAstAM suvIrAm / zobhanairRtvigbhirupakalpitAmityarthaH Sk. 4. suSThu prakarSeNa hiMsAkAriNIm Sy. turbatihiMsArthaH / suSThu praturvante zatravo yayA tAM suprartim / devA hi havirUpabhogAdvIryamApnuvanti / tena ca vIryeNa zatrUn ghnanti Sk. vaharitAM M. kenApyahiMsyAm Sy. 5. 0 anehaso'pApAH / etaj jJAtvA brahmaNapate kIrtyarthaM havirathaM ca dhanamasmabhyaM dehItyarthaH Sk. 6. vadatiratra sAmarthyAdantarNItaNyarthaH / pravAdayati / tItyarthaH Sk. 7. avazyam Sy. sarvastotRbhiruccAraya nUnamiti padapUraNa: Sk. 8. P. adds dAnaM before mantram / stutilakSaNam Sk. 6. zastrayogyam Sy. 10. cikire P. yamindrAdayo'pi naghaNTukavRttyA sthitA ityarthaH Sk. 11. uccArayAmetyAzAsmahe Sk. 12. AtmIyeSu Sk. 13. stutilakSaNamantram Sk. 14. avApantAM cemaM P. apAvantAM cemA M. ahiMsanIyaM doSarahitam Sy. 15. stutilakSaNAm Sk. For Private and Personal Use Only 16. manuSyAkArAH Sk. 17. brahmaNaspatinA saha Sk. Page #259 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 204 [ 1.3.21.3. I.40.8. ] sarvANi / dhanAni / ashnotu| ko devayantamaznavajanaM ko vRktarhi pam / prana dAzvAnpastyAbhirasthitAntarvAvatkSayaM dadhe // 7 // ko devyntm| kaH / yajamAnam / aznotu / janam / ko vaa| chinnabahiSam / prAsthita / yjmaanH| vibhirRtvigbhiH| teSAM madhye brhmnnsptiraagcchn| nivAsam / karotIti puurvaardhsyottrm| upa kSatraM pRJcIta hanti rAjabhiye citsukSitiM dadhe / nAsya vartA na tarutA mahAdhane nArme asti vRtriNaH / / 8 // upa ksstrm| brahmaNaspatirdhanaM stotRRnnaam| uppnycti| bhym| api| varuNAdibhiH sahAgatya / hanti tathA bhaye sati / zobhananivAsaM gRham / prayacchati brahmaNaspateH / asya / AyudhavataH / 1 . 1. sarvApi vAmA vananIyA vAg vo yuSmAn | 11. antarvAvad antaHsthitabahudhanopetam / yad ...vyApnuyAtSy.vananIyAni dhanAniSk. vA antaHsthitaputrapautrAdiprayuktabahuvidha2. aznAtu P. D. vAgupetam Sy. vyatyayenAyamuttamasya sthAne prthmpurussH| / 12. nivAsasthAnaM gRham Sy. aznuyAma prApnuyAma Sk. antaratyathaM gataM lInaM prakAzaM kSayaM dadhe 3. V. Madhava ignores it dhaaryti| sarvalokaprakAzaM mahAntaM 4. ka iti saamrthyaacchnonirdeshH| kaH ? parikSayaM na prApnotItyarthaH Sk. zatruH Sk. 5. janam Sy. 13. iti is omitted by P. brahmaNaspatiprabhRtIn devAn yaSTumiccha- | 14. kSatraM balaM... svAtmani Sy. ntam Sk. 6. prApnoti Sk. | 15. 0vRJcati M. AtmanA samparka nayata / 7. janaH M. yajamAnam Sy. dhanaM ca labhata ityarthaH Sk. manuSyaM na kazcidapi vyAptuM zaknotI. | 16. raajbhirdiiptbrhmnnsptiprbhRtibhiH| tRtItyarthaH Sk. 8. aastiirnnbhisskm| yAnirdezAdanugRhItA iti zeSaH Sk. pravRttayAgamevetyarthaH Sk. 17. zatrUn / ... athavA hantIti hanirantarNI6. prtisstthte| homArthamAhavanIyaM prati tnnyrthH| ghAtayati zatrUn dIptabrahmaNagacchatItyarthaH Sk. spatiprabhRtibhiH Sk. 10. vibhiH P. viTibha : M. pastyAbhi- | 18. bhItihetau yuddhe'pi .. suSThu nivAsasthairya manuSyairRtvigbhiH Sy. dhArayati na tu palAyate Sy. pstyaabhiH| pastyamiti gRhnaam| atrA- | 16. zobhanaM nivasanaM P. D. hutayaH pastyA ucynte| ... AhutibhiH | 20. dhaaryti| bhayakAle'pi svasthAnAnna smbddhaaH| gRhItAhutaya ityarthaH Sk. / pracyavata ityarthaH Sk. For Private and Personal Use Only Page #260 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1.3.22.3. ] 205 [ I.41.3. mahati / alpe vA snggraame| n| asti / abhigntaa| nc| tArakaH / I.4I. yaM rakSanti pracetaso varuNo mitro aryamA / nU citsa dabhyate jnH||1|| yaM rakSanti / ym| varuNAdayaH / pracetasaH / rakSanti / kssiprm| ev| sH| janaH zatrUn / hinasti hiMsyata vA yaacitRbhiH| yaM bAhutaiva piprati pAnti matya riSaH / ariSTaH sarva edhate // 2 // yaM baahutev| yam / dhanAdInAM bahuteva varuNAdayaH / pUrayanti ca / martyam / zatroH saH / sarvaH / hisitH| vrdhte|" vi durgA vi dviSaH puro ghnanti rAjAna eSAm / nayanti duritA tiraH // 3 // vi durgA / amI varuNAdayo yAn parirakSanti / eSAm / durgANi / zatrUn / zatrupurANi ca / vighnanti / duritAni ca / tiraH / nynti| 1. vahati P. 7. janaM M. .. yacitrAbhiH P. prabhUtadhananimitte yuddhe Sy. 6. svakIyo bAhuvargo'pekSitaM dhanamAnIya 2. pravartayitA'nyaH ko'pi nAsti, svayameva | yathA pUrayati tadvat Sy. pravartata ityarthaH Sy. vartayitA Sk. baahubhyaamiv| ... yathA kazcid 3. taraNasyollaGghanasya kartA'nyaH ko'pi bAhubhyAM pUrayed evaM tvamannena ca dhanena ca nAsti Sy. pUrayasItyarthaH Sk. 10. hiMsakAt Sy. hiNsyitaa|... nainaM kazcit svasmAt rakSanti ca matyaM . . . hiMsituH sakAsthAnAdapakAlayati / nApyalpe mahati vA zAt Sk. 11. kenApyahiMsitaH Sy. saGgAme gRhItAyudhaM hinastItyarthaH Sk.. zatrubhirahisitaHSk. 4. V. Madhara ignores n| 12. sarvavRddhibhiH Sk. Ms. D. puts the figure 118011 83. V. Madhava ignores opfer here to indicate the end of | 14. durgA M. the fortieth hymn. No 15. dviSAm / ... eSAM dviSAM svabhUtAH pura such number is given in P. | iti Sk. and M. . 16. gantuM duHzakAni zatrunagarANi Sy. 5. pravocetasaH P. pravRddhajJAnAH Sk. | 17. vividhaM...ghnanti Sk. 6. nacidityayaM sAmarthyAdatra nshbdsyaarthe| 18. ritaH M. dabhnAtirvadhakarmA / na sa hanyate kenacid tiraH... iti prAptasya naamnii| jano manuSyaH Sk. prAptAnyutpannAni santItyarthaH Sk. For Private and Personal Use Only Page #261 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 206 I.41.6. ] [ 1.3.23.1. sugaH panthA anukSara AdityAsa RtaM yate / nAtrAvAdo asti vaH // 4 // ___sugaH pnthaaH| zobhanagamanaH / pnthaaH| AdityAH / yajJam / gcchte| kaNTakavajito'stu / asmin / bhavatAm / avkhaadH| n| asti / carupuroDAzAdikaM sarvameva bhavatAM bhakSyaM na kiJcit tyaajymiti| yaM yajJaM nayathA nara AdityA RjunA pRthA / pra vaH sa dhItaye nazat // 5 // yaM yajJam / yaM mnussym| yajJam / nyth| naraH ! AdityAH ! Rjunaa| pthaa| pravyApnotu / sH| bhavatAm / krmnne| 10 11 sa ratna maryo vasu vizva tokamuta tmanA / accha| gacchatyastRtaH // 6 // sa rtnm| yo bhavatAM karmaNyucuktaH sH| ratnam / martyaH / vAsayitu / vyAptam / putram / c| aatmv| abhigacchati / ahiNsitH| 1. sukhaM gamyate yena sa sugaH panthAH Sk. | 11. yuSmatpAnAyopabhogAya Sy. 2. 0 tyAya P. yajamAnasya prjnyaayai| yuSmatprasAdena 3. SaSThayartha eSA cturthii| yajJaM gcchtH|| prajJAvivRdhyarthamityarthaH Sk. etaj jJAtvA''gacchatetyarthaH Sk. 12. saraMyatnaM M. 4. kuNDava P. 13. yo yuSmAn stauti yajate ca Sk. 5. bhavatom P. 14. yo manuSyAn devAn kAmayamAno bhavati 6. avAkhAdaH M. tanmAghnantaM zapantaM bhavatAM karmaNyoavakhAda iti khAdiH saamrthyaaddhisaarthH|| dhukta P. yo manuSyAna devAn kAmayamAno nacAtrAsmayajJe kazciddhisitA tiSThati | bhavati tamAghnantaM zapantaM vA bhavatA yuSmAkamAgatAnAM satAmityarthaH / athavA'- karmaNyudyuktaH D. See RV. I.41.8. treti prakRtatvAt panthAH prtinirdishyte| sa tAdRzo bhavadbhiranugRhItaH Sy. tato'vakhAdo garta ucyte| garto'pyatra 15. ramaNIyam Sk. pathi nAsti yuSmAkaM yatrAgacchanto yUyaM 16. dhanam Sy; Sk. prskhlissyth| etaj jJAtvA'gacchate 17. sarvam Sy. bahu ca Sk. tyarthaH Sk. 18. apatyaJca Sk. 7. nasti P. 8. AtmasamIpaM praapyth| prAptyartho vA / 16. 0 nava P. D. ____saamrthyaannytiH| prApnutha Sk. svena sadRzam Sy. 6. manuSyAkArAH Sk. 20. prApnoti Sk. 10. pratyApno* M. 21. zatrubhiH Sk. For Private and Personal Use Only Page #262 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 207 1.3.23.4. ] [ I.41.9. kathA rAdhAma sakhAyaH stoma mitrasyAya'mNaH / mahi psaro varuNasya // 7 // kathA raadhaam| katham / rAdhayAmaH / sakhAyaH! stomam / mitrasya / aryamNazca kathaM vaa| mahat / rUpam / varuNasya stumH| mA vo nanta mA zapantuM prati voce devayantam / sumnairinu A vivAse // 8 // mA vo ghnantam / yo yuSmAn / devAn kAmayamAno bhavati tm| maa| ghnantam / zapantaM vA naahm| pratihanmi naca pratizapAmi / sukhAdyuddizya / yuSmAn / pricraami| eva / caturaMciddadamAnAbibhIyAdA nidhAtoH / na duruktAya spRhayet // 6 // prasaGgAduruktanindA kroticturshciditi| cturH| cidakSAn / dhArayataH pratikitavAt kitavo ythaa| 19 20 SL ...sAdhayAmaH Sy. 1. 0 maH M. vicArya zikSaNIya ityarthaH Sy. 2. rAdhayAH M. kthm| rAdhayAmaH is 15. 0 dhudizya M. dhanaireva Sy. omitted by P. saMsAdhayAmahe Sk. | 16. etaduktaM bhavati / evamahamatyantaM yuSmad3. Rtvijo matputrAdayo vA Sk. bhakto yena yuSmAkaM svabhUtaM yaSTAramapi 4. stomAn P. 5. mahAntam Sk. ghnantamapyAkrozantamapi pratipattyA6. mitrAdInAM trayANAM...mahad...rUpam / zAse paricarAmi vA Sk. atastadanurUpaM...stotraM...kena prakAreNa | 17. 0 zivaditi D. caturazcid (akSAn) dhArayata iti / rUpavantam / atyantazobhanamityarthaH Sk. tadyathA kitavAd bibhIyAdevameva duruktAd 7. varuNanya M. 8. stumahaH P. bibhIyAt / na duruktAya spRhayet kadA6. yuSmAnevAn M. cita N. 3. 16. devAnkAmayamAnaM yajamAnaM yaH zatrurhanti, 18. * razvida0 D. kaparvakAn Sy. ...tAvRzaM zatru vo yuSmabhyaM mA prativoce cicchabda upamAyAm ...yathA caturo'kSAn duruktakathanabhItyA'haM na kathayAmi Sy. vadamAnAd dhArayataH kitavAdAnidhAto10. ta D. rAnidhAnAtteSAmakSANAM pratikitavo 11. mA vo yuSmAkaM sthabhUta 'nntmpi| mA bibheti tadayaM pAtayiSyati yena mAM shpntm| zapa aakroshe| Akro- jeSyatItyevaM yuSmAkaM varuNAdInAM zantam Sk. 12. pA P. prasAdena mAdRzaH sarvaH stotA bibhIyA13. pratiha0 P. prativocAmItyAzAse Sk. vityAzAse Sk. 14. pratizapantAmi M. PE. OAT M. P. adds *: after tathA yajamAnaM yaH zatruH zapati, tamapi dhaarytH| zapantaM mA prativoce bhavadbhireva / 20. 0 vAn P. D. M. For Private and Personal Use Only Page #263 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir I.42.2. ] 208 [ 1.3.24.2. bibhIyAt / AnidhAnAt kimayaM caturo'kSAn pAtayati jayAyAnyUnAnIti ihAkSeSu nihiteSu caturazcaturastAn vibhajanti tatra yadA vibhaktebhyo'dhikAstrayo bhavanti dvAveko vA na tadA jayo bhavati yadA catvAro bhavanti tadA jayastasmAt kitavAd yathA bibhIyAdevaM duruktAd bibhIyAt / n| duruktAya / spRhyediti| I.42. saM paMpannadhvanastira vyaMho vimuco napAt / sakSvA deva pra NaspuraH // 1 // ___saM puussn| pUSan ! durgAn / mArgAn / santAraya / pApaM ca / vinAzaya / meghAdApo jAyante dbhyaH pRthivIti vimuco napAt tadadhipatiH puussaa| prasakto bhava jigmissuunnaam| asmAkam / agrtH| yo naH pUSanadho vRko duHzeva Adidezati / ayaM sa taM pRtho jahi // 2 // yo naH puussn| yH| asmaakm| pUSan! aahntaa| stnH| duHsukha ihAgantavyamiti / vadati / tam / pthH| apjhiiti|" asyottarA bhUyase nirvacanAya 33 1. vibhI0 P. / 12. jalavimocakahetormeghasya putra ! Sy. 2. asya jayo bhaviSyati na bhaviSyatI- saMhArakAle sarvamidaM grasiturapatya ! Sk. tyanyo bhIti prApnuyAt Sy. 13. navA M. 14. prasava pragaccha Sk. 3. AhA0 P. 4. 0 kArastrayo M. 15. 0kaMmagra0 P. mahati pratibhaye'smin 0 kAsuyobha P. 5. duruktava... P. pathyagratogAmyasmAkaM bhavetyarthaH Sk. 0 ktAya M. 6. duruktmpriym| 16. aghaH pApaH Sk. 17. asmadIyasya spRhaa'bhilaassH| maapriymbhilaassiit| dhanasyAdAtA'pahartatyarthaH Sy. mA kazcidapyapriyaM vocadityarthaH Sk. 18. dussahaH P. dussakhaH D. 7. Ms. D. puts the figure // 41 // sevituM duHzako duSTasukho vA Sy. here to indicate the end of kutsitsukhH| anyAyopAttena hi dhanena the fortyfirst hymn. No such yatsukhaM dhanyate kutsitaM tat Sk. number is given in P. | 19. anena mArgeNa gantavyamityevamAjJApayati and M. Sy. sahAyabhUtebhyazcaurebhyo gacchataH 8. mArgAt ... asmAnabhISTasthAnaM samyak kathayatItyarthaH Sk. 20. 0 jihI0 P. prApaya Sy. mArgAt Sk. D. hantiratra gatyarthaH...apagamayatam Sk. 6. asmAn Sk. 10. vApaM M. 21. V. Madhava ignores sma 11. pApaM cApagamayetyarthaH Sk. 22. asyA uttarA P. D. For Private and Personal Use Only Page #264 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 1.3.24.5. ] 206 apa' tyaM pa'ripa'nthina' mu'SI'vANa' hura'zcita'm / dUramadhi' su'tena'ja ||3|| 9 ca dhanAnAM cetAram / mArgAt / adhi / dUramiti / 16 balam / 4 apeti / apaMgamaya / tam / gamanapratibandhakaram / parokSaM hartAram / pratyakSeNa ca harate AhRtya tvaM tasya' dvavino' 'ghaza'sasya' kasya' cit / pa'dAbhi tiSTha' tapa'Sam ||4|| www.kobatirth.org 10 11 12 15 tvaM tsy| pratyakSaparokSaharaNayuktasya / stenasya / anyatarasya / api| paaden| abhitisstth| 32 paNibhirapahRtAsu goSu / acodayaH / A tatte' dasra mantumaH pU'Sa'mavo' vRNImahe / yena' pi'tR'nayo'dayaH // 5 // 1. ceti M. 2. avaga0 M. 3. mArgapratibandhakam Sy. 4. hantAraM P. 99 18 1. 0 21 A tatte / AvRNImahe / rudra ! rakSaNam / tava / darzanIya ! jJAnavan ! yena / pitRRnaGgirasaH taskararUpam Sy. moSitAm Sk. 5. haranta D. kauTilyAnAM saJcetAram Sy. 6. sanAnAM P. D. M. 7. 0 ra P. cauram Sk. 8. sUyate gamyate'nayeti srutiH panthAH Sk. 6. ati M. adhizabdaH . padapUraNa: Sk. 10. dvayAvinaH / dvayaM yasyAsti / rAjabhayamaparatra cApuNyam / dvayAvI tasya Sk. 11. asmAsvaghamaniSTaM zaMsataH Sy. 12. nyata * P. iha ca tadvAn Acharya Shri Kailassagarsuri Gyanmandir anirdiSTavizeSasya kasyApi Sy. kasyApi svabhUtasya / athavA kamiti sukhnaam| sukhasyApi / tvAM paricarato' 14 pItyarthaH Sk. [ I.42.5. 13. avi M. 14. vAdena P. M. 15. AkrAmata Sk. 16. parasantApakaM deham Sy. 17. prArthayAmahe Sk. 18. kSaNasyaM P. tApayitrIm / kAm ? sAmarthyAdiSuzakti vA / krodhanAma vA tapuSizabdaH / asmadviSayaM krodham Sk. kSaNaM D. M. 16. yad vA vairyupakSayakArin Sy. tamasAM at Sk. 20. 0 vAn D. 21. ye M. * vat M. manturmananaM tadvan Sk. caurANAM vopakSayitardarzanIya For Private and Personal Use Only yenAsmadIyAn pitanapya codayaH preritavAn / mahatsu pratibhayeSu vA'dhvani vA preritavAnasItyarthaH Sk. 22. V. Madhava ignores tat / Page #265 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 210 I.42.8. ] [ 1.3.25.3. adhA no vizvasaubhaga hiraNyavAzImattama / dhanAni suSaNAM kRdhi // 6 // adhA nH| atha / asmAkam / vizvakalyANa ! atizayena hiraNyavAnyukta ! dhanAni / sudAnAni / kuru| ati naH sa'zvato naya sugA naH supathA kRNu / pUrvaniha kratuM vidaH // 7 // ati nH| cauraiH saktAn / asmAn / atizayena / sugamaina / zobhanena pathA ca / asmAn / kRnnu| pUSan ! adhvni| prajJAnam / lmbhyeti| abhi sUyavasaM naya na navajvAro adhyane / pUSaniha kratuM vidaH // 8 // abhi sUyavasam / abhinayAsmAn / sUryavaMsaM dezaM praapy| nc| navajvAlo dvaagniH| adhvane bhvtu| 1 2 1. athA D. 2. adhazabdaH pdpuurnnH| 14. praapy| pratidehyasmabhyamityarthaH Sk. apicetyasya vArthe Sk. 15. zobhanatRNopalakSitaM sarvoSadhiyuktam Sy. 3. pazvaka * P. kRtsnadhanayukta! zobhanamannam Sk. 16. vA M. yadvA kRtsnasaubhAgyayukta Sy. | 17. nUtanaH sntaapH|...maarge gacchatAmasmAka bahu zobhanaM dhanaM yasya sa vizvasaubhagaH Sk.| midAnIntanaH klezaH ko'pi mA bhUt Sy. 4. Omitted by P. and D. jvarasadRzatvAjjvAro'tra bubhukssocyte| sA atizayena suvarNamayAyudhavana Sy. navA yasya sa nvjvaaro'tyntbubhukssitH| 5. 0 vAn yukta P. D. M. sa nAvane na smrtho'dhvne| yasmAd hiraNyasadRzI prItikarI hitaramaNA bubhukSito nAvAnaM gantuM shknotiityrthH| vAtizayena yasya vAk sa hiraNyavAzI- athavA navaM navaM jvarayati punaH punaH santAmattamaH Sk. 6. sulbhaani|...yaani payatIti navajvAro'gnirAdityo vocyte| dhanAni labdhaM vayaMprasthitAstAnisulabhAni nazabdazca purastAdupacAro'pyatra sAmarthyAkuvityarthaH Sk. 7. asmadbAdhanAya dupamArthIyo drssttvyH| navajvAro na prApnuvataH zatrUn, no'tyasmAnatikramya ... agnirAdityo vA iva / yathAgnirAdityo * anyatra prApaya Sy. sazcato gacchataH Sk. vA prApayati tadvadityarthaH / kimartham ? 8. vyena ya P. D. 6. suSThu gantuM zakyena adhvane mArgArtham / pthydnaarthmityrthH|.. ...zobhanamArgeNa Sy. 10. Omitted .. athavaivamanyathA'syA Rco'rthyojnaa| byP. 11. karotiH... sAmarthyAdiha zobhanA yavasA yasmin sa suuyvsH| taM nayane vartate / naya Sk. 12. 0 na M. sUyavasaM santaM dezaM prApayAsmAn / navajvAra AtmIyaM karma rakSAkhyam Sk. iv| kiJcAdhvane pUSanniha / adhvana iti 13. 0 yati P. jAnIhi Sy. jAnIhi / saptamyarthe caturthI ihetyanena samAnAdhi jJAnena cAtra karaNaM prtipaadyte| kurvityrthH| krnnH| ihAdhvani he pUSan RtuM rakSaNAtava hyetatkarma yatpathi rakSaNam Sk. khyamAtmakarma vidaH Sk. 18. bhavata M. For Private and Personal Use Only Page #266 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 211 1.3.26.2. ] [ I.43.2. zagdhi pUrdhi pra yasi ca zizIhi prAsyudaram / pUrvatriha kratuM vidaH // 6 // shgdhi| zaktI bhava / pUraya kAmAn / prayaccha dhanAni / sNskuru| cAsmAn / pUraya ca / udaram / na pUSaNaM methAmasi sUktairabhi gRNImasi / vasUni dusmImahe // 10 // na puussnnm| na vayam / pUSaNam / AkrozAmaH kintu / sUktaiH / abhissttumH| dhanAni / darzanIyam / yAcAmahe / ____I.43. kadrudrAya' pracetase mILhuSTamAya' tavya'se / vocema zaMtamaM hRde // 1 // kadrudrAya / kadA vayam / rudrAya / pracetase / sektRtamAya / vRddhAya / hRdayasya / zantama stotram / vocemeti stotukAmasya vcnm| yathA no aditiH karatpazve nRbhyo yathA gavai / yA tokArya rudriyam // 2 // yathA naH / ythaa| asmAkamiyam / pRthivI / bheSajam / pazvAdibhyaH / kuryAditi / 15 1. zagdhIti yaanaakrmaa| yAcyA cAtra | 15. sukhatama... manasaH prItikaramityarthaH Sk. dAnaM lkssyte| dehi Sk. 16. anupakSINo rudraH Sk. 2. bahu dehItyarthaH Sk. 17. sarvatra dvitIyArthe cturthii| pazum azvA3. prakRSTaM ca dehItyarthaH Sk. dipazujAtaM nan paricArakAMzca manu4. anyadapyapekSitaM vastu Sy. ssyaan| yathA ca gAM gojaatm| yathA ca 5. asmAn sarveSu madhye tIkSNIkuru, teja- tokAya / tokamapatyam / kIdRzam? rudriyaM svinaH kuvityarthaH Sy. sarvArthayogyaM rudraahm| yadrudra eva dAtumarhati nAnyaH kuvityarthaH Sk. 6. jIvanopAyaM cAsmAkaM kshcidityrthH| athavA pazva ityAdyAH kalpayetyarthaH Sk. 7. nindAmaH Sy. svArtha eva taadrthycturthyH| aditiritya nAyogyAbhiH stutibhiH stuma ityarthaH Sk. ditishbdo'nupkssyvcnH| dvitIyArthe 8. zobhanarvacanaH Sk. . caurANAM cAtra prthmaa| yathA no'smAkamaditi tapasAM copakSayitAraM darzanIyaM vA Sk. manupakSayaM kuryAt / pazvAdyarthamiti / yathA'10. Ms. D. puts the figure // 42 // smadIyAnAM pazvAdInAmanupakSayaM kuryA here to indicate the end of dityrthH| athavA'ditiriti svArtha the fortysecond hymn. No eva prthmaa| na ityapi cturthii| kriyasuch number is given in P. mANaM tt| saamrthyaapaalnm| yathA' and M. 11. pravRddhajJAnAya Sk. smadIyaM pazvAdyarthaM ca pAlanaM kuryAt / 12. 0mAyA P. mIDhu iti dhnnaam| yathAsmAkamasmadIyAnAM pAlanaM kuryA tadvAn mIDhvAn / athavA miha secane dityrthH| kIdRzamanupakSayaM pAlanaM vA? ityasya vaa| mIDhvAn sektaa| madhyama- ucyte| rudriyaM rudraahmiti| yathA sthAnatvArSitA rudrH| atizayena mIDhvA no'smAnaditiH karatpazvAdyanupakSaya mIDhuSTamaH / tasmai mILhuSTamAya Sk. pAlanAnAmanyatamaM tathA kadrudrAya vocema 13. Omitted by M. zantamaM stomamityevamasyA Rco yathA14. asmadIyahRniSThAya Sy. zabdazruteH pUrvaya,kavAkyatA Sk. For Private and Personal Use Only Page #267 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir I.43.6. ] 212 [ 1.3.27.1. yathA no mitro varuNo yathA rudrazcikaitati / yathA vizvai sajoSasaH // 3 // ___yathA nH| ythaa| asmAn / mitrAvaruNau jAnIto rudrastutipravRttAn / yathA vA svayam / rudraH / yathA vA / sarva eva devAH / ekIbhUtAstathA kavA vocemeti / gAthapatiM medhapatiM rudraM jalApabheSajam / tacchaMyoH sumnamImahe // 4 // gAthapatim / stotrapatim / yajJapatim / rudram / sukhakaraM bhessjm| bArhaspatyasya zaMyoryat prajAviSayam / sukham / tat / yaacaamhe| yaH zukraiva sUryo hiraNyamiva rocate / zreSThau devAnAM vasuH // 5 // ____yaH shukriv| yH| jvlnniv| suuryH| hirnnymiv| rocte| shresstthH| devAnAm / vAsayitottaratra smbndhH| zaM naH karatyarvate sugaM meSAya maSya / nRbhyo nAribhyo gavai // 6 // zaM naH karati / so'smAkam / azvAdInAm / zobhanagamanam / sukham / karotu / 1. nIte P. 5. sukhakaram Sk. 2. samAnaprItayaH Sy. 6. prajJA0 M. smpriiymaannaaH| yathA mitrAdInAM devA- 7. asya yajamAnasyAtmano vA kaNvAkhyasyanAmapi prakAzA bhavema tathA kadA rudrAya bairAya Sk. vocema stoma ? (stuyAma) ityarthaH / eva- | 5. Omitted by P. D. M. manayorapyUcoryathA no aditiH karat | 6. sUryavaddIptimAn Sy. pazvAdyanupakSayapAlanAnAmanyatarad yathA yathA zukravarNaH sUryaH Sk. mitrAdayA davA Apa ciketanti 10. soryaH M. tathA kadA rudrAya vocema zantamaM hRdayasya | 11. atreSTaH M. stomamiti yathAzabdazruteH pUrvaya.kavAkya- | 12. vasurdhanavAn prazasyo vA Sk. bhAvAt tasyAzca rudraprAdhAnyAdanayorapi 13. sukhamasmAkaM svabhUtAya ... karotu / ... rudraprAdhAnyamevAvagamyate Sk. azvAya Sk. 3. stutibhiH stutyamityarthaH Sk. 14. 0nAga0 D. 4. 0karabhe0 D. sukharUpauSadhopetam / yadvA | supriymityrthH| athavA zaM sugamiti udakarUpauSadhopetam Sy. samuccIyamAne ete| sukhaM ca panthAnaM sukhasyotpAdakamityarthaH Sk. ca karotvityarthaH Sk. For Private and Personal Use Only Page #268 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 3 1.3.27.4. ] 213 [ I.43.9. asme soma zriyamadhi ni dhehi zatasya' nRNAm / mahi zravastuvina'mNam // 7 // asme som| saumystRc:--asmaasu| soma! shriym| adhinidhehi| manuSyANAm / zatasya pryaaptm| mhcc| annam / bahubalam / mA naH somaparivAdho mArAtayo juhuranta / A ne indo vAje bhaja // 8 // mA naH soma0 / mA / asmAn / apahartAraH / hiMsantu / soma ! mA ca / zatravastvam / asmAn / indo ! saGgrAme / sevsv| yAstai prajA amRtasya' parasmindhAma'nRtasya / mUrdhA nAbhA soma vena AbhUSantIH soma vedH||6|| yAste prjaaH| yaaH| te| soma! prajAH / amRtasya / tRtiiye| loke / sthitasya paricaranti tAsAM taddhaviH / sarveSAmucchitastvam / uttrvedinaabhau| kAmayasva tvaam| paricarantIzca taaH| jaaniihiiti| 1. adhizabdaH ... pdpuurnnH| nidhehi zeSaH / yAste tava paricArakA asmadAdyAH sthaapy| asmabhyaM dehItyarthaH Sk. prajAHSk. 10. amaraNadharmaNaH Sk. 2. 0vyAM M. 3. 0ptA M. | 11. tRto P. vedyAkhye sthAne Sk. puruSANAM zatasya paryAptAm Sy. 12. Rtasya gatasya prAptasya vevisthasya sata manuSyazatasya yogyaam| atyantamahatI ityarthaH Sk. 13. tAnta0 P. tAMta0D. mityarthaH Sk. 4. yazaH Sk.. tAntardhaviH M. 14. mUrdhA mUrdhani 5. The mss. add soma after naH pradhAnabhUte Sk. 15. vedinA0 P. as a part of pratika but soma | D. M. saMnahanayukte yanagRhe Sy. is not a complete word as 16. kAmasva P.D. 17. alaGkarvantIH Sy. it is one of the members maryAdayA tvalaGkarvantIH... athavA'bhUof a compound. A Vedic pantoriti bhU sattAyAmityasyaiva rUpam / pratika always ends on a maryAdayA bhavantIH zrutismRtyuditayA complete word or phrase. bharyAdayA vrtmaanetyrthH| he soma vedH| somaM M. 6. somasya parito viditvA ca matpravaNA etA nyAyavRttAbAdhakA yAgarahitAH Sy. somasya zceti manyamAnaH kAmayasvetyarthaH Sk. paribAdhitAro'pahartAro rAkSasAdayaH Sk. 18. Ms. D. puts the figure // 43 // 7. mA yajJe'nyatra vA saMmohaM prApipannityarthaH here to indicate the end of Sk. 8. balaviSaye'nnaviSaye vA Sy. the fortyfourth hymn. No saGgAmasthAnIye yajJe saGgAma eva vA Sk. such number is given in P. 6. SaSThInirdezAt paricArakA iti vAkya- / and M. For Private and Personal Use Only Page #269 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir I.44.2. ] 214 [ 1.3.28.2. I 44. agne vivasvaduSasaMzcitraM rAdho amartya / A dAzuSe jAtavedo vahA tvama'dyA devA~ uparbudhaH // 1 // __agne vivsvt| praskaNvaH kaannvH| agne ! paricaraNavat / uSasaH / puujym| dhanam / amartya ! yjmaanaay| Avaha / jAtadhana ! tvaM tthaa| uSarbudhazca / ady| devaanaavh| 1 juSTo hi dato asi havyavAhano'nai rathIradhvarANAm / sajUrazvibhyAmuSasA suvIryamasme dhehi zravo bRhat // 2 // juSTo hi| pryaaptH| hi| duutstvm| asi| haviSAM voddhaa| agne ! rathIH / adhvraannaam| "ratho ha vA eSa bhUto devebhyo havyaM vahati" iti brAhmaNam / sa tvamazvibhyAm / uSasA ca / sahitaH / zobhanavIryam / mahat / annm| asmaasu| dhehi| 1. kaNvaH P. shbdaadhyaahaarH| he agne vivasvat 2. viziSTanivAsopetam Sy. vivasanavat ! tamasAM vivAsayitaH! vivAsanavat / tamasAM vivaasnkrm|| uSasaM citraM havirlakSaNaM dhanaM prati kiM tat ? sAmarthyAjjyotiH Sk. devAMzcAvaha Sk. 3. nAnAvidham Sy. 9. adyA P. vicitra pUjyaM vA Sk. 10. devAnAM vahaH M. 4. dhananAmatat / iha tu dhanasAdRzyAdauSase | 11. sevitaH Sy. priyaH Sk. jyotiSi vrtte| ujjvalanatvena | 12. hizabdo yasmAdarthe Sk. prItikaratvena dhanasadRzam Sk. 13. dUratastvam M. 5. mamartya M. 14. ratho yasyAsti (iti) sa rathI saarthiH| 6. vaha P. tatsthAnIyazca Sk. 7. jAtAnAM veditaH Sy. jAtaprajJAna Sk. | | 15. raho'tha vA M. atho ha vA D. 8. tatho urbu0 P. 16. dUto P. 0Sabu0 M. 17. yasmAditi vacanAt tasmAdityadhyAyAgagamanArthamuSaHkAle ye budhyante ta ___hrtvym| tasmAt sajUH samprIyamANo'uSarbudhastAn / athavA vivasvadityagnereva zvibhyAmuSasA ca saha Sk. smbodhnm|..usss ityapi dvitIyAbahuvacanAntaM hUyamAnavacanam / citraM rAdha | 18. 18. zravo dhanaM yazo'nnaM vA Sk. ityapi havirlakSaNaM dhnmbhipretm| 16. asmabhyam Sk. dvitIyAnirdezAcca karmapravacanIyaprati- | 20. dehi Sk. For Private and Personal Use Only Page #270 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 1.3.28.5. ] www.kobatirth.org 215 a'dyA dUtaM vR'NImahe' vasu'ma'gniM pu'rupri'yam / dhUmaketuM bhAjIkaM' vyu'STiSu ya'jJAnA'madhva'ra'zriya'm // 3 // ha 10 11 prasiddhabhAsamuSasaH / vyuSTiSu / yajJAnAm / yo'dhvaraM zrayati / 1 2 adyA vratam / adya / dUtam / vRnniimhe| vAsayitAram / agnim | bahupriyam / dhUmaprajJAnam / e zreSThaM yavi'STha'mati'thi' svahutaM' juSTa' janA'ya dA'zuSe' / de'vA~ acchA' yAta've jA'tave'dasama'gnimI'Le vyu'STiSu ||4|| 12 zreSThaM yvisstthm| prshsytmm| yuvtmm| yjmaanaanaam| atithim| sussttvaahutm| Acharya Shri Kailassagarsuri Gyanmandir 14 15 13 17 paryAptam / janAya / yajamAnAya / devAn / prati / gantum / jAtaprajJam / agnim / staumi / prAtaH kAleSu / sta'vi'SyAmi' tvAma'haM vizva'syAmRta bhojana / ne'trA'tAra'ma'mRta' madhya' yaji'SThaM havyavAhana ||5|| 25 26 28 rakSitAram / amRtam / yajJArha ! yaSTRtamam / haviSAM voDhaH ! 1. adya M. 2. adyA D. 3. ady| dUtam omitted by P. 4. dhanavantaM prazasyaM vA Sk. 5. agni P. 20 21 22 23 24 staviSyAmi / stoSyAmi / tvAm / aham | amRta ! sarvasya puruSasya / bhojayitaH ! agne ! 6. bahUnAM yajamAnAnAM priyam Sk. 7. dhUmarUpadhvajayuktam Sy. dhUmena yaH ketyate jJAyate sa dhUmaketustaM dhUmaketum / athavA dhUmasya kartA dhUmaketustaM dhUmaketuma Sk. [ I.44.5. 8. bhA dIptiryasya sa bhARjIkaH / . taM bhARjIkaM RjubhAsam Sk. 6. vyuSTa M. uSasaH vyuSTivelAyAm / prabhAtakAla ityarthaH Sk. 10. yajamAnAnAm Sy. 11. so0 M. adhvarAhiMsitA zrIryena so'dhvarazrIH Sk. 12. 0tama P. 13. atithisthAnIyaM yajamAnAnAm Sk. 14. prItam Sy. sarvayajamAnairjuSTaM priyam Sk. 15. P. adds after janAya 16. Omitted by M. SaSThyarthe caturthI / yajamAnasya Sk. 17. jAtAnAM veditAram Sy. 18. prAtastaumi kAleSu P. uSaHkAleSu Sy. 16. stoSyA P. 20. staviSyAmi P. 21. tvam D. 22. amyata M. For Private and Personal Use Only maraNavarjita ! Sk. 23. kRtsnasya jagataH pAlaka ! Sy. sarvasya havirlakSaNasyAnnasya bhoktaH ! Sk. 24. 0yitAram M. 25. sarvastotRRNAm Sk. 26. amyataM M. 27. yajJAhaM P. D. M. 28. Omitted by P. and D. Page #271 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir I.44.8. ] 216 [ 1.3.26.3. suzaMso bodhi gRNate yaviSThya madhujihvaH svaahutH| praskaNvasya pratirannAyurjIvase namasyA daivyaM janam // 6 // suzaMso bodhi| sustvH| budhysv| stuvte| yuvatama ! maadyitRjihvH| svAhutaH / praskaNvasya mama / jIvanAya / AyuH / vardhayan / nmskuru| sarvAn devAn / hotAraM vizvavedasaM saM hi tvA viza hundhate / sa A vaha puruhUta pracetaso'gnai devA~ iha druvat // 7 // hotAraM vishvvedsm| hotAram / sarvadhanam / samindhate / hi| tvAm / vizaH / sa tvam / aavh| puruhUta ! pracetasaH / agne ! devAn / iha / kSipram / savitAramuSasamazvinA bhagama'gniM vyuSTiSu kSapaH / kaNvAsastvA sutasomAsa indhate havyavAhaM svadhvara // 8 // savitAram / savitRprabhRtIn / agniM ca / yaSTavyam / rAzyAH / vyuSTiSu tvmaavh| kaNvaputrAH / abhiSTutasomAH / tvAm / dIpayanti / havyavAham / svadhvara'! 11 17 1. stustavaH M. prajJaM vA Sk. yatacchabdAvadhyAhRtyaikavAkyatA neyaa| 8. sandIpayanti Sk. yastvaM suzaMsaH sa bodhi budhysv| zRNvi 6. hizabdaH padapUraNaH Sk. tyarthaH Sk. 10. manuSyAH Sk. 2. stavate P. 11. bahubhirAhUta ! Sk. stuvato mama Sk. 12. pracetasam P.D. pravRddhajJAnAn Sk. 3. 0jihva P. D. M. 13. devA hi M. madhusvAdamAjyaM madhu tasmin jihvA yasya sa mdhujihvH| nityamAhutilakSaNa 14. agne| devaan| ih| kSipram / syaasvaadyitetyrthH| athavA jihvati Omitted by P. and D. vAGanAma / madhuravacanAnmadhujihvastasya 15. prabhAtakAla ityarthaH Sk. sambodhanaM he madhujihvaH Sk. 16. tvaM mAvaha tvaM M. 4. nvAhutaH P. 17. medhAvina RtvijaH Sy. 5. pUjaya Sy. matprabhRtayaH Sk. 6. tcchndshruterycchbdo'dhyaahaaryH| yaM hotA- | 18. 0STuta smemAH M. ___ ram Sk. 16. This stanza is omitted by 7. 0janam P. D. sarvajJam Sy. sarva- P. and D. For Private and Personal Use Only Page #272 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 217 [ I.44.II. 1.3.30.1. ] patiyadhvarANAmagne dUto vizAmasi / upaqdha A vaha somapItaye devA~ adya svadRzaH // 6 // ptihiN| ptiH| hi / yajJAnAm / agne ! dUtaH / vizAm / asi sH| upasi prbuddhaan| aavh| sompaanaay| devAn / adya / srvsy| draSTn / agne pUrvA anUSaso vibhAvaso dIdetha vizvadarzataH / asi grAmeSvavitA purohito'si yajJeSu mAnuSaH // 10 // agne puurvaaH| agne ! gtaasu| api| ussHsu| vibhAvaso ! prAjvalaH / sarvasya darzanIyaH sa tvam / grAmeSu / asi gRheSu / puronihitaH / rakSitA'raNyeSu ca / yajJeSu / purohitaH / mnussyhitH| ni tvA yajJasya sAdhanamagne hotAramRtvijam / manuSvadeva dhImahi pracaitasaM jIraM dUtamamartyam // 11 // ni tvA yajJasya / nidhImahi / tvAm / yathA manunidadhe tadvaditi / 1. ptiH| hi omitted by M. 8. dIpyasva Sk. hizabdo yasmAdarthe Sk. 6. sarvajanaprakAza ityarthaH Sk. 2. ptihi| ptiH| hi| yajJAnAm | 10. janapadanivAsasthAnAni graamH| teSu ___omitted by P. and D. rakSitA Sk. 3. manuSyANAm Sk. 11. yajJeSu ca pUrvasyAM dizyAhavanIyAtmanA 4. 0hase D. sthApitaH purohitasthAnIyo vA'si Sk. 5. draSTana P. sUryadarzinaH Sy. 12. 0Syasya hitaH P. svarAdityo dyaurvA / tadvadye dRzyante ye tasya ___mAnuSo mntrjnyaataa| athavA mAnuSa iti draSTAro vA te svdRshstaan| Adityasya sssstthii| manuSyasya svabhUteSu yajJeSu Sk. divo vA sadRzAstaddarzino vetyarthaH Sk. | 13. hi D. M. 6. gatAH svavyuSaH sa M. 14. tvaM P. anuzabdo lakSaNe karmapravacanIyaH prati- 15. yajJe sthApayAma ityarthaH Sk. zabdena smaanaarthH| ekasyA eva coSasaH | 16. manuSyavat Sk. kAlabhedApekSayA puurvaaprvypdeshH|| 17. manunnidadhe P. avayavApekSaM ca bahuvacanam / pUrvA uSasaH | 18. V. Madhava ignores yjnysy| pratyauvoSasa udayakAla ityarthaH Sk. sAdhanam / agne| hotAram / Rtvijam / 7. vividhA bhA dhanasya yasya sa vibhAvasu- dev| prcetsm| jiirm| dUtam / stasya sambo bhAvaso Sk. amartyam For Private and Personal Use Only Page #273 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 218 I.44.14. ] [ 1.3.30.4. yaddevAnI mitramahaH purohito'ntaro yAsi dUtya'm / / sindhauriva pravanitAsa Urmayo'gneaujante arcayaH // 12 // yad devAnAm / yat / devAnAm / mitrANAM pUjayitaH ! manuSyaiH purohito devAnAM manuSyANAm / madhye vrtmaanH| yAsi / dUtyaM tadAnIm / samudrasyeva / prakRSTazabdAH / vIcayastava / agne ! bhraajnte| diiptyH| zrudhi zrutkarNa vahnimivairagne sayAvabhiH / A saudantu barhiSi mitro aryamA prAtaryAvANo adhvaram // 13 // zrudhi shrutkrnn| shRnnu| zravaNaparakarNa ! haviSAM voDhabhiranyaiH / tvayA sahakagamanaiH / yajJa c| prAtargacchadbhiste'smin / barhiSi / aasiidntu| mitraH / arthamA ceti| zRNvantu stoma murutaH sudAnavo'gnijihvA RtAvRdhaH / pitu somaM varuNo dhRto'zvibhyAMmuSasA sajUH // 14 // zRNvantu stomam / tvayA hUyamAnAH zRNvantu / stomm| marutaH ! zobhanavAnAH / agnyAsyAH / 1. yadA Sk. 11. voDhabhiH voDhabhiH P. 2. yat devAnAm omitted by P. 12. anyaH omitted by P. and D. ____ and M. 13. 0kAga0 P. havyaM gRhItvA tvayA 3. 0yitA P. 0yitaM M. pUjaka Sy. saha ye yAnti te syaavaanH| taissapUjya vA Sk. . yAvabhiH Sk. 4. pUrvasyAM dizyAhavanIyAtmanA sthApitaH | 14. adhvrm| saptamyarthe dvitiiyaa| bahi Sk. 5. devayajanamadhye vartamAnaH Sy. Sotyasya cevaM vishessnnm| asmadIyeantaraH snnikRssttH| kasya sAmarthyA- 'dhvare yad bahistatra Sk. devAnAM yajamAnAnAM vaa| . . . Aha- 15. anye ca prAtaryAvANaH prAtamino devAH vanIyamAsthAya devAnAM dUtakarma karo- __Sk. 16. tasmin M. SItyarthaH Sk. 17. V. Madhava ignores devaiH / agne 6. 0mAnAya asi P. 18. zobhanadAtAraH zobhanadAnA vA Sk. 7. devAnAM... dUtakarma Sy. 16. agniyAsyAH P. 8. yathA sindhornadyA mahAntaH zabdavanta agnijihvAsthAnIyo mukhyo yeSu marutsu Urmayo bhrAjeran tadvattavAgne jante'- tAdRzAH Sy. agnijihvAsthAnIyo rcayo jvAlAH Sk. yeSAM te'gnijihvaaH| sarveSAmeva hi 6. bhUjate M. 10. zrotRkarNa Sk.. devAnAmagnirjihvAsthAnIyaH Sk. For Private and Personal Use Only Page #274 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1.3.31.2. ] 216 [ I.45.2. yajJasya vardhayitAraH / pibatu / somam / vrunnH| dhRtkrmaa| azvibhyAm / uSasA ca / shitH| I.45. tvamagne vasariha rudrA~ AdityA~ uta / yajA vadhvaraM jana manujAtaM ghRtapuSam // 1 // tvamagne vasUn / tvam / agne! asmin yjnye| vasvAdIn / yj| tadvayatiriktamapi daivyam / janam / suyajJam / manuSyeSu prAdurbhavantam / ghRtaM prati gantAram / zruSTIvAno hi dAzuSe devA agne vicetasaH / tAtrauhidazva girvaNastrayastriMzatamA vaha // 2 // zruSTIvAno hi| kSiprasambhaktAraH / hi| daashusse| devAH / agne ! sumtyH| taan| rohidazva ! giirbhirvnniiyeh| aavh| trayastriMzatsaMkhyAkAn / 13 1. satyasya yajJasya vA vardhakAH Sy. ryaSTavyamityarthaH Sk. 2. dhRtavratAkarmA P. 10. zruSTi. D. aparityaktasvavyApAraH Sk. 11. zruSTiH phalasya dAnam / tadbhAjaH khalu Sy. 3. P. adds falat after pris: 1 athavA zruSTizabdo'tra shrutvcnH| zrutasaha prIyamANaH Sk. vantaH shrussttiivaanH| bahuzrutA ityarthaH Sk. 4. Ms. D. puts the figure // 44 // | 12. hizabdaH padapUraNaH Sk. here to indicate the end of P3. farfsreemanat: Sy. the fortyfourth hymn. No vividhprjnyaaH| UhApohasamarthAH Sk. such number is given in | 14. mohi0 P. 0dazca D. nohi0 M. P. and M. rohitavarNA azvA yasya sa rohidazva5. tvam / agne ! omitted by P. stasya sambodhanaM rohidazva ! Sk. 6. devyaM M. 15. stutibhiH sambhajanIya stutInAM vA sambha7. 0jJeSu P. D. _ktaH Sk. 8. manunA prajApatinotpAditam Sy. 16. nIyavAhavaH P. manoH prajApateH sakAzAjjAtam Sk. 17. saMdhyAkAn P. 6. udakasya sektAram Sy. aSTau vsvH| ekAdaza rudrAH / udakasya kssritaarm| vrssitaarmityrthH| dvAdazAdityAH prajApatizca varSakAraathavA''hutilakSaNaM ghRtaM pratikSaratIti zcetyete trystriNshddevaaH| tAMstrayastrighRtapruSam / sarvayajamAnAnAmAjyAhutibhi- / zatamAvaha Sk. For Private and Personal Use Only Page #275 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir I.45.5.] 220 [ 1.3.31.5. priyamedhavadaMtrivajjAtavedo virUpavat / aGgirasvanmahita praskaNvasya zrudhI hava'm // 3 // priyamedhavat / priyamedhAdicatuSkasyeva / mahAkarman! praskaNvasyApi / shRnnu| hvAnamiti / mahikerava Utayai priyamedhA ahUSata / rAjantamadhvarANAmagniM zukraNaM zociSA // 4 // mhikrvH| mhaakrmaannH| uutye| priyamedhAstvAm / asst| IzAnam / yajJAnAm / agnim / zukreNa / tejsaa| ghRtAhavana santyemA u Su zrRMdhI giraH / yAbhiH kaNvasya sUno havante'va'se tvA // 5 // ghRtAhavana / priyaghRtahaviSka ! bhajanazIla ! imAH / stutIH / shRnnu| yAbhiH / kaNvaputrAH / rakSaNAya / tvAm / havante / 1. Omitted by P. and D. 7. AhUtavanta Ahvayanti vA Sk. priymedhH| priyA'sya medhaa| yatha- 8. 0medhAH svAmahUSatre IzAnAM M. teSAmRSINAmevaM praskaNvasya zRNu hvA- dIpyamAnam Sy. nm| praskaNvaH kaNvasya putrH| kaNva- 6. zukravarNayA dIptyA diiptmityrthH| athavA prbhvH| yathA praagnm| aciSi bhRguH zukreNa ca shocissetyetdraajntmdhvraannaasmbbhuuv| bhRgurbhujyamAno na dehe| mityetena smbdhyte| rAjatizca anggaaressvnggiraaH| aGgArA aGkanAH diiptyrthH| zukraNa zociSA rAjantaM (anycnaaH)| atraiva tRtIyamRcchate- diipymaanm| kva? adhvraannaam| tyuucuH| tsmaadtriH| na traya iti| SaSThInirdezAnmadhya iti vaakyshessH| vikhnnaadvaikhaansH| bharaNAd bhaardvaajH| yajJAnAM mdhye| vedisthamityarthaH Sk. virUpo naanaaruupH| mahivrato mahAvrata | 10. 0vanaH M. ghRtenAhUyamAna ! Sy. iti N. 3. 17. ghRtamAhUyate yasmin sa ghRtaahvnH| tasya 2. V. Madhava ignores jAtavedaH | / sambodhanaM he ghRtAhavana Sk. 3. va M. 11. phalapradAgne ! Sy. dAtaH! Sk. 4. 0rmaNaH D. prauDhakarmANaH Sy. mahataH 12. pAlanAya tarpaNAya vA Sk. __ stomasya kartAraH Sk. 13. tvA M. 5. pAlanAya tarpaNAya vAtmanaH Sk. 14. vayaM kaNvaputrA AhvayAma ityarthaH Sk. 6. priyayajJAH Sk. | 15. V. Madhava ignores u| su For Private and Personal Use Only Page #276 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 221 1.3.32.3. ] [ I.45.8. tvAM citrazravastama havante vikSu jantavaH / zociSkaizaM purumiyAgne hunyAya vohave // 6 // tvAM citrazravastama / citrazravasazrutena yo'tizeSe / yaM tvAM stutibhiH / manuSyeSu / jaataaH| bhajante / jvAlAkezam / bahupriyaH / agne ! hvissH| vahanAya / ni tvA hotAramRtvija dadhire vasuvittamam / zrutkaNaM suprathastamaM vipro agne diviSTiSu // 7 // ni tvA hotAram / niddhire| tvaam| hotaarm| Rtvijam / atizayena dhanAnAM lambhayitAram / zrutkarNam / sarvataH pRthutamam / medhAvinaH / agne ! divasAgamaneSvaharmukheSu / A tvA vinA acucyavuH sutasomA abhi pryH| bRhadbhA bibhrato haviragne mAya dAzuSe // 8 // A tvA vipraaH| Agamayanti / tvAm / abhiSTutasomAH / medhAvinaH / somalakSaNamannam / abhi / bRhatI / dIptiH / havizca / dhArayantaH / agne / mayi / yajamAnAya hotaarH| 1 . 1. tvaJcitraM zravattama P. stamaH M. 13. labdhRtamam Sk. 14. zrutkartum M. 2. 0zravaNazru0 D. zrutizIlaH karNo yasya tam Sk. atizayena vividhahavIrUpAnnayukta ! Sy. | 15. atizayena prakhyAtam Sy. atizayena pUjyaM citraM vA'gnaM vA dhanaM | 16. iSTaya essnnaani| divaH svargasyaiSaNAni vA yazo vA yasya sa citrshrvstmH| yeSa yAgeSa te diviSTayaH Sy. tasya sambodhanaM he citrazravastama Sk. divamiSyate yAbhirgantuM tA diviSTaya3. Sa P. 4. prajAsUtpannA yajamAnAH Sy. staasu| yAgeSvityarthaH Sk. manuSyalokeSu Sk. | 17. 0gayanti M. 5. jantavo manuSyAH Sk. ___ aacyaavynti| AhvayantItyarthaH Sk. 6. bhavante M. Ahvayanti Sy. 18. havirlakSaNamannamabhilakSya Sy. 7. 0za P. D. 16. 0tIH P. M. mahAntam Sy. shocirdiiptiaalaakhyaa| sA keza- bRhatI bhA dIptiryasya tad bRhdbhaaH| sthAnIyA yasya sa shocisskeshH| taM svadIptyA'tyantadIptam Sk. zociSkezam Sk. 20. dIptIH P. bhAsamAnam Sy. 5. Omitted by P. and D. 21. mattAya M. * 6. bahupriyAge M. 10. havanAya M. manuSyasya yajamAnasyArthAya Sk. 11. hi M. 12. sthApayanti Sk. | 22. hotaraH P. For Private and Personal Use Only Page #277 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ 1.3.33.1. L.46.I. ] 222 prAtaryAvNaH sahaskRta somapeyAya santya / ihAdya daivyaM janaM barhirA sAdayA vaso // 6 // praatryaavnnH| prAtaryAvNo devaan| mathanabalena kRta ! sompaanaarthm| bhajanIya ! asmin yajJe / barhiH / AsAdaya / daivyam / janam / vAsayitaH ! pUrvArdhasya saMgraha uttrH| arvAJcaM daivyaM janamagne yakSva sahUtibhiH / ayaM somaH sudAnavastaM pAta taroahvayam // 10 // arvAJcaM daivyam / asmadabhimukham / daivyam / janam / agne ! yj| samAnAhvAnastattadanucaraiH saha / atha devAnAha-ayam / somo'bhiSutaH / zobhanadAnAH ! tam / pibata / pUrvasminnahani tirobhUte jAtamathavA prApte'hani praadurbhuutmiti|" I.46. eSo uSA apUrvyA vyucchati miyA divaH / stuSe vAmazvinA bRhat // 1 // eSo ussaaH| yataH pUrvamanyo na prAdurbhavati saa| eSA apUryo / prAdurbhavati / divo duhitutvAt / priyA tatrAham / bRhatA stotreNa / vAm / azvinau ! staumi bhavatoH kaale| 1. ryAnnaH M. yaH soma uttare'hani hUyate tasyaitannAma2. Omitted by D. dheyam Sy. 10. jata0 P. prAtarye yajJAna prati gacchanti te devAHprAta- 11. 0rbhavatamiti P. ryAvANa: Sk. 12. Ms. D. puts the figure // 45 // 3. sahasA kRta ! balAdutpAdita! prANAddhi here to indicate the end of balAnmathyamAno'yaM jaayte| tenaivamA- the fortyfifth hymn. No such mantryate sahaskRteti Sk. number is given in P. and M. 4. ja bhaja0 P. phaladAtaH Sy. dAtaH Sk. | 13. yataH pUrvA'nyA nAsti sA'pUrvA / 5. prazasya dhanavan vA Sk. srvprthmetyrthH| apUrvaivApUA Sk. 6. Agne M. 14. rvA P. 15. tamo varjayati Sy. 7. yugpdaahuuyetyrthH| athavA sahAhvAtAraH vivaasyti| tamAMsi vivAsayatyudi shuutyH|... sahAhvAtRbhiranyaragnibhiH tetyarthaH Sk. 16. divA M. sahAhUyetyarthaH Sk. 17. priyaH M. atyantasAhacaryAda divaH 8. devAntaraiH saha Sy priyoSetyabhidhIyate Sk. 6. pUrvasminna hotAraH hani P. 18. bRhanmahat suvityarthaH Sk. etnnaamkm| pUrvasmin anayabhiSuto / 16. V. Madhava ignores u For Private and Personal Use Only Page #278 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 223 1.3.33.4. ] [ I.46.4. yA dasrA sindhumAtarA manotarA rayINAm / dhiyA devA vasuvidA // 2 // ___ yA dsraa| yau| darzanIyo / nadInAM nirmAtArI / dhanAnAm / anumantArI / krmnnaa| devau| vasUnAM lambhayitArI tI staumi| vacyantai vA kakuhAsau jUrNAmidhi viSTapi / yahAM ratho vima'SpAt // 3 // _vacyante vAm / ucyante / yuvayoH / stotrANi / jIrNAyAm / rAtrA apararAtre viSTa- rAtriviSTambhanAt / yasmin kAle / yuvayoH / rthH| azvaiH / ptti| huviSAM jAro apAM piparti papurinarA / pitA kuTasya carSaNiH // 4 // haviSA jaarH| hvissaa| apaam| jArayitA tejasA dyaavaapRthivii| netArI ! 1. dasrau P. dyaurNetyucyate Sk. 2. Omitted by P. 14. svargaloke Sy. 3. dsrnaamaanau| yadyapi cAzvinoreko 15. viSTarva P. viSTabha M. viSTabiti divovasranAmAnAsatyanAmAparastathApi sAhaca- 'bhidhAnam / jIrNAyA diva upari Sk. dinyataranAmnApi srvtrobhyorvypdeshH|| 16. suva0 M. 17. pakSisadRzaH Sk. ... athavA... drshniiyau| athavA... | 18. V. Madhava ignores adhi zatrUNAmupakSapayitArau Sk. 16. haviSApAM jryitaa| pipati papuririti 4. smudrmaatRkau| yadyapi sUryAcandramasAveva pRNAtinigamau vaa| prINAtinigamau vaa| samudrajau, tathApyazvinoH keSAJcinmate pitA kRtasya karmaNazcAyitAdityaH tarUpatvAttathAtvam Sy. _N.5.24. 20. somalakSaNena Sk. 5. nirmi0 P. vRSTidvAreNa Sk. 21. 0SA vAM P. 0SA cA D. 0SAM vA M. 6. manasA tArayitArau Sy. jnyaatRtrau|... 22. jarayatA P. athavA...yAcitArau havirlakSaNAnAM apAJca jarayitAgniH / katham ? jaTharAvadhanAnAm / athavA ... dAtRtarau dhanAnA- sthastAvadazitapItaM jarayaMstadantargatA apo mityarthaH Sk.. jryti| ato'gnirbhavatyapAM jaarH| 7. 0NAM P. M. prajJayA Sk. athavA'pAmityetaddhaviSetyetena sambadhya8. nivAsasthAnasya Sy. te| vasatIvaryekadhAnAlakSaNAnAmapAM 6. labdhArau Sk. sambandhinA somlkssnnen| vasatI10. Omitted by P. varyekadhAnAmizreNa somenetyrthH| jAra 11. vctirgtyrthH| gacchanti Sk. AhArasya jarayitAgniH pipati ... 12. svabhUtAH . . . mahAnto'zvAH Sk. pUrayati / kam ? prakaraNasAmarthyAd yuvA13. 0yA M. nAnAzAstraiH stutAyAm Sy. mazvinau / bahusomaM yuvAmazvibhyAM dadAtI AdisRSTAvutpannatvAd atyantacirantanI tyarthaH Sk. 23. manuSyAkArau Sk. For Private and Personal Use Only Page #279 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir I.46.5. ] 224 [ 1.3.33.5. puuryitaa| kRtasya karmaNaH / paalyitaa| draSTA'dityastatra vAM stomiiti| AdAro vI matInAM nAsatyA matavacasA / pAtaM soma'sya dhRSNuyA // 5 // AdAro vAm / tIvratvAdAdArakaH / yuvayoH / buddhInAM somH| nAsatyau ! priyastotrau ! tam / somam / pibt| manaso dharSaNam / 1. pUrayitA somen| devAnAM hotRtvAt / ityAdibhiragnirevocyate nAdityaH Sk. sarvadevAnAmagniH somena pUrayitA Sk. | 3. vA P. 2. kuTasya carSaNiH karmaNo draSTA Sy. 4. Adaro M. pitA pAlayitA yajJasya kRtsnasya vA | 5. kIpratvAdAdarakaH P. prerakaH Sy. jgtH| kuTasya crssnniH| kuTa kauTi ___ AvAra iti NyantasyAdriyate rUpam / lya ityasya kuTo yajJavibhraMza ucyte| . . . AdarayitA Sk. sa hi shrutivihitaadRjormaargaadpetshc| tasya crssnnirdrssttaa| athavA 6. buddhAnAM P. kuTilacittaH kuTaH zaThaH pumAn / tasya stutiinaam| yussmtstutiiraadriymaannaadrssttaa| bhaktAbhaktayoH puMsovizeSajJa | nAmatvijAM prayojaka ityrthH| agnihi ityrthH| athavA kuTazabdaH kRtazabda- vaivyo hotA tadadhiSThitAstu mAnuSAH pryaayH| kRtasya puNyasya pApasya ca stuvantItyagneH stutIrAdriyamANAn draSTeti / yAskastu jAro'pAmityAdibhi RtvijaH prati prayojakatvam / athavA - vAra iti Nyantasyaiva cAdriyate rUpam / rAditya ucyata iti mnyte| . . . vAM matInAmityapi matayo yajamAnAnAM tdnuppnnm| apAM pipati papuririti buddhyH| AdaritA yuvayorbuddhInAm / somalakSaNena haviSAzvipUraNasyAditye' atyantaM yuSmatparicaryAparatvAdhuvAM manasA smbhvaat| rasAnupradAnAnmadhyamasyA'- cintayatastasyApyAdaritetyarthaH Sk. naashvintvprsnggaacc| haviSodakenApAM| 7. somapA P. jAra ityAdiguNayukta AvityaH pipartI 8. naastynaamaanau| athavA satyAveva tyAdityavyApArapradhAnatvAdasyA RcaH naastyau| dvau pratiSedhau prakRtiM gmytH| satyapi naretyazvinoH smbodhne| ... satyAveva Sk. naca yathAgnyabhidhAnapakSe somalakSaNena | 6. abhimatavacanena Sk. hvissaa'gniH| he narau yuvAM pUrayatI- 10. stomaM P. tyevamazvinoH prAdhAnyazravaNAdAzvinatva ____somasya vaikadezaM svAMzalakSaNam Sk. mevamAdityAbhidhAne sambhavatyuvakenAzvi | 11. prathamAyA ayaM yaadeshH| kriyAvizeSaNanorapUryamANatvAt / Adityo hi madhyama Jcaitad drssttvym| dhRSNu yad dhRSTaM pragavodakena pUrayed bhUmi vA naashvinau| lbham / niHzaGkau sarvalokaprakAzaM pibatatasmAdyathA vyAkhyAtamapAM jAra mityarthaH Sk. For Private and Personal Use Only Page #280 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1.3.34.3. ] 225 [ I.46.8. yA naH pIparadazvinA jyotiSmatI tamastiraH / tAmase rosAmiSam // 6 // ___ yA naH pIparat / yadannam / asmAn / ujjvalam / azvinau ! dAridrayalakSaNAt tmsH| anyatra / pArayati / tat / annam / asmabhyam / dttm| A nau nAvA matInAM yataM pArAya gantave / yuJjAthAmazvinA ratham // 7 // ___ A no naavaa| AyAtam / asmAkaM bhavatoH / naavaa| stotrANAm / pAram / gantum / jalamuttIrya / azvinau / Agacchatastata UrdhvaM gamanArtham / rathaM ca / yuJjAthAmiti / aritraM vAM divaspRthu tIrthe sindhUnAM rathaH / dhiyA yuyujra indavaH // 8 // aritraM vAm / samudragamanasAdhanaM jalapAtram / vAm / divo'pi / pRthag bhavatyatha / jalAnAm / uttrnndeshe| ratha upatiSThati / karmaNA nAnAvidhena yajJe / somAzca bhavadbhyAm / yujyante / 13 1. yAnAvaparAM P. yAnA pI0 D. prAptisambaddhAn krtumityrthH| phala2. asmAd P. D. asmAkam Sk. prAptyantA hi sarvAbhilASAH Sk. 3. rasavIryAdirUpajyotiryuktA Sy. jyo- 6. yuktAtathAmiti P. ___tiSA sAravatI sarvalokaprakAzA vA Sk. kiJcAsmAn pratyAgantum / ... yatra 4. dAridryarUpamandhakAraM . . . bhantahitaM nAvA gantavyaM jale tatra nAvAjyAtam / vinaSTaM kRtvA Sy. yatra rathena sthale tatra rathenetyarthaH Sk. 5. tmstirH| tirassata iti prAptasya 10. Omitted by M. naam| prAptaM mAnasaM tmH| yenAnena 11. gacchati yena naustvritrm| apallaka putradArapoSaNazaktipratighAtajena mAnasena ityapabhraMzena yannAvikAnAM prasiddha vyAptAH . . . athavA na iti dvitiiyaa| tat Sk. yAnasmAn ... pUrayati / trpytiityrthH|| 12. vistIrNam Sy. vistIrNataram Sk. jyotiSmatI c| tmstirH| ... tama- | | 13. samudrANAm Sy. nadInAm Sk. stirskroti| tiraskAreNa cAtra prakAzo | 14. 0rade0 M. lkssyte| sarvalokaprakAzA bhavantItyarthaH | 15. jale sthale ca gamanasAdhanaM yuvayorastISk. tyarthaH Sk. 6. asmAn Sk. 16. abhiSavAdisaMskArakarmaNA Sk. 7. antam Sk. 17. abhiSavAdibhiH saMskAraiH saMskRtA ityrthH| 8. ashvinaavaagmissytH| tAvAgatau yakSyA- etaj jJAtvA gamanasAdhanAnAM gamana mhe| tAviSTau kAmAnnaH smpaadyissytH| prayojanasya pipAsitasya somasya vidyaityevamAdikAmAnAmabhilASalakSaNAnAma- mAnatvAd AgacchatamityarthaH Sk. smanmatInAM pAramantaM gantum / yuSmadA- 18. padbhyAM M. gamanasambaddhAnasmadabhilASAn phala- | 16. yuktAH Sk. For Private and Personal Use Only Page #281 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir I.46.10. ] 226 [ 1.3.34.5. divaskaNvAsa indavo vasu sindhUnAM pade / khaM vRtri kuha dhitsathaH // 6 // divsknnvaasH| divaH patanti / he kaNvAH ! dIptA razmayaH / vAsakamAdityAkhyaM tejazca / apAm / sthAne prAdurbhavati tatra yuvAmazvinau ! svm| rUpam / kasmin / nidhAtumicchathaH / abhUdu bhA u aMzave hiraNyaM prati'i sUryaH / vyakhyajjihvayAsitaH // 10 // abhUdu bhaaH| abhUt / diiptiH| razmeranantaramudayavelAyAm / hiraNyam / pratyAsIt sUryastatsadRzo'bhavadityarthastadanantaram / jihvayA jvaalyaa| abaddhaH / prakAzayati sarvaM jagat / / 1. diva ityapAdAnapaJcamInirdezAdyogya- 7. svasthAne Sk. kriyaadhyaahaarH| diva Agatayo- 8. dhaaryitum| . . . svazarIreNa vartethe razvinoH Sk. yenAsmadyajJAnAgacchatha ityarthaH Sk. 2. knnvputraaH| yadvA medhAvina RtvijaH | 6. 0ptirazme P. D. Sy. matpituH kaNvasyApatyabhUtA matputrA- uSaHkAlInarazmisiddhayartham Sy. dyH| athavA kaNva iti medhAvinAma / aMzavo rshmyH| SaSThIbahuvacanasya medhAvina Rtvijo matputrAdayo vA Sk. sthAna idaM caturthya kvcnm| aMzUnA3. P. D. M. read vA after razmayaH mAdityarazmInAm Sk. 4. asmadAdinivAsahetubhUtamuSaHkAlInaM 10. 0Nyamapra0 P. D. M. jyotiH Sy. pratizabdo'tra sAmarthyAdupamAyAM drssttvyH| somadhanam / dhanatayA cAtra tadvattvaM svA sUryo'pi hirnnymiv| sUryo'pyudayAbhimitvaM prtipaadyte| diva AgatA mukhIbhUta ityarthaH / udayavelAyAM hiraNya. vazvinau somAnAM svAminI bhvissytH| sadRzaH sUryo bhavati / hiraNyasadRzI ca bhA diva AgatAbhyAmazvibhyAM vayaM somaM | abhUcca Sk. dAsyAma ityarthaH Sk. 11. jihvAyAM P. jihvAsthAnIyatvAdatra 5. 0zcApAdAM P. 0zcApadAM D. M. jihvA''dityadIptirucyate / udyan sindhavotra syandanAdAhutaya ucynte| hyAdityo rasAnAdatte jihvAsthAnIyayA tAsAM padaM sthAnaM yjnyH| ttr| sarvAhutInAM sthAnabhUte yajJa ityrthH| athavA dIptayetyarthaH Sk. sindhavotrApa ucyante . . . tAsAM 12. 0lAyAM baddhA P. 0layA baddhaH D. M. pdmntrikssm| paJcamyarthe sptmii| svakIyadIpteH sUryapravezena svayaM kRSNo apAM sthAnAdantarikSAt / divo vA'- bhUtvA Sy. ntarikSAdvAgatayorityarthaH Sk. 13. trailokyaM vA dizo vA Sk. 6. 0magninA D. | 14. V. Madhava ignores u| u For Private and Personal Use Only Page #282 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 227 1.3.35.3. ] ___ 227 [ I.46.13. abhUdu pArameta panthA Rtasya sAdhuyA / pradarzi vi srutirdivaH // 11 // abhUdu pAram / aparAM dizaM prati gantumucuktasya / Adityasya / sAdhuH / abhavat / panthAH / divH| madhye kshcn| mArgo'pi / adarzi yena sUryo gacchati / tattadizvioravau jaritA prati bhUSati / made somasya pitoH // 12 // tttdit| upsi| tat tat / eva / azvinorAzritaviSayam / rakSaNam / stotaa| alaGkaroti prakAzayati yadrakSaNam / somsy| mde| puurytorbhuuditi| vAcUnA vivasva'ti' soma'sya pItyA ma'rA / manuSvacchaMbhU A gatam // 13 // vAvasAnA / vasanazIlau / yajamAne / somapAnena / stotreNa ca hetunA / sukhasya bhaavyitaarau| nrvdih| Agatam apivA manoriva yjnye| 1 17 1. apAraM M. 10. zutorAzri0 P. rAzru0 D. rAtraiH pArabhUtamudayAdri gantum Sy. asmadviSayam Sy. 2. 0dyuktaH syAviH M. Rtasya yajJasya Sk. | 11. bhavati Sk. 3. kIdRzamahaH? sAdhuyA sAdhu zobhanam Sk. | 12. yadrakSakSaNA P. 4. pathisthAnIyatvAd Apatatyanena yajJa iti 13. somena mattayoH satorityarthaH Sk. ___ vA panthA ahrtraabhipretH| aharapi | 14. kam ? sAmarthyAt stotaarmev| etapravRttamityarthaH Sk. duktaM bhvti| yadIyana somenAzvinA5. dyotanAtmakasya sUryasya Sy. vAtmAnaM tarpayatastaM yadyaduSkRSTaM pAlana sUryalokasya Sk. tena tena pAlayata iti Sk. 6. prasRtA dIptiH Sy. 15. yattacchabdAvadhyAhRtyaikavAkyatA neyaa| 7. adarzanI P. D. etaduktaM bhvti|| ... atyartha vasanazIlau vyavasthAnaabhat prabhA''dityarazmInAm / sUojapa| bolIhiraNyasadRza udayAbhimukho'bhUt / yajJaparisamAptyarthamaharapi pravRttam / ataH | 16. yajamAnanAmadheyametacchAkapUNinA paThiparaM bhavatoryAgakAlo'tivartate Sk. / tm| tena cAtra svagRhaM prtipaadyte| 8. V. Madhava ignores u yajamAnagRha ityarthaH Sk. 6. tacchabdazruteryogArthasambandho yacchabdo- 17. somapAnArtha stutyartha cetyarthaH Sk. 'dhyaahrtvyH| . . . yadyadutkRSTam / ... 18. manAviva Sy. | 16. manomiva P. Sk. For Private and Personal Use Only Page #283 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Ist astaka 4th. ch. Introductory. 1 yu'voru'SA anu' zriyaM' pari'jmanoru'pAca'rat / R'tA va'no a'ktubhi'H // 14 // www.kobatirth.org 4 yuvoruSAH / yuvayoH / zriyam / uSAH / anUpAcarat pazcAd yuvayorAgacchati / 6 gantroH / yajJAn yuvaam| rAtribhirgacchantIbhiH sh| smbhjthH| u'bhA pi'batamazvino'bhA na' zarma' yacchatam / a'vi'idvayAbhirU'tibhi'H // 15 // 1. yuvayoruSAH M. 2. yuvo P. M . yuvo: D. 228 ubhA pibtm| ubhau somm| azvinau ! pibatam / ubhau c| asmbhym| sukhm| yacchatam / rakSaNaparaiH / gamanairiti / 10 90 itthaM tRtIyamadhyAyaM vyAkarot prathame'STake / 11 vizvAmitrakule jAto mAdhavaH sundarIsutaH // [tha caturtho'dhyAyaH ] "a'yaM vA' madhu'mattamaH" mAdhavo vyacikIrSati / pradarzayansamastAnAM svaravyatyAsa kAraNam // 1 // zabdasya pazcAt Sk. Acharya Shri Kailassagarsuri Gyanmandir yuvorityetadanvityetena sambadhyate / anupazcAdbhAve / yuvayoH jyotirlakSaNAm Sk. upAgacchati pratipadyate / azvinoharghuvaM madhyarAtrAt kAlaH / tataH para uSasaH / athavA yuvorityetat zriyamityetena sambadhyate / yuvayoH zriyamuSA anUpAcarad anugacchati / yuvayoH zriyA sadRzItyarthaH Sk. 3. thiyam M. 4. 0caratha P. 5. 0 zcAdvivayo0 P. 0 zcAddhi vayo0 D. 6. gacchanto P. ganto: D. gantryoH M. athavA 7. yajJagatAni havIMSi Sy. 8. rAtriparyAyaiH sambaddhAnityarthaH / aktuzabdo'tra somavacanaH / ..... somaiH sambaddhAn / somayAgAnityarthaH Sk. 8. gRhaM sukhaM vA Sk. 10. avidriyAbhiH prazastAbhiH, UtibhiH rakSAbhi: Sy. avidriyAbhiH avidAraNIbhiH / . UtibhiH pAlanaissaha / sthirANi ca pAlanAnItyarthaH Sk. 11. Ms. D. puts the figure // 46 // here to indicate the end of the fortysixth hymn. No such number is given in P. and M. 12. RV. I. 47. 1. For Private and Personal Use Only Page #284 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 226 EUR 10 antodAttaH samAsasyo "vizvAmitrasya rakSati" / zrAdyudAttAH samAsasthA antodAttA bhavanti ca / antodAttAzcAyudAttAstyajantaH prAkRtaM svaram // 2 // 4 vizvazabda AdyudAtto "vizve' de'vAso a'straH" / 8 = "vizvaM' sama'triNaM daha" "pati'rvizva'sya' bhUma'na'H" // 3 // 11 13 "a'gniM ca' vi'zvaza'bhuva'mApa'zca vi'zvabhe'SajaH" // 4 // 1. 0ntaM M. 2. prakRti P. D. prakRtaM M. 3. vizve R. [ 13 14 15 16 tatrAhuH kAraNamidaM vizyaryaH kevale sphuTaH / samaste tu pratyayArthaH prakRtyarthopasarjanaH // 5 // 20 antodAtto vIrazabdaH "sa gha vIro na riSyati" / darzayedasamastArthamayaM vyApta itIdRzam / mitraM vyAptasya sarvasya samaste'rthe pradarzayet // 6 // 4. 0 so'stri 0 R. M. atradhA D. short by one 5. RV. I. 3. 94. 6. 0mi0 D. Acharya Shri Kailassagarsuri Gyanmandir astrIyadhaH P. Raja's text is syllable in b. 1st astaka 4th. ch. Introductory. 33 23 AyudAtto bahuvrIhau " ra'yiM vahataM su'vIra'm" // 7 // is wrong. 8. RV. IX 101. 7. 6. mitrasya omitted by P. 10. RV. III. 53. 12. 7. RV. I. 36. 14. Raja's reference of this quotation 11. agnizca R. 12. RV. I. 23. 200d. 13. 0huta P. 14. 0Namiti daM P. 15. 0rtha R. 16. 0TaM P. 17. prakRtyarthaH pratyayArthopa0 R pratyayArthaH pratyarthopasarjanaM P. For Private and Personal Use Only 18. samarthe'rthaM P. 16. pradarzayan P. D. 20. sakhA R. P. D. M. 21. RV. I. 18. 44. 22. Raja reads rathaM for rayim 23. RV. I. 34. 12. Page #285 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra I.47.2. ] www.kobatirth.org 230 amitrAn vIrayatyeSa ityarthaH kevale bhavet / kalyANa vIramityarthe samastasya pradarzayet // 8 // tAtparya yadi pUrvasmiMstadA tatra svaro bhavet / "RSNavIrasya bRhataH" iti tatra nidarzanam // 6 // Acharya Shri Kailassagarsuri Gyanmandir sarveSveSu samAseSu kAryA sUkSmekSikA budhaiH / padeSu cAsamasteSu zuddhamarthamabhIpsubhiH // 10 // prakRtau pratyaye vApi svaro yatra vyavasthitaH / tAtparya tatra zabdasya sthApayediti nirNayaH // 11 // I.47. a'ya' vA' madhu'mattamaH su'taH somaM RtAvRdhA / tama'zvinA pibataM ti'roca'hvayaM dha'ttaM ratnAni dA'zuSe' // 1 // C ayaM vAm / praskaNvaH |aym / yuvayoH / sutaH / somaH / tam / pibatamiti / 1. amidvIra0 M. Cf. vIro vIrayatyamitrAn N. 1. 7. 2. 0Na vIryami0 R. M. Cf. vIravantaH kalyANavIrA vA / N. 1. 7. 3. 0ntada P. 4. RV. I. 52. 130. Raja's reference of this quotation tri'va'ndhureNa' tri'vRtA' su'peza'sA' ratha'nA yA'tamazvinA / kaNvA'so vA' brahma' kR'Nvantyadhva're teSAM' su bha'NutaM' hava'm // 2 // trivandhureNa / trayo yasya vandhurAstena / trikoNena / surUpeNa / rathena / aayaatm| azvinau! is wrong. 5. vveSAM 0 P. D. M. 6. kArya M. 7. tAdarthya eSA caturthI / yuvayorarthAya Sk. [ 1.4.1.2. 8. tamim P. 6. pibati P. 10. V.Madhava ignores madhumattamaH / RtAvRdhA / azvinA / tiroahnagham / dhattam / ratnAni / dAzuSe 11. unnatAnatarUpatrividhabandhanakASThayuktena For Private and Personal Use Only Sy. sArathisthAnaM vandhura ucyate Sk. 12. apratihatagatitayA lokatraye vartamAnena Sy. tribhizcakrarvartate gacchatIti trivRt / tena trivRtA Sk. 13. zobhanasuvarNayuktena Sy. Page #286 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Acharya si 1.4.1.4. ] 231 [ I.47.4. kaNvAsaH / yuvayoH / stotram / kurvanti / yajJe / teSAm / suSThu / shRnnutm| hvAnam / azvinA madhumattamaM pAtaM soma'mRtAvRdhA / athAdya desA vasu bibhratA rathai dAzvAMsamupa' gacchatam // 3 // azvinA mdhumttmm| somapAnAnantaram / daashvaaNsm| dhanena sh| upagacchatamiti / triSadhasthe barhiSi vizvavedasA madhvA yajJaM mimikSatam / kaNvAso vAM sutasomA abhidyavo yuvAM havante azvinA // 4 // trissdhsthe| yasmin barhiSi trayANAM dhAtUnAM sahAvasthAnaM ttraasiinau| sarvajJau / mdhunemm| yajJam / sektumicchatam / kaNvAH / vAm / abhiSutasomAH stotraadbhissvaacc| abhigatadIptayaH / azvinau ! havante / pAdAntare vAmiti prayuktam / madhareNac. 1. P. reads terasmAnapi rakSatamudakasya kaparistaraNaM bhiH| athavA''havanIyA patI pibataJca somaM yajJasya vardhayitArau dayo'gnayaH sadhasthAH shsthaatRtvaat| te supurANaH sudAse dasrA vaijavanAya trayo yasmin ttrissdhsthm| tasmisudAse before knnvaasH|| striSadhasthe brhissi| saptamInirdezAd kaNvaputrA medhAvina Rtvijo vA Sy. vyavasthitamiti zeSaH Sk. kaNvaputrA matprabhRtayaH Sk. 6. athavA vizvamiti bhunaam| veda ityapi 2. 0tAhvAnam P. dhnnaam| vizvavedasA bahudhanI Sk. 3. somapAnArtham Sy. 10. 0nema D. 4. dAzvAMsaM yajamAnaM dAnArtham Sk. madhureNa rasena Sy. udakena Sk. 5. dhAnena P. 11. asmadIyam Sk. 6. sahA upaga0 P. sahopAga0 D. M. | 12. abhivarSitumicchatamityarthaH Sk. upagamya yajamAnAya dhanaM dattamityarthaHSk. | 13. yuvayorAya Sk. 7. V. Madhava ignores ashvinaa| 14. 0Sutoso0 P. bhiSTutaso0 M. madhumattamam / pAtam / somam / RtA- | 15. stotrAdaSavAnyAbhigata0 P. vRdhaa| adya / dsraa| rthe| abhigatA dIptiyeste'bhidyavaH / 8. 0dhaste D. brAhamyA dIptayA dIptA ityarthaH / athavA kakSyAtrayarUpeNAstIrNatayA triSu sthAne- dhu ityhrnaam| atyantaduSprApaM prApta pvavasthite... darbhe sthitvA Sy. yAgAho yaste'bhidyavaH Sk. saha tiSThanti yeSu devatAstAni sadha- | 16. padA0 P. D. M. sthAni / svnaanytraabhipretaani| tAni 17. V. Madhava ignores yuvAm trINi ysmisttvissdhsthm| saumi- I and writes vAmiti prayuktam For Private and Personal Use Only Page #287 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir I.47.7. ] 232 [ 1.4.2.2. yAbhiH kaNvamabhiSTibhiH prAvataM yuvamazvinA / tAbhiH Svara smA~ avataM zubhaspatI pAtaM somamRtAvRdhA // 5 // yAbhiH kaNvam / vaiH / kaNvam / abhigamanaiH / prAvatam / yuvAm / azvinI ! taiH| asmAnapi rakSatam / udakasya / patI ! pibataJca / somam / yajJasya vardhayitArau ! suH puurnnH| sudAsai dasrA vasu bibhratA rathe pRkSo vahatamazvinA / rayiM samudrAduta vA divaparyasme dhattaM puruspRham // 6 // sudAse dsraa| paMjavanAya sudaase| darzanIyau ! dhanam / rthe| bibhrtau| azvinau ! annaM ca / Avahatam / asmabhyam / api / antarikSAt / divaH / vA / AhRtya / bahubhiH spRhaNIyam / rayim / dhttm| yannAsatyA parAvati yadvA stho adhi turvaze / ato rathena suvRtA na A gataM sAkaM sUryasya razmibhiH // 7 // 11 17 ynnaastyaa| ydi| nAsatra thH| yt| vaa| sthH| antike| ttH| rthen| suvartanena / asmAn / Agacchatam / sh| sUryasya / razmibhiruSasi prAdurbhUtaH / / 1. kaNvA P. 11. prApitavantau sthaH Sk. 2. yebhiH P. 12. divA P. D. 3. yAbhiH... rakSAbhiH Sy. 13. vAnUtya P. vAM dUtya D. vAdRtya M. yussmdbhyssnnshiilaabhiH| yuSmadanve- 14. dattam Sk. ssnnpraabhiH| stutibhirityarthaH Sk. | 15. amuSmin loka ityarthaH Sk. 4. cakSuHpradAnena prakarSeNa rakSitavantau | 16. bhavataH M. ___sthaH Sk. 17. yadi Sk. 5. yUyam P. 18. sthAntike M. 6. zobhanasya karmaNaH pAlakau Sy. ___ asminneva loka ityarthaH Sk. 7. purANaH P. 16. sugatinA Sk. 8. vaija0 P. 20. sahayogitvamAtramatra razmInAm / azvi6. pibatau P. noreva tu prAdhAnyam Sk. 19. azvinAvanaM P. D. 21. bhUte M. azvino vanaM M. | 22. V. Madhava ignores adhi For Private and Personal Use Only Page #288 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1.4.2.5. ] 233 [ I.47.10. arvAcI vAM saptayo'dhvazriyo vahantu savanedupa' / iSaM pRcantA sukRte sudAnava A barhiH sIdataM narA // 8 // aryAJcA vAm / abhimukhau| vAm / azvAH / yajJaM ye zrayanti te / sarvanAnAm / smiipe| vahantu / annm| suSTu kurvate / zobhanadAnAya yajamAnAya / sNyojyntau| AsIdatam / barhiH / netArau! tene nAsatyA gata sthaina sUryatvacA / yena zazvadUrathurdAzuSe vasu madhvaH somasya pItaye // 6 // tena nAsatyA gatam / tena / naastyau| Agacchatam / rathena / sUryasadRzarUpeNa / yena / bhu| dhanam / UhathuH / yajamAnAya / madhusadRzam / somam / pAtum / ukthebhirvAgase purUvasU ajhaica ni hayAmahe / zazvatkaNvAnAM sadasi priye hi kaM somaM papathurazvinA // 10 // ukthebhirk|i stotrazastraH / rakSaNAya / asmadabhimukham / bahudhanAvazvinau ! ni hvayAmahe / 15 Sk. 1. asmadabhimukhA yuvAm Sk. daanaarthe| dadatau Sk. 2. yaiH M. 8. V. Madhava ignores it yajJasambaddhA ityrthH| athavA adhvara | 6. to M. iti dhvaratehiMsAkarmaNaH kriyaavcnH|| 10. Agatam Sk. anupahisitA zrIryeSAM te'dhvrshriyH| | 11. sUryasaMvRtena, sUryarazmisadRzena vA Sy. lakSmIvanto darzanIyA ityarthaH Sk. | hiraNyakhacitatvAdatyantojjvalenetyarthaH 3. asmadanuSTheyAni trINi savanAnyevopalakSya Sy. | 12. 0 rUpenaNa P. savanazabdo yajJanAma vA tadavayavaprAta- 13. yau M. ssavanamAdhyandinasavanatRtIyasavanavacano / 14. sarvadA Sy. vaa| ... savanAnyupa yajJAnAM vA . . . | 15. prApitavantau sthH| dattavantAvityarthaH Sk. tadavayavAnAM prAtassavanAdInAM vA samIpa 16. madhu is omitted by M. ityarthaH Sk. 17. stotrazabdaiH P. 4. pibanti M. 18. somena tarpaNAya Sk. 5. zobhanAnAM sukRtAnAM kartre Sk. 16. asmad is omitted by P. 6. zobhanAnAM ca haviSAM dAtre yajamAnAya Sk. | AtmAbhimukham Sk. 7. iSamannaM pRnycntaa| pRciratra sAmarthyA- | 20. bahuyajJaM dhanAvizvinau P. For Private and Personal Use Only Page #289 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1.48.2. ] 234 [ 1.4.3.2. nityam / hi| kaNvAnAM sadasi / priye| yjnye| azvinau yuvAm / khalu / somam / piitvntaaviti| 13 ____I.48. saha vAmena na uSo vyucchA duhitardivaH / saha ghumnene bRhatA vibhAvari rAyA devi dAkhaMtI // 1 // saha vAmena / saha / vananIyena / asmAkam / uSaH! vyuccha / duhitaH ! shaannen| mhtaa| dIptimati ! dhanena c| devi! dAnavati ! ityannaM dAnaM ca vAmiti / azvAvatIgomatIvizvasuvido bhUri cyavanta vastave / udIraya prati mA sUnRtA upacoda rAdhau maghonAm // 2 // ashvaavtiiH| azvavatyaH / gomatyaH / vizvasya dhanasya suSThu vedayitrayaH / atyantaM divaH / cyavanta / divskrnnaayedaaniim| maam| prti| suunRtvaacH| udiiry| uSaH ! cody| dhanam / 1 . 1. hizabdastu padapUraNaH Sk. 12. V. Madhava ignores divH| 2. kaNvaputrANAM medhAvinAM vA Sy. ghumnena 13. bahvazvopetAH Sy. 3. yasmAt pUrveSvapi kAleSu nityamasmadIyeSu 14. azvAn gAzca stotRbhyo dadatya sadassu somAn pItavantau sthastasmA- ityarthaH Sk. 15. lambhayitryaH Sy. dutpannapraNayatvAdidAnImapi niyataM hvayAma sarvasya bhUtajAtasya suSThu vedayitryaH / ityarthaH Sk. prakAzikA ityrthH| svayameva vA vedi4. Ms. D. puts the figure // 47 // tryaH Sk. 16. 0ntaM D. gtvtyH| here to indicate the end of samastaM trailokyaM prAptavatya ityarthaH Sk. the fortyseventh hymn. 67. prajAnAM nivAsAya Sy. svajyotiSA No such number is given tmsaamaacchaadnaay| prakAzanAyetyarthaH in P. and M. Sk. 18. stRNAtAvAcaH M. 5. vadanIyena P. D. M. statilakSaNA vaacH| mama vAcaH prati ___ dhanena Sy. atyantotkRSTenAnnena Sk. preraya yenAhaM tvAM prabhUtAbhiH stutibhiH 6. asmAkamaryAya Sk. staumiityrthH| athavA suunRtetyussonaam| 7. vividhaM tamAMsi vivaasy| prakAzaM yattacchabdAvadhyAhRtya pUrveNArdharcena sahakakuvityarthaH Sk. vAkyatavaM yojyaa| yA azvAvatItyAdi8. Adityatejaso divi jAyamAnatvA- guNA bhUri cyavanta vastave tAstvamudIraya ___duSA divo duhitA Sk. mAM prati sUnRtAH prakAzarUpA uSasaH Sk. 6. yazasA ca saha Sk. 10. devI D. M. | 19. prakAzarUpANAmuSasAmadhiSThAcyA adhi annayazodhanAnyasmabhyaM dadatI vyucche- devatAyA idamuSaHzabdena sambodhanam Sk. tyarthaH Sk. 11. nAvamiti M. | 20. dehItyarthaH Sk. For Private and Personal Use Only Page #290 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 235 1.4.3.4. ] [ I.48.4. ADhyAnAM tata AhRtya bhikssubhyH| uvAsoSA ucchAca nu devI jIrA rathAnAm / ye asyA AcaraNeSu dadhire samudre na zrevasyavaH // 3 // uvaasossaaH| purApi vyuSTavatI samprati / ca / vyaucchan / kSipram / uSAH / kssetrii| rathAnAM ye rthaaH| usssH| AgamaneSu / tiSThanti / annamAjihIrSavaH / samudra / iva nAvikAH / uo ye te pra yAmeSu yuJjate mano dAnAya sUrayaH / atrAha tatkaNva eSAM kaNvatamo nAma' gRNAti nRNAm // 4 // uSo ye te| uSasi zayAne zayAnaH praskaNva udArANAM nAmAnyasAvasAviti brUta iti samudAyArthaH / uSaH! tava / AgamaneSu / ye| prAjJAH / mnH| da paH ! tava / AgamanaSu / ye / prAjJAH / manaH / dAnAya / praayunyjt| atr| ev| 1. maghonAM dhanavatAM yaSTaNAM svbhuutm| ye paricaryAyAM sthitA ityarthaH Sk. dhanavanto na yajante tebhyo'phRtyetyrthH| 11. taSThantyanamAji0 P. jiho0 D. athavA maghazabdo'tra havirlakSaNe dhane dhanakAmAH... yathA samudramadhye nAvaH vrtte| SaSThInirdezAdyogyamiti shessH| sajjIkRtya prerayanti tadvat Sy. havirlakSaNena dhanena dhanavatAmasmAdRzAM zrava iti dhananAma / tatkAmAH zravasyavo yogyam / yaSTaNAM yadyogyamityarthaH Sk. vnnijH| yathAtyantadhanAzayA samudre 2. asmadartham Sy. vaNijo vyavatiSThante tdvt| ya evo3. puropi P. SasaM paricaranti teSAmeva sA uvAsa 4. nivAsamakarot, prabhAtaM kRtavatItyarthaH ucchAcca tatkAryakaratvAnnetareSAM Sy. prAgapararAtrAduvAsa rAjyA yaSTaNAmityarthaH Sk. shossitvtyussaa| rAtrAvevAnupraviSTA'- | 12. samudramiva P. D. dRzyarUpAbhavadityarthaH Sk. 13. ye ye P. 14. uSyasi M. 5. vyucchati prabhAtaM karoti Sy. 15. zayAnAH P. zayane M. vyuSTavatI cApararAtre Sk. 16. tubhyam Sk. 6. uSA M. 17. yAmeSu yajJeSu Sk. 7. kSiprI P. prerayitrI Sy. kSiprA Sk. | 18. prajJAH P. stotAraH Sk. 8. ratho rahatergatikarmaNo gntehaabhipretH| | 16. haviSAm Sk. ... gantRNAM madhye / athavA rathAnAmiti | 20. prerynti| dAnazIlA udArAH prabhavaH SaSThInirdezAt sakAzAditi vaakyshessH| prAtaHkAle dAtumicchantItyarthaH Sy. kSiprA rathAnAmapi sakAzAt Sk. ye tubhyaM yajJeSu havIMSi dadatItyarthaH Sk. 6. P. adds na after rathAH / 21. 0ta a0 P. D. pRthivyAssanni10. paricaraNeSu dadhira AtmAnaM dhaaritvntH|| hitAyA ayaM pratinirdezaH Sk. For Private and Personal Use Only Page #291 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 1.48.6. ] kaNvAnAM variSThaH / kaNvaputraH / eSAm / nRNAm / tat / nAma / uccArayati / AdhA' yoSe'va sUnaryuSA yati prabhuJjatI / ja'raya'ntI' vR'ja'naM pa'dvadI'yata' utpA'tayati pa'kSiNa'H // 5 // ... 236 13 $ 10 A ghA yossaiv| aayaati| ussaaH| strIva / prakarSeNa rakSantI / sUnarItyapyuSo nAma zobhananareti mnussyaannaam| updrvm| jarayantyuSasyAgatAyAM padvat puruSAdikam / calati / pakSiNaH / ceym| udgamayati / vi yA sRjati' sama'naM' vyarthina'H pa'daM na ve'tyoda'tI / vayo' navi'STe pati'vAMsa' Asate' vyu'STau vAjinIvati // 6 // Acharya Shri Kailassagarsuri Gyanmandir 14 / visRjati / yA / saGgrAmaM yuyutsUn / 1. atizayena medhAvI kaNvo maharSiH Sy. teSAmeSAM manuSyANAM madhye kaNva eva kaNvatamo nAma gRNAti / kaNva iti so'yamityabhisambandhAt pitRzabdaH putre prayujyate / Atmana evAyaM parokSarUpeNa prathamapuruSeNAbhidhAnam / kaNvatama iti kaNvazabdo medhAvinAma | atizayena medhAvI kaNvatamaH / ayaM kaNvaputraH praskaNvo nAma medhAvitamastava nAma stotItyarthaH / nAmastutyA cAtra nAmavatAmeva stutiH pratipAdyate / tvAM stautItyarthaH / stotArastubhyaM yajJeSu havIMSi vadati / samastAyAmetasyAM pRthivyAM teSAM madhye'hameva kaNvaputra - stvAmatizayena staumi nAnyaH kazciditi samastArtha : Sk. 2. vaSAM P. 3. nRSaNAm P. 4. 0nti M. 6. AyAtamaSA M. 5. uditetyarthaH Sk. 7. svena jyotiSA kRtsnaM jagat prakarSeNa pAlayantI Sk. 8. suSThu gRhakRtyasya netrI gRhiNIva Sy. zobhanA narA yasyAH stotRtvena yaSTutvena ca santi sA sUnarI Sk. [ 1.4.4.1. For Private and Personal Use Only 16 prerayati yA ca / 6. gamanazIlaM jaGgamaM prANijAtam / ... asakRduSasyAvRttAyAM vayohAnyA prANino jIrNA bhavanti Sy. 10. balaM kAlena hi prANinAM jIryate / kAlaM coSA atipAtayati / ata evamucyate jarayantI bRjanamiti caTakAdayo hi pakSiNa uSaudayavelAyAM svebhya AvAsakebhya utpatanti / atastAnuSA evotpAtayatItyucyate Sk. 11. pAdayuktaM prANijAtam Sy. yathA kazcit pAdavAnAgacchet tadvadAgacchati Sk. 12. nidrAM parityajya svasvakRtyArthaM gacchati Sy. 13. vyA M. 14. visargo hyanujJA / anujAnAti Sk. 15. samIcInaceSTAvantaM puruSam... gRhArAmAdi ceSTA kuzalAn puruSAn uSaHkAlaH zayanAdutthApya svasvavyApAre prerayatIti prasiddham Sy. samanaM saGgrAmanAmaitat ... uSaudayottarakAlaM... yoddhAro yudhyante / ata uSA eva saGgrAmamanujAnAtItyucyate / athavA samanamiti saMpUrvasya manervA jJAnArthasyAnervA prANArthasya rUpam / jJAnaM prANaM vetyarthaH / ubhayamapi hyetaduSaudayottarakAlaM pravartate Sk. 16. vyantI P. Page #292 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 237 1.4.4.3.] [ I.48.8. bhikSun saa| pdm| iv| nidadhAti / zanaiH zanairAgacchantyuSA iti razmyabhiprAyavacanam / pakSiNa iv| kecana / patanazIlA vRkSeSu / Asate / tava / vyucchanne / uSaH ! eSAyukta parAvataH sUryasyodayanAdadhi / zataM rathebhiH subhagoSA iyaM vi yAtya'bhi mAnuSAn // 7 // essaayukt| essaa| udyuktaa| dUrAt / suurysy| udayanAd divaH / zatam / rathAnadhiruhya / sudhnaa| uSAH / mAnuSAn / abhi| vividham / yaati|" vizvamasyA nAnAma carSase jagajjyotiSkRNoti sUnarI / apa dveSo maghonI duhitA diva uSA ucchadapa sidhaH // 8 // vishvmsyaaH| usssH| drshnaay| srvmev| jgt| ziro nmyti| jyotishc| kRnnoti| 1. vyathino'thinaH kaaryvntH| kAryavantazca 6. svakIyAnAM rathAnAM zataM yojitavatI Sy. kAryeSu visRjanti / sarve hi kAryavantaH | yuktavatyazvAn ratheSu Sk. svakAryeSUSaudayottarakAlaM pravartante Sk. | 10. yataH sthAnAt sUrya udeti tataH Sk. 2. sthAnaM ... na kaamyte| uSaHkAlaH zIghraM | 11. nAdiva gacchatItyarthaH Sy. 12. zatamiti tRtIyArthe dvitiiyaa| zatena yathA kazcidekaM padaM gacchettadvat kSaNena rathaH Sk. gacchati Sk. 13. adhizabdastu . . . padapUraNaH Sk. 3. razyabhiprAyaM M. ramyAbhiprAyaM P. | 14. saubhAgyayuktA Sy. ramyAbhi0 D. 15. abhividhaM P. D. mAnuSAdavidhi M. 4. pakSiNaH patanazIlAstava vyuSTau sveSvA- vizeSeNa Sy. vAsakeSu naaste| tvadudayavelAyAM svebhya | 16. itazcetazca pArthivaM lokaM svabhAsA vyA AvAsakebhya utpatantItyarthaH Sk. pnotItyarthaH Sk. 5. pakSiNodake ca M. pakSiNoda kecana | 17. V. Madhava ignores adhi| P. D. 6. he.. .uSodevate!... tvadIye prabhAtakAle | 18. prakAzAya Sy. ... patanayuktAH ... pakSiNo ... na | 19. sasa0 D. tiSThanti / kintu svasvanIDAdvinirgatya 20. sarvasya jagata etadAyattaM darzanIyagacchantItyarthaH Sy. mityarthaH Sk. 7. uSAH P. D. 21. jacchiraH M. 8. 0ktA M. 22. nagamayati P. iyam For Private and Personal Use Only Page #293 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org I.48.11. ] uSAH saa| divH| duhitA srvaan| dvessttn| ksspytuuNshc| tiraskurvantI prAdurbhavatu / uSa' A hi bhA'nunA' ca'ndreNa' duhitardivaH / A'vaha'ntI' bhUrya'smabhyaM' saubha'gaM vyu'cchantI' divi'STiSu // // 238 uSa A bhaahi| uSaH ! abhimukham / bhAhi / tejasA / hlAdakena / divaH / duhitaH ! 8 aavhntii| bhu| dhnm| asmabhyam / prAdurbhavantI / divasAnAmanveSaNeSu / uSo vAjam / uSaH ! vizva'sya' hi prANa'naM' jIva'naM' tve vi yadu'cchasi' sU'nara / sA no' rathe'na bRha'tA vi'bhAvara zru'dhi ci'trAmadhe' hava'm // 10 // Acharya Shri Kailassagarsuri Gyanmandir vizvasya hi| vishvsy| hi prANinaH / praannnm| jIvanaM ca / tvayi bhavati / yadA tvam / vyucchsi| uSaH! prakAzaM kurvntii| saa| asmaakm| rthen| bRhatA'gatA / dIptimati ! zRNu / 19 citradhane ! hvAnam / uSo' vAja' hi va'sva' yazci'tro mAnu'Se' janai / tenA va'ha su'kRto' adhva'rA~ upa' ye tvA' gR'Nanti' vaha'yaH // 11 // [ 1.4.5.1. 1. sarvAJceSTan D. kiJca dveSaH sarvaprANidveSyaM tamaH Sk. 2. zoSayitRn Sy. zoSayitRn vA / kAn ? sAmarthyAnaktaJcarAn AdIn / rakSaAdInapi vivAsayatItyarthaH Sk. 3. 0nti D. apocchati tamazca 20 21 24 hi / annaM devi ! yaH / pUjanIyaH / manuSyeSu bhavatyatha / vivAsayati Sk. 4. tu M. 5. V. Madhava ignores sUnarI / maghonI 6. sukhakareNetyarthaH Sk. 7. 0 hitAvaha0 P. AnayantI Sk. saubhAgyam Sy. prabhUtamasmabhyaM zobhanaM dhanaM dadAtItyarthaH Sk. 6. onti P. 10. divaseSu Sy. divamiSyate yAbhirgantuM tA diviSTayaH / tAsu / asmadIyeSu yajJeSvityarthaH Sk. 11. hizabdaH padapUraNaH 14. yasmAt Sy. 15. vyasi P 16. kurva M. Sk. 12. Omitted by P. 13. sarve prANinastvatprasAdAt prANanti jIvanti cetyarthaH Sk. yad yA Sk. tamAMsi vivAsayasi Sk. 17. AyAhIti zeSaH Sy. mahatA rathenAsmAn pratyAgantum Sk. 18. viziSTaprakAzayukte Sy. 16. uSonAmeva vA citrAmaghazabdaH Sk. For Private and Personal Use Only 20. hizabdastu padapUraNaH Sk. 21. anaM P. havirlakSaNam Sy. 22. yA P. 23. cAyanIyaH Sy. 24. manuSye jane jAte yajamAne Sy. manuSyaloke Sk. Page #294 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1.4.5.3. ] 236 [ I.48.13. tenaannen| sukrmnnH| yjnyaan| upaavh| ye| tvaam| stuvnti| stotaarH| vizvAndevA~ thA vaha somapItaye'ntarikSAduSastvam / sAsmAsu dhA gomadazvavidukthyamuSo vAjaM suvIryam // 12 // vizvAn devaan| vishvaan| devaan| aavh| sompaanaay| antrikssaat| uSaH ! tvm| saa| asmaasu| dhehi| gomt| ashvvt| prshsym| uSaH ! vaajm| shobhnviirym| yasyA ruzanto arcayaH prati bhadrA adRkSata / sA nau rayiM vizvavAraM supezaMsamuSA dadAtu sugmyam // 13 // yasyA rushntH| ysyaaH| diipymaanaaH| arcyH| prtydRkssnt| klyaannaaH| saa| nH| ryim| srvvrnniiym| suruupm| ussaaH| ddaatu| sukhkrm| 1. tena kAraNena Sy. tena dattenopAvaha Sk. | 6. devA M. 2. zobhanAnAn svargAdiphalAvAptikara- 7. nAtari0 P. gAni Sk. 8. uSasa evAtra prAdhAnyaM sahacAritvamAtraM 3. upAhra D. uvAvaha M. vizveSAM devAnAm Sk. 4. yajJanirvAhakAH Sy. stutInAM voDhAro 6. sAsmAsviti tacchabdazruteryogyArtha matprabhRtayaH / yacchabdazrutesteSAmityadhyA-| sambandho ycchbvo'dhyaahaaryH| yA tyaahaarym| tenAgnena stotan yajJakaraNa- mevamavocAma sA'smAsu dhAH sthaapy| samarthAn kuvityrthH| athavA teneti hetau | asmabhyaM dehItyarthaH Sk. tRtiiyaa| tena havirbhUtena hetunA tadannaM 10. vAcam M. annam Sk. hvirbhuutmupbhoktumityrthH| aavh| 11. zobhanavIryasahitaM zobhanavIyaM vA Sk. kAn? AtmasahacAriNo vizvAn devaan| / 12. 0kSata P. D. . .. kIdRzAn ? sukRtaH zobhanakarma- kSantavRkSanta M. kaarinnH| kva? adhvraanup| ... prativRzyante Sy. yajJAna prati yjnyessvityrthH| kasya 13. vizvasya vArakam / yadvA vizvavarasvabhUteSu? ucyte| ye tvA gRNanti | NIyam Sy. vahnayasteSAm Sk. | 14. suSTha gantavyam Sy. 5. Omitted by P. Atmasaha- sukhnaamaitt| sukhaM c| athavA rayecAriNaH Sk. revaitadvizeSaNam / sukhakaraM rayim Sk. For Private and Personal Use Only Page #295 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir I.48.16.] 240 [ 1.4.5.6. ye ciddhi tvAmRSayaH pUrva Utayai juhUre'va'se mahi / sA naH stomA abhi gRNIhi rAdhasoSaH zukraNa zociSA // 14 // ye ciddhi / ye| cit| hi| tvaam| RssyH| puurve| rkssnnaay| aahuutvntH| mahati ! saa| asmaakm| stomaan| abhigRnniihi| dhnen| uSaH! shukrenn| tejasA yukteti / uSo yaddya bhAnunA vi dvArAvRNavo divaH / pra nau yacchatAdavRkaM pRthu cchardiH pra devi gomatIriSaH // 15 // uSo ydch| uSaH ! yt| ady| tejsaa| divH| dvArI pUrvAparI sUcyeva viddhavatI tdaaniim| prycch| asmbhym| stenrhitm| vistiirnnm| gRhm| prayaccha c| devi ! gomnti| annaani| saM nau rAyA bRhatA vizvapaizasA mimikSvA samiLAmirA / saM dyumnene vizvaturoSo mahi saM vAjairvAjinIvati // 16 // saM no raayaa| sNyojy| asmaan| dhnen| mhtaa| sarvarUpeNa sNmimikssv| c| gobhiH| 1. sA na iti tacchabdenoSasaH pratini- NIhi rAdhaseti Sk. dezAd ya iti yacchabda ussovissyo| 8. V. Madhava ignores avase drssttvyH| vyatyayena puNlinggtaa| dvitI- 6. yAM tvAmadya Sk. yaikavacanasya sthAne prthmaabhuvcnm| 10. divau P. 11. dhArau M. ... yAM tvAm Sk. 12. pUrvAparadigbhAgAvandhakAreNAcchAditau Sy. 2. cicchabdaH padapUraNaH Sk. 13. sUcyapa M. 3. kSeNAya M. avatiratra gtyrthH| 14. vardhayati P. baddha bhavati D. M. ___ svayajJAna pratigamanAya Sk. vizliSya prApnoSi Sy. 4. mahite! pUjanIya vA Sy. vividhaM gcchsi| . . . kRtsnAM divaM 5. abhiSTuhi Sk. svajyotiSA vyApnoSItyarthaH Sk. 6. dhanaM dehItyarthaH Sk. 15. ycchndshrutestcchbdo'dhyaahrtvyH| sA 7. nityaM cAsmAn prati zukraNa jyotiSA | pra no yacchatAt Sk. vyucchetyrthH| athavA ye ciddhi tvAM | 16. hiMsakarahitam Sy. parairanAdeyam Sk. sA naH stomAniti zrutau yacchandata- 17. gomannAni P. 18. rAya D. cchabdo parasparasambandhAsambhavAdyogyArtha- 16. mahataH P. 20. bahurUpeNa sarvarUpeNa sambandhavantau yacchandatacchabdAvadhyAhRtya vA Sk. 21. samIkSya P. niraakaaniikrtvyau| ye tvAmRSayaH sNgmy| smbndhy| dhanamasmabhyaM pUrve juhure teSAmiva yAM tvAmastoSmaH dehItyarthaH Sk. 22. iLetyannanAma / sA no'smAkamapi stomAn abhigR- ... annazca saMmimikSva Sk. For Private and Personal Use Only Page #296 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Acharya Shri K. 1.4.6.2. ] 241 [ I.49.2. sm| yshsaa| sarvazatrUNAM hiNsken| sNyojy| annaishc| annavati ! I.49. uSau bhadrebhirA gahi divazvidrocanAdadhi / vahantvaruNapsava upa tvA somino gRham // 1 // uSo bhdrebhiH| uSaH! bhdrH| aagcch| diiptaat| lokaat| upvhntu| tvaam| aruNarUpA ashvaaH| sominH| gRham / " supezasaM sukhaM rathaM yamadhyasthA upastvam / tenA suzravasaM janaM pAvAdya duhitardivaH // 2 // supeshsm| suruupm| sudvaarm| rthm| ym| adhyasthAH / uSaH ! tvm| ten| zobhanAnaM hvissmntm| yjmaanm| ady| prrkss| divH| duhitaH! 13 1. khaM M. 6. kalyANarazvaH Sk. 2. antakatretyarthaH Sk. 7. diva uparyavasthitAt ... Aditya3. vAjazabdo'tra blvcnH| balazca ___ maNDalAdAgaccha Sk. ___ saMmimikSva Sk. 8. upazabdaH pratizabdasyArthe gRhamityanena 4. 0vanta iti M. ca smbndhyitvyH| somavato yajaannasAdhanabhUtakriyAyukte Sy. mAnasya gRhaM prati Sk. pratyupasarga cAkhyAtAnuSaGgAdAkhyAta 6. gAvaH Sy. bhedAcca vAkyabhedAdvAjinIvatItyetasyoSa 10. gRhA P. ityetena saha pryaayvttve'pypunrukttvm| sambandhizabdo voSasa eva vishessnnm| 11. V. Madhava ignores cit| vaajiniishbdo'nnaamdheym| annvtii| adhi athavA vAjItyannanAma / tasmAt striyA | 12. zobhanAvayavaM, zobhanarUpayuktaM vaa| miikaarH| vAjinyo baDavAstadvatI yadvA zobhanahiraNyayuktam Sy. vAjinIvatI Sk. 13. zobhanena khenAkAzena yuktaM, vistRta5. V. Madhava ignores ussH| mityrthH| yadvA sukhhetubhuutm| athavA mhi| Ms. D. puts the figure sukhamiti kriyAvizeSaNam / sukhaM yathA 118511 here to indicate the bhavati tathetyarthaH Sy. end of the fortyeighth | 14. nAnnahevi0 M. hymn. No such number is | 15. prakarSaNa gaccha Sy. given in P. and M. prakarSeNAgaccha Sk. For Private and Personal Use Only Page #297 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ 1.4.7.1. I.50.I. ] 242 vayazcitte pata'triNau dvipnyctusspdrjuni| upaH prAraMvRta'ranu divo antebhya'spariM // 3 // vayazcitte / pakSiNaH / ptryuktaaH| dvipAt / catuSpAcca / uSaH ! zukravaNe ! tava / aagmnkaalaan| prti| prgcchnti| antriksspryntebhyH| vyucchantI hi razmibhirvizvAbhAsi rocanam / tAM tvAmuSarvasUyavauM gIrbhiH kaNvA ahUSata // 4 // vyucchantI hi| vyucchntii| hi| rshmibhiH| srvm| lokm| bhaasysi| taam| tvAm uSaH ! dhnkaamaaH| giibhiH| knnvaaH| AhUtavantaH / I.50. udu tyaM jAtavedasaM devaM vahanti ketvH| dRze vizvAya sUryam // 1 // ___ udu tyam / udvhnti| tm| jaatvedsm| azvAH ketavo razmayo vaa| sarveSAM bhuutaanaam| darzanAyA 1. payaH M. cicchbdo'tropmaayaam| kaNvaputraHpraskaNvanAmA hutavAnityarthaHSk. vaya iva pakSiNa iva te tava Sk. 15. Ms. D. puts the figure // 46 // 2. putra. M. patanazIlA gamanazIlA here to indicate the end of ___azvAH Sk. 3. prati Sk. the fortyninth hymn. No 4. 0varNo D. zukro varNe M. such number is given in P. zubhravarNe Sy. zuklavarNe Sk. and M. 5. lAt P. D. gamanAnyanulakSya Sy. | 16. sUryaH srtevaa| suvatervA / svIryatervA ... yo yo gamanakAlastatra tatratyarthaH Sk. udvahanti taM jAtavedasaM razmayaH ketvH| 6. pra is omitted by P. and D. sarveSAM bhUtAnAM darzanAya sUryamiti / 7. 0ripa0 P. parizabdaH . . . pdpuurnnH| (kamanyamAdityAdevamavakSyat / ) ____ athavA parizabdo'ntazabdAt pUrvo draSTa- N. 12. 14, IT. ___vyH| . . . divaH paryantebhyaH prAran Sk. 17. tacchabdazruteryogyArthasambandho yacchabdo'8. V. Madhava ignores cit / pari dhyaahaaryH| yaM sarvaprANino namasyanti Sk.. 6. tAM tvAmiti ca tacchabdAdyacchabdo- 18. tajjA M. tat jA0 D. dhyaahrtvyH| yAM tvAm Sk. ____ jAtaprajJAnam Sk. 10. vyucchantI hi omitted by M. 16. satyatattvAH / sUryasya hi svayaM prajJAnahizabdaH padapUraNaH Sk. sattvAdazvairapi prajJAnasattvaireva bhavi11. vyati P. D. M. tavyam / athavA ketavo rshmyH| prajJAnasarva jagat . . . prakAzayasItyarthaH Sk. sattvAt ta udvahanti Sk. udite 12. stutilakSaNAbhiH Sk. hi sUrye sarva bhUtajAtaM draSTuM samarthaM bhavati 13. kaNvaputrAH Sk. 14. Atmana evedaM nAnudite Sk. 20. V. Madhava parokSarUpeNa prthmpurussennaabhidhaanm| ahaM ignores u| devam / sUryam For Private and Personal Use Only Page #298 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyanmandir www.kobatirth.org 1.4.7.4. ] 243 [ I.50.4. apa tye tAyavo yathA nakSatrA yantya'ktubhiH / sUrIya vizvacakSase // 2 // - aptye| apynti| nksstraanni| rAtribhiH shaagcchntiibhiH| amii| stenaaH| iv| suurym| vizvasya draSTAraM dRssttvaa| adRzramasya keto vi razmayo janA~ anu| bhrAjanto agnayoM yathA // 3 // adRzramasya / adrshmhm| asy| ketuun| vibhvnti| jnaan| prti| rshmyH| bhraajntH| agnyH| iva dIpyamAnA iti|" taraNirvizvadarzato jyotiSkRdaMsi sUrya / vizvamA bhausi rocanam // 4 // trnniH| kssiprgntaa| vizvasya drshkH| jyotiSaH krtaa| asi| sUrya ! vizvaM c| divm| prkaashysi| 10 1. Apa M. 2. avaya0 M. prthmaa| adarzamahamasya ketUna razmIn ____ adRzyatAM pratipadyanta ityarthaH Sk. janAnanu vibhrAjamAnAnagnIniva Sk. 3. saha ga. P. 11. vizabdastu bhrAjanta ityatena sambandha4. M. adds amIbhiH before amii|| yitavyaH Sk. 12. 0ti M. taskarA nakSatrANi ca rAtrIbhiH saha sUrya | 13. manuSyAn vyApyAvasthitA ityarthaH Sk. AgamiSyatIti bhItyA palAyanta | 14. The third pada of this stanza ityarthaH Sy. is quoted in N. 3. 15. 5. paJcamyarthe cturthii| suuryaat| sUryo- | 15. taritA, anyena gantumazakyasya mahato dayottarakAlaM hi nakSatrANi rAgyazca 'dhvano gantA'si / yadvopAsakAnAM rogAna dRzyante Sk. 6. draSTAtaM P. ttArayitAsi |'aarogyN bhAskarAdicchet' kIdRzAt sUryAt ? vizvacakSase svajyo- iti smaraNAt Sy. 16. sarvaiH prANibhitiSA sarvasya darzayituSTurvA Sk. drshniiyH|...ydvaa vizvaM sakalaM bhUtajAtaM 7. laDarthe'yaM lung|... prathamapuruSabahuvaca- darzataM draSTavyaMprakAzyayena sa tathoktaHSy. nasya sthAne vyatyayenedamuttamapuruSaka- sarvasya hi darzanIyo draSTA vA Sk. vcnm| dRzyanta ityrthH| kuta etat ? | 17. yadvA candrAdInAM rAtrau prkaashyitaa| ketava ityAdiSvabhihitakarmatvanimi- rAtrau hi ammayeSu candrAdibimbeSu tAyAH prathamAyA darzanAt Sk. sUryakiraNAH pratiphalitAH santo'ndhakAra 8. 0rzanamaham M. anukrameNa prekSante Sy. nivArayanti yathA dvArasthadarpaNopari 6. adarzamahasya P. nipatitAH sUryarazmayo gRhAntargataM asya sUryasya ... prajJApakA razmayo... tamo nivArayanti tadvadityarthaH ... janAn / ... jAtAn sarvAn ... sarva yadvA he sUrya antaryAmitayA sarvasya jagatprakAzayantItyarthaH Sy. preraka paramAtman taraNiH saMsArAbdhe10. ke dRzyante ? ucyte| asya sUryasya staarko'si| yasmAttvaM ... vizvaH sarve svabhUtAH ketavaH prajJAnatattvA rshmyH| rmumukSubhirdarzato draSTavyaH sAkSAtkartavya ... athavA adRzramityuttamapuruSazruti- ityrthH| ...jyotiSaH sUryAdeH kartA Sy. sAmarthyAd razmInAM ca darzanakarmatvAt ! 18. sarva ca jgdaabhaasysi| rocanaM prakAzaketava ityAdiSu dvitIyArthe vyatyayena | svabhAvakam Sk. For Private and Personal Use Only Page #299 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir I.50.6. ] 244 [ 1.4.8.1. pratyaG devAnAM vizaH pratyaDDudaiSi mAnuSAn / pratyavizvaM sadRze // 5 // pratyaG devaanaam| "tasmAt sarva eva manyate mA pratyudagAt" iti braahmnnm| devAnAM vizo devAnityarthe devaan| mnussyaan| ca tvm| abhimukha udeSi kiM bahunA sarva jgdpi| pratyaDU dessi| sarvasya pdaarthsy| drshnaay| yenA pAvaka cakSasA bhuraNyanta janA~ anu / tvaM varuNa pazyasi // 6 // yenA paavk| yen| zodhayitaH! tejsaa| jnaan| prtyrthaarthm| gcchntm| tvm| AcchAdayitaH! pazyasi "tat te vayaM stuma iti vAkyazeSaH" iti yaaskH| 11 1. mA P. D. 2. marunAmakAn devAnaSy. manuSyalokaM prAptavantamityarthaH Sk. devAnAM svabhUtA yA vizastAn ... draSTu- 10. nta tvAm P. ntastvAm D. m| purastAduditasya bhavataH pazcA- 11. aniSTanivAraka Sy. davasthitAn sarvadevAn draSTumityarthaH Sk. | 12. taM prakAzaM stuma iti shessH| yadvA 3. udetuzcedaM sUryasya vizeSaNaM nodayati- uttarasyAmRci smbndhH| tena cakSasA kriyaayaaH| kuta etat ? llinggtvaat| vyeSIti Sy. sAkAGkSatvAcca vAkyasya pratIcyAM ca dizi suuryodysyaasmbhvaat| tenAdya vayaM stuma iti vaakyshessH| evamatra. pratyaGa udeSi prAcyAM dizi pazcAnmukhaH satyapi varuNasyAmantraNe . . . sUryasyaiva sthitvA tvamudeSItyarthaH Sk. prAdhAnyaM na vrunnsy| sauyaM hIdaM sUktaM pratyaGidaM srvm| [udessi| pratyaDidaM na vaarunnm| athavA sUryasya sUktabhAjyotirucyate / pratyaGidaM sarvam] (idam) ktvAvaruNa iti kriyAzabdena sUryasyaivAabhivipazyasIti N. 12. 24. mntrnnm| bhuraNyazabdastu kSiprakAri4. 0dabhi P. 5. 0tyaGa de0 M. vcnH| . . . bhuraNyatiH kSipratvArtho'pi 0tyaDude0 P. 6. tathA...vyAptaM...svarlokaM na gatikamaiveti gmyte| yena he pAvaka ! ...draSTum |...ythaa svarlokavAsino janAH cakSasAnugrahAtmakena darzanena bhuraNyantaM svasvAbhimukhyena pazyanti tthodessiityrthH| kSipraM yAgAn stutIzca kurvantaM manuSyaM ...lokatrayavartino janAH sarve'pi janAnanu manuSyAn prati vrtmaanm| svasvAbhimukhyena sUrya pazyantIti Sy. mnussymdhygtmityrthH| tvaM he varuNa ! svazzabdo'tra dynaam| dyalokaM ca drssttm| jyotiSA kRtsnasya jagata AvaritaH ! yAvadidaM kiJcitsavaM pazcAdavasthitaM sUrya pazyasi / sAkAGkSatvAdvAkyasya draSTuM sarvataH pUrva pazcAnmukhastvamudeSIti pUrvavattena vayaM stuma iti vaakyshessH| samastArthaHSk. 7. bharaNyariti kssiprnaam| AzIrartho vA vaakyshesso'dhyaahrtvyH| bhuraNyuH shkuniH| bhUrimadhvAnaM nayati / tenAsmAnapi pshyti| athavA yacchabdasvargasya lokasyApi voLahA / tatsampAtI zrutestacchandamadhyAhRtya pUrvayarcekavAkyatA bhrnnyH| anena pAvakakhyAnena / bharaNyantaM yojyaa| yena cakSasA bhuraNyantaM pazyasi janA anu / tvaM varuNa pazyasiN.12.22. tena prtyngdessiiti| parayA vA yena 8. darzanena jyotirAkhyena Sk. cakSasA bhuraNyantaM pazyasi tena vi 6. dhArayantaM poSayantaM vA Sy. dyAmeSIti Sk. 13. N. 12. 22. For Private and Personal Use Only Page #300 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1.4.8.4. ] 245 [ I.50.9. vi dyAmeSi rajaspRthvahA mimAno aktubhiH pazyaJjanmAni sUrya // 7 // vi dyaamessi| pRthu| rjo'ntrikssm| rAtribhiH sh| ahaani| kurvn| dyAmara c| pazyan srvaannyev| jaataani| vyeSi madhye gcchsi| sapta tvA harito rathe vahanti deva sUrya / zociSkaizaM vicakSaNa // 8 // sapta tyaa| spt| tvaam| bddvaaH| ratha aaropy| vhnti| deva ! sUrya ! jvldrshmim| vidraSTa: ! "kezA razmayaH' iti yAska: keshsaadRshyaadveti| ayukta sapta zundhyuvaH sUro rathasya nuptyaH / tAbhiryAti svayuktibhiH // 6 // ayukta spt| yuktvaan| spt| bddvaaH| suurH| rthsy| netriiH| taabhiH| yaati| svena 1. vyaSi dyAm / rajazca / pRthu mahAntaM | 13. jvaladRSTim M. tejAMsyeva yasmina lokm| ahAni ca mimAno'ktubhI kezA iva dRzyante sa tathoktastam Sy. rAtribhiH saha / pazyaJjanmAni jAtAni zocirdIptiH rshmyaakhyaa| sA kezasUrya N. 12. 23. 2. aktuzabdo'yaM sthAnIyA yasya sa shocisskeshH| taM ... jyotirvcnH| ... aatmiiyotirbhiH| dIptarazmikamityarthaH Sk. razmibhirhi sUryo'hAni karoti / athavA- 14. vicakSaNa! sarvasya prakAzayitaH ! Sy. 'ktuzabdo raatrinaamaiv|... ahAni sarvasya draSTaH! Sk. 15. N. 12. 25. nirmimAno'ktubhiH rAtribhiH saha Sk. | 16. The passage beginning with 3. svodayAstamayAbhyAm / udayana hi sUryo- sapta tvA and ending with yAskaH hAni karoti astamayena rAtrim Sk. is omitted by P. and D. 4. ku mantarikSaM M. 17. akta M. 18. zodhikA azvastriyaH 5. anugrAhyatayA'nugRhNanityarthaH Sk. Sy. 19. netiH P. netIH D. 6. jananadharmANi bhUtajAtAni Sk. na paatyitryH| yAbhiryuktAbhI rayo na 7. jyeSTi M. 8. vizeSeNa Sy. yAti na patati tAdRzIbhirityarthaH Sy. dayAM vadhulokaM ... vividhaM gacchasi Sk. tysyaaptybhuutH|... athavA naptya iti 6. V. Madhava ignores sUrya / tu naptazabdaparyAyaH prathamaikavacanAntaM Ms. P. and D. ignore this sUryasya vizeSaNam / naptA sUrya iti| kasya stanza. 10. vaDva M. azvAH / naptA? saamrthyaadpaam| adbhyo hi rasaharaNazIlA razmayo vA. . . harita iti vaidyutAtmanA'gnirjAyate / agneH suuryH|... aadityaashvaanaaNsNjnyaa| 'harita Adityasya' athavA naptya iti kriyAzabdo dvitIyA(nigha01.15. 3.)iti nighaNTAvukta- bahuvacanAnto baDavAnAmeva vishessnnaarthH| tvAt Sy. haricchabdo haritazabdaparyAyo nana patanti patantyeva yAstA nptyH| niilvrnnvcnH| haritavarNA baDavAH Sk. satatagAminIrityarthaH Sk. 11. saptamInirdezAdatra sthitamiti vaakyshessH|| 20. tAbhiryAtIti tacchandazruteryacchabdo'dhyA rathe sthitaMvahanti Sk. 12. hatiM. hAryaH Sk. For Private and Personal Use Only Page #301 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir I.50.II. ] 246 [ 1.4.6.6. yujymaanaabhiH| zodhanAdazvAH shundhyuvH| udvayaM tamasaspari jyotiSpazyantu uttaram / devaM devatrA sUryamaganma jyotiruttamam // 10 // udvayam / udgnm| vym| tmH| vihaay| upari sthitm| jyotiH| pazyantaH kiM taj jyotirityaah-diipymaanm| devessu| suurym| agnm| jyotiH| uttmmiti| udyadya mitramaha ArohunuttarAM divam / hRdrogaM mama sUrya harimANaM ca nAzaya // 11 // udyannacha / udyn| ady| mitrANAM pUjayitaH ! aarohn| udgatatara c| yaam| mama hRdayasya rogm| tvaci hrimaannm| c| nAzaya / durvarNatvaM prAptaH prsknnvstRcmpshyditi|" 1. svayameva yA rathe yujyante tAH svyuktyH| loko'dya uttaro'sminneva loke tAbhiH svayuktibhiH Sk. pratitiSThati Sk. 2. zundhyurAdityo bhavati zodhanAt tasya 5. vihAraya D. 6. 0 sthita M. svbhuutaaH| Atmana eva svabhUtA ityarthaH / udgatataramutkRSTataraM vA Sy. athavodakacaro marunnAma yazakuniH uttaramunnatataramatyantotkRSTam Sk. sa shundhyurucyte| dvitIyAbahuvacanaM cedm| 7. tejasvinam Sy. saurya jyotiH Sk. mrutsdRshmityrthH| kriyAzabdo vA 8. stutibhirhavirbhizcopAsInAH santaH Sy. shundhyushbdH| zodhayitrIH zundhyuvaH Sk. 6. dAnAdiguNayuktam Sy. 3. UdhvaM gtaaHpraaptaaH| sUryeNa sahakAtmakatA | 10. udgacchan Sk. sUryalokaM vA prAptAH sma ityarthaH / prApti- | 11. sarveSAmanukUladIptiyukta! Sy. hetozca darzanasya bhUtakAlatvAt prApte- 12. pUjyo vA Sk. revAyaM hetubhUtakAlasampreSitatvAdvetyevaM | 13. 0yitAro0 P.D. M. bhuutkaalprtyyenaapdeshH| devazcedadaya | 14. udgatatarAM divam . . . Arohan, yadvA varSiSyati saMpannAH zAlaya iti yathA Sk. ... antarikSaM prakarSaNa prApnuvan Sy. 4. temaH M. tamasa upari rAtrarUvaM udAttatarAm Sk. 15. hRdasya M. vartamAna, tamasaH pApAt pari upari | 16. zarIragatakAntiharaNazIlaM bAhya vartamAnaM vA pAparahitamityarthaH Sy. rogam / yadvA zarIragataM haridvarNa tamo'bhibhUya vyvsthitmityrthH| ... rogaprAptaM vaivarNyamityarthaH Sy. pApmA vai tmH| pApmAnameva tamo'pahate | haritavarNam Sk. svaH pshyntH| uttaramiti / ayaM vai| 17. V. Madhava ignores sUrya For Private and Personal Use Only Page #302 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1.4.6.1. ] 247 [ I.SI.I. zukeSu me harimANaM ropaNAkAsu dadhmasi / athau hAridrveSu me harimANaM ni dadhmasi // 12 // zukeSu me| haritavarNeSu zukeSu ... / c| mdiiympi| harimANaM vym| nidadhmaH / apic| hAridraveSu pkssissu| sarve'mI madarthamapi haritA bhavantvityarthaH "siMhe me manyuAghe me'ntarAmayaH" iti yajuH / udaMgAyamAdityo vizvena sahasA saha / dviSantaM mahyaM randhayanmo ahaM dviSate raMdham // 13 // udgaadym| uditH| aym| aadityH| srvenn| baleno sh| dvissntm| mhym| vazIkurvan / maiv| ahm| dvisste| zo bhavAmIti / I.I. abhi tyaM me puruhUtamRgmiyamindraM gIrbhimaMdatA vastro arNavam / yasya' dyAvo na vacaranti mAnuSA bhuje maMhiSThamami vipremarcata // 1 // zabhi tyaM messm| savya aanggirsH| abhimdt| / medhAtitheH / 1. zukraSu P. 2. hatava0 P. D. vRtamityarthaH Sk. 13. hiMsan Sy. 3. zake P. 4. vicavikAsU P. | 14. naiva hiMsAM kromi| sUrya evAsmadaniSTakAvicaTTikAsu D. vicaTitAsu M. riNaM rogaM vinAzayatvityarthaH Sy. asya ropaNAkAsu zArikAsu pakSivizeSeSu Sy. bhagavataH prasAdAnmA'haM zatrorvazaM gacche ropaNAkA nAma haritakaTikA Sk. yam Sk. 15. mevAha P. maivAha M. 5. AziSi liGarthe'yaM laT drssttvyH| 16. pazo M. 17. Ms. D. puts the nidheyAmetyAzAsmahe Sk. figure 118011 here to indicate 6. athozabdazcArthe Sk. the end of the fiftieth hymn. 7. hari0 D. haritAladrumeSu Sy. hAridravA No such number is given ___ nAmAtyantazIghragAminaH pakSiNaH Sk. | in P. and M. 18. Adi P. 8. sarvepi P. saca harimA tatraiva sukhenA- 16. The word RSiH is to be _____stAm, asmAnmA bAdhiSTetyarthaH Sy. ____understood after AGgirasaH / 6. The quotation is untraced. | 20. arctikrmaaym| putrAdInAM vAyaM preSaH 10. yajaH P. 11. aditeH putraH Sk. sahAyAnAM vtvijaam| mayA sahAbhiSuta 12. razmisamUhalakSaNena ... athavA ye yakSagandha- he matputrAdaya Rtvijo vA Sk. diya AdityamaNDale nivasanti tatsamUha- 21. D. adds abhimatatamaM after tam lkssnnmtraabhipretm| yakSAdibhiH pari- 22. medadhAtitheH P. For Private and Personal Use Only Page #303 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 248 13 I.SI.2. ] [ 1.4.6.2. messm| puruhuutm| Rgrhm| indrm| stutibhiH| dhnsy| aakrm| ysy| rshmyH| iv| itsttshcrnti| manuSyahitAni krmaanni| bhogAya tm| abhissttut| medhaavinm| atra zATyAyanakam-atha maidhAtitham / medhAtithigRhapatayo vibhindukIyAH sattramAsate / teSAM dRDhacyudAgastirudgAtAsId gaurIvitiH prastotA'cyutacyut pratihartA vasukSayo hotA snknvkaavdhv!| pazukAmo medhAtithirjanikAmau snknvko| yatkAmA itare tatkAmA nAnAkAmA ha vai sma purA sttrmaaste| te ha sma nAnaiva kAmAn RddhvAptvottiSThanti / teSAM ha smendro medhAtithermeSasya rUpaM kRtvA somaM vrtyti| taM ha sma baadhnte| medhAtithe! meSaH somaM vratayatIti / sa u ha smaiSAM svameva rUpaM kRtvA somaM vratayati / tato ha vA idamarvAcInaM medhAtithermeSa ityaahvyntiiti| abhIma'vanvantsvabhiSTimUtayo'ntarikSayAM taviSIbhirAvRtam / indraM dakSAsa Rbhavau madacyutaM zatakratuM javanI sUnRtAruhat // 2 // abhiimvnchn| abhysevnt| enm| suSThu shtruunnaamnvessttaarm| mrutH| antarikSasya 1. zatrubhiH spardhamAnam / yadvA ... medhAtithi jaativcnH| yasya svabhUtAni yaSTraNi yajamAnamindro meSarUpeNAgatya tadIyaM somaM mAnuSANi dhAvo na dhulokA iv| yathA ppau| sa RSistaM meSa ityavocat Sy. dhulokA dIptimanta evaM dIptiyuktAni messmitiindrsyaabhidhaanm| taM meSaM meSa- vicaranti / samastAyAM pRthivyAM paribhra rUpam Sk. 2. bahubhiryajamAnarAhUtam Sk. mantItyarthaH Sk. 10. bhuje pAlanA3. yagarham M.RbhivikriyamANaM stUyamAna- yAtmanaH Sk. 11. abhipUjayata Sy. mityrthH|... yadvA RgbhirmIyate zabdyate | 12. Mss. read zAstrAnakam but the iti RgmIstam Sy. Rgmiyam / Rca correct reading is obviously stutau| arcanamRk stutiH| tadvantamRgmi- zATacAyanakam 13.Cf. B.Ghosh, yam / arcanIyaM vendram Sk. 4. indra D. Collection of the Fragments Rgamahindra P. 5. AkAraM P.D.M. of Lost Brahmanas, pp. 5, 6. smudrsthaaniiym| samudravaddhanAnAmAzraya- 14. abhImamanvan M. abhi0 P. mityarthaH Sk. 6. dhulokAH Sk. | 15. athyase0 P. sambhaktavatyaH sevitavatya 7. va P. na Sk. 8. itatazca0 P. ityarthaH Sk. 16. 0ntaunaM M. vizeSeNa vartante Sy. na vigcchnti| 17. nveSTA P. zobhanAbhyeSaNavantaM, zobhanAtikAmantItyarthaH Sk. 6. mAnuSA nAbhigamanamityarthaH Sy. suSThavabhiyaSTavyaM mananAni jnyaanaanybhipraaylkssnnaani| yasya | suSTha vAbhyeSaNazIlaM zatrUNAm Sk. sarva dyulokaM vshvrtiityrthH| athavA | 18. rakSitAraH Sy. Utizabdo'tra dyAvo neti nazabda upariSTAdupacAra pAlanAd gamanAdvA marudAdisenAsu vrtte| upmaarthiiyH| mAnuSazabdo'pi manuSya- marudAdisenAH Sk. For Private and Personal Use Only Page #304 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1.4.9.3. ] 246 [ I.SI.3. puuryitaarm| blaiH| aavRtm| indrm| vRddhaaH| Rbhvshc| zatrumadasya cyAvayitAraM tmimm| shtkrtum| vegasya kaaryitrii| stutiH| aarohti| tvaM gotramaGgirobhyo'vRorapotAtraye zatardureSu gAtuvit / susena cidvimudAyAvaho vasvAjAvardri vAvasAnasya nartayan // 3 // tvaM gotram / tvm| balaM meghruupm| anggirsaamrthaay| apAvRNoH pshuunaahtum| apicaasuraiH| zatadvAreSu yatra gRheSu prkssiptaay| atrye| mArgasya lambhayitA tthaa| annena saha vimadAya Rssye| dhnm| c| avhH| yuddh| vartamAnasya vimdsyaarthaay| vjrm| bhraamyn| 33 1. svabalena Sk. 2. parivRtam Sk. nihitamagirobhya RSibhyaH... guhA3. dakSayitAraH pravardhayitAraH Sy. dvArodghATanena prAkAzayaH Sy. dksstirutsaahaarthiiyH| utsAhina RbhvH|| 11. tvaM megha0 M. athavA dkssshbdo'traatmpryaayH| ...| 12. udghATitavAn Sk. saamrthyaaccaantrgautmtvrthH| Atma- | 13. pazUnAM hartum P. D. M. vntH| AtmavattayA cAtra yatnavattA | 14. zataM mohanadvArANi yeSu tAni shtlkssyte| sarvArtheSu yatnavanta Rbhv| durANi tessu|... athavA zatadurAH ityarthaH Sk. somayAgA atrocynte| teSu prAgvaMzasado4. zatra * D. zatrumanasya P. havirdhAnasambandhIni bahUni dvArANi Sk. madaH somo mdkrtvaat| taM prati cyavate | 15. 0yo P. gacchatIti mdcyut| taM mdcyutm|| 16. gaatunirgmnmaargH| vidirlAbhArthoM athavA mado grvH| cyavatirapi sA- jJAnArtho vaa| nirgamanamArgasya labdhA maadntiitnnyrthH| zatrUNAM madasya jJAtA vA... gAtuvidityapi gAtuzabdo garvasya cyAvayitAram Sk. gmnvcnH| atra svabhUteSu zatadureSu 5. bahukarmANaM bahuprazaM vendram Sk. bahudvAreSu somayAgeSu gAtuvid gmnjnyH| 6. vRtravadhaM prati prerayitrI Sy. vegena anubhuutgmnH| nityagamana ityarthaH Sk. gantrI Sk. 7. 0yitI M. | 17. momadAya P. vimAya M. 8. priyasatyAtmikA vAk Sy. stutilakSaNA 18. prApitavAn / dattavAnityarthaH Sk. vAk ... athavA sUnRtA mAdhyamikA 16. tadIyaH zatrubhissaha saGgrAme Sk. vAk Sk. 20. svabalenAcchAdayataH Sk. 6. ArUDhavatI Sy. meghavadhakAle vyApno- 21. vimardasyA0 P. D. stotuH Sy. tItyarthaH Sk. 22. adrivikaartvaaddrivjro'traabhipretH| 10. vayaM P. vavaM D. avyaktazabdavantaM pASANamayaM vajram Sk. vRSTaghuvakasyAvarakaM megham ... yad vA | 23. Atmana eva svabhUtaM nartayan hastata... gosamUhaM paNibhirapahRtaM guhAsu lasthamutpAtayannityarthaH Sk. For Private and Personal Use Only Page #305 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir I.SI.5. ] 250 [ 1.4.6.5. tvamapAmapidhAnAvRNorapAdhArayaH parvate dAnumadvasu / vRtraM yadindra zavasAvadhIrahimAditsUrya divyArohayo dRze // 4 // tvmpaam| tvaM meghsthaanaam| apaam| apidhaanaani| apaavRnnostthaa| shiloccye| asursmbndhi| vsu| dhAritavAn meghe vaa| vRtrm| yt| indra! blen| avdhiiH| ahiM c| anntrm| ev| suurym| divi| aarohyH| sarveSAM drshnaay| tvaM mAyAbhira mAyino'dhamaH svadhAbhayeM adhi zuptAvajuhata / tvaM pipromaNaH prArujaH puraH pra RjizvAnaM dasyuhatyaiSvAvitha // 5 // tvaM maayaabhiH| tvm| kRtrimaiH| kRtrimaan| apAdhamaH / ye| annairdevAnapahAya vayameva devA 1. Omitted by P.. and D. dhanaM ca svarge nihitavAnityarthaH Sk. dhanAni M. 6. dhAtRvAn M. nirgamanabilaghaTTanAni Sk. 7. meghaM P. 2. udghATitavAn Sk. 5. Omitted by P. and D. 3. parvavati pUrayitavyapradezayukte svakIyani- 6. ahantavyamanyena hantumazakyam Sk. vAsasthAne... hiNsaayuktsy| yadvA | 10. dhuloke ... draSTuM suurym|... vRtreNAvRtaM danurasuramAtA saiva dAnustadvatastA sUrya tasmAd va'trAdamUmucaH Sy. dRzasya vRtrAdervasu dhnmdhaaryH| zatrUn | 11. 0 haya P. D. M. jitvA tadIyaM dhanamapahRtya svagRhe nyaci yadeti vacanAdAcchabdo'yaM tdetysyaarthe| kSipa ityrthH| yadvA dAnumaditi icchabdaH padapUraNaH Sk. vsuvishessnnm| zobhanadAnayukta 12. jyopaayjnyaanH| mAyeti jJAnanAma, mityarthaH Sy. meghe Sk. 'zacI mAyA' (nigha0 3. 6. 6.) iti 4. dAnumat / dAnuratra mAdhyamikA vAk / tannAmasu paatthaat| yadvA mAyAbhiH tadvat Sk. lokaprasiddhaH kapaTa: Sy. 5. vRSTayudakalakSaNaM dhnm| yathAkAla- svAbhirmAyAbhiH Sk. mudakanirgamanAthaM tvameva meghasya dvArANya- | 13. uktalakSaNamAyopetAn vRtrAdInasurAn pAvRNostvameva ca megha udakamadhAraya Sy. mAyAvato'surAn Sk. ityrthH| athavA'dhArayaH parvata iti / 14. avAyamaHP. avAdhamaH D. abAdhamaH parvato'tra ziloccaya evaabhipretH| M. svasthAnebhyo niSkAlitavAn Sk. dhAritavAnasyAtmIya durgprvte| kim ? | 15. yenyaiH P. yenaiH M. dAnumadvasu dAnu mAsurANAM maataa| 16. davAna0 P. navAhaya M. sA yasminnantargatAsti tadidaM vAnumadvasu / 17. P. and D. adds vayeva devAnapahAya dhnm| asurAn parAjitya teSAM mAtaraM | before vayameva / For Private and Personal Use Only Page #306 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 251 1.4.10.2. ] [ I.HI.7. iti svasmin / aasye| homaM kRtvntH| tvm| piprorsursy| he nRmaNaH ! nRSu mno'sy| puraanni| praarujH| prrkssitvaansi| RjizvAnaM c| saGgrAmeSu / tvaM kutsaM zuSNahatyaiSvAvithArandhayotithigvAya zambaram / mahAntaM cidarbudaM ni kramIH padA sanAdeva dasyuhatyAya jajJiSe // 6 // tvaM kutsm| tvm| kutsm| tasya zatroH zuSNAsurasya snggraamessu| rakSitavAnasi tthaa| atithigvAya divodaasaay| shmbrmsurm| vazamanayaH tthaa| mhaantm| arbudaasurm| pdaa| ni| kramIH kiM bhunaa| ciraat| evaarbhy| dsyuhnnaay| aasiiH| tve vizvA taviSI sadhyaMgdhitA tava rAdhaH somapIthAya harSate / tava vajrazcikite bAhvorhito vRzcA zatrorava vizvAni vRSNyA // 7 // tve vishvaa| tvyi| sarvANi / blaani| sh| nihitaani| tv| dhnm| sompaanaay| hRSyati bahu bhvti| tv| vjH| prakhyAta aasiit| baahvoH| nihitaH sa tvm| shtroH| srvaanni| 30 1. asmin M. 2. prkssiptvntH| 14. ni ityeSa A ityetasya sthaane| AkrAntasvazarIrabhogaparA ityarthaH Sk. vAn Sk. 15. nikUpI P. nikamI: D. 3. vivo 0 P. vipro * M. nikramiH M. 16. sIH P. janmana 4. nRSu yajamAneSu rakSitavyeSvanugrahabuddhi- eva prabhRti tvaM zatrUnavadhIrityarthaH Sk. yukta Sy. nRSu mano yasya sa nRmnnaaH| 17. sarva balam Sy. sarvatra Sk. tasya sambodhanaM he nRmaNaH Sk. 18. sadhrIcInamaparAGmukhaM yathA bhavati tathA 5. vAruja P. prakarSeNa bhagnavAnasi Sk. Sy. sahAJcati gacchatIti / sadhrIcIti 6. tavAnasmyUjika D. 0tvaan| na- / strIliGgatA taviSIsAmAnAdhikaraNyAt / sthyAja0 M. RSi vidathinaH putram Sk. - sadhyAgiti vyatyayenAtra npuNsktaa| 7. dasyUnAmupakSapayitRNAM hananena yukteSu sadhyak sadhrIcI sarvairavayavaiH shgaaminii| saGgAmeSu / yadvA dasyUnAM hanane nimitta- piNDitetyarthaH Sk. bhUteSu Sy. dasyavo hanyante yeSu te dasyu- 16. nihitam Sy. yAvat kiJcid balaM sarva hatyAH saGgAmAstatkAlA vaa| teSu Sk. piNDIkRtaM tvayi nihitamityarthaH Sk. 8. V. Madhava ignores adhi 2 0. manaH Sy. somalakSaNaM dhanam Sk. 6. kRSNAsu0 P. 10. tatkAleSu vA Sk. | 21. indro mAM pAsyatIti prItyA hRSyatIva Sk. 11. 0thizca ya M. atithIn prati | 22. vanaM M. 23. asmAbhirjAyate Sy. paricArakatayA gacchatItyatithigvo zatruhananena jJAyate Sk. 24. bAhyo M. divodAsaH... tasmA atithigvAya Sk. bAnvoH P. nihitaM vajraM gRhItvA zatrUn hiMsAM prApayaH Sy. ghnan nirvyApAro na tiSThasItyarthaH Sk. 12. vazaM nayaH P. D. M. 13. cadA D. | 25. AtmIyasyAsmadIyasya vA Sk. For Private and Personal Use Only Page #307 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 1.51.9. ] vIryANi / apavRzca / www.kobatirth.org 252 vijA'nI'hyAryA'nye ca' dasya'vo ba'rhiSmi'te' randhayA' zAsa'davra'tAn / zArkI bhava' yaja'mAnasya codi'tA vizvettA te' sadha'mAde'Su cAkana ||8|| G vi jaaniihi| vivicya jAnIhi / aaryaan| dsyuun| ca ttH| avrtaan| anuzAsa tvm| 3 6 10 11 yajamAnAya / vazaM naya / sahAyaH / bhava / yajamAnasya dhanasya / codayitA / sarvANi / eva / tAni / yajJeSu vktumhm| kAmitavAnasmi / 14 1. balAni Sk. 2. upa0 P. avavRzcat / adharichandhi Sk. 3. jAnIbhyAryAn P. anu'vratAya ra'ndhaya'nnapa'vratAnA'bhUbhi'rindra' bha'thaya'nnanA'bhuvaH / vR'ddhasya' ci'dvardha'to' dyAmina'kSata'H stavA'no va'mro vi ja'ghAna saM'daha'H // 6 // Acharya Shri Kailassagarsuri Gyanmandir 16 anuvrtaay| anugatakarmaNe yajamAnAya / vazaM nayan / ayajamAnAn / 22 24 maanaiH| vipriitaan| vishlthyn| indraH / vRddhasya c| varSamAnasya / ca zatroH / divm| sAdhuvRttAn / yAgaparAnityarthaH Sk. 4. ye ca dasyavo yacchandazrutestacchabdo'dhyAhArya : / ye ca dasyavo devAnAM zatrubhUtA ayAgaparAstAnayaSTRzca vijAnIhItyarthaH Sk. 5. akarmaNo yAgakarmavarjitAn / ayaSTR nityarthaH Sk. 6. duSTAnAmanuzAsanaM nigrahaM kurvan Sy. nigRhNannityarthaH Sk. [ 1.4.10.40 7. yajamAnAyAvratAn * dasyUn hiMsAM prApaya / yad vA yajamAnasya vazaM gamaya Sy. 8. zaktiyuktaH Sy. zakiriha yAcJAkarmA | yAcyA cAtra tatpUrvakaM dAnaM lakSyate / dAtA bhavetyarthaH / kasmai ? sAmarthyAdyajamAnAya Sk. 6. yAgakarmaNi Sk. 10. icchabdaH padapUraNa: Sk. 11. to M. 12. saha mAdyanti yeSu devatAste sadhamAdA yajJAH / teSu Sk. 13. tAnitavAnasmi P. ... bhavadbhirvarSaM 26 vyApnuvataH / Atmano'pyarthAya cAkana . prArthayata ityarthaH Sk. 14. V. Madhava ignores te 15. anukUlakarmaNe Sy. anuvratazabdo bhaktaparyAyaH / anuvratAya bhaktAya Sk. 16. hiMsayan vazIkurvan vA Sy. 17. naya P. D. nayan naya M. 18. apagatayAgakarmaNaH / abhaktAnityarthaH Sk. 16. yajamAnanAbhava0 P. yajamAnAbhava0 D. yajamAnAnAmabhava0 M. Abhimukhyena bhavantItyAbhuvaH stotArastaiH Sy. AbhUzabdo'paThitaH sarvatra mahannAma draSTavyaH / karaNe caiSA tRtIyA sahayogalakSaNA vA / mahadbhirvA marudbhissaha Sk. 20. 0 vartamAnaH M. For Private and Personal Use Only 21. 0 tAd M. anAbhuvo'mahataH Sk. 22. tADayan Sk. 23. vartamAnasya M. 24. Omitted by M. 25. tasyendrasya Sy. 26. vyApnuvato gacchato vetyarthaH Sk. Page #308 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 253 253 1.4.11.1. ] [ I.SI.II. stuuymaanH| vmitessuunnaam| vihnti| smupcyaan| tadyatta uzanA sahasA saho vi rodasI majmanA bAdhate zavaH / AtvA' vAtasya nRmaNo manoyuz2a A pUryamANamavahannabhi shrvH||10|| tkssdytte| ydaa| tv| blm| ushnaaH| stutiblen| samaskarot tdaa| mhttyaa| dyaavaapRthivyo| vibAdhate tdaaniim| tvaamshvaaH| vaatsy| shrvnnm| abhi| Avahan blen| aapuurymaannm| nRmaNaH! mhaavegaaH| zuSNAnmahAna vAto nirgtstmbhyaavhnniti|" mandiSTa yaduzanai kAvye sacA~ indro vaGka vaGkutarAdhi tiSThati / ugro yayiM nirapaH srotasAsRjadvi zuSNasya iMhitA airytpurH||11|| mandiSTa yat / kviputre| uzanasi stotrenn| ydaa| shaayH| indrH| mandiSTa tadAnIm indrH| paGgu paGgutaraM cAzvau gmnaarthm| adhyatiSThad ath| udguNa indrH| megharUpaM shussnnaasurm| srotsaa| apH| nirsRjt| vyairyt| shussnnaasursy| shilaasngghttitaaH| purH| 19 1. etatsaMjJaka RSiH Sy. 11. jvalena P. 12. 0 gAt D. hrasvanAmaitad draSTavyam / ... hrasvo- manovyApAramAtreNa yuktAH Sy. 'pi parimANataH Sk. | 13. P. adds (vako jyotiSaH kartAsi 2. hatavAn vA Sk. 3. 0 cayA P. | sUrya vizvaJca divaM prakAzayasi pratyaG samyagupacitA valmIkavapAH Sy. / devAnAM tasmAt sarva iva manyate) after upacayAdetaduktaM bhvti| ye tAvada- mahAn 14. vapato P. bhaktA amahAntastAn mahadbhiH prahAra- | 15. 0 mabhyava * D. M. mahadbhirvA marudbhissaha tADayan bhaktA | 16. V. Madhava ignores zavaH apyatyantamahAntasteSAmapi bhaktaiH stUya- | 17. tava putre P. 18. ssto0 M. mAna upacayAn vihantIti Sk. 16. tadAnI indro vaMkutaraM M. tadAnI4. AtmIyena balena Sy. miLondrA vaMkUpaM kUtaraM P. 5. tanUkRtavAn / samyak tIkSNamakArSIditya- atizayena kuTilaM gcchntau|... yadvA rthaH Sy. takSatiH karotikarmA Sk. vakutarA atizayena vakaM gacchati rathe 6. sarvasya zodhakena svtkssnnyen| yadvA vakU vakragamanazIlAvazvau saMyojyeti rodasI yasmAd vRtrAderbibhItastaM bAdhata yojanIyam Sy. ityarthaH Sy. 7. *ttaya M. | 20. athogUrNaH M. 8. vyAvabAdhata P. D. M. 21. gamanayuktAnmaghAt Sy. 6. pAtasya D. 22. vaira0 D. M. 10. havirlakSaNamannamabhilakSya Sy. / 23. tAn P. pravRddhAH Sy. For Private and Personal Use Only Page #309 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 254 I.SI.14. ] [ 1.4.11.4. A smA rathaM vRSapANeSu tiSThasi zAryAtasya prabhRtA yeSu mandase / indra yA sutasomeSu cAkano'narvANaM zlokamA rohase divi // 12 // A smA ratham / aatisstthsi| rthm| sompaanaarthm| zAryAtasyAnindraM somamAjihIrSato hvirdhaanaat| prabhRtAH somaaH| yessu| tvm| mandase tato rathamAsthitavAnasi ttH| yathAnyeSu / sutasomeSu somm| kAmitavAnasyevaM tatrApi kAmitavAnasi tntau| prskhlitm| shlokm| divi| ArohayastatrApi pAnAditi / adaMdA abhI mahate vacasyavai kakSIvate vRcayAmindra sunvate / menAbhavo vRSaNazvasya sukrato vizvettA te sarvaneSu pravAcyA // 13 // abadA arbhAm / dttvaansi| knyaam| stutivata icchate / kakSIvate / vRcayAM nAma bhaagyaam| indra ! sunvate tthaa| menA c| abhvH| vRssnnshvsy| sukrato ! vishvaani| taaniimaani| te yjnyessu| prvaacyaani| atra zATayAyanakam - "vRSaNazvasya mena iti| vRSaNazvasya ha menA bhUtvA maghavA kula uvaaseti| atha tANDayakam vRSaNazvasya mena iti| vRSaNazvasya he menasya menakA nAma duhitaa''s| tAM hendrazcakama iti| vRSaNazvasya rAjJo menA nAma duhitA tvamabhavaH svaaNshen| atha tAM cakame cendra ityrthH|" indro azrAyi sudhyo nirake pajeSu stomo duryo na yUpaH / azvayurgavyU rathayurvasUyurindra idrAyaH kSayati prayantA // 14 // indro azrAyi / indraH stotRbhiH| aashriiyte| sukrmnnstsy| nirgmne| patrakulajAte 1 . 1 . // 1. zaryA0 P. 2. 0 toha * P. 0Nazcasya P. 15. sukRto P. __0 viddhA D. 3. rathavAnAsthita * P. 16. 0Nazcasya P. 17. Omitted by 4. asyApi zAryAtasya somAn Sy. ___Ghosh, op. cit. 18. me ha nA P. 5. gamanarahitaM sthiram Sy. | 16. ivA0 M. 20. tANDakam P. D. 6. yazo vA Sy. yadvemaM yajamAnaM... 21. mehana P. 22. Omitted by P. dhuloka uktalakSaNaM yazaH prApayasi Sy. haM M. 23. Omitted by P. 7. V. Madhava ignores sma / indra | 24. tAM mahendrazcakAma P. 25. bhava0 P. M. 8. adAM P. abhAM M. 6. alpAM| 26. cendra indra P. 27. V. Madhava yuvatimityarthaH Sy. 10. stutava 0 P. ignores it 28. ayi P. 11. praca0 D. pRpayA 0 M. 12. bhAnyAM D. 26. zobhanaprajJAn vA Sy. 30. nairdhanye nimi13. sU0 P. 14. menAcAhavo vRSaNazca M. tabhUte satiSy. 31. vajA 0 P.D.M. For Private and Personal Use Only Page #310 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 255 1.4.11.5. ] 9 3 4 ssvindrsy| stomH| duryH| yUpaH / ivocchritastiSThati / duryabhavo duryo yajJasthaH / "aGgirasaH patrA: " ha 10 11 12 indrH| ev| dhnsy| pradAtA / nivasati / 8 3 "patro vA''GgirasaH pazukAmastapo'tapyata" iti ca zATyAyanakam / azvAdIn stotRbhya icchan / Acharya Shri Kailassagarsuri Gyanmandir i'daM namo' vRSa'bhAya' sva'rAjeM sa'tyazu'SmAya ta'vasa''vAci / a'sminni'ndra vR'jane' sarve'vIrA'H smatsu'ribhi'stava' zarma'ntsyAma // 15 // 1 16 idaM namo vRssbhaay| idm| namanasAdhanaM stotrm| vRSabhAya / svayameva srvessaamiishvraay| 18 1. dvAri nikhAtA sthUNeva Sy. 2. sa yathA stavanArho vedidvAre bhavo yUpo vedi yajJaM vAzritastadvadaGgiraso hIndrasya sahAyAH / ... tasmAdupapannamindrasya saGgrAmeSvaGgiraAzrayatvam / athavaivamanyathAsyArdharcasyArthayojanA / azrAyIti Nic svArtha eva karmaNi / zrayatiH zuddho'pi sAmarthyAdutpUrvArthe / udazrAyyatizayavadguNAbhidhAnena guNairucchritaH kRta ityarthaH / kva ? sudhyaH suprajJasya sukarmaNo vA mama svabhUte nireke / ramerivam / niyamena ramyate yena yatra vA taniramaNaM nirekaM stotramihAbhipretam / tatra kathamudadhAyi ? ucyate / patreSu stoma AGgirasa Rtvijo vA patrA abhipretAH / luptopamaM cedaM draSTavyam / patreSviva stomaH / duryo na yUpo dvAri bhava iva ca yUpaH / yathAGgirasa RSaya Rtvijo vocchritaM mahAntaM stomaM kurvanti yathA ca yUpamucchritaM kurvanti tadvadityarthaH Sk. 19 20 21 23 styblaay| vRddhaayaasmaabhiH| uktam / asmin / indra ! upadrave / sarvairvIrairyuktA asmAkam / 3. 0sthAMgi 0 P. D. I propose to read AGgirasaH Ed. 4. vajrA : P. D. M. 5. vajro P. D. M. 6. vAMgi0 D. [ 1.51.15. 7. Omitted by P. and D. 8. B. Ghosh, op. cit. P. 7 6. azvairgobhI rathairdhanaizca tadvAnityarthaH Sk. idaMyuridaM kAmayamAnaH / athApi tadvadarthe bhASyate / vasUyurindro vasumAnityatrArthaH N. 6. 31. 10. iva M. 11. yAvat kiJcit trailokye dhanaM tasya sarvasya Sk. 12 . vartate Sy. ISTe Sk. 13. udaM M. 14. 0 nasAsAdha 0 P. tena sUktena namaH stutilakSaNam Sk. 15. Omitted by M. 16. varSitre Sk. 17. svakIyena tejasA rAjamAnAya Sy. svayameva dIptAya Sk. vRddhAsmabhiH P. 18. buddhA 0 M. 16. uttamasmin P. D. 20 varjanavati saGgrAme Sy. balavati saMsAre saGgrAme vA / athavA varjyate yatra vaiguNyaM sa vRjano yajJa hAbhipretaH / tatra Sk. For Private and Personal Use Only 21. sarvaiH putraiH pautraizcopetAH Sk. 22. 0ryuktAsmA0 P. 0ktArasmAo D. vayam Sy. Page #311 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 256 [ 1.4.12.1. I.52.1. ] stotRbhizca sh| tv| sukhe| klyaannm| syAma / ' I.52. tyaM su meSaM mahayA svarvidaM zutaM yasya sumvaH sAkamArate / atyaM na vAje havanasyadaM rathumendra vavRtyA'mava'se suvRktibhiH // 1 // tyaM su meSam / tm| susstthu| puujy| srvjnyN| meghaatitheH| messm| shtm| ysy| praajnyaaH| sh| uttisstthnti| vegvntm| iv| ashvm| rathaM prti| havanaM prati gntaarm| aavrtyaami| indrm| rkssnnaay| stotraiH| 1. vidvadbhiH putrAdibhiH saha...bhavema nivase- 6. bahunAmaitat / bahavo yasya Sk. mtyrthH| yad vA tvatsambandhini zobhane / 10. prajJAH P. stotAraH Sy. yajJagRhe sUribhirvidvadbhirRtvigbhiH / apaThitamapi mhnnaamaitt| mhaantH| ke saha syaam| zarmeti gRhnaam| 'zarma te? sAmarthyAt stotAraH Sk. varma' (nigha0 3. 4. 21.) iti paThita- 11. stutau prvrtnte| yadvA yasyendrasya rathaM tvAt Sy. ...zatasaMkhyAkA azvAH...saha...gamayanti 2. tvayA datte zobhane gRhe Sy. Sy. Irate prerynti| uccArayantItyarthaH / 3. sukhaM P. D. ki tat ? sAmarthyAt stutiiH| bahavo zaraNe vA gRhe vA sukhe vA syAma / tvayA mahAntazca stotAro yaM saha stuvantIdattaM zaraNaM gRhaM sukhaM vA prApnuyAme- tyrthH| athavA subhva iti strIliGgatyarthaH Sk.. metat / zataM yasya svabhUtAH subhvo mahatyaH / 4. syAmaH D. M. kAstAH? mrudaadisenaaH| sAkamIrate %. Ms. D. puts the figure 11%811 saha gacchanti zatrUNAmupari Sk. here to indicate the end of 12. gamanasAdhanam Sy. the fiftyfirst hymn. No such atyaM na ashvmiv| yathA kazcidazva number is given in P.and M. mAvartayettadvat Sk. 6. sumyaa| arcatikarmAyam / Atmana eva 13. somalakSaNamannaM prti| athavA vAjamityacAyamantarAtmanaH praiSa Rtvigantarasya paThitamapi blnaam| saamrthyaaccaantvaa| suSThu stuhi he antarAtman | gItamatvartham / balavantam Sk. RtvigvA Sk. 14. tRtIyArthe dvitiiyssaa| rathena Sk. 7. svarAdityo dyaurvaa| tasya veditAraM 15. vahanaM P. D. AhvAnaM yAgaM vA Sy. labdhAraM vaa| yad vaa| svaH suSTvaraNIyaM dhanaM tasya lambhayitAram Sy. 16. 0 ra maM varta * P. atyathaM punaH punasarvasya jJAtAraM labdhAraM vA Sk. yAvartayeyamityAzAse Sk. 8. zatrubhiH saha spardhamAnam Sy. 17. tarpaNAya Sk. meSarUpam Sk. | 18. suSTha vajitadoSAbhiH stutibhiH Sk. For Private and Personal Use Only Page #312 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 1.4.12.3. ] www.kobatirth.org [ I. 52.3. sa parva'to' na dha'ruNe'Svacyu'taH sa'hasra'mU'ti'stavi'SISu vAvR'dhe / yadvRtramava'dhInnadI'vRta'mu'bjannaNA'si' jarhRSANo' andha'sA // 2 // indro' 13 14 tejobhiH / vidhyan / hRSyan / somena / 257 2 3 4 6 9 sa parvato n| sH| ziloccayaH / iva / udakadhArAsu / akSINaH / bahukSaNaH / zatruSu 12 prvissttH| vvRdhe| indrH| yt| vRtram / avadhIt / nadInAmAvarItAraM vRtraniruddhAni / udakAni 1. sarvato P. 3. salIla P. megha iva Sk. 4. ivodaka * P. sa hi dvaro da'riSu' vR'tra Udha'ni ca'ndrarbudhno mada'vRddho manI'SibhiH / indra tama'te' sva'ra'syayA' dhi'yA maMhi'STharAtaM sa hi paprirandha'saH ||3|| 15 17 sa hi dvrH| s| hiindrH| vArayitA / vArayitRRNAM madhye / varaNIyaH / zraddheyepyarthe / 2. naH M. parvata iti meghanAma / ... udakaiH / sarvasya dhArakeSUdakeSu Sy. tRtIyArthe caiSA saptamI / ... gho'tyantabodakena vardhate'tyantaM mahAn bhavati Sk. 5. 0Na P. calanarAhityena sthitaH Sy. evamacyuto yatra sthitastasmAtsthAnAdapracyutaH / tatraiva sthitassannityarthaH Sk. 6. svara 0 P. Acharya Shri Kailassagarsuri Gyanmandir bahuseno bahupAlano vA Sk. 7. tRtIyArthe cAtra saptamI / zArIraiH sAmarthyalakSaNairbalaiH Sk. 8. yadA Sk. 6. avardhiSTa vardhate vA / athavA sa parvato neti parvataH ziloccaya evAbhipretaH / acyuta ityetasya tvidamupamAnam / yathA parvato'cyutaH sthirastadvadayo'cyuta iti / dharuNe'pItyapi 'yasya ca bhAvena' ityevaM saptamI / tacchrutezca lakSaNabhUtayogyakriyApadAdhyAhAraH / udakeSu prAptavyeSu / udakArthamityarthaH / kiM karoti ? ucyate / 17 10. 11. sahasramUtistaviSISu vAvRdhe Sk. hatavAn hanti vA Sk. nadyaH zabdakAriNya ApaH / tAsAm Sk. 0 vari 0 P. M. nadanAnnadya ApastAsAm Sy. 12. meghasthAni Sk. 13. adhaH pAtayan Sy. RjUni kurvan / bhUmipAtAbhimukhAni kurvannityarthaH Sk. 14. somalakSaNenAnnena Sk. 15. hizabdaH padapUraNa: Sk. 16. sa hIva vArayIva M. varItA Sy. 17. AvarItRSu zatruSu Sy. AvaritRRNAM madhye yAvantaH kecanAvaritArasteSAM sarveSAM madhye'tizayenAvaritetyarthaH Sk. 15. varaNIya P. D. sambhakto vyApya vartate Sy. atyarthaM ca varaNIyo yAcitavyaH / kim ? sAmarthyAdyadyadiSTam Sk. 16. zraddhaye 0 P. antarikSe Sy. rasAnupradAnasAmAnyAdyajJo'tra ucyate / tatra Sk. For Private and Personal Use Only atizayenA uddhRtajalavatyaraft somalakSaNe / UdhA Page #313 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir I.52.5. ] 258 [ 1.4.12.5. kmniiybudhnH| stotrairvRddhH| mniissibhiH| tm| indram ahm| shobhnkrmecchyaa| buddhyaa| hvyaami| puujytmdaanm| sH| hi| annena maam| puuryti|| AyaM pRNanti divi sadbhabarhiSaH samudraM na sumva: svA abhissttyH| taMtrahatye anu tasthurUtayaH zuSmA indramAtA ahRtapsavaH // 4 // A yaM pRNanti / aapuurynti| ym| divi sthitam |somaaH| udadhim / iv| shobhnbhvnaaH| aatmiiyaaH| ndyH| tm| vRtrhnn| anutsthH| mrutH| shosskaaH| indrm| gmnrhitaaH| apAlayi tAro hiNsitruupaaH| abhi svadRSTiM madai asya yudhyato rathvIriva pravaNe sasurUtayaH / indro yadvanI dhRSANo andhesA bhanadvalasya paridhIriva tritH||5|| abhi svvRssttim| svA vRSTiyasya taM somm| mde| yudhyata indrsy| asya sAhAyyArtha 1. sarvAsAM prajAnAmAhlAdakamUlaH Sy. vRtrahatye'nvityanuzabdaH 'tRtIyArthe' ityevaM candraH ... kaantirucyte| budhna- krmprvcniiyH| tena saha vRtrahananakAle mantarikSaM nivAsasthAnatayA yasya sambhUtaM sthitA ityarthaH Sk. 16. senA sa candrabudhnaH Sk. marudAdInAm Sk. 17. balavatyaH Sk. 2. mAdyantyebhiriti madAH somAstairva- 18. gamanayitArahitAH P. vAnti prAtikUlyena dhitaH Sy. somamadena parivRddhaH san Sk. gacchantIti vAtAH zatravastadrahitAH Sy. 3. medhAvibhirRSibhirRtvigbhirvA Sk.. vaatrhitaaH| athavA'vidyamAno 4. pravRddhadhanaM pravRddhadAnaM vA Sy. viniyantA vAto yAsAM tA avaataaH| 5. hizabdo'tra yasmAdarthe Sk. vAyunApi rokhumazakyA ityarthaH Sk. 6. annasyAsmadapekSitasya Sy. | 16. pA0 P. akuTilarUpAH zobhanAvayavA 7. yasmAtsa dAtA'nnasya Sk. ityarthaH Sy. 20. ahiMsitarUpAH Sk. 8. vRNanti P. M. 6. divaH P. | 21. svA vRSTiryasya sa svavRSTivRSTaH svaamii| 10. somaH M. 11. suSTu bhavantIti ko'sau ? indraH Sk. subhvo nadyaH Sy. mahatyo nadyaH Sk. 22. soma M. svabhUtavRSTimantaM vRtram Sy. 12. 0 vana A0 P. 0 vanAnIyAH M. | 23. mada M. 24. yyadhya 0 P. 13. nadya D. nabhyaH M. abhiSTayaH ... asya yudhyata ityasya zabdenAnudAttena abhigantryo'bhikAminyo vA Sk. prakRtatvAdindrasyAnudezaH(anvAdezaH Ed.) 14. vRtrahananakAle Sk. 15. 0hanenanu0 P. svavRSTimityetatsAmAnAdhikaraNyAccobha tiSThatiratra sAmarthyAd gtyrthH| anugata- yatra dvitIyArthe sssstthii| somamade prApte vatyo'nugacchanti vaa| athavA taM / svavRSTimimamindraM yudhyamAnam Sk. For Private and Personal Use Only Page #314 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 256 1.4.13.1. ] [ I.52.6. yathA prvnne| Apo yntyevm| abhisnuH| mrutH| indrH| ydaa| vjrii| somen| dhrssyn| vlm| abhint| paapaaniv| trita aaptyH| parI ghRNA carati titviSe zo'po vRtvI rajaso bunamAzayat / vRtrasya yatpravaNe durbhizvano nijaghantha hanyaurindra tanyatum // 6 // parI ghRNA / pricrti| vRtrm| diiptH| balaM ca tsy| diiptm| apH| aavRty| antrikssloksy| budhnam apAM muulmaavRty| aashyt| vRtrsy| ydaa| prvnne| durgrhshvaassy| nihtvaan| hnvorNsi| indra ! vajra shbdkaarinnm| 1. pravaNazabdo nimnvcnH| yathA nimne pradezeSvagramadhyamUleSvabhinaditi / athavA pradeze Sk. trita iti prthmaantmindrvishessnnm| 2. laghugAminya Apo'bhigaccheyustadvat Sk. tritastristhAna indraH Sk. __ bhinnavAn bhinatti vA Sk. 6. ghRNAH M. 10. liDarthe'yaM laT / 3. abhigatavatyo'bhigacchanti vA Sk. __ paricacAra sarvato bhrAntavatItyarthaH Sk. 4. marudAdisenAH Sk. | 11. Im enaM tvAmindram Sy. 5. sarSayan P. 12. dIptA stanayitnulakSaNA tvadIyA vAk hRSyan andhasA somlkssnnenaannen| Sk. 13. dIptavacca zavastvadIyaM somena janyamAnaharSaH sannityarthaH Sk. marullakSaNam Sk. 14. tvadIyam Sy. 6. meghanAmaitat / dvitIyArthe cAtra sssstthii|| 15. adhobhAgam Sk. megham Sk. 16. apAdUlamA0 P. 7. pApanIva P. M. 17. zetiriha sthaanaarthH| AsthitavAna Sk. devAnAM havilepanigharSaNAyAgneH sakAzA- 18. meghasyAsurasya vA Sk. dapsvekato dvitastrita iti trayaH puruSA 16. nimnapradeze Sk. jjnyire|... tatrodakapAnArthaM pravRttasya kUpe | 20. ha. P. hazcAsa* D. M. patitasya (tritasya) pratirodhAyAsuraiH durgrhvyaapnsy| tasya hi vyApanaM na paridhayaH paridhAyakAH kUpasyAcchAdakAH kenApi grahItuM zakyate Sy. sthaapitaaH| tAnyathA so'bhinatadvat Sy. kSiprazvAso durgraho yasya sa durgubhishvaa| 8. aptyaH D. yathA paridhIn trito dussahazvAsa ityrthH| tasya Sk. bhinnavAn tdvt| ... athavA valasyeti | 21. nihi0 P. D. M. hantiratra gatyarthaH / svArtha eva sssstthii| paridhIti tUttambhanAni saamrthyaaccaatraantrnniitnnyrthH| niyamena paridhaya ucyante sarvato nidhiiymaantvaat| gamitavAnasi Sk. meghsyottmbhnaanybhindityrthH| ivazabdaH | 22. habo0 D. hanupradeze Sk. ... pdpuurnnH| trita ityapi trizabdA- | 23. 0hAri0 M. prahAraM vistAradAdyAditvAt sptmyaastsiH| triSu | yantam Sy. For Private and Personal Use Only Page #315 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 260 I.52.9. ] [ 1.4.13.4. hudaM na hi tvA nyUSantyUmayo brahmANIndra tava yAni vardhanA / tvaSTA citte yujyaM vAvRdhe zava'stRtana vajramabhibhUtyojasam // 7 // havaM na hi| hrdm| uurmyH| iv| tvaam| tava vrdhnaani| stotraanni| nyUSanti tavopari calanti tvadviSaye punaH punaH prvrtnte| tvssttaa| c| tv| sdRshm| blm| vrdhitvaan| akrot| vjrm| abhibhavitRbalam / jaghanvA~ u haribhiH saMbhRtakratavindra vRtraM manuSe gAtuyanna'paH / ayacchathA bAhvorvajramAyasamadhArayo divyA sUryaM dRze // 8 // jaghanvA / jghnvaan| ashvaiH| sambhRtaprajJa ! indra ! vRtrm| mnussyaarthm| apH| gamayitumicchan agrhiit| baahvoH| aaysm| Ayudham atha taM hatvA srvessaam| drshnaay| divi| suurym| aadhaaryH|" bRhatsvazcandramama'va'dyadukthyamakRNvata miyA rohaNaM divH| yanmAnuSapradhanA indramUtayaH svatRSAcau maruto'madana // 6 // bRhat svshcndrm| bRhat saam| svayameva kaantm| blvt| ydaa| prshsym| 2020 1. hu. P. 2. bhiH M. 17. tadanantaraM ... vRSTayudakAni prAvartayetya3. yathA hradaM prabhUtA udakormayo gharSeyu- dhyAhAraH Sy. 18. yagamayitumicchanta ___ stadvat Sk. 4. tvaM P. P. mArgam Sy. gamanamicchan / kasya ? 5. vRddhikraanni| stUyamAnA hi devatA apAM vRSTilakSaNAnAmudakAnAm Sk. vIryeNa vardhante Sk. 6. nyuSa0 M. | 16. gRhI P. agrahI: Sy. nirbaddhavAnasi Sk. nitarAM prApnuvantyeva Sy. niyamena | 20. bAhubhyAmatra sambandhAddhastau lkssyte| gacchanti Sk. 7. tvASTA P. hastAbhyAM gRhItavAnasItyarthaH Sk. devazilpI Sk. 8. api Sk. | 21. lohamayam Sk. 22. hRtvA P.D.M. 6. tIkSNIcakAraSy. 10. vajrabhidabhi0 P. | 23. adhA0 D. M. sthApitavAnasi Sk. abhibhavitRbalayuktam Sk. 24. V. Madhava ignores u 11. V. Madhava ignores hi| yAni | 25. mahat parimANataH sArato vA stuti12. nva u P. nvaM u D. nvAn M. ___rUpam Sk. 13. zatrarthe kvasuc / ... ghnan Sk. 26. svakIyana ... AhlAdakena tejasA yuktam 14. aatmiiyH| ... tRtIyAnirdezAd gatveti ___Sy. 27. amazabda aatmpryaayH| tena zeSaH Sk. 15. sampAditakarman vA | cAtra prayatno lkssyte| Atmavat Sy. sambhRtakarman sambhRtaprajJa vA Sk. prayatnavat / mahatA prayatnenetyarthaH Sk. 16. mano rAjJa RServA manuSyasya vArthAya Sk. | 28. yat Sk. For Private and Personal Use Only Page #316 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1.4.14.1. ] 261 [ I.52.11. akurvt| bhayena stotuH| divH| rohnnnimittm| yadA vaa| mnussyhitsnggraamaaH| indrm| mrutH| svaH divi sthitm| devAH sntH| manuSyAn sevmaanaaH| anvmdn| uttaratra smbndhH| dyauzcidasyAmavA~ ahaiH svanAdayauyavIdbhiyasA vajra indra te / vRtrasya' yadvadhAnasya rodasI madai sutasya' shvsaabhinucchirH||10|| dyauzcidasya / dyauH| api| blvaan| asy| aheH| svnaat| tdaaniim| bhyen| ayoyavIt akampata / ydaa| dyaavaapRthivii| baadhmaansy| somsy| mde| tv| vjrH| blen| vRtrsy| shirH| abhinat tdaa'yoyviiditi| vRtra evaahnnaadehiruktH|" yadinvindra pRthivI dazabhujirahAni vizvA tatananta kRSTayaH / atrAhaM te maghavanvizrutaM saho dyAmanu zava'sA barhaNA bhuvat // 11 // yadinnvindra / yadi / eva, iyam / indra ! pRthivii| dazaguNA bhavati / yadi c| ahAni / R 1. ycchbdshrutestcchbdo'dhyaahaaryH| tat prayatnavAn Sk. 13. ahe P. ahanta ... kRtavanto'smadIyA RtvijaH putra- vyasyAnyena hantumazakyasya vRtrasya Sk. pautrAdayo vA Sk. 2. bhayeda M. | 14. svabhUtAt... zvAsazabdAt Sk. vatrabhayena . . . evaMvidhana stotreNa vRtrAd / 15. vRtrazvAsAd bibhyatastadvaja sarve devA bhItA indramastoSatetyarthaH Sy. naSTA ityarthaH Sk. paricaryAvaiguNyabhayena Sk. 16. ayaya0 P. pRthgbhuutH| naSTa ityarthaH / 3. dhulokaarohnnsmrthm| sAdguNyAdya- ...akampatetyarthaH Sk. 17. yada M. jJavidhvaMsakararasurai rakSobhirvAntarAva- | 18. rodasI iti cAnudAttatvaprasiddhacarya loptumazakyamatyantasaguNamityarthaH Sk. vyatyayena dvitIyAyAH sthAne Amantri4. bhAvA M. 5. manuSyArtho taprathamA draSTavyA Sk. maanussH|... asurairmedhairvA saha manuSyArthaH | 19. bAdhanazIlasya vRtrasya Sy. saGgrAmo yeSAM te mAnuSapradhanAH Sk. vRSTipratibandhakaraNenAtyathaM bAdhamAnasya 6. indramityetattvantyenAnuzabdena saha | Sk. 20. somena mattasya _____ sambandhayitavyaH Sk. satastavetyarthaH Sk. 7. uutyo'vitaarH| rakSitAro gantAro | 21. tadAnIM dyuloko bhayarAhityana nizcalo vetyarthaH Sk. babhUveti zeSaH Sy. 22. vRtaM P. 8. svH| sarvaparyAyo'yam / sarve Sk. vRtA D.M. 23. 0dati * P. 9. prANarUpeNa Sy. nRbhirye sevyante sevante | 24. V. Madhava ignores indra ____ vA nRn vRSTipradAnAdinA te nRSAcaH Sk. | 25. yadindra M. 10. somena mattA indreNa sahetyarthaH Sk. | 26. inviti padapUraNam Sk. 11. dyoH P. D. 12. AtmavAn / 27. evayam P. 28. yadA D. P. For Private and Personal Use Only Page #317 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 262 I.52.13. ] [ 1.4.14.3. sarvANyeva / vistArayeyuH / manuSyAH sarvadA bruvANAzcareyuH / atra / eva / te| maghavan ! balakRtaM sarva karma / vizrutaM bhavati tava / balenAgatam / zatruhiMsanam / yusadRzam / bhavati mhttyeti| tvamasya pari rajaso vyomanaH svarbhUtyojA avase dhRSanmanaH / caSe bhUmi pratimAnamojaso'paH svaH paribhUreSyA divam // 12 // tvamasya pri| tvam / asya / antarikSalokasya / ante sthitaH san / svbhuutblH| rakSaNArtham / zatrUNAmabhivanazIla ! tisstthsi| cakRSe kRtavAnasi c| bhUmi balavatAm / blsy| pratidvandvitvam antarikSam / sarvam / paribhavan / aagcchsi| divmiti| tvaM bhuvaH pratimAnaM pRthivyA RSvavIrasya bRhataH patirbhUH / vizvamApro antarikSaM mahitvA satyamaddhA nakiranyastvAAn // 13 // tvaM bhuvH| tvam / bhuvH| prtimaanm| pRthivyAH / darzanIyavIrasya / svargasya ca / patiH / 15 35 1. ekatra saGghAtya vistArayeyuH Sk. | 14. zIlacitta D. zatrudharSaNacitta Sk. 2. vistareyayuH P. 15. taSThasi P. 16. c| kRSTe M. 3. atra yaditi prakrAntatvAdatrazabdo'thetyasya 17. bhUmI P. bhUmi pratimAnamupamAnamojasa sthAne / arthAdapotyasyArthe Sk. AtmIyasya balasya Sk. 4. meghavad M. 5. vRtravadhAdikAraNaM | 18. pratinidhirabhUH Sy. ____balam Sy. senAlakSaNaM balam Sk. 16. suSThvaraNIya gantavyam Sy. 6. vikhyAtam Sk. svaH divaM ca Sk. 7. sAmarthyalakSaNena balena Sk. 20. antarikSalokaM ... dhulokaJca ... pari8. 0sanAnyusa0 P. sananyusa0 D. grahItA Sy. trayo lokAH samuditAstava dyAmanu / divaM prti| dhuloke vyavasthitaM balasyopamA bhavati paribhUH Sk. sadityarthaH Sk. 21. bhavanAga0 P. prApnoSi Sy. 6. barhaNA parivRddhaM bhuvad bhvet| daza- yAvat kiJcit sarvasya parigRhya guNAyAH pRthivyAH sarvebhyazca saMhatebhyo- tvameSi A Agacchasi ca Sk. hobhyaH sakAzAttavaiva mahattaraM balamiti | 22. somaM pItvA pRthivItoM divaM dyulokam Sk. samastArthaH Sk. | 23. tvm| bhuvH| omitted by M. 10. V. Madhava ignores nu bhuvo bhavasi prtimaanm|... pRthivyapi 11. anta P. uparipradeze Sy. tvyopmiiyte| kiM punaranyAnyupameyAni / 12. svabhUtiH svsaamrthym| sA balaM sarvatra tvamutkRSTa ityarthaH Sk. yasya sa svabhUtyojAH Sk. 24. RSva iti mhnaam|... mahAnto 13. kRtsnaM jagad vRSTipradAnadvAreNa pAlayitu- vIrA yasmin sainye tadRSvavIram / mityarthaH Sk. tasya Sk. 25. bRhato mahataH Sk. For Private and Personal Use Only Page #318 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir .1.4.14.5. ] [ I.52.15. abhavaH / vizvam / ApUritavAnasi / antarikSam / mhttyaa| satyamaddheti satyanAmanI satyaM tathaiva / na tvatsadRzaH kshcidstiiti| na yasya dyAvApRthivI anu vyaco na sindho rajaso antamAnazuH / nota svavRSTiM madai asya yudhyata ekau anyacca'kRSe vizvamAnuSak // 14 // na yasya / yasyendrasya / dyaavaapRthivii| vyAptim / na / anvAnazAte / na / nadyo'pi / tejsH| antam / ApuH / n| apica / vRtram / sommde| yudhytH| asya tejaso'ntaM naanshuH| kiM bahunA eka eva tvam / anyat / sarvam / anusyUtam / kRtvaansi| Arcannatra marutaH sasminnAjI vizve devAso amadannanu tvA / vRtrasya yadbhaSTimatA vadhena ni tvamindra pratyAnaM jaghantha // 15 // aarcnntr| prahara bhagavo jahi vIrayasveti srvsmin| asmin / Ta 1. paribhavaH M. bhavasi tvam / mahadbhiH nIyayogalakSaNadvitIyAntam / vyaca ityapi ___ zUrairupetaM tava mahatsainyamityarthaH Sk. prathamAntam / yasya tava dyAvApRthivyoH P. arfer omitted by M. sakAzAdanyUnA vyaaptirityrthH| na 3. atyantasatyametat Sk. 4. na yasya sindhavo rajaso'ntamAnazurityayaM tu pAdo omitted by P. %. opfer P. dvidhApUrvavad vyAkhyeyaHSk. 11. putraM M. 6. 0ptiH D. 7. nAhvAna M. svA vRSTiryasya ssvvRssttiH| vRSTaH svaamii| 5. Omitted by M. E. aceito M. taM svavRSTim Sk. 12. asya yudhyata antarikSalokasyopari ... syandanazIlA iti prkRttvaadindrsyaaymnvaadeshH| ApaH Sy. syandanAt sindhava Aditya- svavRSTimityetatsAmAnAdhikaraNyAccobharazmaya ihocyante Sk. 10. anu prApnu- yatra dvitIyArthe sssstthii| nApi yaM vnti| yato vyApte dyAvApRthivyau nyUna- vyApnuvanti vRSTaH svAminaM somamade tareNa tejasA cAdityarazmaya ityarthaH / prApte bhavantamenaM yudhymaanmityrthH| ke athavA sindhava iti nadInAma / raja ityu- na vyaapnuvnti| sAmarthyAcchatravaH Sk. dkmucyte| yato vyApte dyAvApRthivyau | 13. nAmazuH M. 14. sahAyavarjitaH Sk. nyUnatare yasya ca svabhUtasya vRSTilakSaNa- | 15. antasya0 P. AnuSaktam / ... sakalamapi syodakasyAntaM nadyo na vyApnuvanti / bhUtajAtaM tvadadhInamabhUditi bhAvaH Sy. vRSTayekadezena hriynte| na sarvAM vRSTi AnupUgheNAtmAnuguNaM svavazavartItyarthaH prati gcchntiityrthH| athavaivamanyathAsyA- Sk. 16. Omitted by P. and D. rdhrcsyaarthyojnaa| dyAvApRthivI anuvyaca | 17. 0rayasmeti P. 18. sasmin / sarvazabdaityanuzabdo 'hIne'... ityevaM karmapravaca- | syAyamekAkSaralopaH paryAyAntaraM vA Sk. niiyH| . . . dyAvApRthivI iti karmaprava- / 16. tasmin yadvA sarvasmin Sy. For Private and Personal Use Only Page #319 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 264 I.53.1. ] [ 1.4.15.1. snggraame| maruta indram / aarchn| vyAptAH / maruto devaaH| tvAm / anvamadan madiH sakarmakazca bhavati / vRtrsy| ydaa| shriimtaa| vajreNa / nijaghantha / tvam / indra ! ananasAdhanaM mukhaM prati / ___I.53. nyUSu vAcaM pra mahe bharAmahe gira indrAya sada'ne vivasvataH / nU ciddhi ratnaM sasatAmivAvinna duSTutirdraviNodeSu zasyate // 1 // nyU Su vaacm| suniprabharAmahe / stotrm| mahata indraay| yajamAnasya / gRhe| stutayaH / indrAya bhavanti / kSipram / ev| hi zatrUNAm / ratnam / svapatAmiva dhanaM coraH, indraH / vindati tataH prabharAmahe tatra ca / dhanapradeSu / duSTutiH / na / prazasyate tasmAt suSThu prbhraamhe|' 1. saGgrAmasthAnIye dustare yjnye| yAvAn | 14. niyamena prabharAmaH praapyaamH| uccA kazcidayaM pRthivyAM yajJastatra srvtretyrthH| rayAma ityarthaH Sk. athavA . . . indrasakhA devA evAtra masta | 15. zastralakSaNAM vAcam Sk. ucynte| Ajirityapi saGgrAma evo- | 16. yajJagRhe Sy; Sk.. cyate na tatsthAnIyo yjnyH| . . . atha 17. na kevalAM zastralakSaNAM vAcam / kiM tahi? sarvasmin saGgrAme marutastvAM stuvanta anyA api giro laukikastutilakSaNA ityarthaH Sk. yajussAmalakSaNA vA vAcaH Sk. 2. Arcat M. stuvanti stuvanto vA Sk.. 18. iva M. cicchabdaH padapUraNaH Sk. 3. sarve Sy; Sk. 4. devAH Sk. 16. hizabdo yasmAdarthe Sk. 5. anu tvaa| 'tRtIyArthe' . . . ityevamaya- | 20. asurANAm Sy. manuzabdaH krmprvcniiyH| sahArthazcAtra 21. carantaM P. Omitted by D. tRtiiyaarthH| tvayA sahetyarthaH Sk. yasmAt kSipramindro ratnaM dhanaM sasatA6. anukrameNa harSa prApayan / yadvA tvadIyama miva svapatAmivAtyantaniSpratikArANAM dAnantaraM te'pi madaM prAptAH Sy. zatrUNAmavidat . . . avindat / labdhasomena mAdyanti mattA vA Sk. vaan| prabhUtadhanavAnityarthaH Sk. 7. yasmAd yadA vA Sk. 22. 0pantA0 M. .mi P. 8. bhraMzayati zatrUniti bhRSTirazristad- 23. Rtvijotra draviNodA ucyante yajamAnA vatA Sy. azrImatA Sk. vA havirlakSaNasyaiva dhanasya dAtRtvAt / 6. pratizabdo'tra dhaatvrthaanuvaadii| niyamena teSu shsyte| zastradharmeNa kriyte| hatavAn haMsi vA Sk. yasmAccAsya na kazcidapyatvik yaja10. AnaM prANam Sk. mAno vA ayogyAM stuti krotiityrthH| 11. yadvA zvAsahetu ghrANam Sy. 24. yasmAccAsyendrasya na duSTutiH kutsitA 12. vAcA P. stutiH Sk. 13. u su iti padapUraNau Sk. - 25. V. Madhava ignores u For Private and Personal Use Only Page #320 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 1.4.15.4. ] 265 [ I. 53.4. duro' azva'sya du'ra i'ndra' gora'si du'ro yava'sya' vasu'na i'naspatiH / zicA'na'raH pra'divo' akA'makarzana'H sakhA' sakhibhya'stami'daM gR'NImasi // 2 // 2 4 duro : azvasya / dAtA / azvasya / dAtA / indra ! gozva / asi / duraH / yavasya / dhnsy| 12 13 sakhibhyaH / taM vayam / idam / stumaH / C 0 IzvaraH / pAlayitA / zikSAyA netA zAsitA sarveSAm / purANaH / kAmAnAmakazitA / sakhA / zacI'va indra purukruddhumattama' tava'di'dama'bhita'zcekite' vasu' / H saM'gRbhyabhibhUta A bha'ra' mA tvA'ya'to ja'ri'tuH kArmamRnayIH // 3 // 14 zacIva indra / prajAvan ! indra! bahUnAM kartaH ! atizayena dIptiman ! Acharya Shri Kailassagarsuri Gyanmandir 22 23 24 mA / tvAmicchataH / stotuH / kAmam / UnayIH kArSIH / 17 18 16 2. 21 eva / idam / abhitaH / vasu / jJAyate / ato vasu naH / saMgRhya / abhibhavitaH ! zatrUNAM mahyam / dehi / e'bhirdyubhiH su'manA' e'bhirindu'bhirnarundhA'no ama'ti' gobhi'ra'zvinA' / indre'Na' dasyu' da'raya'nta' indu'bhiryutadveSasa'H sami'SA ra'memahi // 4 // 1. dUto P 2. sarvastotRRNAM duro dvAraM nimittabhUmiH / dAtetyarthaH Sk. 3. jAtyabhiprAyametadekavacanam / 20 ebhirdyubhiH| ebhiH / yAgadivasaiH / ebhishc| somaiH| prIyamANaH stotRRNAmarthAbhAvajanitAm / azvA nAm Sk. 4. Omitted by D. 5. gavAM ca dvAramasi Sk. 6. 0zvAsi M. 7. yavAnAM ca dvAramasi Sk. 8. kRtsnasya jagataH Sk. 6. dAnasya Sy. zikSatirdAnakarmA / chAndasazcAtra caturthIsamAsaH pUrvanipAtazca / narebhyo dAtA dhanAnAM zikSAnaraH Sk. 10. evaM nacAlpadaH Sk. 11. kAmAnAmakarzayitA'tanUkartA / yAvat kAmyate tato'dhikasya dAtetyarthaH Sk. 12. sakhInAM yajamAnAnAm Sk. 13. ta M. 14. 0vAn M. prajJAvAna Sy. karmavan prajJAvan vA Sk. 15. indraM ca M. 16. prabhUtasya vRtravadhAdeH kartaH ! Sy. bahUnAM vRtravadhAdInAM karmaNAM kartaH ! Sk. 17. icchabdaH padapUraNaH Sk. 18. ubhayato dakSiNe vAme ca pArzve Sk. 16. prabhUtaM tava / 25. 27 dhanam Sk. 20. dRzyata ityarthaH Sk. 21. asmabhyam Sy. The use of both naH and mahAm in the same sentence is strange and unnecessary. Either would have been quite enough. 22. mama Sk. 23. icchAm Sk. 24. utayIH kASibhI P. munirakArSIt M. parihINaM mA kArSIH / pUrayetyarthaH Sy. nyUnIkArSIH / yAvadahamicchAmi tAvaddehi mA stokamityarthaH Sk. For Private and Personal Use Only 0 rdyutibhiH M. 26. aibhiH M. yAdi * P. dIptaizcarupuroDAzAdibhiH Sy. saptamyarthe tRtIyaiSA / dya iti cAhro nAmadheyam / eteSvahassu / sAmpratamevetyarthaH Sk. 28. 0 mai D. 26. pri0 M. uttarArdharcasthairbhUyobhirbahuvacanAntaiH sAmAnAdhikaraNyAd bahuvacanAntasya sthAna idamekavacanam / sumanasaH / prItiyuktAH santa ityarthaH Sk. 30. 0ve janati tAM P. Page #321 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 266 I.53.5. ] [ 1.4.15.5. ametim / gobhiH| azvavatA ca dhanena / nirundhAna indro bhavati vayaM tena / indreNa / upakSapayitAraM dasyum / dryntH| prattaiH somaiH / pRthakkRtadveSTAraH / annena / saMrabdhA bhvem| samindra rAyA samiSA raMbhemahi saM vAjebhiH puruzcandrarabhidyubhiH / saM devyA pramatyA vIrazuSmayA goagrayAzvAvatyA rabhemahi // 5 // 13 samindra raayaa| indra! dhnen| saMrabdhA bhave annena ca / sNc| blaiH| abhigtdiiptibhiH| saM ca / devyA / mtyo| yasyA vIrI balaM bhavanti azvayuktAyAH / gomukhAyAH / 1. mati D. M. ajnyaanm| athavA 13. dvitIyArthe sarvatrAtra tRtiiyaa| sahayoga manyaterarcatikarmaNaH kartaryayaM ktin / ___ lakSaNA vA tRtiiyaa| tairvA sukhaM vA gRhaM indrasyAstotAramAtmIyaM zatrum Sk. vA yazo vA pUjAM veti vAkyazeSaH / azvitvavacanAdazvazabdAd ... ayami- dhanaM dhanena vA saha sukhAdInAM nirdrssttvyH| svArthiko vaa| bahu- kiJcit Sk. vacanasya sthAna ekvcnm| tRtIyA- | 14. samyag labhemahItyAzAsmahe Sk. nirdezAcca yuktA iti vaakyshessH| 15. P. adds anena after annen| gobhirazvaryuktA ityarthaH Sk. samyaglabhemahi iSamannamannena vA saha 3. ebhirindubhiH somnirndhaanH| idamapi sukhAdInAM kiJcit Sk. bahuvacanAntasyaiva sthAna ekvcnm|| 16. Omitted by D. nirndhaanaaH| pratibadhnantaH Sk. 17. saJcapalaiH P. saJcala M. samyaglabhe4. indraNa P. 5. AtmIyaM zatrum Sk. mahi balAni balA saha sukhAdInAM 6. praznaH M. 7. somarmattenendreNa kiJcit Sk. 18. kAntaH Sk. svazatrUn ghAtayanta ityarthaH Sk. 16. svadIptyA dIptarityarthaH Sk. 8. 0kRtaM dve0 M. 0kRtaM ceSTAraH D. 20. devya M. svadIptyA dyotamAnAM dyota atra dveSazabdo dveSavacano dveSTravacano mAnayA saha sukhAdInAM kiJcit Sk. vaa| pRthagbhUtadveSasaH ... apagatajana- 21. mAtyA P. prakRSTayA matyA jJAnena Sk. dveSTakA vetyarthaH Sk. 22. vitA P. vIraM vizeSeNa zatrUNAM 6. rAnnena P. anena M. kSepaNasamartha zuSmaM balaM yasyAH Sy. anena sh| athavA iSeti dvitIyArthe vIrAH putrAste balaM yasyAH sA tRtiiyaa| iSaM samyak Sk. vIrazuSmA tyaa| balavatputrasahitayA 10. lbheridm| kapilAditvAd rtvm| Sk. 23. zva0 M. azvAyu. P. samyak lbhemhiityaashaasmhe| kim ? azvasahitayA Sk. sAmarthyAd dhanaM yazo vA Sk. | 24. vyA M. stotRbhyo dAnArthamane pramukhata 11. 0maH M. eva gAvo yasyAH sA tathoktA Sy. 12. punaH punaH saMzabdazruteH pratisaMzabdaM rabhe- | gAvo'prabhUtA yasyAH sA goagraa| mahItyAkhyAtamanuSaktavyam Sk. prdhaanbhuutaabhirgobhisshitaa| tayA Sk. For Private and Personal Use Only Page #322 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 1.4.16.2. ] www.kobatirth.org 267 [ I. 53.7. te tvA' madA' amada'ntAni' vRSNyA' te somA'so vR'tra'hatye'Su satpate / yatkA'rave' daza' vR'trANya'ma'ti ba'rhiSya'te' ni'i sa'hasraNi ba'rhaya'H // 6 // 2 8 te tvA mdaaH| te / tvA / somAH / amadan / tAni / varSaNanimittAni / ke ta ityAha--te / somAsaH / vRtrahananeSu / satAM pate ! yadA tvam / stotre / daza sahasrANi / upadravANAm / nibarharyAMsi / yajamAnAya / zatrubhirapratigataH / EUR yu'dhA yu'dha'mupa' ghede'Si dhRSNuyA purA puraM sami'daM ha'syoja'sA / namyA' yadi'ndra' sakhyA' parA'vati' niba'rhayo' nama'ci' nAma' mA'yina'm // 7 // 12 13 14 16 10 yudhA yudham / yuddhenAnusyUtamanyat / yuddham / upgcchsi| dhRSNum / pureNa ca / puraM zatrUNAm / sh| idm| vinaashysi| balena / anuguNena / indra ! marudgaNaina / dUreNa / nmucim| nAmA 1. mAdakA marutaH Sy. surAlakSaNA madAH Sk. 2. madan D. 4. satvAM M. 3. varSani0 M. secanasamarthasya tava sambandhIni carapuroDAzAdIni havIMSi Sy. balAni Sk. 5. Omitted by M. yad yaiH Sk. 6. 0tram M. sahasrazabdazcobhayavacanaH / ubhayavacanatve'pIha saMkhyAmAtravacano na saMkhyeyavacanaH / kuta etad ? dazetyetena sAmAnAdhikaraNyAt / dazasaMkhyayA ca sahasrasaMkhyA paricchidyate / na tatsaMkhyeyAH / ato'tra sahasrazabdasya saMkhyAmAtravacanatvAd vRtrANItyetasya ca tatsaMkhyayA pratinirdezArthatvAt SaSThyarthe dvitIyA / Sk. 7. vRtrANAM zatrUNAm Sk. 8. vadhakarmAyam / hatavAnasi Sk. C. hataH M. Acharya Shri Kailassagarsuri Gyanmandir aprati / vRtrANAmidaM vizeSaNam / indravA / ... * atrAvatiSThaterbadhnAtervA sasAdhanasyArthe pratizabdaH / apratya sya vatiSThamAno'pratibadhyamAno vetyarthaH Sk. 10. yudhA P. 11. yuddhenAdasyUta M. syUtamasyuryad P. 12. yudhaM pratiyoddhAram Sk. 13. bhUte laT / 14. dhRSNaM P. M. upagatavAnasi Sk. zatrUNAM dharSakastvam Sy. prathamaikavacanasyAyaM yA''dezaH / dhRSNuH pragalbhaH / nizzaGkassannityarthaH Sk. 15. purazabdaH zarIravacanaH / zarIreNa ca zarIram / yo yoddhA astravAn astrayuddhe - nopagantavyastaM tenopagatavAnasi / yo bAhuyuddhArthaM zarIreNetyarthaH Sk. 16. 0nAM D. 17. bhUte'trApi laT / samyagdhatavAnasi Sk. 18. AtmIyena Sk. 16. sahAyabhUtena vajreNa Sy. praNatena Sk. 20. 0NA P. dUre M. dUradeze Sy. dUre sthitam Sk. 21. 0ci P. For Private and Personal Use Only Page #323 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ 1.4.16.4. I.53.9. ] 268 suram / mAyAvinam / nibarhayastadAnIm / tvaM karaJjamuta parNaya vadhIstejiSThayAtithigvasya vartanI / tvaM zatA vagaeNdasyAbhinatpuro'nAnudaH paripUtA RjivanA // 8 // tvaM karaJjam / tvm| krnyjm| apic| parNayam / avadhIH / tejisstthyaa| shktyaa| divodAsasya rakSArtha tathA / tvamujizvanaH zatroH / vaGgudasya / bhviiH| puraH / abhino yaaH| RjizvanA raajnyaa| parigatA RjizvanaH zatrupurANyavaSTabhyAvasthitasya sAhAyyaM kRtvaansi| anAnudaH pazcAdbhAvasya daateti| tvametAJjanarAjJo dvirdazAbandhuno suzravasopajagmuSaH / paSTiM sahasro natiM navaM zruto ni cakreNa rathyA duSpadAvRNak // 6 // tvmetaanyjnraajnyH| tvm| etaan| janapadAnAM raajnyH| viNshtim| bndhuvjiten| 1 . 1. hatavAnasi Sk. 2. 0ya ta. D. 12. vAga. P. vaMkusya M. 3. M. adds iti after tadAnIm / vadanAmno'surasya Sk. 4. V. Madhava ignores gh| it| 13. shtaa| dvitiiykvcnsyaaymaakaarH| ___yat 5. 0ja M. zatam Sk. 14. 0hino M. 6. karaJjanAmAnametamasuram Sk. 15. parito'vaSTabdhAH Sy. sarvataH preritAH 7. varNa0 P.M. parNayanAmAnamaparam Sk. ___ svebhyaH sthAnebhyaH / bhayenetazca praNAzita8. tIkSNatamayA Sk. 6. vartanI vartanyA | lokAH santItyarthaH Sk. dhaaryaa| kasya ? sAmarthyAd vajrasya Sk. | 16. 0vAnanyanA0 M. 10. atithIn prati paricArakatayA gaccha- anu pazcAd dyati khaNDayatItyanudo'nu tItyatithigvo divodAsa ihocyate / crH| tAdRzo'nucararahita eka eva Sy. ... SaSThInirdezAccAryAyeti vaakyshessH| anuddaatiitynudH| avidyamAno'nudo yasya tAdarthyacaturthyarthe vA sssstthii| atithInAM so'naanudH| yadIyaM dAnaM prAbhUtyAdanyoparicariturdivodAsanAmno rAjJo'rthAye- 'nukartumapi na zaknotItyarthaH Sk. tyarthaH Sk. 17. ananuvaH is a negative form. 11. 0zcanaH M. RjizvanatsaMjJakena rAjJA The meaning should have ...zatasaMkhyAkA vag2adasyatatsaMjJakasyA- been pazcAdbhAvasya na dAteti surasya Sy. Rjishvnaa| RjizvA | 18. etAM D. 16. AtmIyAnAM janAnAM nAma rAjA vidathinaH putro yasya | raajnyH| svarAjyeSu pratiSThitAn sata mantrAntareSvapi drshnm|...ten| ityarthaH Sk. 20. 0ti P.. athavA Rjizvaneti tAdarthyacaturthyarthe | 21. dvitIyArthe tRtiiyessaa|...bndhuvjitaan / tRtiiyaa| Rjizvano rAjJo'rthAya Sk. / vairiNo'surAnityarthaH Sk. For Private and Personal Use Only Page #324 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 1.4.16.6. ] [ 1.53.11. , suzravasA raajnyaa| upajagmuSo yuddhArtham / tadanucarANAM bhaTAnAmiyaM saMkhyA SaSTimiti / 8 vishrutstvm| nyvdhiiH| cakreNa / duSpatanena / rathyAyAm / www.kobatirth.org tvamA'vitha su'zrava'saM' tavo'tibhi'stava' trAma'bhirindra' tUrva'yANam / tvama'smai' kutsa'matithi'gvamA'yuM ma'he rAjJe yUne' arandhanAyaH // 10 // ya udRcIndra / ye 266 10 tvmaavith| tvm| arakSaH / suzravasaM rAjAnam / tava / UtibhistathA / tava / trANaiH / indra ! tUrva'yANaM ca / tvam / asmai suzravase / mahate / rAjJe / yUne / kutsAdIMstrIn / vazamanayaH / 11 12 vayam / sakhA'yaste zi'vata'mA' asama | ya u'candra de'vago'pA' tvA' sto'SAma' tvayA' su'vIrA' drAghA'ya' Ayu'H prata'raM dadhA'nAH // 11 // Acharya Shri Kailassagarsuri Gyanmandir 7. rathasambandhinA Sy. 1. sU0 P. zrava iti dhananAma / zobhanena dhanena Sk. 2. upagatAnanvitAn / dhanena samRddhAn sata ityarthaH / athavA'bandhunA suzravaseti dve api tRtIyAnte samAnAdhikaraNe / bandhuriti tu dhananAma | zrava ityannanAma / upajagmuSa ityapi svArthe kartaryeva kvasuH / dhanavarjitena zobhanenAnenopagatAn / pakvAnnamAtre phalgunA kareNopagatAn / suvarNarajatamANikyazuktikAdi dhanaM sArabhUtaM karamadadata ityarthaH Sk. 3. sahasrANAM SaSTi,... navasaMkhyottarAM navatim / tAn rAjJa IdRksaMkhyAkAnanucarAMzca Sy. 4. vizrA0 P. vizri0 M. 5. sUryarathasyAvayavabhUtena Sk. 6. daSpantanena P. 15 16 17 16 16 20 / devairguptAH / sahAyAH / te / atyantaM kalyANAH / abhUma te duSprapadanena, zatrubhiH prAptumazakye - netyarthaH Sy. durgameNa / tIkSNadhAratvAd dussahenetyarthaH Sk. 8. tvA0 P. 0 vidha: D. 0 vitatha M. 6. 0tho M. 10. tvadIyaistrAyakaiH pAlakairbalaiH Sy. 11. tUrvayANasyAyamanvAdezaH / tAdayeM cAtra caturthI / asya tRrvayANasyArthAya Sk. 12. 0 mAna0 M. Atmano vazamanaiSIH / tUrvayANasya kAryeSu niyogArthaM kutsAdInapi svavaze'kArSIrityarthaH Sk. 13. 0ndraH M. 14. udgatA stutiryasmin sa udRgyajJaH / tatra / athavA 'suSThu suvIraM yajJasyAgura udRcam' iti preSeSu darzanAd udRkzabdaH samAptivacanaH / udRci samAptau / kasya ? sAmarthyAdvajrasya vA stutInAM vA Sk. 15. devadevairgu0 P. 16. ptA M. devA goptaro yeSAM te devagopAH / sarvedevaiH pAtyamAnA ityarthaH Sk. 17. sakhivadatyantaM priyAH Sy. 18. sukhakarINAM stutInAM kartAra ityarthaH Sk. 16. bhavAma Sk. 20. abhUtame P. D. M. For Private and Personal Use Only Page #325 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 6 yorAzAsanam / I.54.2. ] [ 1.4.17.2. 2 3 4 vym| tvaam| stUyAma / tvayA / suputraaH| dIrghataraM c| aayuH| prkRsstttrm| dadhAnA ityannaputra 270 Acharya Shri Kailassagarsuri Gyanmandir I.54. mA no' a'sminma'ghavanpR'tsva'ha'si na'hi te' anta' zava'saH parA'Nate' / akra'ndayo na'dyo roru'va'dvanA' ka'thA na kSoNIbhi'yasA' samA'rata // 1 // mA no asmin / mA / asmAn / asmin / saGgrAmeSu jaaymaane| updrve'tyaakssiiH| nhi| 10 11 12 13 te / balasya / paryantaH kenacidapi vyAptuM zakyaH sa tvam / nadIH / udakAni / krandayasi / rorUyamANaH / 14 16 17 katham / na / pRthivyAstisrastava / bhayena / saGgacchante bhayAddhIndrasya bhUmayo vidhRtAstiSThanti / acA' za'krAya' zA'kine' zacI'vate zR'Nvanta'mindra' ma'haya'nna'bhiSTa'hi / yo dhRSNunA' zava'sA' roda'sI u'bhe vRSA' vRSa'tvA vR'Sa'bho nyu'Jjate' // 2 // 18 arcA shkraay| uccAraya stotram / zakrAya / sahAyAya / prajJAvate / zRNvantam / indram 1. tvA P. 2. stu0 M. nityaM tvAM stUyAmetyAzAsmahe Sk. 3. hetAviyaM tRtIyA / tvayA hetunA Sk. 4. tvadanugrahAcchobhanaiH putraiH pautraizca yuktA ityarthaH Sk. 5. ciraM zlAghyaM ca jIvanta ityarthaH Sk. 6. Ms. D. puts the figure // 53 // here to indicate the end of the fiftythird hymn. No such num - ber is given in P. and M. 7. ekavacanasya sthAne'tra bahuvacanam / saGgrAme Sk. 8. pApe Sy. pApe'tyantabhayAnake Sk. 6. tyAM M. 10. gaGgAdyAH Sk. 11. 0koni M. tRtIyAbahuvacanasyAyamAkAra AdezaH / vanairudakairgarjan / vRSTilakSaNairudakairApUrayan zabdavatIrnadIrakaroH karoSi vetyarthaH Sk. 12. kanda0 P. zabdavatIrakarorakArSIrvA Sk. 13. stanayitnulakSaNaM zabdaM kurvan Sk. 14. etacca karma kurvato bhavataH kathA kathaM na Sk. 15. naH M. 16. prApyastio P. The reading should be pRthivya : nom. pl. and not pRthivyAH gen. sing. tvadIyaM balamavalokya trayo'pi lokA vibhyatIti bhAva: Sy. kSoNIrmAdhyamikA vAk Sk. 17. samityeSa nirityetasya sthAne... meghAnnirgatA nirgacchanti vetyarthaH / athavA samityeSa svArtha eva / sAmayattvanyena saha saGgatirabhipretA / kathamanyena saha saGgatA / kathaM tvatto na naSTA na nazyanti vetyarthaH Sk. 18. zakAya D. dvitIyArtha etAzcaturbhyaH / zakramindram Sk. 16. Missing in M. pUjaya Sy. arcetyAtmana evAntarAtmanaH preSa Rtvigantarasya vA / stuhi he antarAtman RtvigvA Sk. 20. traM M. 21. zaktiyuktAya Sy. zAkine zaktimantam Sk. 22. karmavantaM vA prajJAvantaM vA Sk. 23. mA ca viprakRSTaM nirAdaraM vA / kiM tarhi ? zRNvatamindram / sannikRSTaM sAdaraM vA santamityarthaH / svayamapi ca mA nirAdaraH Sk. For Private and Personal Use Only Page #326 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1.4.17.3. ] 271 [ I.54.3. puujyn| abhissttuhi| yH| zatrUNAmabhibhavitrA / blen| ubhe| dyaavaapRthivyau| prasAdhayati / varSaNazIlaH / vRSabhaH / vRSatvena ceti| arcA dive bRhate zUSyaM vacaH svakSatraM yasya dhRSato dhRSanmanaH / bRhacchvA asuro barhaNAM kRtaH puro haribhyAM vRSabho ratho hi ssH||3|| arcA dive| uccAraya / diiptaay| mhte| balanimittam / vcH| anAzritaparavalam / yasya zatrUn / varSayataH / dhRSTam / manaH / mahAkItiH zatrUNAm / asitA / zatruparibarhaNArtha tsyendrsy| rthH| kAmAnAM vrssitaa| azvAbhyAm / puraskriyate stotRRNAmiti / 17 1 1. namaskArAJjalipuTakaraNAdinA Sk. 2.5.2.) iti shruteH| tAn rAti dadAtI2. 0STubhihi D. 3. 0vitA P. D. M. tyasuraH Sy. asuro vRtro'nyo vA 4. prasAdhanaM ca bhUSaNaM vazIkaraNaM vaa| kazcit Sk. 17. barhaNA paribarhaNA niyamena prasAdhayati bhUSayati svavaze vA N. 6. 18. bhirvRddhyrthH| indrasya kuruta ityrthH| ubhayamapi hyetad vRSTi cedaM vishessnnm| parivRddhanendreNa kRtH| athavA barhaNA hisocyte| nibarhayatervadha pradAnena dyAvApRthivyorindraH karoti Sk. karmatvAt / bahaMNayA hiMsayA kRtaH Sk. 5. varSitA kaamaanaam| yadvA vRSTyuda 18. tathA P. ratho rahatergatikarmaNo gantekAnAm Sy. punaH punrssitaa| varSaNa hocyte|... raMhitA ca sa kRtH| AtmazIla evetyarthaH Sk. 6. varSitRtvena / no'nugantA ca sa kRta ityrthH| athavA vRSTipradAnenetyarthaH Sk. 7. Atmana rUDhibalAdrathazabdo rathavacana evAntItaeva caaymntraatmnHpressH| uccAraya he mtvrthH| rathavAMzca sa kRtH| rathena ca sa antarAtman Sk. 8. tAdarthyacaturthyA sevakaH kRta ityrthH| athavA bRhacchvA vete| dIptasya mahatazcendrasyArthAya Sk. iti zrUyamANaz zravaH stanayitnulakSaNaH 6. zUSamiti sukhnaam| tatra sAdhu shuussym| zabda ihaabhipretH| asura ityapi prajJAvatAdRzaM stutilakSaNam Sy. ttvAt prANavattvAdvA megha ucyate / barhaNAbalavRddhikaramityarthaH Sk. 10. vayaH D. zabdo vdhvcnH| nibrhytervdhkrmstutilkssnnm| stUyamAnA hi devatA katvAt / yenendreNa mahAn stanayitnulakSavIryeNa vardhante / ata evamucyate uccAra Nazabdo megho vadhena prAgghariprApterdUrayendrAya zUSyaM vaca iti Sk. sthenaiva satA vRSabhaH kRtH| vRSTipradaH kRta 11. balaparaM P. svabalaM parAnAzritam Sk. ityrthH| mA ca maMsthAH kiyAnayaM 12. zatru M. 13. zatrUnabhibhavataH Sk. puruSakAra iti / kiM kAraNam ? ratho hi 14. pragalbhaM mnH| yasya balena zatrUn ghnan ssH| hizabdo ysmaadrthe| yasmAd indro na kutazcinmanasA bibhemItyarthaH Sk. raMhitA gantA nssttaa| sa meghAnAM naSTutvA15. mahAdhanaH Sk. 16. 0taM P. yadvA cca duINa ityarthaH ... puro haribhyAm / asuHprANo balaM vA tadvAn / ro matvarthI- prAgghariprApteraprAptena tadIyaM sthAnaM yH| athavA asavaH prANAstena cA''po svsthaanm| svenaiva satetyarthaH Sk. lakSyante 'prANA vA ApaH' (taiH brA. 3. / 16. V. Madhava ignores hi For Private and Personal Use Only Page #327 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir I.54.5. ] 272 [ 1.4.17.5. tvaM divo bRhataH sAnu kopayo'va' tmanA dhRSatA zambaraM bhinat / yanmAyinau vandinau mandinAdhRSacchitAM garbhastimazaniM pRta'nyasi // 4 // tvaM divH| tvam / divaH / mahataH / samucchita megham / akopyH| avabhinnavAn / Atmanaiva / dhrssyitraa| zambaramasuram / yadA / mAyAvato'nyAn svblen| mRdUkartuH / hRSTena manasA / dhRSTam / tIkSNAM zatrUNAm / gRhItAm / azanim / ayodhayastadAnImiti yadvA bahumazaniM ceti| 12 ni yadvaNakSi zvasanasya mUrdhani zuSNasya cidvandino rovuddhanau / prAcIna manasA barhaNAvatA yayA citkRNavaH kastvA pari // 5 // ni ydkssi| nivRNAkSa / ydaa| zabdakAriNaH / zuSNasyAdityasya zoSayituH / mUrdhani / 1. yadyasurA api dhulokaikadezavAsina _____ nAma tadvatIm Sy. bAhunA eva tato'tra dhuzabdo dhulokavacana maitt| tAtsthyAtvatrAzanau vrtte| ev| atha na tato diiptvcnH| tvaM bAhusthAm Sk. yulokasya dIptasya vA surapurasya Sk. | 12. A0 D. tAnasurAn jetuM pRtanA2. taM is missing in M. pennecchsi| tAnprati prerayasItyarthaH Sy. 3. uparipradezam Sy. pradezam Sk. yadAzanihastena zambareNa sahAyudhyathA 4. bhagnavAnasi Sk. ityarthaH Sk. 5. cUrNIkRtavAnityarthaH Sk. 13. I propose to read bAhum Ed. 6. 0mAna M. 14. nivRkSi yacchvasanasya mUrdhani zabda7. 0yitA P. D. M. nizzakena | kaarinnH| zuSNasyAdityasya (ca) .. manasA Sk. zoSayitU rokhyamANo vanAnIti vaa| 8. mRdukartuM P. mRdu0 D. mya0 M. vadheneti vA N. S. 16. madubhAvaM praaptaan| yadvA vRndaM | 15. niyamena hatavAnasi Sk. samUhaH, asurasamUhavataH Sy. 16. yasmAt Sy; Sk. atyantabalavatvAt parabalAnAM mRdU- 17. antarikSe zvasitIti zvasano vaayuH| kartuH... atyantaM ca balavataH zambarasya | ... vAyunA sUryakiraNazca vRSTA ApaH ___ svabhUtAmityarthaH Sk. sUryasyopari punrvsthaapynte| tadevA6. mndtirrctikrmaa| stutimatA stu- vasthApanamindraH karotItyupacaryate Sy. tyena vajreNa manasA vA Sk. zvasanasya shvaaskaarinnH| mahAzvAsa10. dhRSatA prAgalbhyaM prApnuvatA manasA Sy. syetyarthaH Sk. niHzaGkam Sk. 18. zuSNanAmno'surasya Sk. 11. tim P. D. 0tIm M. hastena 16. dvitIyArthe sptmyessaa| mUrdhAnaM gRhiitaam| yadvA gabhastiriti razmi- mastakam Sk. For Private and Personal Use Only Page #328 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 273 1.4.18.1. ] [ I.54.6. mRdUkartuH sthitAni / udakAni / rokhymaannH| shvbhibhvmukhen| vRddhimtaa| manasA / yat / idAnIm / apyetat / kRNoSi zuSNAdudakAharaNaM tam / tvAm / kaH paribhavati / tvAvitha narya turvazaM yaduM tvaM turkIti vayyaM shtkrto| tvaM rathamezaM kanvye dhane tvaM purau navatiM dambhayo nave // 6 // tvmaavith| tvam / arkssH| naryAdIn paJca / zatakarman ! tthaa| kamahiMdhananimittam / tvametazasya / ratham / etazaM cAvaH / tvam / purH| nava navati caapi| anAzaya eteSAM rakSaNaprakAramitastato vakSyantyUSaya iti| 1. mRdu kartu P. mRdu0 D. mya0 M. 'dhyrthe| kastavAdhiko'nyastavopari / atyantabalavattvAt parabalAnAM mRduukrtuH| sarvasya tvamuparItyarthaH Sk. atyantabalavata ityarthaH Sk. 12. tvA0 M. 2. vnshbdstiikssnnvcnH| tRtIyaka- | 13. 0kSakaH P. D. M. vacanasya cAyaM yA''dezo drssttvyH| | 14. nayaM nareSu bhavaM sAdhu vA manuSyaM manutIkSNena vjrnn| vadhavacanaH sAmarthyA- SyahitaM vetyrthH| kam ? turvazaM nAma dvanazabdo vadhena prahAreNetyarthaH Sk. rAjAnamRSi vaa| yaduM c| tvameva 3. zabdaM kurvan Sk. turvIti nAma rAjAnamUrSi vA'surai4. zatravahibhava0 P. D. M. ragAdha udake prakSiptaM gAdhakaraNena prakarSaNa gantrA, aparAGmukhenetyarthaH Sy. pAlitavAnasi Sk. prAgaJcitena gatena apraangmukhen| | 15. trIn Sy. utsAhavatetyarthaH Sk. 16. 04 D. 5. barhaNA zatrUNAM hiMsA tadvatA Sy. bahuvidhaprajJa vA Sy. hiMsAvatA vA Sk. 17. karmApidhananimitta P. karmAha0 D. 6. yasmAt Sk. dhanAthaM ytkrmtyrthH| katamat puna7. apyevametat M. stat ? snggraamH| saGgrAmArthamazvarathau 8. karoSi IdRzAni karmANi Sk. paalitvaanityrthH| athavA kRtvya6. 0SNAmu0 M. zabdaH krtvyvcnH| saptamI caissaa| dharmakAle sUryasyopari bhaumAn rasAna- dhanArtha yaH kartavyaH saGgrAmastotyavasthApayasi varSAsu ca vrssysiiti| yasmA- rthaH Sk. detat kuruSe tasmAtkAraNAt ... tvAm | 18. ayaM M. ...upari ko vartate ? na ko'pItyarthaHSy. | 16. etaza ityshvnaam| etazamazvaJca Sy. 10. 0kaha. D. etaza ityazvanAma Sk. 11. tvA P. M. 20. Omitted by P. and D. yasmAditi vacanAt tasmAdityadhyAhA- | 21. navIti P. ryam / tasmAt kastvA pri| parizabdo- ' 22. viSNusahito hatavAnasi Sk. For Private and Personal Use Only Page #329 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 1.54.8. ] [ 1.4.18.3. sa dhA' rAjA' satpa'tiH zUzuva'jjano' rA'taha'vya'H prati' yaH zAsa'minva'ti / u'kthA vA' yo a'bhigR'NAti' rAdha'sA' dAnu'rasmA' upa'rA pinvate di'vaH // 7 // 274 1 sa ghA rAjA / saH / khalu / janaH / rAjA / satAM ca patiH / vardhate / dattahaviSkaH / yaH / 8 6 9 shaasitaarmindrm| pratigacchati prINayati vA / yaH / vA / ukthAni / abhivadati saH / haviSAm / ha dAtA / asmai / divaH sakAzAt / abhrANi / dogdhi / / Acharya Shri Kailassagarsuri Gyanmandir asa'maM ci'tramasa'mA manI'SA pra so'ma'pA apa'sA santu' neme' / / ye ta' indra da'duSo' va'rdhaya'nti' mahi' ca'traM sthavi'raM' vRSNya' ca // 8 // 11 13 11 13 14 1516 10 = 20 21 32 asamaM ksstrm| asmm| balam / asamA / prajJA / prabhavantu / somasya pAtAraH / karmaNA / nemazabdo'rdhavacanaH kecanetyarthastAnAha / ye| tava / indra ! dadivAMsaH / vardhayanti / mahat / balam / prvRddhm| puMstvaM c| 23 1. pAlayitA Sk. 2. vardhayati Sy. sarvAbhirvRddhibhiH Sk. 3. indrakartRkamanuzAsanaM, yadvA tasya stutim Sy. kRtsnasya jagataH zAsitRtvAcchAsa indraH / taM prati Sk. 4. vyApnoti Sy. gacchati vyApnoti vA / ya indra dattena haviSopasarpati vyApnoti vetyarthaH Sk. 5. yo tavAktAni P. ukthazabdaH stotravacanaH / tRtIyAbahuvacanasyAyamAkAraH / stotrairvA Sk. 6. zaMsati Sy. abhiSTauti Sk. 7. saha M. 8. havirlakSaNenAnena saha Sy. dhanena yuktAyAmai Sk. 6. dAnuriti stanayinulakSaNA mAdhyamikA vAgucyate mAdhyamikA vAk Sk. 10. secayati / .... .. prakSAlayatItyarthaH / dhanaM cAsya bhavati / meghAzca garjanto varSantItyarthaH Sk. 11. asamA P. anyairmanuSyaiH Sk. 13. bala P. 12. kSatrA P. kSatraM dhanam Sk. 14. samA P. 15. pra / upasargo'yam / upasargAzca punare vamAtmakAH / yatra kazcit kriyAvAcI zabdaH prayujyate tatra kriyAvizeSamAhuH / pravacanti prakarotIti / yatra tu kriyAvAcI zabdo na prayujyate sasAdhanAM tatra kriyAmAhuH / ato'tra zuddho'pi prazabdaH pravRddhazabdArthe / pravRddhAzca putrAdibhiH Sk. 16. bha0 D. M. pravRddhA bhavantu Sy. santu bhavantu / dhanaprajJe eSAmatulye stAm / putrAdibhizca pravRddhA yAgena yaSTAraH santvityarthaH Sk. 17. yaSTAra ityarthaH Sk. 18. yAgakarmaNA Sk. 16. nema iti sarvanAmazabda etacchabdasamAnArthaH Sy. 20. 0rthAstA0 M. havirdattavantaH / yadvA daduSo yajamAnebhyo yAgaphalaM dattavatastaveti yojanIyam Sy. dhanAni dattavantaH Sk. 22. havirAkhyaM dhanam Sk. 23. stUyamAnA hi devatA vIryeNa vardhante / ato'tra balavardhanena tatkAraNaM stutikaraNaM pratipadyate / ye tava dhanadAnottarakAlaM havIMSi vardhayanti stutIzca kurvantItyarthaH Sk. 21. dabhivAMsaH P. For Private and Personal Use Only .. Page #330 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1.4.18.5. ] 275 [ I.54.10. tubhyedete bahulA adridugdhAzcamUSadazcama'sA indrapAnAH / vyaznuhi tarpayA kAmameSAmA mano vasudeyAya kRSva // 6 // tubhyedete| tubhyam / eva / ete| bahavaH / grAvadugdhAH / cmssaadinH| somAH / indrasya tava paanaastiaanimaan| vyaapnuhi| tarpaya caatmiiym| kaamm| etaiH| athAtmanaH / manaH / vasudAnAya kuru / apAmatiSThaddharuNahvaraM tamo'ntava'trasya jaThareSu prvtH| abhImindro nadyo vRtriNA hitA vizvA anuSThAH pravaNeSu jinnate // 10 // apAmatiSThat / apAm / atiSThat / dhArakagahvarayuktam / tama ivetyetadevAha / vRtrAsurasya / jaThareSu megho'tiSThaditi / abhijighnte| enam / prvtH| vArakeNe meghen| nihitaaH| vizvAH / ndiiH| anutiSThan / pravaNeSu / indro'bhijighnata iti dvikarmako niSpeSo hanterarthaH / 1. tubhyeti tAdarthya cturthii| tvadarthAH Sk. 17. udarapradezeSu... madhye parvataH parvavAn 2. eta P. 3. adribhivibhirabhiSatAH megho'bhuut| atastamorUpeNa vRtreNa megha____Sy. abhiSavagrAvabhiH kSAritAH Sk. syAvatatvAda vaSTacadakamapyAvatamitya4. camasobhinaH P. D. camasodinaH M. cyate Sy. ekavacanasya sthAne bahucamUSu camaseSvavasthitAH Sy. vacanam ... udare Sk. 18. iti adhiSavaNaphalake atra cmuushbdenocyte| omitted by P. laDarthe laGa / tiSThati . . . ttsaadinH| adhiSavaNaphalakayo- Sk. 19. 0jana P. D. M. rabhiSutA ityarthaH Sk. 5. cmsaaH| hantiratra gtyrthH| sAmarthyAccAntItAtsthyAttAtsthya ett| cmssthaaH| tnnyrthH| chAndasatvAccaikavacanasya sthAne ke te? saamrthyaatsomaaH| athavA camya- bhuvcnm| abhihantyabhigamayati / mAnatvAccamasAH somA evocyante Sk. paatytiityrthH| athavA jighnata iti 6. indrasya pAnenasukhakarAHSy. he indra pAnAH hantirvadhArtha eva Sk.. 20. Im pAnArhAH samyak saMskRtA ityarthaH Sk. evamityasyArthe Sk. 21. 0taM M. 7. vividhmetaanaapnuhi| pibetyarthaH Sk. vajra iha parvavattvAt parvatazabdenocyate / 8. eSAM tvadIyAnAmindriyANAm Sy. . . . sAkAkSatvAccAtiSThadityetadevA6. etaryAvavicchametAn pibetyarthaH Sk. khyaatmnussktvym| atrApi vajro10. Omitted by p. 11. dhanadAnAbhi 'tissttht| vRSTinirodhAyAvasthitasya mukhamityarthaH...dhanaM mahyaM dehItyarthaH Sk. meghasyodara indro vajra kSipatItyarthaH Sk. 12. apAmiti SaSThInirdezAnnirodhAyeti 22. 0kena M. AvaraNazIlena Sk. vaakyshessH| ekavAkyatAprasiddhayarthaM ca 23. pihitAH Sy. 24. vizvAH sarvA yttcchbdaavdhyaahrtvyo| yad vRSTi bahIrvA Sk. 25. nadanAnnadya iti lakSaNAnAmapA nirodhAyAtiSThata Sk. vyutpattyA nadIzabdenA'pa ucyante Sy. 13. 0SThan M. 14.dharuNazabdo dhaaraavcnH| zabdakAriNIrapaH Sk. 26. nanu0 P. dhArAnirodhakam Sy.dhrunnmityudknaam| anukrameNa tiSThantIH Sy. anusstthaaH| hva kauttilye'nytr| iha tu sAmarthyA- apAmidaM vizeSaNaM dvitiiyaabhuvcnaantm| nirodhsaamrthye| udakasya hvArakam / indrasya vA prathamAbahuvacanAntam / tRcAdInirodhasamarthamityarthaH Sk. naamnusstthaatriirpH| anupadhAdInAmanuSThA15. meghalakSaNaM tamaH Sk. 16. meghnaamaitt| tendraH Sk. 27. nimneSu pradezeSu Sk. meghAkhyasya tamaso'ntaH Sk. / 28. V. Madhava ignores antaH For Private and Personal Use Only Page #331 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 1.55.1. ] www.kobatirth.org 276 sa zevR'dha'madhi' dhA dyu'mnama'sme mahi' ta'traM ja'nA'SAmi'ndra' tavya'm / racA' ca no ma'ghona'H pA'hi sUrItrA'ye ca' naH svapa'tyA i'Se dhA'H // 11 // 3 3 sa shevRdhm| sH| sukhe vardhamAnaM sukhkrm| annm| asmaasu| adhidhehi| mhcc| 18 mahattva | 9 ha ghnm| jnsyaabhibhvitR| vRddhm| rkss| c| asmaan| zatrubhyo haviSmataH / pAhi / stotRRn| 12 10 10 10 11 zobhanApatyAya / dhanAya / annAya / ca / asmAn / kurvityannaM putraM cAzAste / Acharya Shri Kailassagarsuri Gyanmandir 1.5 5. di'vazci'dasya vari'mA vi ca' pratha' indraM' na ma'hnA pR'thi'vI ca'na prati' / bhI'mastuviSmAJcaSa'Nibhya' Ata'paH zizI'te' vajraM teja'se' nava'gaH // 1 // 13 14 15 15 16 11 divazcidasya / dyulokAt / api / indrasya / urutvam / vistIrNamAsIt / indrama / na / 23 * thivI / api / pratibhavati / [ 1.4.16.1. 1. zamanam / rogANAM zamane sati yad vardhate tAdRzam Sy. zevazabdasya sukhanAmno'yaM vakAralopo draSTavyaH / zevaparyAyo vA zezabdaH / sukhasya vardhayitR / ... athavA zevRdhamiti sukhanAma / sukhaM ca Sk. 2. yazaH Sy. 3. asmabhyam Sk. 4. 0 dehi M. adhizabdaH ... padapUraNaH / dadhAtirdAnArthaH / dehi Sk. 21 bhayaGkaraH / vRddhimAn / manuSyarakSArtham / vajram / annAya ca ... 5. balam Sy. 6. zatrujanAnAm Sy. 16. vividhaM prathitam Sk. zatrujanasyAbhibhavitR Sk. 7. Omitted by P. and D. vRddhikaramityarthaH Sk. 8. dhanavataH kRtvA Sy. dhanavataH Sk. 6. viduSo'nyAnapi Sy. 10. zobhanaputrayuktAya sthApaya Sy. rAye ca / dvitIyArthe sarvatrAtra caturthI / dhanaM ca / svapatyaM iSe / zobhanApatyayuktaM cAnaM dhA dehyasmadIyebhyaH stotRbhyaH Sk. 11. 0 tyAdhayadhanAnnAya P. 12. V. Madhava ignores indra / Ms. D. puts the figure // 54 // here to indicate the end of the fiftyfourth hymn. No such number is given in P. and M. 13. 0 syuM M. 14. diva iti SaSThInirdezAt sakAzAditi vAkyazeSaH / dyulokasyApyasyendrasya Sk. 15. 0 syArutvaM P. D. 17. prati Sk. 18. mahattvena Sy; Sk. 16. pRthivI api ubhe api dyAvApRthivyAvidrAnmahattvena nyUnatare ityarthaH Sk. 20. Api M. 21. zatrUNAm Sk. 22. prajJAvAn balavAnvA Sy. tuvizabdasya bahunAmno'yaM sakAra Agamo draSTavyaH / paryAyAntaraM vA / bahubhibelaistadvAn Sk 23. manuSyebhyaH stotRbhyaH Sy. For Private and Personal Use Only SaSThyarthe eSA caturthI / zatrubhUtAnAM manuSyANAm Sk. Page #332 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1.4.19.3. ] 277 [ I.55.3. tIkSNIkaroti / zatrUNAmAtApayitA / yathA / RSabhaH zRGge / taikSNyArtha nizyati / so arNavo na nadyaH samudriyaH prati gRbhNAti vizritA varImabhiH / indraH somasya pItaye vRSAyate sanAtsa yudhma ojasA panasyate // 2 // so arNavaH / saH / samudraH / iva / samudrapatnIH / nadIH / pratigRhNAti / vividhaM zritAH senaaH| urutvaiH / indraH / somasya / pAnAya / vRSa ivAcarati / ciraadevaarbhy| saH / yoddhaa| balamahattayA stotRbhiH / stuuyte| tvaM tamindra parvataM na bhojase maho nRmNasya' dharmaNAmirajyasi / pra vIryeNa devatAti cekirte vizvasmA ugraH karmaNe purohitaH // 3 // tvaM tamindra / tvam / tm| indra ! stotAraM dhnprdaanen| meghm| iv| manuSyANAm / 1. zizIte nizyati / vanaM tejase tejanAya / 4. vananIyagamanatvAsago vRSabha ucyte|... tiikssnntvaayetyrthH| hiMsAvacano vA yathA nadIkUle'nyatra vA vRSabho'vaskirasAmarthyAt tejtiH| zatrUNAM hiMsanAyetyarthaH mANaH svazRGge dve nizyet tadvadityarthaHSk. Sk. 2. 0NAM mA0 D. matA0 P. | 5. zRMgai P. 6. te0 D. 7. sorNavaH M. 3. According to N. I. 4, the | 6. ya uktaguNa indraH saH Sk. particle 7 has the sense of 6. arnnvaanudkvaanucyte| samudriya iti negation as well as of com ghapratyayaH svArthe drssttvyH| samudra eva parison in the Vedic litera smudriyH| yathodakavAn pArthivaH samudro ture. But the established nadI tadvat Sk. 10. prAtinIH M. use is to place it immedia 11. zabdakAriNIH vRtreNAvRtA ApaH Sy. tely before that which it 12. hnAti D. M. svIkRtya vavarSeti makes negative and to place bhAvaHSy. kim ? sAmarthyAt stutIHSk. it immediately after that 13. vyAptAH Sy. 14. yadvA sanAtanaH Sy. which it compares : ubhayama 15. svakIyaiH saMvaraNairyadvA urutvaiH Sy. nvadhyAyam ... purastAdupAcArastasya yatpratiSedhati...upariSTAdupAcArastasya varaNaH / vividhaM varaNIyA ityarthaH Sk. yenopmimiite| The particle na 16. balakRtena vRtravadhAdirUpeNa karmaNA Sy. should not have here the svenaiva balena / paramanAzrityetyarthaH Sk. sense of comparison as it | 17. stotramicchati Sy. 18. vindra M. does not follow Vamsagah. | 16. tacchabdazruteryogyArthasambandho yacchandoBut all the three comment 'dhyAhartavyaH / yaM stotAra icchanti tvaM ators explain t as a particle tam Sk. 20. bhojanAya... parvavantaM of comparison and not of medhaM naakaarssiiH| nahi hato bhuGkte Sy. negation. | 21. nazabdaH... padapUraNaH Sk. For Private and Personal Use Only Page #333 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 278 I.55.4. ] [ 1.4.16.4 bhogaay| karoSi tvam / mahataH / dhnsy| dhArakANAM karmaNAm / IziSe so'yamindraH / devatAsu / vIryeNa / ati pracekite / vizvasmai / karmaNe'yam / udguNoM yajamAnaiH / puro nidhiiyte| sa idvanai namasyubhirvacasyate cAru janeSu prANa indriyam / vRSA chandurbhavati haryato vRSA kSemeNa dhenAM maghavA yadinvati // 4 // sa idvne| sH| ev| araNye / namasyubhiH / stUyate jnpde'pi| zobhanam / indriyam / janeSu / prabruvANaH prakAzayannivAbruvANa eva / vrssitaa| upacchandayitA / bhavati / icchataH / varSitA / kSemaM kurvan yajamAnAnAm / mghvaa| yadi / stutivacanam / prApnoti / 10 1. bhojanAya Sk. 10. agrataH kRtH| sarvANi bahUni vA vRtra2. yaM stotAra icchanti taM meghaM vRSTipradA- vadhAdIni karmANi kartuH pradhAnIkRta nena teSAM bhogyaM krossiityrthH| athavA | ityrthH| kena ? sAmarthyAddevaiH Sk. parvata iha ziloccaya evaabhipretH| upa- 11. idyagne M. mArthIya eva ca nshbdH| tamiti tu | 12. vananIye yajJe Sk. zatrormeghasya vA prtinirdeshH| yaM sto- 13. pUjayitRbhiH Sk. tAra icchanti taM zatru megha vA parvatamiva | 14. yadvA vacaH stotramAtmana icchati Sy. phalAdinA teSAM bhogyaM karoSItyarthaH Sk. | 15. indraM P.D. vIryamAtmIyam Sk. 3. ataH P. 16. taistairvRtravadhAdibhirvIrakarmabhiH prabruvanniva 4. balasya Sk. ___Sk. 17. vyannevA0 P. 5. kuberAdInAm Sy. 18. stutyH| athavA . . . chandatiH marutprabhRtInAm Sk. kAntyarthaH / kAmayitA haviSAM stutInAM 6. 0tAH su M. vA bhavati Sk. vIryeNa devatAtvena ca yuktaH Sk. 16. bhavatIcchayA P. bhavacchataH M. 7. cekire P. cetite D. kAmayamAnasya yajamAnasya Sk. suSTha prjnyaayte| vIryavAndevazca nendra- 20. yaSTaNAmarthAya varSatItyarthaH Sk. sadRzo'paro'stItyevaM suSThu prajJAyata 21. evambhUto yajamAnaH kSemeNendrakRtena ityrthH| athavA devateti prthmvessaa| rakSaNena yuktaH san ... prerayati / yadvA indrAkhyA devatA vIryavatItyevaM suSTha maghavA vRSA indraH kSemeNa...manasA ... prajJAyate ityarthaH Sk. yajamAnaiH kRtAM stuti ... vyApnoti Sy. 8. vizvazabdaH sarvaparyAyo bahunAma vaa| kSemeNAvighnena Sk. sarvasya bahuno vA Sk. 22. yadA Sk. vRtravadhAdeH karmaNo'rthAya Sk. 23. 'dheTa pAne' ityasya dhenA'hutirucyate 6. 0Ne yuSmadguNoM M. stutirvaa| tAm Sk. 24. vyaapnoti| aprasahyaH Sk. yadA ijyate stUyate vetyarthaHSk. For Private and Personal Use Only Page #334 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1.4.20.1. ] 276 [I.55.6. sa inmahAni samithAni majmano kRNoti yudhma proja'sA janebhyaH / adhA cana zraddadhati tviSImata indrAya vajaM nighaniMnate vadham // 5 // sa inmahAni / saH / eva / mahataH / sAmAn / balena / karoti / yoddhA / balena / janArtha yadA'yam / zatruSu hantAraM vjrm| nihanti / athAsmai / diiptimte| indrAya / zraddadhate satyamasau 13 balavAniti / " sa hi zrava'syuH sadanAni kRtrimA kSmayA baMdhAna ojasA vinAzayan / jyotIMSi kRNvannavRkANa yajyave'va' sukratuH satvA apaH sRjat // 6 // sa hi shrvsyuH| sH| hi| annmicchn| asurpuraanni| kRtrimaanni| ojsaa| vinaashyn| bhogasAdhanabhUtayA pRthivyaa| vrdhmaanH| jyotIMSi / kRNvan / stenajitAni / 15 yjmaanaay| ava srnnaay| udkaani| 1. Ima0 M. haMsi 2. yadvA mahyante vA''tmana icchan Sy. haviricchanni pUjyanta iti mahAni pravRddhAni Sy. tyarthaH Sk. 16. durbhikSanimittakAnAM vRtrAdibhiH saha Sk. 3. 0mAt P.D. rakSaHpizAcAdInAM sadanAni sthAnAni Sk. 4. P. adds yoddhA before balena / 17. pinA0 M. durbhikSanimittarakSaH___ sarvasya zodhakena Sy. senAkhyena Sk. pizAcAdisthAnavinAzArthamityarthaH Sk. 5. bhUte'yaM laT / kRtavAn Sk. 18. 0sandhAna0 M. 16. yadvA mayetyo6. ayaM omitted by P. jovishessnnm| zatrUNAmabhibhavitrA 7. megheSu Sy. vadhaM hananAham Sk. balenetyarthaH Sy. samastayA pRthivyaa...| 8. tRtIyArthe dvitiiyessaa| vajreNa Sk. yAvantaH kecana pRthivyAM yaSTArastaH sarvaiH 6. 0hati P. atyartha nighnatA Sk. stutibhiH havibhizca vardhamAna ityarthaHSk. 10. adhazabda etasmAdityasyArthe drssttvyH| 20. tiSi P. D. aishvrylkssnnaani|... ... etasmAdeva kAraNAt Sk. aizvaryANi ca kartumityarthaH Sk. 11. SaSThyarthe cturthossaa| dIptimata indrasya | 21. 0NvaMste M. Sk. 12. 0dhe P. vRkeNAvarakeNa tena rahitAni Sy. AdAsatyatayA prtipdynte| ...asmAkaM tRvajitAni / anapahAryANItyarthaH Sk. manuSyANAmarthAya vRtrAdibhiH saha mahataH | 22. yssttnnaamrthaay| yaSTana vA'napahAryasaGgAmAn kRtvaan| tasmAdanyamapi rezvarIzvarAn kartumityarthaH Sk. vadhAhaM vajreNa jighAMsata indrasya niHsaMzaya- 23. vRSTilakSaNA apaH... adhaH kssipti| mayaM hantItyevaM zraddadhatIti samastArthaHSk. pAtayati varSatItyarthaH Sk. 13. V. Madhava ignores cn| | 24. pRthivIM prati gamanAya Sk. 14. hizabdaH padapUraNaH Sk. 15. yazo 25. V. Madhava ignores sukratuH For Private and Personal Use Only Page #335 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 280 I.55.8. ] [ 1.4.20.3. dAnAya manaH somapAvanastu te'rvAJcA harI vandanazrudA kRdhi / yamiSThAsaH sArathayo ya indratena tvA ketA A dannuvanti bhUrNayaH // 7 // dAnAya mnH| dAnAya / mnH| somasya pAtaH ! astu| tv| asmdbhimukhau| ashvau| stutInAM zrotaH ! AkRNuSva / yntRtmaaH| sArathayaH / ye bhvnti| indra ! tvdiiyaaH| n| tvAM zatrUNAm / abhimananAni / bhramaNazIlAni / Adabhnuvanti / aprakSita vasuM vibharSi hastayorapALhaM sahastanviM zruto dadhe / AtAso'vatAso na kartabhista'nUSa te kartava indra bhUreyaH // 8 // aprkssitm| aprakSINam / dhanam / vissi| hastayoranabhibhUtam / balam / shriire| vizruta indraH / dhArayati / yathA / udakoddharaNaparaiH / kuupaaH| parivRtA bhavantyevam / tava / aGgeSu tAni tAni / bhuuni| karmANi parivRtAni / atra tANDyakam - "sarvANi bhuutaanystuvntsyaikmnggmstutmcaayditi|" 1. asmAn prati dAnAya Sk. 2. somapA- kena parivRtAH? ucyte| kartRbhiH / vasya P. 3. karotiratrAntItaNyarthaH / . . . tvadarthAn saMskRtAn somAn parivRtA maryAdayA kAraya Sk. 4. sayaH M. RtvijastvatpratIkSA Asate ityarthaH Sk. 5. yacchabdazrutestairiti vAkyazeSaH Sk. | 15. zarIreSu ... vidayante Sy. 6. tvadI M. 7. jJAtAro'pyasurAH Sk. kiJca tnuussu| vyatyayenedaM bahuvacanam / 8. praatikuulyjnyaataarH|... svakIyA'yudhA- zarIre te Sk. 16. RtavaH prajJAH karmANi dInAM bhrtaarH| yadvA bhItAstIkSNAH vaa|... svazarIreNa ca tvaM bahuprajJo zatravaH Sy. bhUrNayo bhramaNazIlA: Sk. bahuvRtravadhAdikarmayukto vetyarthaH Sk. 6. abhibhavanti P. Adabhavanti M. | 17. karmANi parivRtAni omitted by P. hiMsanti . . . yasmAjjAnanto'pyanavasthA- tvadIyAstanavaH kartRbhirvatrAderasurasya yino'pi ca santo'surA na tvAmAga- vadhaM kurvadbhirbalakRtaiH karmabhirAvRtAsa cchanto hiMsituM zaknuvanti tasmAdA- aavRtaaH| balakRtAni sarvANi karmA gamanArthamaJciA harI kArayetyarthaH Sk. Nyetasya zarIramAvRtyAvatiSThante Sy. 10. akSayaM dhanaM tavAstItyarthaH Sk. 18. tANDakam P. D. 16. bhUtAnyastuvan 11. pizUtaH P. 12. ddhe| vyatyayenAya- missing in M. offego P. ___ muttmpurussH| dhaarysi| svazarIreNa | 20. 0syae.P.D. 21. 0kamAgamaHstu0P. cAnabhibhUtapUrvabalayukto'sItyarthaH Sk. | 22. Ms. D. puts the figure // 55 // 13. 0kondha0 M. 14. kiJcAvRtAsaH pari- here to indicate the end of vRtaaH| ke ? sAmarthyAt tvadarthAH somaaH|| the fiftyfifth hymn. No such katham ? avtaasonkuupaaivodkaathibhiH|| number is given in P. and M. For Private and Personal Use Only Page #336 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 281 1.4.21.2. ] [ I.56.2. I.56. eSa pra pUrvIrava tasya cuniSo'tyo na yopAmudayaMsta bhurvaNiH / dakSa mahe pAyayate hiraNyayaM rathamAvRtyA hariyogamabhvasam // 1 // eSa pra puurviiH| ayam / tasya yajamAnasya / prodyacchati / avasthitAni camasAdIni / bahUni / annAni / azvaH / yathA / azvAM maithunAyAdhaH sthitAM dRDhAM parigRhyodyacchati / bhurvaNirattA bhurvterttikrmnnH| pravRddhaM somamAtmAnam / paayyte| mahate vRtrahananakarmaNe / hiraNmayam / rthm| AvRtya / haribhyAM yuktam / diiptm| taM gUrtayo nemaniSaH parINasaH samudraM na saMcaraNe saniSyavaH / pati dakSasya vidarthasya nU so giriM na venA adhi roha tejasA // 2 // taM guurtyH| taM tvAm / udyuktaaH| gamanamicchanto mnussyaaH| sannaddhAH prtiikssnte| smudrm| iv| saJcaraNakAle dvIpAntarAddhanamicchanto vaNijaH / patim / blsy| yajJasya ca / 15 1 . 1. prakarSeNa pAnArthamuddharati Sy. 7. 0nti D. M. ntI P. prazabdaH... pAyayata ityAkhyAtena | 8. bhUbhurvaNirattaM P. bhUbhurva0 D. bhUvasambandhayitavyaH Sk. NiraktA ca M. bhurvatirattikarmA 2. 0cchadyava0 P. M. N. 9. 23. avetyupasarga udayaMstetyAkhyAtena sambandha- somabhakSaNazIlA: Sk. yitvyH|... ava udyNst| udityeSa | 6. parvateraktika0 M. nItyetasya sthaane| avnyyNst| adho 10. prasiddhaM M. niycchtyaatmnH| kim ? anirdezAt | 11. saGgAmAya Sk. kRtsnaM jagat Sk. 12. somm| kiM punaH somahiraNmayayoH 3. I should like to suggest sAdRzyam ? ujjvalatvaM priyatA vA Sk. camasAdiSu for cmsaadiini| 13. 0kta M. camUSu camaseSvavasthitAH somalakSaNA | 14. ta P. D. M. iSaH Sy. cmrissH| camyante iti camriSaH 15. stotAraH Sy. somA ihaabhipretaaH| pUrvasmistAvatkAle 16. namaskArapUrvaM gcchntH| yadvA nItaye somAste tasyetyarthaH Sk. haviSkAH Sy. 4. nyazvaH D. M. yazvaH P. 17. parito vyaapnuvntH|...yjmaanaastmindrN 5. 0zvA P. D. 0tvA M. _____ stutibhiradhirohanti stuvata ityarthaH Sy. 6. 0tAnUDhAM D. 18. yathA nAvA samudramadhirohanti Sy. For Private and Personal Use Only Page #337 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ 1.4.21.4. I.56.4. ] 282 kSipram / balaM tvamindra ! girim| iva / kAntaH siMhaH / tejasA yuktaH / adhitisstth| sa turvaNimahA~ areNu pauMsya gire STirna bhrAjate tujA zavaH / yena zuSNaM mAyinamAya'so madai dubhra AbhUSU rAmayani dArmani // 3 // sa turvnniH| sH| kssiprH| mahAMzca tsy| viirkrmnni| reNuvajitaM zuddha balam / shiloccysy| saanuH| iva pRthagbhUtaM vispssttm| rAjate shtrunnaam| hiNsyaa| balaM prakAzaM bhvti| yena shvsaa| shussnnmsurm| maayaavinm| dRDhazarIra indrH| sommde| durdhrH| aatmiiydeshessu| kArAgRhe nigle| atyantam / ramayat / devI yadi taviSI tvAdhotaya indraM siSaktyuSasaM na sUryaH / yo dhRSNunA zava'sA bAdhate' tama iyarti reNuM bRhadahariSvaNiH // 4 // devI yadi tvissii| devam / yadi / balam / tvAM vardhayat tv| rakSaNArtham / indram / sevate / 1. ptaM M. 2. bala M. | 14. sarvasya zoSakamasuram Sy. balavantam Sy. 3. he stotaH Sy. | 15. ayomayakavacayuktadehaH Sy. 4. I propose to read kaantaaH| 16. somapAnena harSe sati Sy. sahastejasA yuktH| for kAntaH siMhaH 17. duSTAnAM zatrUNAM dhartAvasthApayitA Sy. etc. Ed. 18. kArAgRheSu Sy. 5. kAntAH striyH|... yathA parvataM svAbhi- 19. I propose to read nigaDe for matapuSpopacayArthamadhirohanti Sy. nigale Ed. 6. The passage beginning 20. 0tamaramayan P. D. The reading with rout: and ending with in the text is rAmayat which yuktaH is omitted by P. becomes that in the pada7. 0SThaH M. text. V. M. seems to stuhIti yAvat Sy. repeat the reading of the 8. sa turvaNiH omitted by P. text, without explaining it. turvaNistUrNavaniH N.6. 14. The correct classical read6. 0ptaH M. ing should be aramayat. zatrUNAM hiMsitA kSiprakArI vA Sy. nyavAsayat Sy. 10. vIraiH puruSaH kartavye saGgAme Sy. 21. devi P. 22. 0SIH M. 11. anavadayam Sy. 23. dayotamAnam Sy. 12. 0ddha D. 24. tvayA stotrA vadhitam Sy. 13. 0sA0 P. D. M. hiMsakamSy. | 25. somavatatra P. samavaiti Sy. For Private and Personal Use Only Page #338 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 263 1.4.21.6. ] [ I.56.6. uSasam / iva / sUryaH / ya indraH / dhRssnnunaa| balena saGgrAmastham / tamaH / bAdhate se indraH stotaH ! tvadartha snggraammaagty| mahat / rennum| utthApayati / zatrUNAM hrnnshiilsvnH| vi yattiro dharuNamacyutaM rajotiSThipo diva AtAsu barhaNA / svarmILhe yanmadai indra hAhanvRtraM nirapAmaujo arNavam // 5 // vi yttirH| vRtraM hatvA'po'vAsRja iti smudaayaarthH| yadA tvm| tiro bhUtvA jagataH / dhArakam / akssiinnm| udkm| antarikSAt / dikSu / vividhaM sthaapitvaansi| paribarhaNayA meghsy| yadA ca / udakArthe saGgrAme somasya made sati / hRSTayA buddhayA vRtramasuram / hatavAnasi tadA tvam / apAM pUrNam / arNavaM meghamadhaH sthitaM razmibhiH / hatavAnasi / arNa ityudakanAma tadyasyAstIti so'rNava iti| tvaM divo dharuNaM dhiSa projesA pRthivyA indra sadaneSu maahinH| tvaM sutasya' madai ariNA apo vi vRtrasya samayA pASyorujaH // 6 // tvaM divH| tvam / divH| udakam / prayacchasi / balena / pRthivyAH / indra ! teSu teSu / sthaanessu| mahAn / tvam / somasya / mde| gmysi| apastathA tvaM vRtrazarIreNa / tulyyaa| shilyaa| vRtram / vyArujo hiMsArthayoge karmaNi SaSThI dRSTeti stutimAtrameva bhavati suuktenaashiiH|" 17 1. 0ma P. 2. Omitted by P. 13. varSaNAbhimukhamadhomukhamakArSIH Sy. 3. reSaNaM hiMsanam Sy. 14. V. Madhava ignores indra 4. zatrUn gamayati Sy. 15. diva M. 16. devakaM M. 5. gacchanto harantItyarharayaH shtrvH| teSAM ____ sarvasya jagato dhArakaM vRSTijalam Sy. vyathotpAdanena svanayitA zabdayitendraH | 17. sthApayasi Sy. 18. pravRddhaH Sy. Sy. 6. yi0 P. 16. meghAniragamayaH Sy. 7. lyAta M. 20. 0yanyavasta0 M. 8. tarito P. D. M. 21. putra0 M. dhRSTayA Sy. ___ vRtreNa tirohitam Sy. 22. zI0 M. yadvA zaktyA Sy. 9. bhUtaH P. D. 23. Ms. D. puts the figure // 56 // 10. hantA Sy. here to indicate the end 11. mILahamiti dhnnaam| svH| suSThu of the fiftysixth hymn. No. gantavyaM mILhaM dhanaM yasmin tasmin such number is given in saGgrAme Sy. 12. zaktyA Sy. | P. and M. For Private and Personal Use Only Page #339 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir I.57.3.] 284 [ 1.4.22.3. I.57. pra maMhiSThAya bRhate bRhadraye satyazuSmAya tavase matiM bhaire / apAmiva pravaNe yasya' durdharaM rAdho vizvAyu zava'se apAvRtam // 1 // pra mNhisstthaay| dAtRtamAya / mahate / mahAdhanAya / satyabalAya / vRddhAya / stutim / prabharAmi / yena stotRRNAM pradIyamAnaM dhanaM stotRbhiH / durgharaM bhavati / apAmiva vegaat| prvnnaabhimukhH| sarvagAmi / dhanaM stotRNAm / balAya / vivRtadvAram / adhaM te vizvamarnu hAsadRSTaya Apo nimneva sarvanA haviSma'taH / yatparvate na samazIta haryaMta indrasya' vajraH nathitA hiraNyayaH // 2 // aMdha te vishvm| sarvamidaM jagat / anantaram / eva / krameNa tv| yaagaay| abhavat tthaa| yajamAnasya / savanAni ca tvAmeva / aapH| nimnAnIvAbhigacchanti / yadA / indrasya / vivaraNasya krtaa| hirnnmyH| vjrH| shiloccye| n| samazIta sahAyasthAnaM nAkarot / bhittvA nirgata ityarthaH / 'prepsAkarmA haryatiH' kAmayamAnasya ziloccayena bhedmiti| asmai bhImAya namasA samadhvara uSo na zubhra A bharA panIyase / yasya' dhAma zravase nAmandriyaM jyotirakAri harito nAyase // 3 // asmai bhiimaay| uSaH ! zubhre ! asmai| bhiimaayendraayaasmaan| yjnye| annen| saMsRja 1. AkArataH pravRddhAya Sy. 13. 0Ja P. 2. yasyendrasya balam Sy. 14. parvate parvavati ziloccaye vRtre vA Sy. 3. duddharaM D. durdharamanyadhartumazakyam Sy. | 15. sahazI0 M. saMsupto naabhvt| kintu 4. vegA M. yathA jalAnAM vegaH jAgaritaH sannavadhIdityarthaH Sy. ___ kenApyavasthApayituM na zakyate tadvat Sy. / 16. sahAvasthAnaM is suggested, Ed. 5. nimnapradeze Sy. 6. sarveSu vyAptam Sy. 17. presvAka0 P. 18. Cf. N. 7. 17. 7. atha M. 8. 0ntam M. 16. haryataH zatruvadhaM prepsata indrasya. . .yadvA 6. anvbhvt| yadvA iSTaye havirAdibhi- haryataH zobhanaH Sy. ___stava prAptaye iti yojyam Sy. | 20. I propose to read ziloccayasya 10. yajJajAtAni Sy. for fateteaua Ed. 11. nimnAni bhUsthalAnyApa iva tvAm Sy. 21. bhedatami0 P. 12. vivira0 P. znathitA zatrUNAM hiMsana- 22. yajJannena P. havirlakSaNamannam Sy. shiilH|... apratihataH san Sy. ... / 23. samyak sampAdaya Sy. For Private and Personal Use Only Page #340 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1.4.22.5. ] 285 [ I.57.5. vyuSTA stii| stutyatamAya / sampratyarthIyo nkaarH| ysyendrsy| zarIram / nAma c| zravaNAya / akAri balaM ca / jyotizca kRtam / gamanAya / yathA / azvA gacchanti tadvaditi / ime te indra te vayaM puruSTuta ye tvArabhya carAmasi prbhuuvso| nahi tvadanyo girvaNo giraH sarpakSoNIriva prati no harya tdvcH||4|| ime ta indr| te| ime| vym| indra ! tava svbhuutaaH| bahubhiH stuta ! ye| tvAm / Arabhya / carAmaH / bahudhana! nhi| tvattaH / anyaH / gIbhirvananIya ! stotnnaam| stotrANi / sahate nahi daridraH stotrANi soDhuM zaknoti / pRthivIva srvdrvyaanni| asmAkam / stutIH / prati 15 kaamy| bhUri ta indra vIrya / tava smasya'sya stoturmaghavankAmamA pRNa / anu te dyauhatI vIrya mama iyaM ca te pRthivI nema ojase // 5 // bhUri ta indr| bhu| te| indra ! vIryam / tava vayam / smastvam / asya sarvasya / stotuH / maghavan ! aapuury| kAmam indra ! anumame / bRhtii| dyauH / tv| vIryaM tvadIyAd vIryAddhInA 33 1. 0tyathitaH M. 11. nihi P. 2. sarvasya dhArakam Sy. 12. nIyaH M. 3. stotRSu namanazIlaM prasiddham Sy. 13. prApnoti Sy. 4. annAya havirlakSaNAnnalAbhArtham Sy. / 14. samudra0 P. 5. laM P. indratvasya paramaizvaryasya liGgaM svakIyAni bhUtajAtAni Sy. ___ yasyendrasyaivaMvidham Sy. 15. V. Madhava ignores tat / 6. Omitted by M. 16. hu P. 7. yathAzvAnsAdinaH svAbhilaSitadezaM | 17. na kenApyavacchettuM zakyate Sy. gamayanti tadvadindro'pi svAbhimata- 18. sma tvam M. haviAbhAya svakIyaM tejo gamayatIti ___svabhUtA bhavAmaH Sy. bhAvaH Sy. 16. sevyasya P. savyasya M. 8. V. Madhava seems to ig- | 20. anvamaMsta...prahvIbabhUva Sy. nore 347. It is however quite 21. bRhaspatI P. D. possible that he interprets mahAn dhulokaH Sy. Abhara by saMsRja 22. viddhInA P. ddhinA D. I propose 9. taM D. M. to read vIryAbhItA for vIryA10. 0naM M. ddhInA Ed. For Private and Personal Use Only Page #341 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 286 I.58.I. ] [ 1.4.23.1. mIyate / iyam / c| te| pRthivI tv| ojase / arddha bhavati idaM bhUyAn na veti sandehe ojase'ddhe bhavatyojastu puurnnmeveti| tvaM tamindra parvataM mahAmuruM vajreNa vajrinparvazazcakartitha / avAsRjo nivRtAH sartavA apaH satrA vizva dadhiSe kevalaM shH||6|| tvaM tmindr| pUrvoktasya samarthanam tvm| tam / indra ! meghm| mhaantm| vistiirnnm| vjrenn| vajin ! prvshH| shkliikRtvaansyth| avaasRjshc| niruddhaaH| apaH / saraNAya / satyameva / vyAptam / dhArayasi / asAdhAraNam / balamiti sarvAnuktAn kAmAn AzAste sUkteneti / I.58. 11 nU citsahojA amRto ni tundate hotA yato abhvdvivsvtH| . . vi sAdhiSThebhiH pathibhI rajau mama AdevatAtA haviSA vivAsati // 1 // na cit shojaaH| nodhA AGgirasa: kSipram / eva / mathanena jAtaH / maraNavajitaH / nizcalati / hotaa| ydaa| duutH| bhavati / yajamAnasya / sAdhutamai rakSobhiranupahataiH / mArgaH / antarikSam / pricchintti| pricrti| yjnye| haviSA devaaniti| 17 1. miyate P. M. tvabalAd bhItA 11. A M. 12. vit M. ___ satyadha eva vartata iti bhAvaH Sy. | 13. gamanena P. balena jAtaH Sy. 2. va P. D. 3. ojase balAya Sy. | 14. 0tAni cala. P. D. M. 4. bhadIdaM P. 5. bhUyA idANyamiti P. nitarAM vythyti| utpannamAtrasyAgneH bhUyAM idANyamiti D. sprssttumshkytvaat| yadvA nirgacchati / bhUyAmidANyamiti M. tundatirgatyarthaH sautro dhAtuH Sy. 6. 0ti A0 D. 15. devAnAmAhvAtA homaniSpAdako vA Sy. 7. indraM P. M. 8. vRtrAsuraM vA Sy. | 16. sutaH P.D. sUtaH M. 6. AvRtAH Sy. devAn prati havirvahanAya dUtaH Sy. 10. Ms. D. puts the figure | 17. paricarato yajamAnasya Sy. // 57n here to indicate the | 18. nirmme| pUrva vidyamAnamapyantarikSamasaend of the fiftyseventh kalpamabhUt / idAnIM tasya tejasA prakAzahymn. No such number mAnaM sad utpannamiva dRzyate Sy. is given in P. and M. 16. haviSA carupuroDAzAdilakSaNena Sy. For Private and Personal Use Only Page #342 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 287 1.4.23.4. ] [ I.58.4. A svamajha yuvamAno ajarastRSvaviSyannataseSu tiSThati / atyo na pRSThaM pruSitasya rocate divo na sArnu stanayanacikradat // 2 // A svamadmA AtiSThati / svam / annaM tRNagulmAdikamAtmanA / sammizrayan / ajaraH / kSipraM sarvam / bhkssyn| kAzeSu vanasthaiH kaasstthH| ukssitsyaagneH| pRsstthm| azvaH / iv| rocataitastataH zIghragamanAt tathA'sau / stanayan / divaH / sAnu meghaH / iva / zabdaM karoti / kANA rudrebhirvasubhiH purohito hotA niSatto rayiSALamartyaH / ratho na vizvajasAna AyuSu vyAnuSagvAyaryA deva RNvati // 3 // krANA runnebhiH| kurvANaH / rudrAdibhiH / puro nihitaH / hotA yajJa / niSaNNaH / zatrudhanAnAmabhibhavitA / amartyaH / rathaH / ivAnnArtham / manuSyeSvAdhArAdibhiH / prsaadhymaanH| prakSipati / anudhaktam / dhanAni / devH| vi vAtajUto ataseSu tiSThate vRthA juhUbhiH sRNyA tuviSvaNiH / taSu yadagne vanino vRSAyasai kRSNaM ta ema ruzameM ajara // 4 // vi vaatjuutH| vitiSThate / vaatpreritH| ataseSu / anAyAsena / hUyamAnaiH kaasstthH| jvAlA 1. 0madhu M. 2. gunmA0 P. D. | 13. haviHsvIkaraNAya devayajane niSaNNaH Sy. 3. svakIyajvAlayA Sy. 4. sarva M. | 14. maraNarahitaH Sy. 5. prabhUteSu kASTheSu Sy. 6. dagdhumitastataH | 15. ivAnothaM P. D. M. ___ pravRttasyAgneH Sy. 7. sAnuH P.D.M. | 16. yajamAnalakSaNeSu manuSyeSu Sy. 8 V. M. explains na in the 17. 0ghAtAdi0 P. 18. stUyamAnaH Sy. sense of iva but as it | 16. vizeSeNa prApayati Sy.. precedes sAnu it should be | 20. AnuSaktaM yathA bhavati tathA Sy. construed as a negative 21. nAdi P. particle, cf. N. 1. 4. See sambhajanIyAni dhnaani| ... yadvA... footnote no. 3 on P. 277. _____ varaNIyAni havIMSi svayaM prApnoti Sy. gambhIraM zabdamAtmAnamacIkarat Sy. | 22. Missing in M. 6. kANA D. 23. vi vaatjuutH| vi missing in M. 10. havirvahanaM kurvANaH Sy. vizeSeNa tiSThati Sy. 11. rudrarvasubhizca Sy. 24. unnateSu vRkSeSu Sy. 12. devAnAmAhvAtA Sy. 25. bhUya0 M. svakIyAbhijihvAbhiH Sy. For Private and Personal Use Only Page #343 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir I.58.6. ] 288 [ 1.4.24.1. lakSaNenAGkuzena ca yuktH| mhaasvnH| kssiprm| yadA tvam / agne ! vRkSAn prti| varSavAcarasi dhsiityrthstdaaniim| tv| gmnmaargH| kRSNo bhvti| zvetajvAlAsaGgha ! ajara! tapurjambho vana A vAtacodito yUthe na sAhvA~ ava vAti vaMsaMgaH / abhivajannakSitaM pAja'sA rajaH sthAtuzcaratha bhayate patriNaH // 5 // tpurjmbhH| taapyitRjvaalaadNssttrH| vRkssessu| vAtena preritH| jvaalaasnggh| n| sahanazIlo'gniriva vAti bnniiygmno'dhogcchti| akssiinnmpyrnnymdhysthmpi| udakam / jvaalyaa| abhigacchan / avAvAti tsmaadgneH| sthaavrm| jaGgamaM c| bibheti / 13 pkssinnshc| dhuSTvA bhRgo mAnuSeSvA rayiM na cAruM suhavaM janebhyaH / hotAramagne atithiM vareNyaM mitraM na zevaM divyAya janmane // 6 // dadhuSTvA bhuugvH| aaddhuH| tvAm / bhRgavaH / mAnuSeSu / dhanam / iva / zobhanam / svAhvAnam / janAnAm / hotAram / agne ! atithim / varaNIyam / mitram / iva / sukhakaram / divi jAtAya / 3 . 34 devgnnaay| 1. saraNazIlena tejaHsamUhena Sy. 13. 0ka D. 2. dA M. 14. tejobalena Sy. 3. 0t M. vanasambandhAna vRkSAn dagdhumaSy. | 15. apavA0 P. 0vavA0 D. 4. pRSTvopaca0 M. vRSavadAcarasi Sy. 16. patanavataH Sy. 5. 0gaM D. 17. 0dhuSvA D. M. 0dhuStvA P. 6. saMghaH P. dIptajvAla Sy. 18. AdhAnasambhAreSu mantraH sthApanena 7. jara P. 0ra: M. jarArahitAgne ! Sy. / samaskurvan Sy. 8. tapUMSi jvAlA eva jambhA AyudhAni | 16. 0dhuSTvAM P. M. adadhuSvAM D. ____ mukhAni vA yasya sa tathoktaH Sy. 20. svasvA0 M. 6. sahazI0 M. sarvamabhibhavana Sy. yajamAnArthamAhvAtuM suzakam Sy. 10. nIyAga0 P. D. yathA vananIyagati- 21. devAnAmAhvAtAram Sy. vRSo goyUthe sarvamabhibhavan vartate tadvatSy. | 22. atithivat pUjyam / yadvA devayajana11. Abhimukhyena . . . vyApnoti Sy. dezeSu satataM gantAram Sy. 12. akSitam akSINaM raja AvRkSA- | 23. 0kara D. ntargatamudakam Sy. | 24. devatvaprAptaye Sy. For Private and Personal Use Only Page #344 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1.4.24.4. ] 289 [ I.58.9. hotAraM sapta juhvo I yajiSThaM yaM vAghato vRNate adhvareNuM / agniM vizveSAmatiM vasUnAM saparyAmi praya'sA yAmi ratnam // 7 // hotAraM sapta / hotAraM pravRtAhutInAm / hotAraH / sapta hotaarH| yaSTutamam / yam / RtvijaH spt| vRnnte| yajJeSu / agnim| vizveSAm / abhigntaarm| dhanAnAm / pricraami| annena / yAce c| rtnm| 14 15 acchidrA sUno sahaso no adya stotRbhyo mitramahaH zarma yaccha / agne gRNantamahaMsa usRSyojo napAtpUbhirAyasIbhiH // 8 // acchidrA suuno| acchidram / gRham / shsH| putra! asmabhyam / adya / stotRbhyaH / mitrANAM pUjayitaH ! prycch| agne! stuvantam / avtH| rkss| annsy| putra ! AyasaiH / puraiH / garbho'syoSadhInAmiti mntrH| bhavA varUthaM gRNate vibhAvo bhavA maghavanma'ghava'bhyaH zarma / uruSyAgne aMhaso gRNantaM prAtamajU dhiyAvasurjagamyAt // 6 // bhavA vruuthm| bhava / gRham / stuvate / dIptiman / bhava / dhanavan / haviSmadbhyaH / gRham / rkss| agne ! stuvantam / avtH| prAtaH / evAgniH / karmaNA vaasyiteh| Agacchatviti devAgnegRha sUktenAzAste 2435 1. devAnAmAhvAtAram Sy. 2. hotAraH | 16. stuvate yajamAnAya Sy. 20. 0mad M. seems to be quite unne- | viziSTaprakAzAgne ! Sy. cessary. 3. yatvi0 M. 21. 0vad M. 22. havirlakSaNadhanayuktebhyo 4. vRNute M. 5. prApayitAram Sy. | yajamAnebhyaH Sy. 23. zarma sukhaM yathA 6. ratna ramaNIyaM karmaphalaJca Sy. bhavati tathA bhava Sy. 24. pApakAriNaH 7. 0chi * D. 8. acchedayAni Sy. zatroH Sy. 25. pra. P. 6. zarma zarmANi sukhAni Sy. idAnImiva paredhurapi Sy. 10. sadasaH P. D. M. 11. 0trA a0 D. | 26. karmaNA buddhayA vA prAptadhano'gniH Sy. 12. anukUladIptiman! Sy. 13. 0gneH M. | 27. 0gne gR0 P. D. 28. Ms. D. 14. pApAt Sy. 15. 0kSAM nasya M. puts the figure 114511 here to 16. vyAptaiH / yadvA'yovad dRDhataraiH Sy. indicate the end of the fifty17. saiH puraiH r.issing in M. pAlanaiH Sy. eighth hymn. No such num18. aniSTanivArakaM gRham Sy. .. ber is given in P. and M. 16 For Private and Personal Use Only Page #345 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 260 I.59.2. ] [ 1.4.25.2. _I.59. vayA idagne agnayaste anye tve vizve amRto mAdayante / vaizvAnara nAbhirasi kSitInAM sthUNeca janau upamidyayantha // 1 // vayA idgn| oSadhISu manuSyeSu bhUmyAM saMvatsare tathA paMcan yo vartate so'gnirvaizvAnaraH smRtH-shaakhaaH| ev| agne ! tava / anye / agnayaH / tvayi / sarve / devAH mAdyanti / vaizvAnara ! 13 naabhisthaaniiyH| asi| prjaanaam| yathottambhanArthamapamIyamAnA sthaNA vaMzAna dhArayatyevaM tvam / janAn / aycchyaaH| mUrdhA divo nAbhiragniH pRthivyA abhivadaratI rodasyoH / taM tvA devAsaujanayanta devaM vaizvAnara jyotiridAyaryAya // 2 // mUrdhA divH| ucchitaH / svargasya / nahanam / agniH| pRthivyAH / atha / abhavat / artiH| dyAvApRthivyo:-itastatra gacchati tato'syAmityartho'pivA dyAvApRthivyormadhye gacchatyAdityaH sn-tm| tvaam| devaasH| ajnynt| devm| vaizvAnara ! jyotirbhuutm| AryAya mnve| 1. ASa0 D. 13. 0nti e. D. 2. bhUvatsare P. D. M. 14. tvajja. D. 3. cavan * M. 15. 0ccha 0 D. 4. vaistuti P. D. M. 16. miveH P. vidaH M. 5. tatastvatto'nye na santIti bhAvaH Sy. | 17. 0ta D. M. 6. nahi tvadvyatirekeNa tairjIvituM zakyate | zirovatpradhAnabhUtaH Sy. Sy. 7. vizveSAM narANAM jAThararUpeNa | 18. saMnAhako rakSaka ityarthaH Sy. sambandhinnagne Sy. 16. bha. M. 8. saMnaddhA asi avasthApako bhavasi Sy. 20. ariti P. AtiH D. 6. manuSyANAm Sy. adhipatiH Sy. 10. atastvamupamidupasthApayitA sn| yadvo- | 21. 0vi P. pamidityetad dRSTAntavizeSaNam / ... | 22. Omitted by D. upamidupanikhAtA sthuunnev| vaMzadhAraNArtha 23. ta P. D. nikhAtaH stambho yathA gRhoparisthaM vaMzaM | 24. 0ntasta D. dhArayati tadvat Sy. 25. dAnAdiguNayuktam Sy. 11. 0rthaH upa0 P. 26. 09 M. 12. naH P. D. 27. viduSe ... yajamAnAya vA Sy. For Private and Personal Use Only Page #346 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1.4.25.5. ] 261 [ I.59.5. zrA sUrye na razmayo dhruvAsoM vaizvAnare dedhire'gnA vasani / yA parvata'SvoSadhISvapsu yA mAnuSeSvasi tasya rAjA // 3 // A sUrye n| Adadhire / suury| iva / razmIn / dhruvAn asuraiH saha vijayamupayanto devAH / agnau| vaizvAnare / yAni / parvatAdiSu / vasUni / yAni c| mAnuSeSu / tasya sarvasya / Izvarastvam / bhvsi| bRhatIIva sUnave rodasI giro hotA manuSyo ! na dkssH| svavate satyazuSmAya pUrvIzvAnarAya nRtamAya yahvIH // 4 // bRhatIiva suunve| AtmanaH sUnave vaizvAnarAya tadartham / mahatI iva bhvtH| dyAvApRthivyAviti padAntaH / giraH / hotaa| manuSyazca / samarthaH / sarvavate / satyavalAya / bahvIH / vaishvaanraay| netRtmaay| mahatIH prayuGkte / divazcitte bRhato jAtavedo vaizvAnara pra ririce mahitvam / rAjA kRSTInAmasi mAnuSINAM yudhA devebhyo varivazvakartha // 5 // divazcitte / divaH / api / te| mahataH / jAtavedaH ! vaizvAnaraH / praririce / mahattvam / 1. agnau ... dhanAni ... AhitAni sthA- stauti tadvat Sy. pitAni babhUvuH Sy. 2. nizcalA razmayaH | 12. sarvate M. I propose to read kiraNAH sUrye na yathA sUrye AdhIyante svarvate for sarvavate Ed. tadvat Sy. 3. dhruvAsu 0 P. D. zobhanagamanayuktAya Sy. 4. Omitted by P. 5. dhanajAtasya Sy. | 13. avitathabalAya Sy. 6. IzastvaM M. 7. 0tIva P. 14. pUrvIbahuvidhAH Sy. 8. mahato vaizvAnarasyAvasthAnAya dayAvApR- 15. nRtamAyAtizayena sarveSAM netre Sy. thivyau vistRte jAte ityarthaH Sy. 16. V. Madhava ignores na 6. vaizvAnara is the son of dyAvApRthivI | 17. 0zvi0 D. 18. to P. D. is stated in RV. 3. 3. II. | 16. 0ra P. As vaizvAnara is in the 10. viti padAntaH omitted by D. vocative case, the visargas I propose to read gatraz for should be deleted. I propadAntaH Ed. pose therefore to read agat11. tatra dRssttaantH|... yathA manuSyo laukiko nara for vaizvAnaraH Ed. vandI dAtAraM prabhuM bahuvidhayA stutyA | 20. 0hi0 P. For Private and Personal Use Only Page #347 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir I.59.7. ] 262 [ 1.4.25.7. raajaa| bhavasi / maanussiinnaam| vizAM manuSyANAmityarthaH / yuddhena / devebhyazca / dhnm| cakartha / pra nU mahitvaM vRSabhasya vocaM yaM pUravau vRtrahaNaM sacante / vaizvAnaro dasyumagnirjaghanvA~ adhUnotkASThA ava zambaraM bhet // 6 // pranU mahitvam / prabravImi tat / mhitvm| mahAbhAgyam / kSipram / vapiturapAm / yam / pUrayitavyAH / mnussyaaH| meghahananam / sevante varSakAmAH / vaizvAnaraH / agniH| upakSayitAram / ghnan / avAdhUnot / apaH kASThAH / avAbhinacca / megham / vaizvAnaro mahinA vizvakRSTibharadvAjeSu yajato vibhAvA / zAtavaneye zatinIbhiragniH puruNIthe jarate sUnRtAvAn // 7 // vaishvaanrH| vaizvAnaraH / mhttyaa| sarvamanuSyaH sarvAH prajA asya / bharadvAjeSu / yssttvyH| dIptimAn zatavano nAma kazcit tasya puruNIthastasminnayam / agniH| zatasaMkhyAbhiH / stutibhiH stUyate / satyakarmA vaizvAnarAgneH stutimaatrmiti| 1. manorjAtAnAm Sy. 11. kASThAM M. vRSTayudakAni Sy. 2. asurairapahRtaM dhanam Sy. 12. tanirodhakAriNaM megham Sy. 3. devAdhInamakArSIH Sy. 4. mahiM D. | 13. vizve sarve manuSyA yasya svabhUtAH sa tatko vaizvAnaraH? madhyama ityaacaaryaaH| tathoktaH Sy. varSakarmaNA hyenaM stauti...prabravImi tt| 14. P. adds eva before prajA mahitvaM mhaabhaagym| vRSabhasya varSi- 15. puSTikarahavirlakSaNAnnavatsu yAgeSu yadaiturapAm / yaM pUravaH pUrayitavyA mnussyaaH| tatsaMjJeSu RSiSu Sy. vRtrahaNaM meghhnm| sacante sevante 16. vizeSeNa prakAzayitA Sy. vrsskaamaaH| dsyurdsyteH| kssyaarthaat| | 17. zIta0 P. updsyntysminrsaaH| upadAsayati | zatasaMkhyAkAn RtUna vanati sambhajate krmaanni| tamagnirvaizvAnaro ghnn| iti zatavanistasya putraH zAtavaneyaH Sy. avAdhUnodapaH kASThA abhinat / zambaraM 18. bahUnAM netari, etatsaMjJake rAjani ca Sy. megham N. 7. 22-23. 5. 060 D. | 16. gata0 M. bahubhiH Sy. mAhAtmyam Sy. 6. mA0 P. 20. Omitted by P. and D. 7. 0hanaM D. M. meghasya hantAram Sy. | 21. sUnRtA priyA satyA vAk tadyuktaH Sy. 8. atra vaizvAnarazabdena madhyamasthAnastho | 22. Ms. D. puts the figure // 56 // vaidayuto'gnirabhidhIyate Sy. here to indicate the end of 6. rasAnAM karmaNAM vopakSayitAraM rAkSasAdi- the fiftyninth hymn. No kam Sy. 10. apAdhunot P. such number is given in P. adhomukhAnyapAtayat Sy. and M. For Private and Personal Use Only Page #348 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1.4.26.2.] 263 [ I.60.2. I.50. vahni yazasaM vidarthasya ketuM suprAvya dRtaM sadyoartham / dvijanmAnaM rayimiva prazastaM rAti bhagave mAtarizvA // 1 // vahni yshsm| voddhaarmgnim| yshsvinm| yjnysy| dhvjbhuutm| suSThu prakarSaNa rakSaNIyam / dUtam / sadyo gantAram / DhayoraraNyorjAyamAnam / dhanamiva / prazastam / bandhum / bharat / bhRgave diva AhRtya / maatrishvaa| asya zAsurubhayAMsaH sacante haviSma'nta uzijo ye ca mtaaH| divazcitpUrvo nyasAdi hotApRcchayo vizpatavikSu vedhAH // 2 // asya zAsuH / asya / zAsanam / ubhaye / sevante / haviSmantaH / uzijo devA uzik vaSTe: kAntikarmaNaH / ye / ca / martAH so'yam / divH| api / prtnH| hotaa| prssttvyH| vizAM svaamii| nRssu| sthApito mAtarizvanA / vidhaateti| 1. vahiM M. 14. haviSA yuktA ye... maraNadharmANo 2. yaMza0 D. yajamAnAH Sy. 3. haviSAM voDhAram Sy. 15 uzijaH kAmayamAnA devAH / ... yadvA / 4. prakAzayitAram Sy. uzija iti medhaavinaam| uzijo 5. rakSitAram Sy. medhAvinaH stotAro haviSmanto havi6. devaha virvahanalakSaNe dUtye niyuktam Sy. ryuktA martA yajamAnAH Sy. 7. yadA havIMSi juhvati sadyastadAnImeya | | 16. uzinyaSTeH M. havibhiH saha devAn gntaarm| ydvaa| 17. mattAH P. M.. sadyo'rthamaraNaM gamanaM yasya tam Sy. 18. sAyama P. Missing in M. 8. dvayoAvApRthivyoraraNyorvA jAyamAnam | 19. AdityAdapi pUrva uSaHsu vartamAno ___Sy. 6. mitram Sy. bhUtvA Sy. 10. dhanaM P. bharaM D. 20. homaniSpAdako'gniH Sy. ___ aharat / akarodityarthaH Sy. 21. pUjya ityarthaH Sy. 11. asya zAsuH omitted by P. 22. svAmin P. D. 12. zaMsanam P. zAsam M. pAlayitA Sy. zAsiturasyAgneH Sy. 23. agnihotrahomArtha ... yajamAneSu Sy. 13. ubhaye P. 24. adhvaryuNA'nyAyatane nyadhAyi sthAubhaye'pi devA mnussyaashc| ydvaa| pyate Sy. stutibhiH stotAro yajJairyajamAnAzca Sy. | 25. vidhAtAbhimataphalasya kartA Sy. For Private and Personal Use Only Page #349 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 9 I.60.5. ] 264 [ 1.4.26.5. taM navya'sI hRda A jAya'mAnamasmatsukIrtimadhujihvamazyAH / yamRtvijo vajane mAnuSAsaH prayakhanta yo jIjananta // 3 // taM nvysii| tamagnim / jAyamAnaM matto hRdayAnnirgamya / nvtraa| suSTutiH / koya'mAnA / maadyitRjihvm| vyApnotu / yam / RtvijH| updrve| manuSyeSu / jAtAH / haviSmantaH / gacchantastatparihArArthamaraNyoH / janayanti / uzikpAvako vasurmA peSu vareNyo hotAdhAyi vikSu / damUnA gRhapatirdama A~ agni vadrayapatI rayINAm // 4 // uzik paavkH| kaamyitaa| shodhyitaa| maanussessu| vAsayitA devaH san / varaNIyaH / nihitH| nivissttessu| damamanAH / gRhe| gRhapatiH so'yam / agniH| bhvti| rayINAm / 11 rviptiH| taM tvA vayaM partimagne rayINAM prazaMsAmo matibhirgotamAsaH / AzuM na vAjaMbharaM marjayantaH prAtarmukSU dhiyAvasurjagamyAt // 5 // taM tvA vayam / tam / tvA / vym| patim / agne ! ryiinnaam| prshNsaamH| stutibhiH / 19 20 21 22 23 1. marto P. hRdayavasthitAtprANAjjAya- | 13. manuSyeSu M. maanm|... agnirhi vAyorutpadayate yajJagRhaM praviSTeSu mAnuSeSu yajamAneSu Sy. vAyuzca prANa eva Sy. 14. sthApyate Sy. 2. 0 rAsu D. 15. 0mAnAH M. 3. 0 tya0 P. ___rakSasAM damanakareNa manasA yuktaH Sy. suSThu kIrtayitrI Sy. 16. gRhANAM pAlayitA ca san Sy. 4. 0hvA0 P. 17. na kevalamekasya rayerapi tu sarveSAmityAha __ mAdayitRjvAlam Sy. ryiinnaamiti| ydvaa| rayINAM madhye 5. Rtau kAle yaSTAraH Sy. utkRSTaM yaddhanaM tasya patirityarthaH Sy. 6. saGgAme prApte sati Sy. 18. V. Madhava ignores A 7. manoH putrAH Sy. 16. te M. 8. havirlakSaNAnnopetAH Sy. 20. taM tvA vayam omitted by P. 6. yajJArthamudapAdayan Sy. 21. tvaM M fo. V. Madhava ignores 377 22. vayaM nodhasaH / stoturekatve'pyAtmani 11. 0ka D. pUjArtha bahuvacanam Sy. 12. 0dhitA P. 23. rakSitAram Sy. For Private and Personal Use Only Page #350 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 1.4.27.2. ] 6 AhRtastaduktaM sUkte / [ I.61.2. 1 gotmaaH| ashvm| iv| annasya hartAram / pANinA spRzantaH sAdinau yathA'gnirasmi~lloka www.kobatirth.org 20 265 1.61. a'smA idu' pra ta'vaso' tu'rAya' prayo' na ha'rmi' stomaM' mAhi'nAya / RcI'SamA'yAbhi'gava' zraha'mindrA'ya' brahmaNi tata'mA || 1 || stotRbhirdattAni / 9 13 asmA idu pr| indraay| evN| vRddhAya / prabharAmi zatrUNAm / hiMsitre / annam / iv| 14 15 16 17 18 16 stotram / mahate / stutyA samAya / avRtagamanAya / vahanasAdhanam / indrAya hi / stotrANi / atyantaM Acharya Shri Kailassagarsuri Gyanmandir a'smA i'du' praya'va' praya'si' bharA'myAGgupa' bAdhe' suvRkti / indrA'ya hR'dA mana'sA manI'SA pra'tnAya' patye' dhiyo' marjayanta // 2 // 21 22 23 asmA idu prayaiva / asmai / eva / annamiva stotram / prayacchAmi / bharAmi / stotram | 1. 0 mAsaH P. gotamagotrotpannAH Sy. 2. mArjayantaH... yathA'zvamArohantaH puruSAsta sya vahanapradezaM hastainimRjanti tadvad vayamapyagnerhavirvahana pradezaM nimRjanta ityarthaH Sy. 3. vAjasya havirlakSaNAnasya bhartAram Sy. 4. 0 divo M. 5. AhuH ta0 M. 6. V. Madhava ignores prAtarmakSU dhiyAvasurjagamyAt / Sy. explains the uncommented passage in the following way : dhiyAvasuH karmaNA buddhadhA vA prAptadhanaH sosgniH prAtaH zvobhUtasyAhnaH prAtaHkAle makSu zIghraM jagamyAd Agacchatu / Ms. D puts the figure // 60 // here to indicate the end of the sixtieth hymn. No such number is given in P. and M. 7. Omitted by M. 8. indro'pyadhigurucyate N. 5.11 6. ' it' 'u' iti nipAtadvayaM pAdapUraNe / yadvA'vadhAraNArtham Sy. 10. vRtrAya P. 11. praharAmi karomItyarthaH Sy. 12. 0 te M. tvaramANAya / yadvA turvitre zatrUNAM hiMsitre Sy. 13. yathA bubhukSitAya puruSAya kazcidannaM praharati Sy. 14. guNairmahate Sy. 15. RcA samAya / yAdRzI stutiH kriyate tatsamAyetyarthaH Sy. 16. 0 yAvRta 0 P. D. apratihata gamanAyetyarthaH Sy. 17. vahanIyaM prApaNIyaM vA / atyantotkRSTa mityarthaH Sy. 18. m / indrAya hi / sto missing in M. havirlakSaNAnyannAni Sy. 16. pUrveryajamAnairatizayena dattAni Sy. 20. V. Madhava ignores 21. 0 yA M. priya P. 22. stotrarUpamAghoSam Sy. 23. sampAdayAmi Sy. For Private and Personal Use Only Page #351 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 266 [ 1.4.27.4. I.61.4. ] 296 vaadhitre| supravRttamiti prathamapAdoktamevoktam / indrAya / hRdaadibhiH| puraannaay| pAlayitre / karmANi / sNskurvnti| asmA idu tyamupamaM svapoM bharAmyApamAsyaina / maMhiSThumacchoktibhirmatInAM suvRktibhiH sUri vAvRdhadhyai // 3 // asmA iDu tyam / asmai / eva / tam / upamAnabhUtam / sarvasya dAtAram / bharImi / stotram / Asyena / dAtRtamam / stutInAm / abhimukhoktibhiH / supravRttaH / praajnym| varSayitumAGgapaM bharA 14 miiti| 30 32 asmA idu stomaM saM hinomi rathaM na taSTeva tatsinAya / girazca girvAhase suvRktIndrIya vizvaminvaM medhirAya // 4 // asmA idu stomam / asmai / evAham / stotrm| sNpreryaami| rthm| iv| saMskartA niSkRtamante / tatsinAya tena yo badhyate tasmai svaamine| giraH / ca kevlaaH| gIrbhiruhyamAnAya / supravRttAH saMhinomi / indrAya / sarvasya prINanaM havizca / yjnyaayi|" 1. trm| vAdhid missing in M. 20. idu stomm| asmai| evAham / ___ zatrUNAM bAdhanAya samartham Sy. missing in M. 2. suSThvAvarjakam Sy. / 21. zastrarUpaM stotram Sy. 3. 0 doktam M. 22. taSTeva taSTA takSako rathanirmAtA ... 4. pUraNAya P. anye'pi stotAraH Sy. yathA rathaM prerayati tadvat Sy. 5. puraannaay| pAlayitre missing in M. 23. The reading is not clear. svAmine Sy. 6. mArjayanti Sy.24. tat tat sinAye P. 7. V. Madhava ignores u sinamityannanAma ... tena rathena sina8. tyA P. 6. tad M. mannaM yasya sa tathoktaH Sy. taM prasiddham Sy. 10. suSThavaraNIyasya 25. rathasvAmine Sy. dhanasya dAtAram Sy. 11. karomItyarthaH / 26. zastrasambandhinIH keyalA Rcazca Sy. Sy. 12. AghoSam Sy. 27. 0 yaH M. 13. asye0 D. 14. atizayena pravRddhamevaM- 28. zobhanamAvarjanaM yathA bhavati tathA prera lakSaNam Sy. 15. stutInAM sambandhibhiH yAmi Sy. ...svacchairvacobhiH Sy. 16. 0bhi P.26. vizvavyApakaM vizvaryAptaM sarvotkRSTaM 17. susstthvaavrjkaiH| samarityarthaH Sy. havizca saM hinomItyanuSaGga: Sy. 18. 0 mAMzuSaM zuSaM M. 30. 0 yaM P. medhAvine Sy. 16. V. Madhava ignores u / 31. V. Madhava ignores u| iva For Private and Personal Use Only Page #352 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 10 1112 1.4.28.2. ] 297 [ I.61.7. asmA idu saptimiva zrava'syendrAyAH juhvAi samaje / vIraM dAnaukasaM vandadhya purAM gUrtazrRMvasaM durmANam // 5 // asmA idu saptimiva / asmai / eva / azvamiva / annecchyaa| stotram / vAcA / saMzleSayAmi / vIram / dAnanilayam / asurapurANAm / dArayitAram / vanditum / udgUrNAnnaM samaJja iti / asmA idu tvaSTA takSadvajaM svastamaM svayaM? rAya / vRtrasya cidvidayena mama tujannIzAnastujatA kiyedhAH // 6 // asmA idu tvaSTA / asmai / eva / tvaSTA / akarot / vajram / atizayena shobhnkrmyuktmcchtyaa| zabdakuzalam / yuddhAya / vRtrasya / cit| vidat / yena vajreNa / shusthaanm| hiMsan / IzvaraH / hisinA vajreNa / kiyato valasya dhArayiteti balavantamAheti / asyedu mAtuH sarvaneSu sadyo mahaH pituM papivAJcAvannau / mupAyadviSNuH pacataM sahIyAnvidhyadvarAhaM tiro adrimastA // 7 // asyevu maatuH| asy| evendrasya jagataH / nirmAtuH svabhUteSu / savaneSu / sadya eva / mahat / 3. 1. yathA'nalAbhAya gantukAmaH pumAnazvaM | 15. tIkSNamakarot Sy. ___ rathenakIkaroti tadvat Sy. 16. varjakamAyudham Sy. 2. 0 vogneccha0 M. vAgneccha0 D. 17. 0 ktAma * P. The reading is ___ analAbhAyetyarthaH Sy. not clear. 3. stutirUpaM mantram Sy. 18. suSThu zatruSu preyaM yad vA stutyam Sy. 4. AhvAnasAdhanena vAgindriyeNa Sy. 16. vRtrasya cid AvarakasyAsurasya Sy. 5. samaktaM karomi Sy. 20. prAhArSIdityarthaH Sy. 6. zatrukSepaNakuzalam Sy. 21. marmasthAnam Sy. 7. dAnAlayam D. 22. zatrUn hiMsan Sy. 8. vandituM stotuM pravRtto'smIti zeSaH Sy. / 23. aizvaryavAn Sy. 6. prazasyApnam Sy. 10. samajJa D. 24. hiMsIzcayo hi0 P 11. The passage beginning with | 25. kri0 D. balavAn Sy. asmai| ev| and ending with 26. V.Madhava ignores u samaJja iti is omitted by P. 27. 'it' 'u' ityetannipAtadvayaM pAdapUraNam / 12. V. Madhava ignores u| indrAya | yadvA'vadhAraNArtham Sy. 13. asmA idu tvaSTA / asmai / eva / tvssttaa| | 28. vRSTidvAreNa sakalasya jagato nirmAtuH Sy. akarot / vajram / ati is omitted | 26. avayavabhUteSu prAtaHsavanAdiSu triSu by P. 14. tvaSTA vizvakarmA Sy. I savaneSu Sy. 30. mahato'sya yajJasya Sy. For Private and Personal Use Only Page #353 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir I.61.8. ] 268 [ 1.4.28.3. pAnIyaM somm| papivAn / cArUNi ca / annAni pazupuroDAzAdIni / bhakSayitvA / muSitavAn vraahruupH| vissnnuH| pacatamannamasurapurANAM svabhUtam / balavAMstam / varAham / avidhyadindraH / tiraH / vajram / kSeptA barAho megho varAha eva vA / "varAho'yaM vAmamoSaH saptAnAM girINAM parastAd vittaM vedyamasurANAM bibhatti" iti braahmnnmdhvryubhyo'vgntvymiti| asmA idu nAzciddevapatnIrindrIyArkamahihatya UcuH / para dyAvApRthivI jaMbhra urvI nAsya mahimAnaM pari STaH // 8 // asmA idu naashcit| asmai / evN| striyH| devapatyaH / indrAya / stotram / ahihanane / arakSannastuvannityarthaH so'yaM tejsaa| dyaavaapRthivii| prihrti| n| asya / te| mahattvam / pritH| bhvtH| 34 1. somalakSaNamantram Sy. | 6. megham Sy. 2. pavivAM M. 10. varAmahavi0 M. atADayat Sy. yadAgnau hUyate tadAnImeva pAnaM kRta- 11. adyadi0 P. 12. varaM P. vAnityarthaH Sy. 13. vAmumoSa D. vAmupoSa P. 3. zobhanAni dhAnAkarambhAdihavilakSaNAnya- 14. vai0 P. 15. ba0 P. nnAni bhakSitavAniti zeSaH Sy. 16. V. Madhava ignores u 4. mRSi0 P. apaharan Sy. 17. ida M. 5. varAho megho bhvti| varAhAraH... | 18. V. M. seems to explain idu ayamapItaro varAha etsmaadev| bRhati as one word by ga. Both muulaani| varaM varaM mUlaM bRhatIti vA Sk. and Sy. take idu as one N. 5. 4. word in the sense of ava6. sarvasya jagato vyApakaH... ydvaa|| dhaarnnaarthe| viSNuH sutyAdivasAtmako yjnyH| ... | 16. gamanasvabhAvA api sthitAH Sy. sa viSNuH ... paripakvamasuradhanaM yatta- 20. devAnAM pAlayibhyo gAyatryAdayA devatAH nmuSAyad acUcurat / tadanantaraM dIkSopa- Sy. 21. indraya P. sadAtmanAM durgarUpANAM saptAnAmahnAM | 22. arcanasAdhanaM stotram Sy. parastAdAsIt / adrimastA sahIyAnindro | 23. abhiha0 P. D. M. vRtrasya hanane durgANyatItya tiraH prAptaH san varAha- | nimittabhUte sati Sy. mutkRSTadivasarUpaM taM yajJaM vidhyat Sy. / 24. 0 kSaNa stu0 P. samatanvata carityarthaH 7. 0tvama0 D. ___Sy. 25. dayAvApRthivyau Sy. paripakvamasurANAM dhanaM yadasti tat Sy... 26. parijahAra aticakrAmetyarthaH Sy. 8. balaMvAstaM P. 27. nasya P. atizayena zatrUNAmabhibhavitA Sy. ! 28. V. Madhava ignores u| urvI For Private and Personal Use Only Page #354 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 1.4.26.1. ] www.kobatirth.org [ 1.61.11. a'syede'va pra ri'rice mahi'tvaM di'vaspR'thi'vyAH parya'ntari'kSAt / sva'rAzhandro' dama' A vi'zvaga'taH' sva'riramaMtro vavate' raNA'ya // 6 // 10 mahAn / gacchati / yuddhArtham / 266 3 3 asyedeva / asya / eva mahattvam / tribhyo'pi lokebhyaH / prakarSeNa / atiriktamAsIt / 6 9 pariH paJcamyarthaM sphuTIkaroti / svayameva rAjA / indraH / gRhe / ca / srvairaahutH| zobhanAriH / amatro a'syede'va zava'sA zu'SantaM' vi vR'zva'dvatre'Na' vR'tramindra'H / gA na braNA a'vanI'ramu'Jcada'bhi zravo' dA'vane' sace'tAH // 10 // 33 sacetAH sumatiH / Acharya Shri Kailassagarsuri Gyanmandir 11 12 asyedeva zavasA / asya / eva / valena / zuSyantam / vivRzcat / vajreNa / vRtram / indraH / 13 14 15 16 17 18 16 20 21 gAH / iva / saMhatA nadIvRtrAd abhyamuJcadimaM lokaM pratyapAtayad annasya / dAnAya / manuSyANAm / a'syedu' tva'SasaH' ranta' sindha'va' pari' yadvatre'Na' sA'maya'cchat / IzA'na'krudA'zuSe' daza'syantu'vI'ta'ye' ga'dhaM turvarNaH kaH // 11 // 23 asthe tvevasA / asya / eva / dIptena balena / . 1 1. 0 tvaM P. D. M. 2. paka0 D. 3. atiricyate / adhikaM bhavatItyarthaH Sy. 4. uparyarthaH / trIn lokAnatItyopari praririce ityarthaH Sy. 5. svenaiva tejasA rAjamAnaH Sy. 6. damayitavye viSaye Sy. 7. 0 ta P. D. M. vizvasmin sarvasmin kArye udgUrNaH samarthaH / yadvA vizvaM sarvamAyudhaM gUrtamudayataM yasya sa tathoktaH Sy. 8. zobhane zatrau hantavye sati hantA vIryavattama iti gamyate Sy. 6. amatro yuddhAdiSu gamanakuzalaH / mAtrayetyA rahito vA Sy. 10. Avahati meghAn prApayati / meghaiH parasparayuddhaM kArayitvA vRSTi cakAreti bhAvaH Sy. 2 8 For Private and Personal Use Only 25 gacchanti / yasmAdasau / 11. 0 saM P. 12. vyacchinat Sy. 13. caurairapahRtAH Sy. 14. vRtreNAvRtAH Sy. 15. rakSaNahetubhUtA apaH Sy. 16. 0 vRtram P. vRtrAn D. vRtrAt M. 17. avarSIt Sy. 18. uJcatAdimAbhyamuJcatAdi0 P. 16. 0 yatya * P. 20. zravaH karmaphalabhUtamannam... Abhimukhyena dadAtIti zeSaH Sy. 21. dAvane havirdAtre yajamAnAya Sy. 22. sacetAH tena yajamAnena samAnacittaH san Sy. 23. tvo0 P. P. adds ranta after tveSasA 24. kuru halayo ranta nagana P. kuru vilayo rantanaM D. kUTayorantaM na M. 25. 0 ti P. sve sve sthAne ramante Sy. Page #355 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir I.61.13. ] [ 1.4.26.3. vajreNa / nadIH / sarvataH / paryayacchat / aizvaryam / yajamAnAya varam / dAtumicchan / turvItaye / godha 14 udake sthitAya RSaye.... rakaH / asmA idu pra bharA tUtujAno vRtrAya vajramIzAnaH kiyadhAH / gorna parva vi raMdA tirazceSyannAsya'pAM caradhyai // 12 // asmA idu pra bhr| asmai / it / u| pr| bhara / tvaramANaH / vRtrAya / vjm| IzAnaH / 35 kiyato balasya dhArayati goH| iv| parvANi / vird| tirazrca 27 apAm / crnnaay| asyedu pra brUhi pUrvyANiM turasya' karmANi navya' ukthaiH / yudhe yadiSNAna AyudhAnyAyamANo niriNAti' zatrUn // 13 // asyedu pra brUhi / asy| eva / prabrUhi stotaH ! prtnaani| kSiprasya / karmANi / stutyo' 1. yajeNa P. iti vaa| goriva parvANi virada meghsy| 2. smudraaH| yadvA gaGgAdayAH sapta nadyaH Sy. | ijyanarNAsi / apAM caraNAya N. 6. 20. 3. sIm enAn sindhUn Sy. | 16. imaM vRtraM vajreNa praharetyarthaH Sy. 4. sarvayacchat M. parito niyamitavAn Sy. 17. 0NaM P. 0NA D. yadvA / zatrUn 5. vRtrAdizatruvadhenAtmAnamaizvaryavantaM kurvan hiMsan Sy. 18. IzvaraH sarveSAm Sy. ____Sy. 6. havirdattavate yajamAnAya Sy. | 16. kiyato'navadhRtaparimANasya balasya 7. phalam Sy. 8. varaumicchan M. | dhaataa| yadvA kramamANaM zatrubalaM dadhAtya prayacchan Sy. 6. tuMvitaye M. vasthApayatIti kiyedhAH Sy. tuurnnsmbhjnH| ... yadvA turvitA zatrUNAM 20. dhArayitAis suggested for dhArayati hiMsitA Sy. 10. sgA M. 21. yathA mAMsasya vikAro laukikAH 11. 0yA M. 12. viSaye D. puruSAH pazoravayavAnitastato vibhajanti etatsaMjJAyodake nimagnAya RSaye Sy. tadvat Sy. 13. svalokRtavat P. malaMkRtavAn D. 22. avayavasandhIn Sy. smalakRtavAn M. I suggest sthalaM | 23. viruti M. vilikha / chindhItyarthaH Sy. kRtavAn for the missing part, | 24. 0zvI . D. tiryagavasthitena Sy. Ed. avasthAnayogyaM dhiSNyapradeza 25. preran M. tasmAd vRtrAd gamayan Sy. ko'kArSIt Sy. 26. vRSTijalAni Sy. 14. V. Madhava ignores kaH 27. bhUpradezaM prati gamanAya Sy. 15. bhavara M. asmai prhr| tUrNa 28. prastuhi M. 26. prazaMsa Sy. tvrmaannH| vRtrAya vjrmiishaanH| 30. kSa0 P. yuddhArtha tvaramANasya Sy. kiyedhAH kiyaddhA iti vaa| kramamANadhA | 31. etatkRtAni balakarmANi Sy. For Private and Personal Use Only Page #356 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 1.4.26.6. ] [ 1.61.16. yam / ukthaiH| ydaaym| yuddhaay| AyudhAni / preryn| zatrUn / hiMsan yuddhaat| gamayati tadA prabrUhIti / C 14 15 nodhAH / www.kobatirth.org aspedu bhiyA / asya / eva / bhayena / parvatAH / ca / dRDhAH svasthAne tiSThanti / dyAvAbhUmI / ha 10 12 13 c| praadurbhuutaat| kmpete| kAntasyendrasya rkssnnm| upoccArayan / sadya eva / bhavatu / vIryAya / a'syedu' bhi'yA ga'raya'zca i'LhA dyAvA' ca' bhUmA' ja'nuSa'stu'jete / upa ve'nasya' joga'vAna oNi sadyo bhuMvadvIryAya no'dhAH // 14 // 301 a'smA idu' tyadanu' dAyyeSA'memo' yada'vne bhUre'rIzanaH / pratezaM sUrye paspRdhAnaM sauva'dhye suSvamAva'dindra'H // 15 // 16 17 eSAM svabhUtam / / yasmAdayam / 20 23 24 asmA idu tyat / asmai / eva / tat stotram / eka eva dhanam / prayacchati / bhUreH / IzvaraH / prAvat / etazaM nAma / sUrye / spardhamAnam / svazvaputre / abhiSotAram / indraH / 1. yA 0 P. 3. 0 yat M. 4. hin M. 6. yadA M. e'vA te' hAriyojanA suvaktIndra' brahma'Ni' gota'mAso akran / aiSu' vi'zvade'zasaM' dhiyaM' dhAH prA'tama'kSU dhi'yAva'su'rjagamyAt // 16 // 5. Acharya Shri Kailassagarsuri Gyanmandir 36 27 C evA te hAriyojana | evam / te / harI prApayitArau yasya tasya / supravRttAni / indra ! 2. vajrAdIni Sy. AbhIkSNyena Sy. abhimukhaM gacchati Sy. 7. pakSacchedabhayena Sy. C. kAnteye * P. 8.0 dbhU M. 10. duHkhasyApanAyakam Sy. 11. anekaiH sUktaiH punaH punarupazabdayan . ityarthaH Sy. 12. sadyave P. 13. abhavat Sy. 14. M. adds ayaM after nodhA / RSi : Sy. 15. V. Madhava ignores u 16. tyak D. 17. tatprasiddham Sy. akArItyarthaH Sy. 18. eSAM stotRRNAM sambandhi Sy. 16. 0 dayI P. 20. eka eva zatrUn jetuM samarthaH Sy. 21. yatstotraM yayAce Sy. 22. bahuvidhasya dhanasya ... svAmI Sy. 23. prApad P. M. 24. ezaM P. 25. svazvasvazva0 P. svazca0 D. svazca * M. putre is missing in M. 26. nte M. 27. hArI P. haryorazvayoryojanaM yasmin rathe sa tathoktaH / tasya svAmitvena sambandhI hAriyojana: Sy. 28. suSTvAvarjakAnyabhimukhIkaraNakuzalAni Sy. For Private and Personal Use Only ... Page #357 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 302 r Ist astaka, 5th. Lch. Introductory. stotrANi / gotamAH / anan kRteSu ca / etessu| vizvarUpAm / buddhim / aadhaaH| prANe stutimAtra suuktmiti| itthaM caturthamadhyAyaM vyAkarot prathame'STake / aSTakasya kule jAto mAdhavo veGkaTAtmajaH / / [atha paJcamo'dhyAyaH atha "pra manmahe" 'dhyAyaM mAdhavo vyAcikIrSati / avagrahavihInAnAmAdAvartha pradarzayan // 1 // padakAraH padAnIha nAvagRhNAti kAnicit / teSAmapi svareNaiva kuryAdarthavinirNayam // 2 // nirvivakSed bahuvrIherarthamAdau svaro yadi / atha tatpuruSasyArthamante tiSThati cet svaraH // 3 // "juSTo damUnA atithikoNe" dame mnH| "iSA yAta zavIrayA' ''zu yasyAH preraNaM tathA // 4 // 1. stutirUpANi mantrajAtAni Sy. nivipakSe M. 13. 0mAdA M. 2. gau0 M. gotamagotrotpannA RSayaH Sy. 14. svayo M. 3. akrat D. Akran M. 15. 0Na P. RV. v. 4. 5. atithirdame 4. RteSu D. 5. teSu D. stotRSu Sy. | mana itISyate R. In my reading 6. bahuvidharUpayuktaM ... dhanam Sy. one syllable is short in b. 7. 0 ddhi M. dhiyA labhyatvAd dhIrdhana- 16. RV.i 30. I7. mucyte| yadvA dhIzabdaH kvcnH|| 17. 0rayaM zu0 P. pazvAdibahuvidharUpaM dhanam, agniSTo- | 18. atithirdame mana issttaayaatm|... mAvikaM bahuvidharUpaM karma vA Sy. zavIrayAsu yasyAH0 M zavIrayAzu 8. aadhaaH| praanne| is missing in M. yasyAH syAdIraNaM preraNaM tthaa|| R. 6. RV. I. 62. I. 10. 0gRhNanti R. A better reading is far for 11. 0yaH M. 12. 00 P. / tathA Ed. For Private and Personal Use Only Page #358 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1.5.1.1. ] 303 [ I.62.1. 303 "bhagamyAGgaSamAsyena" svarAt tatpuruSo bhavet / paryApto ghoSa prAGguSo ghasthAne gazca dRzyate // 5 // "yajJasya ghoSadasI ti yajuH kecidadhIyate / kaThA "goSadasI" tyetad gakArAdimadhIyate // 6 // vizeSeNa panAyantaH "tadviprAso vipanyavaH / karULatI kRttavanto "vAma devaH karULatI // 7 // bahuvrIheH svaraM pazyannartha tatpuruSasya ca / arthe spaSTe svaraM jahyAda "varuNaM vo rizAdasam" // 8 // iti I.62. pra manmahe zavasAnArya zuSamAGguSaM girvaNase aGgirasvat / suvRktibhiH stuva'ta RgmiyAyArcAmAkaM nare vidyutAya // 1 // pra manmahe / nodhA :prbruumH| blaacrnnshiilaay| blkrnnm| stomm| gIbhirvananIyAya / 16 1. bhara0 M. 2. RV. i. 61.3b. rSeNa stuma ityarthaH Sk. 18. yathA balaM 3. TS. I. I. 2. I. 4. yajJaH P. zatrUn hanti tathA zatrUNAM hantetyarthaH Sy. 5. keciddidIyate P. kemIdadhI0 M. zavasAnAyeti zavatergatikarmaNo'yamasAna6. kAM ghoSada0 P. 0Sada... gakA0 M. prtyyH| ... SaSThyarthe cturthii| zatrUn ___0tyevaGgakA0 R. KS. I. 2. prati ganturindrasya Sk. 16. shiilaay| 7. vanA0 P. 8. vivanyayaH P. balakaraNam is missing in M. 6. RV. i. 22. 21. 10. kurU0 D. sukhahetubhUtam Sy. svabhUtaM senAlakSaNaM 11. 0nte R. 12. vAmadevaH R. blm| athavA zava iti blnaam| 13. RV. iv. 30. 24d. 14. vizeSeNa ca sAmarthyAccehAntItamatvarthaH / balavAni nAyaM tstdvipraaso...| devaH kuru iti||M. vAcarati shvsyte| tAcchIlye cAnaz / 15. vo rizAdasam iti is missing in ... zavasAnasya zUSam / balavatAM yadAcaraNaM M. RV. v. 64. I. 16. iti tacchIlasyendrasya svabhUtaM balamityarthaHSk. is omitted by R. 17. 0me P. | 20. 0ma P. tRtIyArthe dvitiiyaissaa| vayaM stotAraH prakarSaNAvagacchAmaH Sy. ASeNa stomena Sk. manmaha iti yadyapi yAnAkarmA paThita- 21. stutilakSaNairvacobhiH sambhajanIyAya Sy. stathApIha yAccAyA asambhavAnmanyatera- iyamapi SaSThyartha eva cturthii| stutibhicatikarmaNa idaM ruupm| pramanmahe praka- rvananIyasya Sk. For Private and Personal Use Only Page #359 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 1.62.2. ] www.kobatirth.org q 2 3 4 5 6 9 ki anggirovt| stotraiH| stuvate puruSAya / ya RgarhaH stutyo bhavati tasmai / drumaH / stotram / nRSu / 10 prasiddhAya / 23 24 k sthAnajJAH / stuvantaH / pazUn / avindan / 304 pra vo' ma'he mahi' namo' bharadhvamAGguSya' zavasA'nAya' sAma' / yenA' naH' pUrve' pi'tara'H pada'jJA aca'nto' aGgi'raso' gA avi'ndan // 2 // 11 12 13 14 15 16 17 16 pra vo mhe| prabharadhvam / yUyam / mahat / namaH / mahata indrAya / AGgaSArha manuzaMsanIyam / 16 30 21 23 zavasAnAya / sAma / yenendreNa / asmAkam / pitaraH / aGgirasaH / paNibhirapahRtAnAM gavAmAvAsa 1. 0 nIyAMgi0 P. D. 0 nIyAyAmagio M. aGgirase iva RSaye Sk. 2. 0tre D. suSTvAvarjakaiH stutyAbhimukhIkaraNasamarthaH stotraiH Sy. doSairvajitAbhi: stutibhiH Sk. 3. sarvatra dvitIyArthe caturthI / ... anyairapi stotRbhiH stUyamAnam Sk. 4. RSaye Sy. 5. Omitted by M. 7. soma P. yadvA karmaNi kartRpratyayaH / RSiNA stUyamAnAyetyarthaH Sy. 6. Rgasva stu0 P. Rtra stuo D. grasta stuo M. RgmiyAya / RgmiyaM stutyarha stutimantaM vA Sk. pUjayAma / uccArayAmetyarthaH Sy. stumaH Sk. 8. mantrarUpaM stotram Sy. Acharya Shri Kailassagarsuri Gyanmandir [ 1.5.1.2. arka devam Sk. 9. sarveSAM netre / yadvA / ... yajamAne Sy. manuSyAkAram Sk. 10. yaSTavyatayA vizeSeNa prakhyAtAya Sy. vikhyAtam / sarvatrAthavA stuvate ityAdyAstAda svArthe eva caturbhyaH / arca tistu sAmarthyAduccAraNArthaH Sk. 11. po M. 12. pra is omitted by P. prakarSeNa sampAdayata Sy. prApayata / dattetyarthaH Sk. 13. va iti prathamArthe dvitIyA / putrasya pautrasya cAyaM pratinirdeza RtvijAM vA / he madIyAH putrAH pautrAzca Rtvijo vA yUyam Sk. 14. mahaM M. prauDham Sy. 15. stotram Sy. somalakSaNamannam Sk. 16. AghoSayogyam Sy. stomArham Sk. 17. indrAya / AGgUbAI is missing in M. 18. P. reads namo bhavatAMgUSAmanuzAsa0 16. 0 sAnA P. balamivAcarate / atibalAyetyarthaH Sy. 20. rathantarAdisAma / tanniSpAdyatAmityarthaH Sy. sAmavaco mantralakSaNam Sk. 21. yo0 M. 22. pitRvizeSAH ... pUrvapuruSAH Sy. 23. mArgajJAH Sy. For Private and Personal Use Only padamaMtra kRtsnasya jagata AzrayatvAt kAraNAtmocyate / tajjJA: Sk. 24. gAH Sy. paNibhirapahRtAssatIrgAH ... pratilabdhavantaH Sk. 25. V. Madhava ignores pUrve Page #360 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 1.5.1.4. ] 305 [I.62.4. indrasyAGgirasAM ceSTau vi'idatsa'ramA' tana'yAya dhA'sim / bRha'spati'rmi'nadadbhi' vi'dadgAH samu'sriyA'bhirvAva'zanta' nr'H||3|| 9 indrsy| indrsy| anggirsaam| ca / preSaNe sati / avindat / saramA nAma devamAtRsthAnIyA devaanaam| putrebhyo devebhyaH / gavAtmakamannaM jJAte cAnne gavAmAvaraNam / zailam / bRhsptiH| bhinat / avindacca / gAstataH / saMvAvazantaicchan kAmAn bhoktum / netAro devAH / sa suSTubhA' sa stubhA sa'pta vipraiH sva'reNAdraM sva'ryo' nava'gvaiH / sa'ra'Nyubhi'H phali'gami'ndra zakra va'laM rave'Na' darayo' daza'gvaiH // 4 // Acharya Shri Kailassagarsuri Gyanmandir 13 14 14 15 16 sa sussttubhaa| sa indrH| stotreNa / zobhanena / saptabhiH / RSibhiH prayujyamAnenAgatabalaH / 1. saptamInirdezAd vartamAneti vAkyazeSaH / indreNa cAGgirobhizca preSitA satItyarthaH Sk. 2. sati / avindat missing in M. paNibhirgiridurge nihitaM jJAtavatI labdhavatI vA Sk. 3. devazunI Sy.; Sk. deva seems to be unnecessary. 4. svaputrAya Sy. apatyabhUtasya sarvajanasyArthAya Sk. 5. 0 menaM P. annanAmaitat / iha tu payaAdyannakAraNatvAd goThaprayuktAH paNibhirapahRtAH satIrgA ityarthaH Sk. 6. attAramasuram Sy. durgam Sk. 7. 0ti P. D. bRhatAM devAnAmadhipatiH Sy. 8. avadhIt Sy. V. M. explains fa by avindat By analogy he should have explained bhinat by abhinat unless we suppose that he merely repeats the 20 vedic word without any explanation. 6. tAt P. tenApahRtA gAH... alabhata Sy. 10. bhRzaM harSazabdamakurvan / yadvA gobhiH sAdhanabhUtAbhistadIyaM kSIrAdikamakAmayanta samagacchantetyarthaH Sy. saMzabdanaM kRtavantaH Sk. 11. 0 M. manuSyAkArA devAH / yathAsvaM devA gA Ahutavanto gAvo'pi rambhAzabda kurvantyo gRhe praviSTA ityarthaH / indrasyeSTI vartamAnAnAmidaM sarvamabhavadityevamindraprAdhAnyAdaindratvasyAvirodhaH Sk. 12. V. Madhava ignores ustriyAbhiH 13. ya uktaguNo'si saH Sk. 14. zobhanastobhayuktena Sy. zobhanayA stutyA / sa eva stutimA - treNa Sk. 15. sapta tra medhAtithiprabhRtayo'Ggiraso dRzyante Sy. 16. katamaH ? ye evaite sarvalokaprasiddhAH saptarSayaH / ... kIdRzaiH ? viprairmedhAvibhiH Sk. For Private and Personal Use Only Page #361 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 306 I.62.4. ] [ 1.5.1.4. siNhnaaden'| adrim / svaraNakuzalaH aGgirobhiH saha darayati tadanusaraNamicchan / dazagvairaGgi robhirvessttyitaarm| phaliMga meghAkAram / balamasuram / indra ! zatra! dAritavAnasi / navabhimasaiiraGgirassu satramAsIneSu kecana pazUnalabhanta dazabhirapare tato navagvA dazagvAzcocyante / yAskastvAha ----"navagatayo navanItagatayo vA" iti| 1. udAttAdizravyasvaropetena / yadvA mandrama- dhAratveneti phligH| yadvA vrIhyAdi dhyamAdisvareNa Sy. phlm| tadasmin sati bhavatIti phali svarazabda iha stotRvcnH| anyena ca vRSTijalam / tad gacchatIti phaligaH Sy. stotrA janena Sk. 6. megham Sy. 2. 0nAdi M. nAdraM P. 10. indraH M. 11. zakta ! Sk. AdaraNIyaM, vajraNa chettavyamityarthaH Sy. | 12. abhaayyH| tvadIyazabdazravaNamAtreNa adi durga parvataM tatsthaM ca phaligama- megho bibhetiityrthH| yadvA / adriH suram Sk. prvtH| adyate'sminpaTalAdikamiti / 3. 0Ne P. phaligo meghH| ... vlo'surH| ... ete suSThu praapyH| yadvA zabdanIyaH stutya | trayo'pi tvadIyazabdazravaNamAtreNAbibhayuityarthaH Sy. stutyaH Sk. rityarthaH Sy. 4. 0lAH gi M. 13. dshgvaiH| dazamAsaiH siddhi gatatvAddaaGgiraso dvividhaaH| satrayAgamanuti zagvA bhRgava ucynte| svarya ityetena SThanto ye navabhirmAsaiH samApya gatAste cAsya smbndhH| bhRgubhizca stutyaH / nvgvaaH|... ye tu dazabhirmAsaiH samApya yastvaM suSTubhA stutyaH stutimAtreNa ca jagmuste dazagvAH Sy. saptabhizcAnyena ca stotrA jnenaanvgvaiH| navA sarvadaiva zramajitA girobhizca bhRgubhizca stutyaH so'di gatiryeSAM te nvgvaaH| navanIte vA phaligaM mahatA zabdenaiva vyadAraya iti gatirabhilASo yeSAM te navagvA aGgi- smstaarthH| athavA sa suSTubhA sa rasaH... taizca Sk. stubheti tRtIyAnirdezAt stutaH sanniti 5. daracati P. I propose to read vaakyshessH| sapta viprerityAdyAzca dArayati Ed. vidAritavAn ... vya- shyoglkssnnaastRtiiyaaH| svareNa svarya dArayaH Sk. ityetAvapi svR zabdopatApayoritya6. saraNaM zobhanAM gatimicchadbhiH. Sy. syoptaapyitRvcnau| yastvaM svarya upa I propose to read icchadbhiH for tApayitA zatrUNAM suSTubhA stutimAtreNa icchana ca stutyaH san saptarSibhiraGgirobhi gu7. danauraMgi0 P. 0saraNa . . . zvara | bhizca saha svareNa zatrUNAmupatApayitrA M. vajreNa raveNa zabdena ca mahatA'driM vyadA 8. balinaM P. phalagaM M. iti Sk. pratiphalaM pratibimbaM, tadasminnastIti | 14. N. II. I9. phali svcchmudkm| tadgacchatyA- | 15. V. Madhava ignores saH / raveNa For Private and Personal Use Only Page #362 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 1.5.2.1. ] www.kobatirth.org [ 1.62.6. gR'NA'no aGgi'robhirdasma' vi va'ru'SasA' sUrye'Na' gobhi'randha'H / vibhrayA' pratha' indra' sAnu' di'vo raja' upa'ramastabhAyaH // 5 // 1. 0no'Ggi M. 2. 0ta P. 307 2 3 guNAno aGgirobhiH / upastUyamAnaH / aGgirobhiH / upakSapayitaH ! vivAritavAnasi / uSasA / sUryeNa ca sahAyAbhyAm / pazunimittam / andhakAram / bhUmyAzca / ucchritaM deshm| vyaprathayo viSamAM samIcakartha / divaH / lokasya / mUlam adhaH sthitvA / 8 10 11 astabhnAH / tadu' praya'kSatama'masya' karma' da'smA'sya' cAru'tama'masti' da'sa'H / upahvare yadupa'rA' api'nva'nmadhva'rNa'so na'dyazzcata'sraH || 6 || tadru pryksstmm| tt| ev| puujytmm| asy| krm| darzanIyasya / kalyANam darzanIya zatrUNAmupakSapatirvA Sy. zatrUNAm Sk. 3. fa omitted by P. vyanAzaya ityarthaH Sy. vivRtamakArSIH Sk. Acharya Shri Kailassagarsuri Gyanmandir 4. kiraNaiH Sy. razmayo'tra gAva ucyante Sk. 5. gavAmadarzanAya yatpaNibhiH kRtaM tamastat / sarvaijrjyotibhiH prakAzamakArSIrityarthaH / athavA varityuSasA sUryeNetyetAbhyAmeva dvAbhyAM sambadhyate / gobhirityetattu guNAna ityetena sambadhyate / gozabdazca stutivacanaH / * stutibhiH stUyamAna ityarthaH / gozabdaH sAsnAdimadvacana andha ityannanAma | athavA eva / durgasthaM yatpaNInAmannaM tadapahRtAbhirgobhiH saha prakAzamakArSIrityarthaH / etasmizcArthe uSasA sUryeNeti tRtIyA sahayogalakSaNApi sambhavati / uSasA sUryeNa ca saha vivRtamakArSIriti Sk. 6. vizeSeNa vistIrNamakaroH Sy. paNInAM svabhUtAyA bhUmeH vi aprathayaH vigataprathanamakaroH / ..paNInAmuccAni giridurgANi pAtitavAnasItyarthaH Sk. 7. visamA P. 0mA D. M. I The correct reading should be viSamam 8. svamIcakattha M. sami0 P. 6. upari bhavatItyuparaH / diva uparibhavo loko mahaAkhyastapaAkhyo vA / tamapi tvameva Sk. 10. 0bhnaH P. yathAntarikSalokasya mUlaM dRDhaM bhavati tathAkArSIrityarthaH Sy. stabhnAtiH pratibandhArthaH / so'pi tvatpratibandha evetyarthaH Sk. 11. V. Madhava ignores indra 12. zatrUNAmupakSapayituH Sk. 13. 0Namam P. For Private and Personal Use Only ekavAkyatAprasiddhayarthaM yadyapi tathApItyetad dvayamapyatrAdhyAhartavyam / yadyapi cArutamaM zobhanatamamanyadasti daMsaH karmAsuravadhAdi tathApi trailokyasthitihetutvAttadeva prayakSatamamasyeti Sk. Page #363 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 308 I.62.7.] [ 1. 5.2.2. asti| karma kiM tadityAha-upavara iti, ctsrH| dizaH / madhUdakAH / ndiiH| manuSyasamIpe / yat / aduhad digbhyo nadIrmanuSyAn praapyti| dvitA vi vatre sanA sanILe ayAsyaH stavamAnebhirarkaiH / bhago na menai parame vyomannadhArayadrodasI sudaMsAH // 7 // dvitA vi vane dvaidhm| vivH| cirjaate| ekAdhAre dyaavaapRthivii| stuuymaanaiH| stotrairindraH / gamanakuzalaH / bhagaH / iva / ahorAtre / prme| vyomnyntriksse| dyaavaapRthivyau| dhArayati / sukrmaa| 1. haro bhkssH| tasya samIpe uphvre| sthAnaM yyoste| saMlagne ityarthaH Sy. havirbhakSaNAnantaraM somapAnAnantaraM / 12. guNiniSThaguNAbhidhAnalakSaNAM stuti cetyrthH| athvophvro'ntrikssprdeshH| kurvadbhiH Sy. V. M. explains tatra ydupraaH| meghnaamaitt| jAtyapekSaM stavamAnabhiH as stuuymaanaiH| The use cAtra striilinggm| meghajAtiH Sk. of the passive for the active 2. madhurodakAH Sy. voice should be noted. His 3. nadyaH pradhAnabhUtA gaGgAdinadIH Sy. explanation is not very nadyaH shbdkaarinniishctsrshctusNkhyaakaaH| happy as it makes arkaiH i.e. athavA catasra iti karmapravacanIyayoga- stotraH the object of praise, lakSaNA dvitiiyaa| tacchRtezca karmapravaca- whereas they are a means nIyaH prtishbdo'dhyaahaaryH| catasro dizaH or an instrument of praise. prti| catasRSvapi dikSvityarthaH Sk... I propose therefore to read 4. upahartavye gantavye pRthivyAH sambandhini stuvadbhiH for stuuymaanaiH| stuvadbhiH as samIpadeze Sy. 5. 0ha D. adudaha P. an epithet of 3m will yield asiJcaditi yadetat karma tadanyena better sense. 13. stutirUpamantraH kartumazakyatvAt pUjyamityarthaH Sy. Sy. 14. yAsaH prytnH| tatsAdhyo apinvan / antarNItaNyartho'tra pinviSTa- yaasyH| na yaasyo'yaasyH| yuddharUpaiH prayatnaH vyH| apinvayat / asecayat / kSAritavA- sAdhayitumazakya ityrthH| yadvAjyAsyaH nityarthaH Sk. 6. dibhyo P. pnycvRttirmukhypraannH| sa hi ... mukhAd 7. dvidhA P. 8. dvidhA Sy. dvitAzabdo ayate gacchati niSkAmati / tadupAsakodvidhAzabdasyArthe Sk. 6. vivRte 'pyaGgirA upacArAd ayAsya ucyte| akarot / bhedenAsthApayadityarthaH Sy. athvaa| ayamAsye mukhe vartate ityyaasyH| vishbdshcaatraanektvprtipaadnmaatrprH| ...pUrvavadupAsako'pyayAsyaH Sy. anekadhApi vane sambhuktavAn Sk. 15. mnniiye|...ydvaa meneti striinaam|... 10. pracijA0 M. nityajAte sarvadA | strIrUpamApanne rodasI indro'puSyadityarthaH vidyamAnasvabhAve ityarthaH Sy. Sy. 16. vividharakSaNe nabhasi 11. 0ro M. samAnaM nIDam oko nivAsa- vartamAnaH Sy. 17. apoSayat Sy. For Private and Personal Use Only Page #364 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 1.5.2.4. ] www.kobatirth.org 306 sa'nAddavaM' pari' bhramA' virU'pe punarbhuvA yuvatI svebhirevaiH / kR'SNebhi'ra'kSA ruza'ddha'rvaSu'bhi'rA ca'rato a'nyAnyA' // 8 // sanAddivam / cirAdArabhya / divam / bhUmiM ca / lakSIkRtya / nAnArUpai / punaH punarjAyamAne / I 12 'nyAcarata ekasyA uparyanyA tasyA uparyanyeti / 9 8 trunnai| svaiH| gamanairahorAtre carataH / rAtriH / kRSNaiH / varNaizcarati / shvetaiH| aharevam / anyA Acharya Shri Kailassagarsuri Gyanmandir sane'mi sa'khya' sva'pa'syamA'naH sUnudA'dhAra' zava'sA sudaMsaH / A'mAsu' ciddadhiSe pa'kvama'ntaH paya'H kR'SNAsu' ruza'drohi'NISu // 6 // 1. 0va: D. bhUma zabdo'tra sarvaM bhUtajAtam Sk. 3. lakSyI0 M. 4. viSamarUpe Sy. 5. rAtryuSasoH sarvavaikarUpyAt Sy. jarAvarjite / nitye ityarthaH Sk. 6. damanaiH D. [I.62.9. 13 15 16 sanemi skhym| purANam / sakhyam / zobhanAni karmANIcchan / zavasA / stUyamAna itIndraM 2. 0mIM D. bhUtajAtavacanaH / .. AtmIya niyata kAlaMrAgamanaiH Sk. 7. paryAvartate Sy. 8. andhakArarUpairvarNairupalakSitA Sy. anuraktA Sk. 6. tamolakSaNe jyotirlakSaNaizca rUpaiH Sk. 10. dIpyamAnaiH .. . svazarIrabhUtaistejobhirupalakSitA Sy. dIptaH zuklairanugatA Sk. 11. zvetaizcaiteraha M. 12. anya abhyA0 P. parasparavyatihAreNa .. Avartate Sy. rAtri tamolakSaNena rUpeNoSasaM pratyAgacchati, uSaHkAle'pi tamaso'nugamanadarzanAt / uSA api jyotirlakSaNena rUpeNa rAtri pratyAgacchati / rAtrAvapi kiyatazcit prakAzasyAnugamanadarzanAditi / cirAdeva prabhRti virUpatvAdiguNe rAtryuSasau kRSNazuklAbhyAM tamojyotIrUpAbhyAmanu gatA niyatakAlairAtmIyairAgamanaidivaM savaM ca bhUtajAtamanyonyaM ca pratyAgacchata iti samastArthaH / evamiyamRk svarUpeNaiva rAtryuSaHkarmakIrtanamAtrarUpatvAdrAtryuSodevatA prApnoti / aindraM cedaM sUktam / ato yattacchabdAvadhyAhRtya pUrvayacaikavAkyatA yojyA parayA vA / ye virUpatvAdiguNe rAyuSasau divaM bhUtajAtamanyonyaM ca pratyAgacchataste'pyadhArayan na kevale rodasI ityevaM pUrvayaikavAkyatA / parayA tu ye virUpatvAdiguNe rAtryuSasau divaM bhUtajAtamanyonyaM ca pratyAgacchatastAbhyAM saheti Sk. For Private and Personal Use Only 13. yajamAnAnAM sakhitvam Sy. 14. svapaH zobhanaM karma tadivAcaran / ... zavaso balasya sUnuH putraH / atibalavAnityarthaH Sy. zobhanAni karmANi yeSAM te svapAH / sthiraprakRtayo'tyanta mahAtmAnaH / tadvadAcaran svapasyamAnaH Sk. 15. AtmIyayormAtApitroH sUnuH putraH / ... zavasA svena balena sudaMsAH sukarmA indraH / rASobhyAM saha pUrvapravRttaM sakhyaM na hAmItyevamiha vyAkhyAtavyam Sk. 16. 0nA P. Page #365 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra no www.kobatirth.org I.62.10. ] 5 balavattayAha "ojaso jAtamutamanya enam" iti mantraH / sukarmA tvm| ArdrAsu / kRSNAsu / c 10 11 13 rohiNISu / ca / goSu / paktram / zvetaM ca / payaH / antaH / dhArayasi / 310 sa'nAtsanI'LA a'vanI'ravA'tA vra'tA ra'kSante a'mRtA' saho'bhiH / pu'rU sa'hasrA' jana'yo' na patnI'rde'va'syanti' svasA'ro' aha'yANam // 10 // D. 13 14 15 16 17 sanAt sniilaaH| ciraadaarbhy| pANerekasmAdutpannAH / aGgulayaH / suzliSTAH / karmANi / 24 paricaranti / 18 16 20 21 32 rakSante / kAryakaraNavegaiH / glAnAH / purUNi / sahasrANIndrArtham / putrajanayaH / patnyaH / iva pumAMsam / 23 ahrItayAnamindram | aGgulyaH / 1. vyAbha M. 2. 0tanya eka0 P. D. RV. X. 73. 10. 3. zobhanayAgAdikarmayuktaH Sy. dIpyamAnam Sy. 4. aparipakvAsu Sy. apakvasvapyabhakSayogyAsvapi satI SvityarthaH Sk. 5. Omitted by 6. lohitavarNAsu Sy. 7. P. and D. Acharya Shri Kailassagarsuri Gyanmandir rohitAsu ca Sk. add bhAgeSu ca before goSu 8. bhakSayogyam Sk. 6. zvetavarNam Sy. 10. kSIram Sk. 11. vRSTidvAreNa dhArayasi / ... * sarvatra kAraNAnurUpaM kAryam / bhavatastvetanmAhAtmyAdabhakSyAsu kRSNarohitAsu goSu bhakSyaM zuklaM ca paya iti Sk. 12. V. Madhava ignores dAdhAra 13. 0LA M. 14. samAnanivAsasthAnA: Sy. ca [ 1.5.2.5. samAnamindrAkhyaM sthAnaM yAsAM tAH sanILAH / kevalendraviSayA ityarthaH / kAH punaretAH ? stutayaH Sk. 15. avateH prItyarthasyedaM rUpam / prItijananyaH Sk. 16. vAtaM gamanaM tadrahitA ekapANyavasthA nAt Sy. agatapUrvA anyatra stutye Sk. 17. indrasambandhIni karmANi Sy. vRtravadhAdInIndrasya karmANi Sk. 18. AtmIyairbalaiH Sy. laiH saha Sk. 16. punaH punaH karaNe'pyAlasyarahitAH Sy. V. M. seems to explain amRtAH as glAnAH / I think the correct reading should be aglAnAH / 1 amRtA nityAH / ... * akIrtyamAnAni hIndrasya karmANi ca balAni ca vismaraNAdvilayaM gaccheyuH / tAni kIrtayantyaH stutayo rakSantItyucyate Sk. 20. purANi M. bahUni Sy. ; Sk. 21. janaya iti devAnAM patnya ucyante / .. tA Sy. janizabdo'tra jananIvacano draSTavyaH / ... yathA mAtaro bhAryA vA mahatA yatnena putraM pati vA rakSayeyustadvadityarthaH Sk. 22. paNyaH M. For Private and Personal Use Only 23. ahi P. aprI0 M. lajjArahitam / pragalbhamityarthaH / yadvA ahItAnaM prazastagamanamindram Sy. 24. aJjalibandhanenendraM prINayantItyarthaH Sy. Page #366 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 1.5.3.3. ] [ 1.62.13. sa'nA'yuvo' nama'sA' navyo' a'rkairva'sUyavo' ma'tayo' dasma dadruH / pati' na patnI'ruza'tIru'zanta' spRzantiM tvA zavasAvanmanI'SAH // 11 // www.kobatirth.org 8 spRzanti / balavan 4 snaayuvH| cirtvmaashryntH| navatarAH / namaskAreNa / annazca / dhanakAmA mama / matayaH i 311 6 9 stutayo mattaH / nirgacchanti tataH / tAH / patim / iva / patnyaH / kAmayamAnAH / kAmayamAnam / tvAm / sa'nAde'va tava' rAyo' gabha'sta' na kSaya'nte' nopa' dasyanti dasma / dyu'mA~ a'si' kratu'mA~ indra' dhIraH'H zikSa zacIva'stava' na'H zacI'bhiH // 12 // 15 16 tava / prajJAbhiH / asmabhyam / Acharya Shri Kailassagarsuri Gyanmandir 10 sanAdeva / cirAt / eva / tava / dhanAni / haste sthitAni / naca / nazyanti / naca / nyUnI 11 13 bhavanti / darzanIya ! dIptimAn / asi / karmavAMzca / indra ! sa'nAya'te gota' indra' navya'mata'ta'dbrahma' hari'yoja'nAya / sunI'thAya' naH zavasAna no'dhAH prA'tama'kSU dhi'yAva'su'rjagamyAt // 13 // 1. sanAtanamagnihotrAdi nityaM karma Atmana icchantaH Sy. 2. stutyaH Sy. akavAkyatAprasiddhayarthaM yattacchandAvadhyAhartavyau / yastvaM namasA namaskAreNa navyaH stutyaH taM sanAyuvazcirakAmAH Sk. 3. zastrarUpairmantraiH Sy. arkairmantraizca Sk. 4. medhAvina: Sy. ciraM dhanamicchantyo'smadIyAH stutaya ityarthaH / yazca stotRRNAM kAmaH sa stutiSu pUryate Sk. 5. tvAM dadurbahunA prayAsena jagmu: Sy. gacchanti tvA Sk. 6. taiH prayuktA manISAH stutayaH Sy. 7. yathA pati sambhajante tadvat Sy. 8. 18 20 21 22 sanAyate gotama indr| cirantanatvamanupAlayate / gotamaH / nodhAH / indra ! tubhyam / navataram / prApnuvanti Sy. tvayA saha sambadhyanta ityarthaH Sk. E. V. Madhava ignores dasma 10.Omitted by M. stotRbhyo datte'pi tvaddhastagataM dhanamupakSayaM 13 14 dhRSTaH / prayaccha / karmavan ! na prApnoti, apitu vardhate Sy. 11. kSayasya samIpIbhavanti dasma / tava yAni dhanAni tAni nedAnIM kSIyante / nApyAgAmini kAle ityarthaH Sk. 12. lokarakSaNahetubhUtakarmayukto'si Sy. 13. buddhimAn vA Sy. prajJAvAMzca Sk. 14. prajJAvan vA Sk. 15. prajJAnAbhiH P. tvadIyaiH karmabhiH Sy. karmabhiryAgAkhyatubhUtaiH / yasmAtvAM yajAmahe tasmAdityarthaH Sk. 16. 0bhi...bhyaM M. . bhyaH P. 17. 0vate M. 18. gotamindraH M. 16. 0 to M. nitya ivAcarati sarveSAmAdyo For Private and Personal Use Only bhavati Sy. ciraM kAmayamAnAya Sk. 20. gotamasya RSeH putraH Sy. so'yamityabhisambandhAt pitRzabdo'yaM putra prayuktaH / gotamaputraH Sk. 21. 0dhAMM. 22. anyaiH stotRbhirakRtapUrvam Sk. Page #367 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir I.63.I. ] 312 [ 1.5.4.1. stotram / akarot / azvAn yo yojayati gamanAya / zobhananayanAya / asmAkam / balAcaraNazIla ! antyopasaMhArArthopAntyayA dhanamAzAste dhanArthAH stutaya ityuvAca "sanAyuvo narmasA" iti| 1.63. tvaM mahA~ indra yo ha zuSmAvA jajJAnaH pRthivI amai dhaaH| yaddhaM te vizvA girayazcidamvA miyA haLahAsaH kiraNA nairjan // 1 // tvaM mahAn / tvam / mahAn / indra ! yaH / khlu| blaiH| dyaavaapRthivii| prAdurbhavan / bhye| 17 10 adhAH / yasmAt / ca tava / girayaH / api / vyAptena taa| api / razmayaH / iv| calanasvabhAvAH kampante sa tvaM mhaaniti| 1. stokam M. etatsUktarUpaM stotram Sy. | 16. asurakRte bhaye sti| . . . tAdRzAd 2. vyatyayena cottamapuruSasya sthAne prathama- | bhayAd amUmuca ityarthaH Sy. puruSaH Sk. 3. azvau M. | 17. ddhaasi| janmana eva prabhRti dyAvA4. suSThu netre Sy. sunIthAya sustutaye ca Sk. | pRthivyorbhayamudapIpada ityarthaH Sk. 5. prathamaikavacanasya sthAne dvitIyAbahuvacana- | 18. yasya khalu tava Sy. ___mett| aham Sk. ... yad ysy| SaSThayA atra luk| haH 6. balA omitted by M. padapUraNazcArthe vaa| yasya te| vizvA he zavasAna zatrUn prati gantaH! bala- ___ sarvANi bhUtAni Sk. vatAmAcAravan vA Sk. 16. P. adds bAhvo stotA vajraM stutyA 7. 0vAntya0 M. na vajraNAvadhitakarma before girayaH 8. P. adds na before dhnaarthaaH| This passage properly 0rtha M. .. yupo M. belongs to the commentary 10. RV. i. 62. II. of V. M. on the following 11. Ms. D. puts the figure // 62 // stanza. here to indicate the end of20. cicchbdshcaarthe| parvatAzca Sk.. the sixtysecond hymn. No | 21. anyAnyapi mahAnti yAni santi Sy. such number is given in P. abhva iti mahannAma / mahatA bhayena Sk. and M. 22. tava sambandhinyA . . . bhItyA Sy. 12. guNaiH sarvAdhiko bhavasi Sy. | 23. girINAmidaM vishessnnm| dRDhA api 13. hazabdaH padapUraNaH Sk. santo girayaH Sk. 14. zatrUNAM zoSakairAtmIyairbala: Sy. 24. yathA sUryarazmaya itastato nabhasi kampante AtmIyaH Sk. 15. prAdurbha . . . M. tadvat Sy. yathodake'nyatra vA'dityasya tadAnImeva prAdurbhUtaH san Sy. razmayaH kampante tadvat kampanta ityarthaHSk. jAyamAnaH / janmana eva prabhRtItyarthaH Sk. / 25. cana0 M 0bhAnavAH P For Private and Personal Use Only Page #368 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 1.5.4.3. ] www.kobatirth.org 313 A yaddharI' indra' vitra'tA' verA ta' vajra' jari'tA vA'hvordha't / yenA'viharyatakrato a'mitrA'npura' i'SNAsi' puruhUta pU'rvIH // 2 // 10 11 13 tatpurazca / bahvIH / prerayasi / puruhUta ! 1 A yaddharI / yadA / indra ! vividhakarmANau / azvau rthe| yojayasi tdnntrmev| 7 AdadhAti / tava / vAhvoH / stotA / vajraM stutyA / yena vajjreNa / abAdhitakarman ! amitrAn / tvaM sa'tya i'ndra dhRSNure'tAntvamR'bhu'kSA narya'stvaM SaT / tvaM zuSNaM vR'jane' vR'kSa A'Nau yUne' kutsA'ya dyu'mate' sacA'han // 3 // 1. yaditi vyatyayena napuMsakatA / yazca harI prati he indra Sk. 2. tvadIyAvazat Sy. 16 tvaM satya indr| tvm| satyakarmA / indra ! dharSayasi / etAnamitrAn / tvm| mahAn / 3. rathe yoktumAgacchasi vetsi vetyarthaH Sk. 4. 0ntAmeva P. D. M Acharya Shri Kailassagarsuri Gyanmandir [ 1.63.3. 7. stutibhizca stotA zatruvadhArthaM hastAbhyAM grAhayatItyarthaH / athavA bhinnameva vAkyaM pUrvAnapekSam / yaddharI iti tu yacchabdo yadAzabdasyArthe / tacchrutezca tadetyadhyAhartavyam / yadA rathe harI yoktuM pratyAgacchasi tadA te vajraM jaritA hastayorAdhatta iti Sk. 8. avadhi0 P. D. ayAdhi0 M. prepsitakarman ! Sy. haryatiH kAntikarmA | abhigato haryataH kAmo yasya so'ciharyataH kAmavazan / Rturiti vajranAma / aviharyataH Rturyasya so'viharyatakratuH / stutIrhavIMSi ca prati 8. ofnamitrAH M. 10. vahi: M. kAmayamAnacitta ityarthaH / athavA haryatiH prepsAkarmA / prAptumazakyatvAd aprepsa - nIyaH kratuH prajJA karma vA yasya so'viharyatakratuH / tasya sambodhanaM he aviharyatatrato Sk. 5. stotreNa sthApayati / stotrA stute prayatnamantareNa vajraM tvaddhaste dRzyata ityarthaH Sy. 6. bAhusambandhAddhastAvatra bAzabdenocyete / 11. asurapurANi bhetumabhigacchasItyarthaH Sy. hastayoH Sk. cirantanI: Sk. 0 trAH P. D. bhakSye / hananaviSayaM cAtrAbhIkSNyamabhipretam / abhIkSNaM haMsItyarthaH Sk. 12. puruSahU 0 P. pura: hU0 M. purubhirbahubhiryajamAnairAhUta ! Sy. For Private and Personal Use Only 13. tvA M 14. satsu bhava: sarvotkRSTa ityarthaH Sy. avisaMvAdI Sk. 15. dharSayitA tiraskartA Sy. sAdhu cAbhibhavitetyarthaH Sk. 16. na is missing M. RbhUNAmadhipatisteSu kRtanivAso vA / yadvA mahannAmaitat / mahAn pravRddho'si Sy. Page #369 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 1.63.4. ] 4 nRhitaH / tvam / sahase sapatnAn / tvam / zuSNAsuram / zatrUNAM chedkai| itretrsmprcne| yuddhe| 6 9 yUne / kutsAya / dIptimate / sahAyabhUtaH / hatavAnasi / 314 1. nRmitaH M. nareSu sAdhuH narebhyo vA / narANAM cAnugrahapara ityarthaH Sk. 2. 0trAH M. zatrUNAmabhibhavitA hantetyarthaH Sy. asurAbhibhavanazIla: Sk. 3. 0kam M. varjanayukte / saGgrAme hi vIrAH puruSAH... hiMsyante Sy. vRjane RgbhirvarjanIye / balanAma vA Acharya Shri Kailassagarsuri Gyanmandir tvaM ha' tyadi'ndra codI' sakhA' vR'traM yadva'jranvRSakarmannu'bhnAH / yaddhaM zUra vRSamaNaH parA'cairvi dasyU~yo'nA'vakR'to vR'thA'SAT // 4 // sAmarthyAccAtrAntarNIta vRjanazabdaH / matvarthaH Sk. 4. 0 varca 0 P. samparcanIye vIrairyoddhuM prAptavye Sy. zUraiH samparcanIye Sk. 5. Ane P. *ne is missing M. 6. tAdarthaM etAzcaturbhyaH / yUnazca dIptimatazca kutsanAmna RSerarthAya Sk. 7. sacA saha kutsenaiva marudbhirvA'han hatavAnasi Sk. 8. tyA0 D. 6. hazabdaH padapUraNaH Sk. 10. tatprasiddhaM dhanaM jayalakSaNaM yazo vA Sy. tyat tadA Sk. 11. vRtravadhAya coditavAnasi Sk. 12. dvitIyAbahuvacanasya sthAna idaM prathama - kavacanam / sakhIn marutaH / pratyakSakRtatvAnmantrasya sakhetyetadavyatiriktaprAtipadikArthaprathamAntaM yattacchabdAvadhyAhRtyaikavAkyatAnneyam / yastvaM marutAM sakhA sa coditavAnasi / kam ? sAmarthyAnmarutaH Sk. athavA [ 1.5.4.4. S ha 10 11 12 13 14 tvaM ha tyadindra / tvam / khalu / etat | acUcudaH / sakhA san sakhyuH kutsasya / vartayitAraM zuSNam / yadA / vajrin ! varSaNazIlakarman ! tejobhirbAdhakaiH / pUritavAnasi / yadA / khalu / 15 16 17 18 30 zUra! varSaNaparamanaska ! kutsasya / zatrUn / parAcInam / kutsAvAse / vikRttvaansi| anAyAsena 13. khalu / etat | acUcudaH / sakhA san omitted by M. 14. sarvasya dhanasyAvarItAram Sy. 15. parvaNa0 P. 0zIlaM karma M. sarvadaiva vRSTikArin ! ityarthaH Sk. 16. puri0 P. pUrayita0 M. kutsasya zatrum ... ahiMsI: Sy. ubha umbha pUraNe'nyatra / iha tu sAmarthyAdvadhArthaH / hatavAnasi Sk. 17. ca Sk. 18. yadA / khalu / zUra missing in M. zatrUNAM preraka ! Sy. 16. kAmAbhivarSaka manaskendra ! Sy. 20. yadA khalu... vIrairmizraNIye saGgrAme * kutsasyopakSapayitRn anyAn zatrUn . parAgamanaiH... parAGmukhA yathA bhavanti tathA vyacchinaH / tadAnIM kutsaH sarva yazaH prApnodityarthaH Sy. 21. 0zInaM M. parAcaiH / ... . parAgamanaiH / tadIyasthAnaprAptimAtreNaivetyarthaH Sk. For Private and Personal Use Only 22. svasminneva sthAne sthitavAn Sk. 23. pika0 P. vikarta 0 D. vAnasi is missing M. kRntatervadhakarmaNa idaM rUpam / vividhaM hatavAnasi Sk. Page #370 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1.5.4.5. ] 315 [ I.63.5. zatrUnabhibhavan tadA zuSNaM tatsahAyAMzcAcuda iti / tvaM ha tyadindrAriSaNyanhaLahasya cinmAnAmajuSTau / vyasmadA kASThA avate vardhaneva vajriJchnathihyumitrAn // 5 // tvaM ha tyt| tvam / etat / indra ! ahiMsan / dRddhm| api puruSam / manuSyANAm / aprItau na hasi manuSyahitamityarthaH sa tvmdy| asmAkaM yuddhe pravezArtham / azvAnAm / dizastvametat / A vivaH pravezayAzvAn saGgrAmamadhya ityrthH| sa tvam / ghanena lohpinnddmiv| amitrAn / inathihi kuru naanaadikkaaniti| 1. avyatiriktaprAtipadikArthaprathamAntatvAd yattacchabdAvadhyAhRtyaikavAkyatA neyaa| 12. 0nA P. yastvaM vRthASAD ayatnenaivAbhibhavitA sa asmadIyAzvAya gantuM . . . dizaH yadA dasyUnyonau vyakRta iti Sk. . . . samantAt . . . vivRtAH kuru / 2. 0zcApUda M. yathA sarvAsu dikSvasmadIyA azvAH 3. V. Madhava ignores indra pratirodhamantareNa gacchanti tathA 4. ya uktaguNastvaM tyt| vyatyayenAtra kurvityarthaH Sy. npuNsktaa| sa tvaM he indra Sk. A mryaadaartho'ym| maryAdayA kASThA 5. 0saM P. ahisa M. arvate'zvAya / azvagrahaNaJcAtra kRtsnasya asmaan|...asmddhisaaprihaaraarthmityrthH dvipadazcatuSpadazcopalakSaNArtha draSTavyam / Sk. yAvat kiJcidasmAkaM svabhUtaM dvipAcca6. 0sanUDham D. tuSpAcca sarvasyAyetyarthaH Sk. ___ dRDhasyApi meghasya vRSTinirodhena Sk. | 13. 04 D. ApivaH P. nAma is mis7. 0Sa P. sing M. vivH| vivRNu / prkaashiikuru| 8. stotRNAmasmAkaM zatrubhiH... aprItau pAtayetyarthaH Sk. satyAm |...ydvaa martAnAM manuSyANAM madhye / 14. dhanena D. M. yasmin kasmizcittavAprIto satyAM tasya kaThinena parvateneva vajreNa Sy. zatroDhasyApi ... reSaNaM hiMsanamanicchan yathA dhanena lohakAro lohaM hanti tadvat vrtse| yasmistu kutsAdau prItirasti tasya zatruvadhaM cakRSe Sy. 15. athihi D. mAnAmajuSTAvaprItau vartamAnasya zAdhihi P. svabhUtAH Sk. znathaya jahItyarthaH Sy. 6. Omitted by P. jahyasmadIyAn zatrUn Sk. 10. hanaMsi P. 16. 0kA0 M. 11. SaSThacarthe pnycmyessaa| asmAkaM svabhUtAya / 17. V. Madhava ignores ha Sk. For Private and Personal Use Only Page #371 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir I.63.7. ] [ 1.5.5.2. tvAM hu tyadindrANaMsAtau varmILhe naraM AjA havante / tava svadhAva iyamA samarya UtirvAjeSvatasAyA bhUt // 6 // tvAM ha tydindr| tvAm / khalu / ett| indra ! udakasya daatri| sarvasya secake / manuSyA medhaiH saha yuddhe tadartham / havante / tava / annavan ! iym| uutiH| yuddheSu ! samAzrayaNIyA samanuSye pradeze'smadrakSaNAya / abhuut| tvaM hu tyadindra sapta yudhyanpurau baninpurukutsAya dardaH / barhirna yatsudAse vRthA vargaho jinvarivaH pUravai kaH // 7 // tvaM ha tyadincha / tvam / etat / indra ! purukutsAya Rssye| spt| purH| yudhyan / 1. taM prsiddhm|... arNAnAM gantRNAM yuddhe 6. 0pan P. balavan vA Sy. pravRttAnAM puruSANAM sAtilAbho yasmin / 7. iyum P. 8. pAlanam Sk. . . . yadvA arNasa udakasya sAtirlAbho | 6. saGgrAmeSu yeSA UtiH... yoddhabhiH yasmin vRtrAdiyuddhe tsminnityrthH|| prAptavyA bhavati Sy. vRSTinirodhakena vRtreNa saha varSaNArthaM tava vaajessu| nimitta eSA sptmii| prayoyadyuddhaM tatra stotArastvAM protsAhayantIti janasya ca nimittatvena vivkssaa| samaya bhAvaH Sy. ityetena cAsya smbndhH| aneSu ca tvAmityetena sAmAnAdhikaraNyAd dvi- yaH saGgrAmaH / annArtho yaH saGgrAmastotIyAsthAne prthmaa| vyatyayena cAtra | tyarthaH Sk. npuNsktaa| ya uktaguNastaM tvAm Sk. | 10. atsaayyaa| . . . anupakSINA santata2. arNa udkm| ttsmbhjnvelaayaam| gAminI vA Sk. meghavadhottarakAlamudakadAnavelAyAmityarthaH | 11. bhavatu Sy. Sk. 3. ceke P. bhvtu| yadetadannArthasaGgrAme pravRttaM pAlanamILhamiti dhnnaam| suSThavaraNIyaM metadakSINaM satatagAmi vA bhvtvityrthH| dhanaM yasmin Sy. kasya? sAmarthyAdasmAkaM stotRNAM vA Sk. svarmILhe udakArthe ca meghena saha 12. This stanza is missing in M. saGgrAme Sk. 13. tvAM M. 4. AjA anyasmizca saGgrAme hvnte| uda- | 14. tAH Sy. 15. puruSaku0 P. kasambhajanavelAyAM dAnArthamudakArthe | 16. krarSaye P. saGgrAme yuddhArthamanyasmizca sAhAyyArtha- | purukutsanAmno rAjJo'rthAya Sk. maahvyntiityrthH| ya IdRzo'si taM | 17. tadIyAni saptasaMkhyAni nagarANi Sy. brUmaH Sk. 5. hatavAn te P. asurANAM svabhUtAH Sk. tvaamev| ...yoddhakAmAH puruSAH sahAyArtham | 18. tadIyazatrubhiH saha yuddhaM kurvANaH Sy. ... Ahvayanti Sy. asuraiH saha Sk. For Private and Personal Use Only Page #372 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 11 1.5.5.3. ] 317 [ I.63.8. dAritavAn asi kinyc| sudAse rAjJe tdrthm| ahorsursy| yddhnm| brhiH| iv| anAyAsena / acchinastat / dhanam / rAjan ! pUrave pUrayate / kRtavAn asi|' tvaM tyAM ne indra deva citrAmiSamApo na pIpayaH parijman / yayA zUra pratyasabhyaM yaMsi tmanumUrz2a na vizvadha kSaraMdhyai // 8 // tvaM tyAM na indr| tvam / tat / annam / asmAkam / citram / aapH| iva / piipyH| parito gamane / yyessaa| zUra ! tvam / AtmAnam / asmabhyam / annam / iva / sarvadA kAmAnAm / kSaraNAya / prtiycchsi| indra ! tava yAgArtha vrdhyaannmiti| 1. dhyan / dArita is missing M. vartamAnAnasmAn yathA'paH pAyayasi abhetsIrityarthaH Sy. nAzitavAn Sk. taccitrAmiSamapi pAyayeti bhAvaH Sy. 2. ofJca P. yathA vasatIvaryekadhanA Apo vardhayanti 3. SaSThyarthe cAtra caturthI / sudAso tadvat Sk. rAjJaH Sk. 16. pi0 P. 0ya D. vIcayaH M. 4. vhotara0 P. prAvadhayaH Sy. avardhayaH Sk. aMhuzabdasyAMhaHparyAyasya dvitIyArthe sssstthii| 17. parito vyAptAyAM bhUmau .... yathA sarvA aMhaH pApam Sk. bhUmiragnena paripUrNA bhavati tathA 5. yad yaH sudAse Sk. kuvityarthaH Sy. 6. da nivAmUlAt Sk. sarvato gcchn| yatra tatra vartamAna 7. 0nna D. M. ityarthaH Sk. __bhinnavAnasi Sk. 18. yatheSA M. yayA nimittabhUtayA Sk. 8. rAjat D. rAja M. 16. jIvam Sy. dIpta Izvara vA Sk. 20. udakam / ... yathA'smabhyaM bahulamudakaM 6. pUrakate P. prayacchasi tadvatprANadhAraNarUpaM jIvanamapi tvAM haviSA pUrayate Sy. prayacchasIti bhAvaH Sy. dhanaM pUrave rAjJe Sk. Urja na yathA mahatA yatnena kaJcit 10. kaH akArSIH Sy. kvacid vyavasthApayet tadvat Sk. dattavAnityarthaH Sk. 21. kathaM nAma sarvadA yajatsvasmAsu tvadarthaH 11. V. Madhava ignores h| somaH kSaredityevamarthamityarthaH Sk. vajrin | 22. prtibdhnaasi| ... aatmaanm| kva? 12. tva P. 13. somalakSaNamannam Sk. sAmarthyAd vedyaam| yAmasmadanugrahArtha 14. pUjanIyAM vicitrAM vA Sk.. vA pAtumasmadIyAyAM vedyAmAtmAnaM 15. citrm| aapH| missing in M. vyavasthApayasItyarthaH Sk. yathA . . . vRSTyudakAni bhUmyAM varSaNena | 23. 0yArthamiti P. pravardhayasi tdvt| yadvA bhUmau / 24. V. Madhava ignores deva For Private and Personal Use Only Page #373 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir I.64.I. ] 318 [ 1.5.6.1. akAri ta indra gotamebhirbrahmANyoktA namasA haribhyAm / supezasaM vAjamA bharA naH pAtamajU dhiyAvasurjagamyAt // 6 // akAri ta indr| akaari| te| indra ! gotamastadevAha-brahmANi ca / uktAni / namaskAreNa tava saha / azvAbhyAm "A yaddharI indra vivratA" ityazvayoH stutiH| suruupm| annam / aabhr| asmbhymiti| I.64. vRSNe zardhAya sumakhAya vedhase nodhaH suvRktiM pra bharA marudbhayaH / apo na dhIro manasA suhastyo giraH samaje vidatheSvAbhuvaH // 1 // vRSNe / varSitre / mArutAya zardhAya / sudhanAya "na>subhyAm" iti na dRSTam apibA suSchu prayacchate / vidhAtre / stutim / prabhara tadevAha nodhastvaM stutiM prbhr| marudbhya ityAtmAnamittha 1. stotraM kRtamityarthaH Sy. bahuvacanasya given in P. and D. sthAne ekvcnm| akAriSata Sk. 15. kAmAnAM varSitre Sy. vRSNa ityAdi gaNA2. tvadarthAni Sk. 3. Missing in M. pekssmekvcnm| varSitre gaNAya Sk. 4. gantRtamairetatsaMjJairRSibhiH Sy. 16. ...ya M. marutAM mitraavinnaaN...smuuhaay| gotamaputrarasmAbhiH Sk. 5. 0har D. | / vibhaktivyatyayaH Sy. utsAhine Sk. 6. brAhmaNi M. brAhmaNani P. 17. zobhanayajJAya Sy. suyajJAya Sk. __ mantrajAtAni Sy. stutilakSaNAni Sk. | 85. go omitting 751 P. Panini 7. Abhimukhyena . . . / yadvA maryAdAyA- 6. 2. 172. 16. puSpaphalAdInAM katre maakaarH| yathAzAstraM prayuktAni Sy. vAyau sati hi puSpANi phalAni maryAdayA Sk. 8. havirlakSaNenAnnena saha cotpadyante Sy. vedhase prAjJAya Sk. Sy. namaskAreNa saha havirlakSaNAnnena | 20. suSThvAvarjakaM suSThu pravRttaM vA stotram vaa| havirapi dattamityarthaH Sk. Sy. suSThu vajitAM doSaiH stutim Sk. 6. yandha0 M. 10. vipra0 D. RV. | 21. preraya stuhIti yAvat Sy. i. 63. 2. 11. vivRtebhyazcayoH M. prhr| uccArayetyarthaH Sk. 12. bahuvidharUpayuktam Sy. 13. Ahara, 22. Atmana evAyaM zarIrAtmanaH pressH| he dehIti yAvat Sy. 14. V. | madIya zarIrAtman Sk. Madhava ignores praatH| mkssu| | 23. SaSThyarthe cturyussaa| tacchatezca gnnghiyaavsuH| jgmyaat| Ms. D. puts shbdaadhyaahaarH| marutAM gnnaay| athavA the figure // 63 // here to indi- zuddho'pi marucchabdastaddhitArthe drssttvyH| cate the end of the sixtythird ekavacanasya ca sthAne bahuvacanam / mArahymn. No such number is | taay| marutsamUhAyetyarthaH Sk. For Private and Personal Use Only Page #374 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 1.5.6.2. ] [ I.64.2. 2 4 muktvA svayameva tathA karomIti vadati / udakAni / dhRSTaH / zobhanAGgalikaH kazcit / 316 c ha ythotsinyctyevmhmessaam| yajJe / prayoktuM yogyAH / giraH / manasA / samaJje saMzleSayAmi racayA mIti / te jajJire diva RSvAsaM uttaNo' ru'drasya' maryA' asu'rA ar'pasa'H / pA'va'kAya' zuca'ya' sUryo'iva' satvA'no' na dra'psano' vI'rava'saH // 2 // 14 te jjnyire| te| praadurbhvn| dyulokAt / darzanIyAH / sektAraH / rudraputrAH / balinaH / 1 15 16 17 18 1 20 21 apaapaaH| shodhkaaH| nirmalAH / sUryA iva / bhUtAni / iva / viprubhiryuktAH / ghorarUpAH siMhAdayaH 22 sattvAnIti / 1. 0 mAnamitaM mu0 P. 2. kathA P. 3. yathA parjanyo yugapadeva bahuSu pradezeSu bahuzo jalAni varSati tadvat Sy. ahamapyantarAtmA'po na yathendro vRSTilakSaNA apo'bhivyanakti tadvat Sk. 4. dhImAn Sy. prajJAvAn Sk. 5. 0lI0 D. kRtAJjalirityarthaH Sy. suvarNAlaGkRtahastavAn Sk. 6. 0 thotsitye 0 P. 7. evaMbhUto'haM . yajJeSu Sk. AG maryAdAyAm / yathAzAstraM prayuktA bhavantItyAbhuvaH / devatAbhimukhIkaraNAya samarthAH / yajJayogyaiH stotrairmanaH pUrvakaM marudgaNaM stomIti bhAva: Sy. 6. stutilakSaNA vAcaH Sy. 10. 0Jja P. D. M. yajJeSu Sy. 8.0 gyAni M. samyagvyaktAH karomi Sy. samabhivyanajmi | ahamantarAtmA marudgaNasyArthAya manasA saha stutIrabhivyanajmi / tvaM tu nodhaH ! zarIrAtman ! tA uccArayetyarthaH Sk. Acharya Shri Kailassagarsuri Gyanmandir maditau kAzyapAjjanma marutAM smaranti tanmahAbhAgyAdeva janmAntaraM draSTavyam Sk. 12. mahAntaH Sk. 13. sA0 P. yuvAna ityarthaH Sy. varSitAra ityarthaH Sk. 14. zatrUNAM nirasitAraH Sy. asurAH prANavantaH prajJAvanto vA Sk. 15. 0 vA D. 0pa0 M. 16. dIptA: Sy; Sk. 17. yathA paramezvarasya bhUtagaNA atizayitabalaparAkramAstatsadRzA ityarthaH Sy. satvAnaH / ... ... . SaNu dAna ityasyaitadrUpam / dAtAraH Sk. 18. nazabdaH ... padapUraNa: Sk. 16. 0bhi0 P. dbhio D. M. 20. 0ktvA M. vRSTayudakabindubhiryuktAH Sy. vRSTayudakalakSaNena rasena rasavantaH / athavA satvAno neti nazabdazrutisAmarthyAdyathendraprabhRtayo dAtAro drapsinastathA drapsina ityevaM yojayitavyam Sk. 21. zatrUNAM bhayaGkararUpA ityarthaH / yadvA satvAno na ghoravarSasaH / yathA bhUtagaNA bhayaGkararUpAstadvadete'pItyarthaH Sy. 11. 0 kA M. dyaureSAM mAtetyarthaH / yattvaitihAsika- / 22. 0yo ssa0 P. For Private and Personal Use Only Page #375 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 1.64.4. 1 320 yuvA'no ru'drA a'jarA' bhA'gvano' vada'turadhi'gAva'H parvatAiva / i'LahA ci'dvizvA' bhuva'nAni' pArthi'vA' pra cyA'vayanti di'vyAni' ma'jmanA' // 3 // : balena / pracyAvayanti / Acharya Shri Kailassagarsuri Gyanmandir 1 yuvAno rudraaH| trunnaaH| rudrputraaH| amRtAH / devAnAmabhojayitRRNAmayajamAnAnAM hntaarH| 4 4 vahanti / asRtagamanAH / ziloccayA iva / dRDhAni / api / vizvAni / bhuvanAni / divyAnyapica / I 2 1. amyatAH M. jarArahitA: Sy. 2. yAgAdinA yasteSAmabhogyastasya hantAraH Sk. 3. 0ti stotRRNAmabhimataM prApayitumicchanti Sy. vavakSatirmahattvArthaH / bahuvacanasya sthAna ekavacanam / vavakSavo mahAnta ityarthaH Sk. 4. adhRtagamanAH parairanivAritagatayaH / ... dRDhAGgA evambhUtA marutaH Sy. adhigAvaH / gaudyaH / tatrAdhRtA avyavasthAtAro'dhigAvaH / adhAryagamanA ansfegAva: Sk. ci'tre'ra'Jjibhi'rvapu'Se' vya'Jjate' vaca'su ru'kmA~ adhi' yetire zubhe / a'se'SveSA' ni mi'mRnu'STaya' sA'kaM ja'jJare sva'dhayA' di'vo naraH ||4|| 5. M. adds pArthivAni before bhuvanAni / sadbhAvaM prAptAni Sy. bhUtAni yAni na rocante tAni pArthivA pArthivAni ca Sk. 6. divi bhavAni ca vasUni dRLhA cid dRDhAnyapi Sy. 7. zodhakena balena Sy. balena Sk. 8. pracAlayanti Sy. svebhyaH sthAnebhyaH pracyAvayanti divyAni Sk.. 6. 0 raji0 M. 10. rUpAbhivyaJjanasamarthairAbharaNaiH Sy. [ 1.5.6.4. 12 13 14 citrairaJjibhiH / nAnArUpaiH / AbharaNaiH / zobhArthamaGgAni / alaGkurvanti / vkssHsu| raukmAn 18 15 16 kvcaan| adhiyAtayanti / zobhArtham / aMseSu ca / eSAm / niSaktA bhavanti / RSTaya aayudhvishessaaH| sh| prAdurbhavanti / balena / divaH / netAraH / 16 20 31 'aJjirmarutAM ratnaprAya AbharaNavizeSaH / vividhairaJjibhi: Sk. 11. 0bhayaM maMgalAni D. 0 bhanArtha 0 P. 0thaM maMgalAni M. rUpAya Sy. 12. svazarIrANi ... vyaktaM kurvanti Sy. 13. bhujAntareSu Sy. hRdayapradezAnAM copari Sk. For Private and Personal Use Only 14. raugmAn P. D. raumAn M. rocamAnAn hArAn Sy. rukma AbharaNavizeSaH Sk. 15. adhizabda uparibhAve Sk. 16. upari cakrire Sy. yatatiratra bandhane draSTavyaH / Abadhnanti Sk. 17. 0bi0 P sthitA babhUvuH Sy. nizabdaH prakarSe / mRkSatirapi ... bhrAjanArthaH / suSThu bhrAjante / zobhanta ityarthaH Sk. 18. toraNAH zaktayo vA RSTaya ucyante Sk. 16. prAdurbabhUvuH Sy. saha ca te jAtAH Sk. 20. anena saha Sk. 21. tairAyudhaiH sahitAH ... netAro marutaH Sy. manuSyAkArAH Sk. Page #376 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1.5.7.1. ] . 321 [ I.64.6. IzAnakRto dhunayo rizAdaso vAtAnvidyutastaviSIbhirakrata / duhantyUrdhardivyAni dhUtayo bhUmiM pinvanti paya'sA parijrayaH // 5 // IzAna kRtH| stotRnIzitUn kurvaannaaH| kmpyitaarH| rishaadsH| vAtAn / vidyutazca varSArtham / balaiH / kurvanti / duhanti / meghm| divyAnyudakAni / kampayitAraH / bhUmimoSadhIH / duhanti / udken| parito gntaarH| pinvantya'po marutaH sudAnavaH payo ghRtadvidatheSvAbhuvaH / atyaM na mihe vinayanti vAjinamutsaM duhanti sta'naya'ntamakSitam // 6 // pinvantyapaH / pivanti / udkaani| marutaH / sudAnAH / udakam / kssrnnvt| yjnyessu| abhavantaAntarikSAdbhayo duhanti varSodakaMmiti "ghRtena no ghRtapvaH punantu" iti mantraH / ashvm| iva / 14 1. 0tana nizi0 M. 13. siJcanti Sy. stotAramIzAnaM dhanAdhipatiM kurvANAH Sy. pinvatiriha sAmarthyAt kSaraNArtho na stotRNAmIzvarANAM kartAraH Sk. secnaarthH| kSArayanti Sk. 2. meghAdInAM kampayitAraH Sy. 14. vRSTilakSaNA apaH Sk. zatrUNAm Sk. | 15. kSIravat sAravatIH Sy. kSIraM ca Sk. 3. rizAnAM hiNskaanaamttaarH| yadvA rizatAM 16. te ... yathA ghRtaM siJcantyevaM maruto'pi hiMsatAmasitAro nirasitAraH Sy. vRSTi kurvantIti bhAvaH Sy. hiMsituH kSeptAraH pratihisitAra ityarthaH ghRtasaMyuktaM vrssynti| vRSTidvAreNaiva gAH Sk. prabhUtakSIrAH kurvantItyarthaH Sk. 4. purovAtAdIn Sy. 17. yjnynaamaitt| iha tatsambaddheSu dezeSu / 5. vidyotamAnAstaDitaH Sy. yeSu yajJAH kriyante teSvityarthaH Sk. 6. bale: D. AtmIyarbalaiH Sy. 18. a0 P. ntaM M. 7. riktiikurvnti| jalarahitAni kurvantI- AbhavantItyAbhuva RtvijaH Sy. tyarthaH ... siJcanti Sy. mahAntaH Sk. prakSArayanti megham . . . siJcanti Sk. | 16. antarikSAdyo P. 0kSAbhyo D. 8. UdhaHsthAnIyAnyabhrANi Sy. 0kSAddhayobhyo M. 6. divi bhavAni Sy. 20. ghRtaccaH D. ghRtaH M. divyAnyatyantotkRSTAni Sk. 21. punarasti M. RV. x. 17. 10. 10. meghasya Sk. 22. yathA'zvaM sAdino vinayanti yuddhArtha 11. dribhimo0 P. zikSayanti Sy. 12. meghAnirgatena Sy. yathA kazcidazvaM secanAyetazcetazca nayet vRSTilakSaNena Sk. tadvat Sk. 21 OK. For Private and Personal Use Only Page #377 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Acharya Shrik I.64.7. ] 322 [ 1.5.7.2. blinmmii| secanAya megham / zikSayanti / duhanti ca / stanayantam / akSINam / utsAkhyaM megham / mahiSAsau mAyinazcitrabhAnavo girayo na svatavaso raghuSyadaH / mRgAIva hastinaH khAdA vanA yadAruNISu taviSIrayugdhvam // 7 // mhissaasH| mhaantH| praajnyaaH| citrdiiptyH| prvtaaH| iv| svblaaH| balamahattayA lghujvaaH| siMhamagA iv| gajAn / araNyAni parigRhya yuuym| khaadth| ydaa| aruNavarNAsu baDavAsu / balAni / ayudhvaM balamAdAya svAzvA adhitiSThatheti / 1. vegavantaM megham Sy. ... yathA mRgAstRNAni khAdanti yathA ca balavantaM vegavantaM vAzvamiva / athavA vAja hastinaH Sk. itynnnaam| iha ca tatkAraNatvAdRSTi- | 15. vanAni vRkSajAtAni Sy. lakSaNe udake pravRttam / vakSyamANameghasyedaM vanazabdazca ... vRkssvcnH| vRkSAn ... vishessnnm| vRSTayudakavantam Sk. khAdanti / tadvadayUyam Sk. 2. varSaNAya Sy. 16. khAdata D. khAdayatha M. 3. svAdhInaM kurvantIti bhAvaH Sy. bhkssyth| prabhuGktheti yAvat Sy. vividhamitazcetazca nayanti Sk. kim ? saamrthyaacchn| athavA mRgA 4. Omitted by P. and D. iha siMhA vyAghrA vA'bhipretA nAnye / mahanti M. riktIkurvanti Sy. vnmityudknaam| sAmarthyAccehAntameghaM vinIya duhanti kSArayanti Sk. giitmtvrthm| yathA siMhA vyAghrA vA 5. garjantam Sy:; Sk. gatvA hastinaH khAdanti tadvadayUyamudaka6. prbhuutodkmityrthH| athavA'kSitamahiM- vato meghAnityarthaH Sk. sitapUrvamanyena kenacit Sk. 17. yasmAt Sy. yada0 P. 7. utsaMkhyaM P. utsaM M. 18. dvitIyArthe sptmii| aarunniibNddvaaH| 8. meghAkhyaM M. yadyapi cedam AruNyo gAva uSasAm ityu6. khAdayeti madhyamapuruSasaMyogAt pratyakSa- | | SasAmAdiSTopayojanaM tathApi mAhAbhA kRto'yaM mntrH| nacaitAni sambodhanAni / gyAd devatAnAM marutAmapyavi ruddham Sk. ato yattacchabdAvadhyAhRtyaikavAkyatAM 16. balanAmaitat / iha caantrnniitmtvrthm| neyaani| ye yUyam Sk. balavatI: Sk. 10. mAyAvinaH Sk. yuddhArtha svarathe nyyugdhvm| yathA yudhyadhva11. zobhanadIptayaH Sy. mityarthaH Sk. 12. zIghragamanAH Sy. 20. The correct reading should zIghragAmina ityarthaH Sk. be ayugdhvam 13. 0mya M. 21. 0ma0 P. tasmAd bhavatAmiva 14. hastavantaH Sy. vAhanasyApi prabalatvAttatsaMyuktA bhavantaH ivazabdo hastina itytraapynssktvyH|| sarva bhajantItyarthaH Sy. For Private and Personal Use Only Page #378 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 1.5.7.4. ] [ I.64.9. saM'hAi'va nAnadati' prace'tasaH pi'zAi'va su'pazo' vi'zvave'dasaH / kSapo' jinva'nta'H pRSa'tIbhiSTaH samitsa'bAdha' zava'sAhi'manyavaH // 8 // 323 siNhaaiv| siMhA iv| zabdaM kurvanti / prakRSTajJAnAH / yathA puruSe mAMsAni / avayavazliSTAnyevaM padArthaiH sarvaireva marutaH suSThvAzliSTA bhavanti / sarvajJAH / udkm| pUrayantaH / pRSatIbhirazvAbhiH / 8 E 10 11 12 RRssttibhishcaayudhvishessaiH| samam / evaM zatrUn / bAdhitAraH / zavasA / AhananazIlA abhimananAH 1 roda'sI' A va'datA gaNazriyo' nRSA'caH zUrAH zava'sAhi'imanyavaH / A va'ndhure'Sva'mati'rna da'za'tA vi'dyunna ta'sthau maruto' rathe'Su vaH // 6 // Acharya Shri Kailassagarsuri Gyanmandir 15 16 rodasI / rodasI svanirgamanena / zabdApayata / he gaNazriyaH ! itaretarayuktAH / manuSyANAM 1. yathA siMhA girigahvareSu gambhIraM zabdaM kurvanti, evaM marutsvapyAgateSu gambhIraH zabda utpadayata iti bhAva: Sy. atyarthaM nadanti marutaH Sk. 2. piza iti rurunAma / yathA ruravaH svazarIragataiH zvetabindubhiralaGkRtAstadvat Sy. pizA iva supizaH / piGgalavarNatvAt pizA ihAgnaya ucyante / supiza iti pezazzabdasya rUpanAmna idamupadhAhrasvatvam / vyatyayena ca napuMsakatvaikavacane / agnaya iva supezasaH surUpA ityarthaH Sk. 3. 0 vaH zi0 D. vyavA vAvaH zi... Sk.. nyavama M. 4. bahudhanAH 5. zatrUNAM kSapayitAraH Sy. 6. stotRRn prINayantaH Sy. jinvatiH prItikarmAnyatra / iha tu kSaraNArthaH / samit sabAdha ityayaM ca saMzabda upasargo'pakRSya jinvanta ityanena sambandhayitavyaH / udakaM meghAt saMkSArayanta ityarthaH Sk. 7. pRSatya iti marutAM vAhanasyAkhyA / pRSatyaH zveta bindvaGkitA mRgya ityaitihAsikAH / nAnAvarNA meghamAlA iti nairuktA: Sy. 8. 0Si0 D. zaktibhizca toraNairvA / sarvairyuddhopakaraNairityarthaH Sk. 6. samiditi icchabdaH padapUraNaH Sk. 10. zatrubhirbAdhitAn yajamAnAn ... yugapadeva rakSitumAgacchantIti zeSa: Sy. sahabhUtAnAmapi zatrUNAm Sk. 11. M. adds saha before bAdhitAraH / afro D. bAdhikAraH M. 12. svena balena Sk. 13. ahimanyavaH / hi gatau / manyurmanyaterdIptikarmaNaH / agatA'vinaSTA dIptiretebhyastehimanyavaH / dIptimanta ityarthaH / athavAhInadIptayo'himanyava utkRSTadIptaya ityarthaH / athavA'hirmegho'suro vA / manyurityapi krodhanAma | ahiviSayaH krodho yeSAM te'himanyavaH / dIptimanta ityarthaH Sk. 14. 0lAbhi * D. abhimao missing M. AhananazIlamanyuyuktAH / yadviSayaH kopo jAyate tasya hanane samarthA ityarthaH / yadvA mananaM jJAnaM manyuH / ahInajJAnAH / utkRSTabuddhaya ityarthaH Sy. 15. yuSmadAgamane sati bhavadIyazabdena dyAvA - pRthivyau pUrNe kuruteti bhAva: Sy. ubhe api arrot prativadata garjatetyarthaH Sk. 16. gaNazaH zrayamANAH saptagaNarUpeNAvasthitAH Sy. gaNamAzritAH / gaNarUpA ityarthaH Sk. For Private and Personal Use Only Page #379 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 324 I.64.10. ] [ 1.5.7.5. sambhaktAraH / zUrAH / zavasA / ahimanyavaH / ratheSu ye / bandhurAsteSu / amatiH / iva rUpamiva / darzanIyA / vidyut / na / avatiSThate bhUyo bhUyaH prasphurati yathA padArthAnAM rUpaM bahiHsthitamiti / vizvavaidaso rayibhiH samaukasaH sNmishlaasstvissiibhirvirpshinH| astAra iSaM dadhire garbhastyoranantazuSmA vRSakhAdayo naraH // 10 // vishvvedsH| srvjnyaanaaH| dhnaiH| smaansthaanaaH| mahato'pi parvatAdIn / aatmblaiH| sammi 30 shryntH| ksseptaarH| issm| hastayoH / dhaarynti| anntblaaH| varSaNazIlakhAdinAma dhayuktAH / netaarH| 1. 040 P. M. nan yajamAnAn haviH- vyavatiSThata ityrthH| kaH ? sAmarthyAt svIkaraNAya sevamAnAH Sy. yAgakAle sArathiH Sk. manuSyANAM sevitAraH Sk. 11. 0ti M. 2. zauryopetAH Sy. 3. svabalena Sk. | 12. 0pa M. 4. balena ... AhananasvabhAvakopayuktAHSy. | 13. V. Madhava ignores mrutH| vaH nedaM sambodhanam / pratyakSakRtazcAyaM mntrH| 14. bahudhanA vA Sk. 15. samAnAH P. ato yattacchabdAvadhyAhRtyaikavAkyatA | samavetA vaa| dhanAdhipataya ityarthaH Sy. neyaa| ye yUyamahimanyavaste Sk. shksthaanaaH| svasannidhau dhanAnAM 5. bandhakakASThanirmitaM sArathaH sthAnaM sthApayitAra ityarthaH Sk. vndhurmityucyte| tadyukteSu ... | 16. mahAntaH Sy; Sk. avasthitaM satsarvairdRzyate Sy. vandhureSu | 17. 0yantaH missing M. sArathisthAneSu Sk. blaiH...smmishraaH| saMyuktA ityarthaH Sy. 6. amatiriti ruupnaam| sAmarthyAccehAnta- balavanta ityarthaH Sk. mtmtvrthH| yathA kAcidrUpavatI strI | 18. zatrUNAM nirasitAraH Sy. darzanIyA tadvaddarzanIyA Sk. zatraNAmAyudhAnAM vA Sk. 7. amati / iva missing M. 19. zatrUNAM nirasanAya dhanurbANAdikamAyudhaM 8. kUpamiva M. yathA nirmalaM rUpaM sarvairdu- dhArayanti Sy. zyate Sy. 20. anavacchinnabalAH Sy. 6. yathA vA darzanIyA vidyunmeghasthA saI- 21. vRSA indraH khAdirAyudhasthAnIyo yeSAM dazyate, evaM rathe sthitAnAM yuSmAkaM te tthoktaaH| yadvA vRSA somaH khAdiH jyotirapi sarvairdRzyata ityarthaH Sy. khAdayaH peyo yeSAM te Sy. 10. nazabdastu . . . pdpuurnnH| athavA | vRSakhAdayo varSiturmeghasya khaaditaarH| vidyunneti nazabdazrutisAmarthyAdubhe apyate athavA khAdizabda iha kavacasya vacanaH / upmaane| yathA rUpavatI kAciddarzanArhA | ...AyudhavizeSavacano vaa|... khAdayo strI kvacid vyavatiSThate yathA yeSAM te vRSakhAdayaH Sk. vidyuddIpyamAnA vyavatiSThate evaM vandhureSu / 22. naro manuSyAkArAH Sk. For Private and Personal Use Only Page #380 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1.5.8.2. ] 325 [ I.64.12. 10 hiraNyayebhiH pavibhiH payovRdha unjinanta Apathyo3 na parvatAn / mukhA ayAsaH svasRtau dhruva'cyutau dubhrakRto maruto bhrAja'dRSTayaH // 11 // hirnnyyebhiH| hiraNmayaiH / pavibhiH / udakasya vardhayitAraH / udvAdhayanti / tRNAni / iva / parvatAn / dAtAraH / udakasya vardhayitAraH / gacchantaH / svayameva srntH| dhruvANAmapicyAbayitAraH / durdharasya karmaNaH kartAraH / diiptaayudhaaH| ghRSu pAvakaM vaninaM vicarSaNi rudrasya' sanuM havasA gRNImasi / rajasturaM tavasaM mArutaM gaNamUMjISiNaM vRSaNaM sazcata zriye // 12 // ghaTuM paajkm| gharpaNazIlam / shodhkm| bhajanavantam / vidrssttaarm| rudrasya / putram / 1. yadvA hitaramaNIyaH Sy. 10. parvatAn / daataarH| udakasya vrdhyitaarH| 2. M. adds cakrasya before pvibhiH|| gacchantaH missing in M. rathAnAM cakra: Sy. pavI rthnemirucyte| devayajanadezaM prati gantAraH Sy. hiraNmayIbhI rathacakradhArAbhiH Sk.. 11. zatrUn prati svayameva saranto gacchantaH Sy. sarvatra svayaMgAminaH Sk. 12. nizcalAnAM 3. vRSTayudakasya ... / UvaM gamayanti / sthAnAt prcyaavyntiityrthH| ... yahA parvatAdInAmapi cyAvayitAraH Sy. pRznaH payasA vardhamAnAH Sy. 4. ucchanda 13. durdharaNyaH M. dudhaM duSTAnAM dhaaryitaauurdhvtaayaam| pradarzanArthaM cordhvatopAdA ramAtmAnaM kurvaannaaH| yadvA durdharanam / Urdhvamadhastiryak ca ghnanti Sk. manyadhartumazakyamAtmAnaM kurvANAH Sy. 5. ubApaya0 M. utbA0 D. dudhrakRtaH / kRnttirvdhkrmaa| durdharANAM 6. Apathayo maruta ucynte| teSAM svabhatA krtaarH| atyantamapi balavatAM hantAra ityrthH| aapthyH| ayavA'vidyamAno niyataH athavA kRntaterevaitadrUpam / panthA yasmin tdpymntrikssm| tatra dudhrazabdastu durdharatAyAM drssttvyH| Atmano bhavA ApathyaH / kA etAH? vRSTilakSaNA durdharatAyAH kartAraH Sk. 14. dIptazaktayo dIptatoraNA vA Sk. aapH| yathA vRSTilakSaNA Apo nadhAdi 15. V. Madhava ignores marutaH bhAvena vyavasthitAH kUlAdIni ghananti 16. ghRSTaM D. M. ghRSa P. tadvadityarthaH Sk. 7. 0NAniva P. 17. Missing in M. yathA pathi gacchan ratho mArge AsthitaM zatrUNAM balasya gharSakaM vinAzayitAram Sy. tRNavRkSAdikaM cUrNIkRtyovaM nayati gha kSaraNadIptyoH / dhuM diiptm| athavA gamayati / yadvA yathA saMyuktA gajA ghuSurityapaThitamapi mhnnaam| mahAntaM mArgasthitaM vRkSAdikaM bhagnaM kurvanti Sy. parimANataH Sk. 18. pAvakaM meghnaamtt| meghAnAmupari cakramya- zodhayitAraM gantAraM vA zatrUn prati Sk. maannaaH| rathacakradhArAbhirmeghAn bhindantI- 8EUR. The correct reading should tyarthaH Sk. .. makha iti yjnynaam| be smbhjnvntm| tadvantaH Sy. makhAH / apaThitamapi vanamityudakanAma / udkvntm| vRSTimahannAmaitad drssttvym| mahAntaH / athavA pradamityarthaH Sy. makhA iti yajJanAmaitat ... taM kurvantIti | udakavantaM sambhaktAraM vA yaSTaNAm Sk. makhAH / vRSTidvAreNa yajJasya kartAraH Sk. | 20. draviSTA0 P. For Private and Personal Use Only Page #381 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 326 I.64.13. ] [ 1.5.8.3. stotreNa / stumH| udakasya prerayitAram / vRddham / mArutam / gaNam / tRtIyasavane'nvayAd RjIpiNam / barSitAram / sevata / shyrthm| pra nU sa mataH zavasA janA~ ati tasthau va UtI maruto yamAvata / avadbhirji bharate dhanA nRbhirApRcchayaM kratumA kSati puSyati // 13 // pra nU sa mtH| prakarSaNa / abhitiSThati / kSipram / sH| marto'nyAn / janAn / yam / yUyam / rakSaNena / marutaH! rakSatha / azvaiH / annaM c| vitti| dhanAni c| daarsH| ApraSTavyam / citrakarma / adhitiSThati / puSyati ca prajAdibhiH 16 17 1. AhvAnasAdhanena Sy. 2. zabdayAmaH Sy. dhtt| before saH The addi3. pArthivasya pAMsostvarayitAraM prerakamityarthaH / tional passage in P. belongs ___Sy. udakArtha meghAnAM hiMsitAram Sk. to the commentary on 4. prerayitAram / vRddham missing in M. | stanza no. Is of this very mahAntaM vIryataH Sk. hymn. 14. matto. M.. 5. marutAM P. 6. 0ne tvayA'jiSaNaM P. | 15. 0? nyA anyAn P. atItya Sy. tRtIyasavane hi marutaH stUyante tatra ca | janAniti karmazruteratIti copsrgaaRjiissmbhissunnvntiityuujiisssmbndhHshrutH| dyogykriyaadhyaahaarH| janAnatItya Sk. atastadvantam Sy. 16. yaM manuSyaM pAlayatha yUyaM sa yuSmatpAlanenA7. yat somasya pUyamAnasyAtiricyate | nyebhyo'dhikaM balaM prApnotItyarthaH Sk. tadRjISam / tattu hayayorbhAgo na mrutaam| 17. sAdhanabhUtaiH Sy. 18. sampAdayati Sy. ato'tra RjISeNa svasambandhisomo haratyAtmAnaM prati praapyti| labhata lkssyte| RjISasambandhisomavantami- | ityarthaH Sk. 19. svakIyairmanuSyaH Sy. tyarthaH Sk. 20. dhanAni ca dAsaH missing M. 8. varSayitA0 D. kAmAnAm Sy. apra0 P. zobhanam Sy. EUR. As ha is in the atmanepada, sarvArtheSu caaprshnaarhaam|... athavA nRbhi the correct reading should rityetadApucchacamityetena smbdhyte| be sevdhvm| sarvArtheSu sarvamanuSyarApraznArhA ca prApnuta Sy. prajJAmiti Sk. stutibhirhavibhizcopagacchata Sk. 21. citraM ka. M. agniSTomAdikaM karma 10. zrakSyaM P. zriyaH M. aizvaryAya Sy. prajJAm Sk. 22. Apnoti Sy. dhanArtham Sy. yajJaphalalakSitAyAH / sarvadA ca svasmin sthAne nivasati Sk. zriyo'rthAya Sk. 11. prasUnamartaH P. 23. sarvaprakArAM ca puSTi prApnoti Sk. 12. 0nti M. pratiSThito bhavati Sy. | 24. pazubhiH puSTo bhavati Sy. 13. P. adds sthiraM marutaH putrayuktaM | 25. V. Madhava seems to zatrUNAM abhibhavitAraM rayiM asmAsu explain zavasA by kSipram For Private and Personal Use Only Page #382 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1.5.6.2. ] 327 [ I.65.2. cakRtyaM marutaH pRtsu duSTara ghumantaM zuSmaM maghava'tsu dhattana / dhanaspRtamukthyaM vizvacarSaNi tokaM puSyema tanayaM zataM himAH // 14 // ckRtym| paunaHpunyena kartavyam / marutaH ! saGgrAmeSu / taritumazakyam / dIptimat / balam / haviSmatsu / nidhtt| dhanAnAM spraSTAram / prazasyam / sarvasya draSTAram / putram / tatputraM ca / poSayema labhemahi / zatam / himA jiivntH| nU SThiraM maruto vIravantamRtISAhaM rayimasmAsu dhatta / sahasriNaM zatinaM zazuvAMsa prAtarma dhiyAvasurjagamyAt // 15 // nU sstthirm| kSipram / sthiram / marutaH ! putrayuktam / shtruunnaambhibhvitaarm| rayim / asmAsu / dhatta / shsrshtsNkhyaakm| vardhamAnamiti / I.65. pazvA na tAyuM guhA catantaM nau yujAnaM namo vahantam / sajoSA dhIrAH padairanu gmannupaM tvA sIdanvizve yajatrAH // 1 // 2 // pazvA na taayum| parAzaraH zAktyaH dvipadA viMzatyakSarA / prAyeNa dvayordvayoraikArthyaM dRzyate / PA . pu 1. cakRtvA P. cakR. D. M. tanayena ca vardhiSImahItyarthaH Sk. 2. kAryeSu punaH punaH purskrtvym| sarva- 10. hemantartRpalakSitAn zataM saMvatsarAn Sy. karmakuzalamityarthaH Sy. atyarthaM zatrUNAM | | zatavarSam Sk. 11. sthAsnum Sy. hanta Sk. 3. ajeyamityarthaH Sy. | 12. yadvA vIryopetam Sy. 13. putralakSaNaM avataratIti vadhakarmasu pAThAt taratirva- | | dhanam Sy. 14. etatsaMkhyAkadhanavantam dhaarthH| zatrubhirduINam Sk. ____Sy. atyantababityarthaH Sk. 4. zatrUNAM zoSakaM balavantam Sy. // 64 // 5. havirlakSaNadhanayukteSu yajamAneSu Sy. here to indicate the end of ____ dhanavatsu Sk. the sixtyfourth hymn. No 6. 0ttana. P. D. tau M. sthApayata Sy. such number is given in sthApayata / pUrvamasmabhyaM dhanaM dtt| tato P. and M. dhanavadbhayaH sadbhyo balamityarthaH Sk. | 16. iNvA M. vazvA P. tatra pazvA 7. nAmaspra0 P. dhanaH prItaM vaa|... ityAdIni SaT sUktAni dvaipadAni / pautram Sy. dhanena prIyamANaM dhanasya teSvadhyayanasamaye dvipade dve dve Rcau vA pAlayitAram Sk. 8. azeSasya catuSpadAmekaikAmRcaM kRtvA smaamnaayte| yajJasya jJAtAramityarthaH Sk. 6. 0yame P. ayuksaMkhyAsu tu yA'ntyA'tiricyate yuSmatprasAdena puSNIyAma tanayaM pautraM sA tthaivaamnaayte| prAyeNArtho'pi dvyoc| athavA puSyameti devAdikasya puSe rdvipadayoreka ev| prayoge tu tAH pRthak ruupm| dhanaspRtamityAdi dvitIyA pRthak zaMsanIyAH Sy. 17. 0ktyaM P. tRtiiyaarthe| dhanaspRtatvAdiguNena tokena | 18. 0da M. 16. 0raM P. 0rAH M. For Private and Personal Use Only Page #383 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir I.65.4.] [ 1.5.6.4. "agnestrayo jyAyAMso bhrAtara Asan te devebhyo havyaM vahantaH prAmIyanta so'gnirabibheditthaM vAva sya AtimAriSyatIti sa nilAyata so'paH prAvizat taM devAH praiSamaicchan" iti braahmnnm| tatredamucyate-- pshunaa| iva / stanam / guhAyAm / gacchantam / annmaatmnaa| saMyuJjAnaM saMyuktaM ca / 10 11 12 13 14 annm| vahantaM samAdAya gacchantam / snggtaaH| praajnyaaH| pdaiH| anvagacchana ntama / sngtaaH| praajnyaa:| pdaiH| anvagacchana / upaasiidNshc| tvaam| vishve| devaaH| Rtasya devA arnu vratA gurbhuvatpariSTiyauna bhUmaM / vardhantImArpaH panvA suzizvimRtasya' yonA garne sujAtam // 3 // 4 // 1 Rtasya deva devaaH| anvagacca iiNa nilInasya ki kRtvA gacchatItyanveSaNaM 1. nivAya0 P. D. nilAlaya0 M. nAblakSaNena yujymaanm| apsu 2. TS. 2.6.6.1. pazvA na tAyumitye- pravizantamityarthaH Sk. tasmin Rgdvaye itihaasmaacksste| 6. jyamA0 P. agniryamI ca varuNAnI ca kaamyaanycke| | 10. havirlakSaNamannam Sy. taM paradArAbhimarzanAd jraavivesh| atha amRtarasalakSaNamannam Sk. tayAviSTo havIMSi voDhumazaknuvan 11. devebhyaH prattaM havirvahantam Sy. vajrAcca vaSaTkArAcca bibhyan anAzana- AtmAnaM prati praapyntm| amRtarasaM muSTvA cApsvauSadhISu ca prvivesh| pibantamityarthaH Sk. tamApaH svenAmRtarasena vardhayAJcakruH / / 12. samudA0 P. devA api yamavaruNapurassarA upagamya | 13. samAnaprItayaH Sy. sahaprItayaH Sk. ajaramAyustasya kRtvA prayAjAnuyAjAMzca | 14. mArge pAdakRtAJchanaiH Sy. pratijJAya punarapi haviSAM voDhAraM ca tvadIyaireva Sk. niyuyutre Sk. 15. samIpaM prApnuvan / dadRzurityarthaH Sy. 3. pazunA missing M. 16. gatasya palAyitasyAgneH Sy. apahRtena pazunA saha vartamAnam Sy. gatasyAgnerapsu Sk. pazunevApahRtena sambaddhaM stenam Sk. 17. yamaprabhRtayaH Sk. 4. nava M. 18. anveSTumagaman Sy. 5. stanaM P. D. yato yato nirgatastato'nugatavanta 6. yathA stenaH parakIyaM pazvAdidhanamapahRtya ityarthaH Sk. duSpraveze girigahvare vartate tadvat Sy. 16. karmaNi P. D. karmANi gamanAvasthAguhA gUDhaM pracchannam Sk. nazayanAdirUpANi Sy. 7. nazyantaM tvAm Sk. 20. nIlasya P. D. 8. namaHkAraNatvAdApo'tra nmHshbdenocynte| 21. M. adds kva before kim tRtIyArthe caiSA dvitiiyaa| annakAraNe- ' 22. naSTasya cAgnerabhavat paryeSaNA Sk. For Private and Personal Use Only Page #384 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1.5.6.6. ] 326 [ I.65.6. tdaa| abhvt| pariSTiH pryssnnm| yauH| iva caasiit| bhUmiranyanveSaNArthamAgatedevaistaM c| enamagnim / vardhayanti / ApaH / stotraNa / suSThu vRddham / udakasya / antaH / garbha / suSThu praadubhuutmiti| puSTirna raNvA kSitirna pRthvI girina bhujma kSodo na zaMbhu / atyo nAmantsargaprataktaH sindhuna kSoduH ka I varAte // 5 // 6 // puSTina rnnvaa| havyavAhanAd bhIto'raNyaM prAvizat tad dvAbhyAM stauti-- puSTiH / iva / rmnniiyaa| bhuumiH| iv| vistiirnnaa| giriH| iv| bhogasAdhanam / 1. 0 bhuva0 P. upamAnopameyasAdhAraNaguNavacanAnAM za2. sarvato'nveSaNam Sy. bdAnAM sarvatropameyavRttitvadarzanAd iha 3. casI0 P. cAgneH puMliGgasyopameyatvAd raNvetyAdiSu 4. vistIrNaparyAyo'tra bhuumshbdH| na bahu- vyatyayena strIliGganapuMsakaliGgatve / ... vcnH| bhUtajAtavacano vaa| dyauriva dhanAdipuSTiriva Sk. 16. 0ya P. vistIrNA / sarvasmin jagatItyarthaH Sk. agniH sarveSAM ramaNIyaH / aihikAmuSmika5. indrAdayaH sarve devA agnergaveSaNAya sakalavyavahArasyAnyadhInatvAt / yadvA bhUlokaM prAptA ityarthaH Sy. puSTiriva raNvA... zabdanIyaH, stutyo 6. udake praviSTam Sy. vaa| yathA puSTiH prApyate tadvadagniryajJe 7. bhUte'tra laT draSTavyaH... avardhayaMzcana- havibhiH prApyata iti bhAvaH Sy. ___ magnimApaH Sk. raNvetyapi rame ruupm| . . . ramaNIyaH 8. pananIyena stutyenAmRtarasena Sk. prItikaradarzano'gniH Sk. 6. athavA zizuzabdasyedaM ruupm| suSThu | 17. kSitiriti pRthiviinaam| dAvarUpasya zizu santam / atyantaM kSINamityarthaH Sk. | yaagneridmupmaanm| pRthivIva ca pRthu10. yonirityudknaam| Rtasya yajJa- virUpaH san Sk. 18. 0f P. syAnnasya vA kAraNabhUte jale Sy. agnirapi vistIrNaH sarveSu bhUteSu jATha11. garbhasthAne mdhye|... evamapsu vartamAna- rarUpeNAvasthAnAt Sy. magni devebhyo matsyaH prAvocat / tadanantaraM 16. bhojyitaa| yathA girau vidyamAnaM devAstamajJAsiSuriti bhAvaH Sy. phalamUlAdikamAhRtya sarve bhujate, garbhasthAnamatra grbhshbdenocyte| A- tadvadagnAvapi pacantaH sarve bhunyjte| tmana eva yonau yaH pradezo garbhasthAnaM yadvA'gnAvAhuti hutvA yajamAnAH tatretyarthaH Sk. svargaphalaM bhujte| athavA giriryathA 12. puSTinna D. puSTina P. dubhikSe sarvAn prANino bhunakti svakI13. raNvAH M. raJcA P. yaphalamUlAdidAnena pAlayati tadvadayamapi 14. 0nAt bhoto P. pApAdanuSThAtan pramuJcati Sy. 15. abhimataphalAnAmabhivRddhiriva Sy. phalAdinopabhogyaH Sk. For Private and Personal Use Only Page #385 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir I.65.8. ] [ 1.5.6.8. udakam / iv| sukhabhAvayitR so'yam / ashvH| iv| gamane bhavati / gamanapravRttastam / imam / kH| vArayati / ythaa| sindhuH / udakaM kUlAbhyAM vArayati tdvditi| jAmiH sindhanAM bhrAtaiva svAmibhyAnna rAjA vanAnyatti / yadvAtajUto vanA vyasthAdagnirha dAta romA pRthivyAH // 7 // 8 // jAmiH sindhUnAm / bndhuH| sindhUnAM syandamAnAnAM ndiinaam| bhraatev| svasRNAmityaupamikaM so'yam / ibhasthAn zatrUn / raajaa| iva / kASThAni / atti / ydaa| vAtapreritaH / vRkSAn / abhibhavati tadAnIm / agniH| khlu| chinatti / lomasthAnIyaM tRNagulmAdikamapi dahati / pRthivyA iti / 1. dApayita P. yathodakaM sukhaM karoti | Apo'tra sindhava ucynte|... vRSTitadvadagniH sarveSAM sukhakArItyarthaH Sy. | lakSaNAnAmapAm Sk. chedAdinA Sk. 2. saGgAme... 13. 0sa0 M. yathA bhrAtAtizayena hitakaro satatagamanazIlo jAtyazva iva Sy. bhavati tadvat Sy. yathA bhrAtA'tyanta3. sargeNa visarjanena prgmitH| yathA sAdinA | sanikRSTo jJAtistadvadityarthaH Sk. preSito jAtyazvo hantavyasamIpamAzu 14. i (bha? ha) sthAna D. bhiyaM yantIti gacchati tadvadagnirapi stotRbhiH preSitaH naruktavyutpattyA ibhyAH shtrvH| tAn san zatrUn hantuM zIghraM gacchatIti bhAvaHSy. yathA samUlaM hinasti tadvat / yadvA ibhyA 4. 0ttam P. sargazabdo vegvcnH| dhninH| tAn yathA dhanamapaharan rAjA takSatirgatikarmA / vegagAmidAvarUpaH Sk. hinasti tadvadityarthaH Sy. ibhA hstinH| 5. dAvarUpaM santam Sk. teSu bhavAH sAdhavo vA ibhyA hastyA6. ko'pi vArayituM na zaknotItyarthaH Sy. rohaaH| yathebhyAn rAjA''kramyopabhuGkte na kazcid vArayituM zaknotItyarthaH Sk.. tdvt| davAgniH Sk. 7. syandanazIlamudakamivAyamapi shiighrgaamii| 15. mahAntyaraNyAni Sy. vRkSAn Sk. yathA nimnapradezAbhimukho jalapravAho | | 16. bhakSayati, vahatItyarthaHSy. dahatItyarthaHSk. dunirvaarH| taddagdhavyAbhimukho'gnira- | 17. vanAnyaraNyAni |...uktprkaarenn vividhapItyarthaH Sy. SaSThyarthe caiSA prthmaa| mAtiSThati dagdhaM pravartate Sy. vanAni Sk. sindhoriva codakam Sk. | 18. vipuurvstisstthtirgtyrthH| vividhaM gaccha8. kulyAbhyAM P. tItyarthaH Sk. 6. tay (ha) diti M. 16. hazabdaH padapUraNaH Sk. 10. su0 P. 11. jJAtivaidyuto'gniH Sk. 20. gunmA0 P. D. bhUmyAmoSadhivanaspati12. apaam| ... tAsAmutpAdakatvAt / ... jAtaM yadasti tatsarvaM dahatIti bhAvaH Sy. yadvA devebhyaH palAyito'psu vartamAnaH 21. dAti punaati| . . . tadaiva pRthivyAsan tAsAmapAM bndhurbbhuuvetyrthH| Sy. I stRNAnyapi dahatItyarthaH Sk. For Private and Personal Use Only Page #386 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1.5.10.2. ] 331 [ I.66.2. zvasitya'psu hu~so na sIdan kratvA cetiSTho vizAmupa t / somo na vedhA RtaprajAtaH pazurna zizvA vibhurdUrebhAH // 6 // 10 // shvsitypsu| anayA punarapsu praviSTaM stauti--- zvAsazabdaM karoti / apsu / haMsaH / iv| sIdan / prajJApitenauSasena tejsaa| cetayitRtamaH / manuSyANAm / upasi prbuddhH| somH| iv| vidhaataa| udakAt / prajAtaH / pazuH / iva / zizunA vatsena saha tejasA prAdurbhavan / mahAn / dUrasthaH prakAzayati / ' I.66. rayirna citrA sUro na saMdRgAyurna prANo nityo na sUnuH / takkA na bhUNirvano siSakti payo na dhenuH zucirvibhAvo // 1 // 2 // rayirna citraa| davAgnimanena sUktena stauti / ryiH| iv| citreti prkaashaadaah| sUryaH / 1. praanniti| nigUDho vartata ityarthaH Sy. pratisvare yatra zuSkagomayasaMsparza dhArayati tRNAdIni dahannagniH zvasanasadRzaM zabdam tatpradIpyate / [cf. N.7.23.] tenASk. 2. sIda P. gnirAdityAdutpadyate vaidyutAtmanodakAt udakamadhye upavizan haMsa iva Sy. Sk. 10. udakamadhye vartamAno'gniH 3. 0pikenau0 M. zayAnaH pazuriva tanUkRtaH saMkucitagAtrojJAnahetunA''tmIyena prakAzana Sy. 'bhUt Sy. 11. zizUnAM D. prajJAvatAM madhye prajJayA Sk. prathamAyAH sthAne tRtiiyaissaa| pazuriva 4. atizayena cetayitA jnyaapyitaa| rAtrau shishuH| yathA zizukaH pazuranyasmAt hi sarve janA andhakArAvRtaM sarvamagneH pazoH prajAyate tadvadityarthaH Sk. prakAzAjjAnanti Sy. prajJAvattamaH Sk. | 12. 0kAn P. 5. prajAnAm Sy. SaSThInirdezAdarthAyeti / 13. prabhUtaH smpnnH| yadvA zizvA zizunA shessH| yaSTaNAM manuSyANAmarthAya Sk. | garbhasthena vatsena sahitA gauriva vibhuH 6. uSaHkAle'gnihotrAdau prabuddhaH Sy. prabhUtAvayavo jAta ityarthaH Sy. yadagnihotrahomArthamuSaHkAle'gnivibodhyate | IzvaraH sarvasya Sk. tadabhiprAyamuSa(dityetad vizeSaNam 14. 0zati M. Sk. 7. somo yathA sakalamoSadhirUpaM | 15. Ms. D. puts the figure // 65 // bhogyajAtaM sRjati / ... tathA sakalaM here to indicate the end of bhoktRjAtaM sRjti| agnereva bhoktRrUpe- the sixtyfifth hymn. No such NAvasthAnAt Sy. 8. medhAvI Sk. I number is given in P. and M. 9. 0kAn P. RtamityAditya udakaM / 16. divA0 P. 17. 0yim M. vaa| tata utpnnH| 'udIci hi prathamAvRtta | 18. cAyanIyo vicitrarUpo vA Sy. Aditye kaMsaM vA maNi vA parimRjya citraH pUjanIyo vAgniH Sk. For Private and Personal Use Only Page #387 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 332 I.66.4.] [ 1.5.10.4. iva c| sardazyamAnaH / AyuH / iv| prANanaheturdagdhe hyaraNya oSadhayaH praadurbhvnti| aurasaH / iv| putraH / taskaraH / iva / haraNazIlaH / araNyAni / sevate / kSIram / iva / dhenuH / ........... dIptimAn / dAdhAra kSemamoko na raNvo yo na pakko jetA janAnAm / Rpina stubhvA vica prazasto vAjI na prIto vayo dadhAti // 3 // 4 // dAdhAra kssemm| karoti / rakSAm / gRham / iva / ramaNIyam / yavaH / iva / pakvaH / jetaa| 14 1. saMdraSTA sarveSAM vastUnAM darzayitA Sy. vA tadvadayamapIyarthaH Sy. saMdraSTA saMdarzanIyo vA Sk. 6. Omitted by P. and D. 2. Ayurmukhe saJcaran prANaH prazvasanvAyuriva dagdhaM samavaiti sevate vA Sy. priytmH| yadvA yathA prANavAyuH, Ayu- yathA bhramaNazIla ATavikazcauro vanAni rjiivnmvsthaapyti| ... evamagnirapi sevate tadvaddAvarUpo'gnirvanAni siSakti jAThararUpeNAyuSo'vasthApayitA Sy. sevate Sk. annamiva Sk. 7. 04 P. prINayitA Sy. 3. *tu D. prANaheturatra prANa ucyte|... SaSThyarthe prthmaissaa| kSIramiva dhenoH jATharAtmanA hyagnirAhAravipariNAma svabhUtam Sk. karatvAttadAyattatvAcca prANasya bhavati 8. zaMsaH pUrvarUpa jvala P. prANahetuH Sk. zaMsaH pUrvarUpajvalan D. zaMsaH vipUrva4. yathaurasaH putraH piturhitamevAcarati ___rUpajvalan M. tadvadayamapi hitasya svargasya prApa 6. 0ptima P. 0ptimA M. yitA Sy. nityazabdo dhruvvcnH| kRtakAdya 10. kSema P. kSemaH D. pekSayA caurasaH putro nitya ucyte| 11. dhArayati stotRbhyo dattasya dhanasya yathaurasaH putro'gnirapi tdvt| sAkAGkSa rakSaNaM kartuM zaknotIti bhAvaH Sy. tvAdyogyatvAcceSTAnAM lokAnAM ___ dhArayati kSemam / kSemaM karotItyarthaH Sk. prApakaH sukho veti vaakyshessH| athavA | 12. yadvA gntvyH| gRhavat sarvaiH prApyata purastAdupacAratve'pi nazabdasya na sUnu ityarthaH Sy. rityetaavnmaatrmevopmaanm| nitya 13. dve api caite raNva itysyopmaane| gRhaityetattUpameyam / nityo'gniH sUnuriva / miva ca yava iva ca pakvaH sarvasya ramaNIyoyathA traivarNikaH pitaNAmanRNatvAya | 'gniH| prItikara ityarthaH Sk. putro'vazyamutpAdya evaM devAnAmanRNatvA- 14. M. adds ca before pkvH| yAgnirapyavazyamAdheya ityarthaH Sk. yathA pakvo yava upabhogayogyo bhavati 5. gatimAnazva iva ... bhrtaa| yathAzva / tadvadagnirapi pAkAdikAryahetutayopabhogya uparyArUDhaM puruSaM bibhati dhArayati poSayati / ityarthaH Sy. For Private and Personal Use Only Page #388 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1.5.10.6. ] 333 [ I.66.6. janAnAM soyamagnirannaM prayacchati / ythaa| RssiH| stotaa| manuSyeSu / prazasto'bhirakSaNakuzalaH / annam / prayacchati / azvaH / iva ca ghAsena prIyata iti / durokazociH kraturna nityo jAyeva yonAvara vizvasmai / citro yadabhrATchveto na vinu ratho na rukmI tveSaH samatsu // 5 // 6 // durokshociH| duHsevtejaaH| prjnyaa| iv| anusyuutH| jAyeva gRhe vrtmaanH| paryApto bhavati / vizvasmai jnaay| mitrH| ydaa| bhAjate'raNye / shvetvrnnH| ivaadityH| vikssu| rathaH / iva ca / hiraNmayaH / diiptH| snggraamessu| 1. zatrujanAnAM madhye'bhibhavitA Sy. 10. karmaNAM krtaa| sa iva dhruvH| yathA sa zatrujanAnAm Sk. karmasu dhruvo'pramattaH san jAgati tadva2. yatharSaH P. yaSiH M. dayamapyagniH karmasu rakSasAM dahane dhruvo mantradraSTA RSiriva...devAnAM stotASy. jaagrtiityrthH|... bhUSaNaM bhavati Sy. hotRtvAdagnirRSiriva stotA devAnAm RtuH karma prajJA vA tadvannityaH Sk. Sk. 3. yajamAnalakSaNeSu Sy. | 11. vava0 P. 0na M. tRtIyArthe sptmii| vidbhirmanuSyaiH Sk. | 12. sarvasmai kAryAya, evamagniralaM paryAptaH 4. prakhyAtaH Sy. prakarSeNa stutaH Sk.. ____ sarvasmai kAryAya / stotaNAM sarvakAryANi 5. abhikSa0 D. kartuM samartha ityarthaH Sk. 6. abhikSaNonnakuzalannaM P. 13. sarvasmai yssttrjnaay|... yathA jAyayA 7. asmabhyaM dadAtvityarthaH Sy. stotRbhyaH | gRhamalaGkRtaM bhavati tadvadagninA yajJagRha Sk. 5. Omitted by P. mapyalaGkataM sad dRzyata ityarthaH Sy. yathAzvo harSayukto yuddhAbhimukhaM gacchati / 14. citraH seems to be the correct tadvadayamapi devAnAM havirvahane harSayukto reading. arritut fafa raf bhavatItyarthaH Sy. ___Sy. vicitraH Sk. azva ivotkRSTaH prItazca snngniH| 15. yada P. yaditi vyatyayena . . . athavA vAjI netyetad vyo| npuNsktaa| ... yo bhrAjate Sk. dadhAtItyasyopamAnaM na prazasta itye- | 16. rAtrau hyahani sUrya ivAgniH prakAzako tsy| azva iva ca vayo ddhaati| bhavati Sy. zvetavarNatvAcchveta yathA saGgrAmAzvaH saGgrAma jitvA tad- aadityH| Aditya iva Sk. dvAreNAnnaM dadAti tadvat prItassannagni- | 17. vakSu P. prajAsu Sy. dadAtItyarthaH Sk. manuSyeSu Sk. 18. ratham P. D. 6. duSkaramoko ysyaam| yatra vyavasthAtuM yathA rukmavAn rUpeNa suvarNena vA na zakyata ityrthH| sA durokaaH| . . . khacitAvayavo rathaH saGgrAmeSu dIptaH durokAH zociH... yasya sa durokazociH syAt tadvattveSo dIptaH Sk. dussahadIptikaH Sk. | 16. suvarNavadrocamAnadIptiyuktaH Sy. For Private and Personal Use Only Page #389 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 334 1.66.8. ] [ 1.5.10.8. seneva sRSTAma dAtyasturna didyuttveSapretIkA / yamo hai jAto yamo janitvaM jAraH kanInAM patirjanInAm // 7 // 8 // reneva sRssttaa| seneva / udyuktaa| balam / dadhAti / astuH / iva / Ayudham / dIptamukham / ymH| ev| jAto'gnirapi yama ucyate ymnaat| ymH| ev| jnissymaannH| jryitaa| knykaanaam| "tutIyo agniSTe patiH" ityapi nigamo bhvti| "pAlayitA jAyamAnAnAm / tatpradhAnA hi yajJasaMyogena bhvnti| 14 1. svAminA saha vartamAnA bhttsNhtiriv| yamaH Sk. ...preritA Sy. seneva sRSTA bhayaM vA yama iva jaatH| yamo jnissymaannH| balaM vA dadhAti / asturiva didyuttveSa- jAraH kniinaam| jarayitA kanyAnAm / prtiikaa| bhyprtiikaa| [balapratIkA patirjanInAm / pAlayitA jAyAnAm / yazaHpratIkA] mahApratIkA dIptapratIkA tatpradhAnA hi yajJasaMyogena bhavanti / at N.10.21. N. I0. 21. 2. yathA senA senApatinA sRSTA visRSTA'- | 10. yacchati dadAti stotRbhyaH kAmAniti bhyanujJAtA satI yAn prati gacchati ymo'gnirucyte| yadvA indrAgnyoteSAm Sk. yugapadutpannatvAdagneyamatvam Sy. 3. zatrUNAM bhayam Sy. bhayam |...evmti- 11. ni. M. tadubhayamapi ... agnireva / prajvalito'gniramaM .... bhayaM ddaati| sarveSAM bhaavaanaamaahutidvaaraa'gnydhiijnytiityrthH| kasya ? anirdezAt - natvAt Sy. yAvatkiJcit sarvakRtsnasya jagato rakSasAM vA Sk. magnyAyattatvAdagnirevetyarthaH Sk. 4. viddhaati| krotiityrthH| yadvA sRSTA / 12. janayi0 P. jAra0 M. senA...balaM dadhAti / sA yathA balavatI yato vivAhasamaye'gnau lAjAdidravyatadvadagnirapi balavAnityarthaH Sy. home sati tAsAM kanyAtvaM nivrtte| 5. kSeptuH Sy. asturna didyut| idamapi ato jarayitetyucyate Sy. bhayAdhAnasyaiva dvitiiymupmaanm| didyu- agnisannidhau vyUDhAnAM kanyakAnAM kanyAtvaM diti vjrnaam| vajranAmAni cAyudha- vyAvaya'te Sk. 13. RV.X. 85.40. mAtravacanAni nendrAyudhavizeSavacanAnyeva / 14. bhartA Sy. patiH Sk. tenAtra didhucchktirucyte| yathA cAstuH 15. According to the text of kSepaNazIlasya svabhUtA zaktiyaM prati the Nirukta, the reading kSipyate tasya bhayaM dadAti tadvat Sk. should be jAyAnAM and not 6. astu diva D. balam / dadhAti / astuH jaaymaanaanaam| kRtavivAhAnAm Sy. __missing M. janayantyapatyAnIti janayo bhAryAstAsAM 7. vidyuditi vjrnaam| tena caatressurlkssyte| ptiH| yAvatI kAcit strI, sarvasyAH ...sA yathA bhISayate tadvadagnirapi prathamamagniH patirbhavati pshcaanmnussyH| rAkSasAdIn bhISayata ityarthaH Sy. ... athavA kanatiH kAntikarmA / 8. pratIkaM drshnmucyte| diiptdrshnaa| kamanIyatvAt kanaya oSadhaya ihocynte| ujjvaletyarthaH Sk. janayo'pyoSadhaya eva jAyamAnatvAt / hai. yugpjjaattvaadymo'traagnirucyte| tena tAsAmRbIsAtmanA phalapAkakaratvAjjA punaH sahAnIya yugapajjAta indrenn|... ro'gniH| patizca svAmitvAt pAlaathavA prayacchati stotabhyaH kAmAniti / yitRtvAdvA Sk. 16. N. I0. 21. For Private and Personal Use Only Page #390 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 335 1.5.10.10. ] [ I.66.10. taM vaizcarAthA vayaM satyAstaM na gAvo nakSanta iddham / sindhuna kSodaH pra nIcIrenonnavanta gAvaH svadezIke // 6 // 10 // taM vshcraathaa| tamimam / yUyam / carantyA pazvAhutyA vayam / nivasantyauSadhAhutyA / gRham / yathA / gAvaH / Apnuvanti tathA'pnavAma / iddhaM samRddhaM bhogaiH / sindhuH| iv| udakam / adhaH sthitmgniaalaaH| udgamayati te ca / razmayaH / saMzliSTA bhavanti / sarvasya darzanIye'gnAviti / hai 10 16 1. tA P. 2. vazvarathA P. santam Sk. 11. Missing in M. taM vH| carAthA crntyaa| pshvaahutyaa|| 12. 0ndhum P. syandanazIlam Sy. vasatyA ca / nivsntyaa| aussdhaahutyaa| sindhorivodakam Sk. astaM yathA gAva Apnuvanti tthaapnuyaam| | 13. nitarAmaJcatIritastato nitarAmudga iddhaM samRddhaM bhogaiH N. I0. 21. cchantIrkhAlA: Sy. pra nIcIrenot / 3. va iti vyatyayena bahuvacanam...tvAm Sy. iDo vA gatyarthasya evatervA gatikarmaNa va iti dvitIyakavacanasya sthAne bahu- idaM ruupm| dAvarUpo'gnirAmUlAdoSa vacanam / ya uktaguNo'si taM tvAm Sk. dhIrdagdhaM prakarSaNa nIcairgacchati Sk. 4. caratIti carathaH pshuH| tatprabhavA yA 14. agni P. 0gniM M. M. adds hRdayAdyavadAnAhutiH / sApi kAraNadharmasya nIcI after agniH| 15. mayiti P. kaaryesspcaardrshnaaccraayocyte| tayA prerayati / yathA jalapravAho nimnadeze Sk. 5. pazcAhu0 P. D. zIghraM gacchati tadvadagnervAlA dagdhavyaM caratIti carathaH pshuH| tatprabhavairhadayA- prati gacchantIti bhAvaH Sy. dibhiH sAdhyA''hutirapi crthetyucyte| 16. kiJca navanta gaavH| stutayo'tra gAva upacArAt kArye kaarnnshbdH|...crthyaa ucynte|... stotAro vaa|... agni pazuprabhavahRdayAdisAdhanayA''hutyA Sy. stuvanti stutayaH stotAro vaa| zAka6. vasati nivasatIti sthAvaro vrIhyAdi- pUNistu ... maruto'tra gAva ucyante iti vstiH| pUrvavattatsAdhyAhutirlakSyate Sy. mnyte| agniM stuvanto marutaH Sk. vasatIti vasatiH sthAvararUpA vrIhiyavA- | 17. nabhasi vartamAne Sy. svaH sarve sarvasmin ghossdhiH| tatprabhavA puroDAzAdyAhutirapi vA dRzIke darzanIye vedyAdau sthaane| vasatiriti / tayA ca Sk. athavA dRzIkezabdo draSTumityasya cArthe / 7. 0SaDA ityA M. svardazIke agniprakAzitaM sarva draSTu8. yathA gRhaM gAvo vyApnuvantyupagacchanti vA | mityrthH| yunAma vA svarzabdaH / tadvat Sk. 6. 0vama P. 0pnu0 M. dhulokaM draSTum / svarga prAptumityarthaH Sk. nkssnte|... vyaaptyrtho'ym| vyatyayena | 18. Ms. D. puts the figure // 66 // cottamasya sthAne prthmpurussH| nakSAmahe here to indicate the end vyaapnumH| athavA tRkSa stRkSa NakSa gtau| of the sixtysixth hymn. No ... upagacchAmaH Sk. such number is given in 10. pradIptam Sy. AhavanIyAtmanA dIptaM / P. and M. For Private and Personal Use Only Page #391 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir I.67.4. ] [ 1.5.11.4. I.67. vaneSu jyumateSu mitro ghRNIte zruSTiM rAjevAjuryam / kSemo na sAdhuH kraturna bhadro bhuva'tvAdhIotA havyavAT // 1 // 2 // vaneSu jaayuH| kASTheSu / jAyamAnaH / matta'Su / skhaa| vRNIte / kSiprakAriNaM yajamAnam / raajev| ajaraM mitram / kSemaH / iva / sAdhuH / krm| iva / bhjniiyH| bhvti| sukarmA hotaa| 12 hvyvaad|| haste dAno nRmNA vizvAnyamai devAndhAdguhA nipIdain / vidantImatra narauM dhiyaMdhA hRdA yattaSTAnmantrA~ azaMsan // 3 // 4 // haste ddhaanH| haste / dhArayan / sarvANyeva / dhanAni devainihitAni / bhye| devaan| dhAt / 1. araNyeSu Sy. RturitIyamapi dvitIyArtha eva prthmaa| vaneSu Sk. vijJAnamiva ca bhadraH purussH| athavA 2. dAvarUpeNa jananazIlo'gniH Sk. kSemaH kraturiti svArtha eva 3. matteSu M. prthmaa| kSemakarastu kSema ucyte| SaSThyarthe sptmii| manuSyANAM mitram nakArastu purastAdupacAro'pyupamArthIyaH Sk. sAdhurityetena smbdhyte| sAdhuriva 4. sambhajate Sy; Sk. kssemkro'gniH| vijJAnamiva bhadra 5. kSipreNa krmnnaamnusstthaatetyrthH| . . . ityarthaH Sk. evambhUtam Sy. | 10. su is omitted by P. zruSTizabdo'tra dUtavacano na kSipranAma / ___ zobhanAdhyAno vA Sy. dUtamAtmIyaM parakIyaM vA rAjeva Sk. svAdhyAnaH kalyANacitto'gniH Sk. 6. jarArahitaM dRDhAGga sarvakAryeSu zakta- | 11. devAnAmAhvAtA Sy. mityrthH| evambhUtaM puruSaM yathA rAjA | 12. vAhAH P. vRNIte tadvat Sy. havyavAhano nAma devAnAmagniH Sy. na kadAcijjIyata ityarthaH Sk. sarvayajamAnAnAm Sk. 7. rakSaka: Sy. 13. havirlakSaNAni Sy. kSema iti dvitIyArthe prthmaa| kSemamiva havirlakSaNAni dhnaani|... gRhItasarvahaca saadhuH| yo hi sAdhuna tasya kutazci- viSkassannityarthaH Sk. dakSemamasti Sk. 14. agnau havibhiH saha palAyite sati sarve 8. sAdhayitA Sy. devA abhaiSurityarthaH Sy. 9. karmaNAM krtaa| sa iva ... kalyANo niddhaati| adRzyamAnatvAd bhayaM vA Sy. devAnAmutpAdayatItyarthaH Sk. For Private and Personal Use Only Page #392 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1.5.11.6. ] [ I.67.6. guhAyAm / niSIdan / vidanti / enam / atra / devaaH| karmaNo dhAtAraH / hRdayena / yadA / kRtAn / mantrAn / arzasan / ajo na kSAM dAdhAra pRthivIM tastambha dyAM mantrabhiH satyaiH / priyA padAni pazvo ni pAhi vizvAyurane guhA guhaM gAH // 5 // 6 // ajo na kSAm / sUryaH / iva / bhUmim / antarikSaM ca / dhArayati / dyAM ca / tastambha / mantraiH / satyaiH stUyamAnaH sa tvamagne ! asmAkam / pshoH| priyANi / padAni / nitarAm / rkss| sarvAnnastvam / agne ! guhAyA api / gUDhaM pradezam / gtvaansi| 14 1. apsu madhye'zvatthAdau vA saMvRtapradeze Sy. | 13. dyoM M. guhA gUDhaM pracchannam Sk. 14. yathAdho na patatyuparyeva tiSThati tathA 2. dad D. niSadad P. krotiityrthH| yadvA satyairmantraiH stUyanigUDho vartamAnaH san Sy. mAno'gniau~ tastambheti Sy. niyamena gacchan Sk. stabhnAtiH prtibndhaarthH| divaM ca 3. manuSyAstu vidantyenamatrAvyavasthayA pratibadhnAti Sk. 15. dhulokam ... vartamAnam Sk. avitathAthaiH... mantraiH...stabhnAti Sy. 4. nissiidn| vidanti / enam missing hotRtvAdagniH satyamantrairyAgAkhye dharme __M. asmin kAle Sy. devatAH stuvan dharmAyattasthitIn trInapi 5. karmaNAM buddhInAM vA dhArayitAraH Sy. lokAn prajApatiriva dhArayatItyarthaH Sk. dhiyaM dhA yAgakarmaNA prajJayA vA dhAra | 16. pazusadRzasya mama Sk. yitaarH| yaSTAraH prajJAvanto vetyarthaH Sk. | 17. pshoH| priyANi missing M. 6. hRdayAvasthitayA buddhayA Sy. iha paratra ca loke priyANi Sk. 7. ye Sk. 18. zobhanatRNodakopetAni sthAnAni Sy. 8. nimitAn agnistutiparAn Sy. sthAnAni Sk. ___ manasA sahakalpitAnityarthaH Sk. | 16. niyamena rkss| athavA pazva iti dRze6. agnistutirUpAn Sk. ridaM rUpaM dvitiiyaabhuvcnaantm| yAni 10. astuvan avocannityarthaH Sy. tava priyANi padAni tAni pazyato zaMsatiratra saamrthyaaduccaarnnaarthH| athavA | jAnato'smAn rakSetyarthaH Sk. zaMsatiH stutyartha eva / taSTAn mantrAniti | 20. mA dhAkSIrityarthaH Sy. tRtIyAsthAne dvitiiyaa| ye hRdayena | 21. gRhItAsmadIyahaviSkaH sannityarthaH Sk. saGkalpitarmantraiH stuvantItyarthaH Sk. | 22. rakSo'surapacanArthaM gUDhAt Sk. 11. yadvA na jAyata ityjH| janmarahita 23. gavAM saJcArAyogyasthAnam Sy. ityrthH| sa iva Sy. ajAtatvAdajaH | gUDhataram Sk. prjaaptiH| sa yathA tadvadagniH Sk. | 24. gaccha tatraiva nivasetyarthaH Sy. 12. antarikSaM ca missing M. atyantagUDhaM gacchannityarthaH Sk. 22 For Private and Personal Use Only Page #393 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir I.67.10. ] 338 [ 1.5.11.10. ya I ciketa guhA bhavantamA yaH sasAda dhArAmRtasya / vi ye cUtantya'tA saMpanta AdidvasUni pra vaivAcAsmai // 7 // 8 // ya I ciket| yH| enam / jAnAti / guhAyAm / bhavantam / yazca / AsasAda / satyabhUtasyAgneH / mArgam / ye ca / vicUtanti mArgasthitAni tirodhAnAni / satyAni / spRzantaH / anantaram / ev| asmai hastasthAni / vasUnyagniH / provAceti / vi yo vIrutsu rodhanmahitvota prajA uta prasUSvantaH / citirapAM damai vizvAyuH sajhaiva dhIrAH saMmArya cakruH // 6 // 10 // vi yo vIrutsu / yo'gniH / vIrutsu / antaH / mAhAtmyana rasam / aruNat / apica / prajAH puSpaphalAdirUpAH / oSadhISvantaH / eka utazabdaH pAdapUraNa : so'ymntriksse'paam| cetayitA / 1. evaM P. 2. havirgRhItvA gUDham Sk. | 12. 0tathA0 M. 13. prakathayati Sy. 3. 0ntaM zvo sasAda M. upAsta ityarthaH / yuSmabhyametAni dhanAnItyevaM prakarSaNa ___Sy. AsIdati / karotItyarthaH Sk. brviiti| dadAtItyarthaH Sk. 4. satyasya yajJasya vA Sy. | 14. M. adds hi after iti / Rtasya gatasya sataH parokSasya stH|| 15. oSadhISu Sy. vIrudha ossdhyH| parokSasyApItyarthaH Sk. tAsu Sk. 16. 0ntaM M. 5. dhArayitAram Sy. 17. yAni mahattvAni santi tAni Sy. ____dhArAM stutilakSaNAM vAcam Sk. svena Sk. 18. vizeSeNAvRNoti 6. agnimuddizya stutIgraMthnanti kurvantI- nAvazeSayati Sy. vividhamArohati Sk. tyarthaH Sy. vividhaM sUktAdhyAyAdi- 16. prajJAH P. prakarSaNotpannAH Sy. lakSaNAn stutigranthAneva kurvanti Sk. prajAyanta iti prjaaH| saptamyarthe caiSA 7. sthAnA P. 8. tirodhAnAni satyAni prthmaa| prajAyamAnAsu Sk. . missing M. yajJAn vA Sy. RtA | 20. nirupAH M. 21. utpAdayitrISu ___ RtaM satyaM gatavAnagniH Sk. mAtRsthAnIyAsvoSadhISu Sy. 6. samavayantaH . . . vA Sy. uta prasUSu prsuutaasu| kva pradeze aarosptirrctikrmaa| stuvantaH Sk.. hati ? ucyte| antarmadhye'pi na bahi10. stutyanantarameva Sy. reva kevalam Sk. 22. dhvante kRte M. ___aadit| ubhAvapyetau padapUraNau Sk. | 23. 0vAM M. vRSTilakSaNAnAm / athavA''pa 11. M. adds sarvasmai after asmai / ityntrikssnaam| sAhacaryAt trayo'pi sarvasmai stotRjanAya Sy. asmai| lokA apshbdenocynte| trayANAmapi bahuvacanasya sthAne idamekavacanam / / lokAnAmityarthaH Sk. ebhyaH sarvebhyo nirdiSTebhyaH Sk. | 24. cata. P. jJApayitA Sy. jJAtA Sk. For Private and Personal Use Only Page #394 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 336 1.5.12.2. ] [ I.68.2. gRhe ca / sannistamimamannalInamAnIya / gRhamivottaravedim / ... cakruriti / I.68. zrINannupa sthadivaM muraNyuH sthAtuzcarathama'ktUnvyUrNot / .. pari yadeAmeko vizvaiSAM bhuvaddevo devAnI mahitvA // 1 // 2 // zrINannupa sthAt / hvirbhimishryntu-uptisstthti| dyulokaM hvissH| bhrtaa| sthAvaram / jaGgamaM ca tejasA tamasaH prakAzayati / rAtrIzca / paribhavati / ydaa| sarvAn / imAn / devAn eka ev| mhttven| 1. jalAnAM madhyabhUte gRhe Sy. sAkAGkSa- or pl. alone would Suit. tvAddhotRtvena niSIdati stUyate veti The reading should therevAkyazeSaH Sk. 2. 0mimaM fore be tamaH or tmaaNsi| Or nipInamA0 M. sammAnanaM pUjanaM kRtvaa| it may be tamaso vinAzena see stutibhiH stutvetyarthaH Sy. VM. on RV. I. 7I. 2. 3. mivo P. yathA sadanaM gRhaM prathamataH | 13. vizeSeNA''cchAdayati / havirvahanaM kurvan sampUjya pazcAttatra karmANyAcaranti sarvamapi jagat svabhAsA prakAzayati tadvat Sy. ekavAkyatAprasiddhayarthaM smeti bhAvaH Sy. ca yttcchbdaavdhyaahrtvyo| yallauki- | 14. rAtrIzca tamorUpAssatIH svena jyotiSA kamiva gahaM dhIrAH prajJAvantaH sammAya prakAzarUpAH krotiityrthH| athavA' samyak mItvA cakruH kRtavantastatra Sk. ktUniti saptamyarthe dvitiiyaa| sthAvaraM 4. 0dI D. 5. samyatvo P. D. M. jaGgamaM rAtriSu prakAzayatItyarthaH Sk. 6. Ms. D. puts the figure // 67 // 15. priityupsrgshruteryogykriyaapdaadhyaahaarH| here to indicate the end of yaditi vyatyayena npuNsktaa| havirnayanAthe sixtyseventh hymn. No dinA parigRhItA ya eko vizveSAM bhuvad such number is given in bhavati / athavA parItyayaM bhuvadityatenaiva P. and M. smbdhyte| paripUrvazca bhavatiH pari7. payaHprabhRtinA zrayaNadravyeNa somamiva grhe| eSAmityAdiSu tu dvitIyArthe tairhavibhiH zrINan mizrayan Sy. sssstthii| parigRhNAti ya etAn Sk. 8. shriinnn| zrIja pAke'nyatra / iha tu 16. parigRhNAti parito vyApya vartate Sy. ____saamrthyaaddaahaarthH| dAvarUpo'gnistu- | 17. yaditi vyatyayena napuMsakatA Sk. NauSadhivanaspatIn dahatu Sk. 18. vizveSAM sarveSAM, devAnAM dAnAdiguNa6. viti0 P. prApnotItyarthaH Sy. yuktAnAmindrAdInAM madhye devo dyotamAna ___divaM spRzatItyarthaH Sk. eka evAyamagnireSAM pUrvoktAnAM 10. bhuraNyatergatikarmaNa idaM kssiprnaam| ... mahitvA mAhAtmyAni yad yasmAt kSipragAmI Sk. ... parito vyApya vrtte|... yadvA eSAM 11. Omitted by P. 12. The vizveSAM sthAvarAdInAM madhye vartamAno'yaM word tamas is in the neut. devo'gnirdevAnAM mahattvAni ... yadA gender. Evidently, abl. ... parito vyApnoti / tadAnImiti sing. or gen. sing. cannot pUrvatrAnvayaH Sy. be here intended. Acc. sing. | 16. V. Madhava ignores devaH For Private and Personal Use Only Page #395 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 340 1.68.6. ] [ 1.5.12.6. Aditte vizve kratuM juSanta zuSkAyaddeva jIvo jnisstthaaH| bhajantu vizve devatvaM nAma RtaM sapa'nto amRtamevaiH // 3 // 4 // aaditte| anantaram / ev| tubhym| sarve / karma / ajuSanta / zuSkAt kASThAt / ydaa| jAtastvam / jiivstdaa| sarve ca tena krmnnaa| kAmAnAM nAmakam / devatvaM ca / abhjnt| RtaM satyam / amRtaM ca tvAm / gamanaiH / spRshntH| Rtasya preSI Rtasya dhItirvizvAyurvizve apAMsi cakruH / yastubhyaM dAzAyo vA te zikSAttasmai cikitvAva'yiM dayasva // 5 // 6 // Rtasya preSAH / agnereva / "hotA yakSat" ityAdikAH preSAH / Rtasyaiva karma / sarvahaviSkaH / 18 1. 0datte M. 2. 'At' 'it' iti V.M. takes devatvaM in apposition padapUraNAvapicetyanayorvArtha Sk. to kAmAnAM nAmakaM i.e.divinity-a 3. tava Sk. 4. manuSyA devA vA Sk. name or goal of their desires. 5. kAma P. havirnayanAdikarma prajJAM vA Sk.. 12. yadetad devatvaM nAma prakhyAtam bahavo 6. sevante, anutiSThanti Sy. sevante Sk. / manuSyA devatvaM prAptA ityarthaH Sk. 7. nIrasAd araNirUpAt kASThAt Sy. 13. sarvagataM vA stuvantaH Sk. 8. prAdurbhavati mathanenotpadyase Sy. 14. amaraNam Sy. 15. stotraH Sy. sarvatra hi kAraNadharmAnuvidhAyi kaarym| tastairdevatvaprAptyAdikAmayuktAH Sk. tvaM tu nirjIvAdapi kASThAt | 16. samavayantaH prApnuvanta ityarthaH Sy. svamAhAtmyena jIva eva jAyasa ityarthaH / 17. V. Madhava ignores deva Sk. 6. tvajjIva D. prajvalan Sy. 18. Rtasya satyasya sarvagatasya vA bhavataH 10. bahavo manuSyAH Sk. __Sk. 19. R.V.I. 139. I0. 11. Both Sy. and V. M. para- | 20. preSAH P. D. prakarSeNeSyamANAH phrase nAma by nAmakam / stutayaH kriynte|... Rtasya devayajanaM Sy. further explains nAmakaM prAptasyAgneH Sy. pAzukAH as abhibhAvakaM 'overpowering' somikAzca pressaaH| yAvantaH kecana in RV. 1. 80. 3. see nRmnnm| preSAste hotRtvAt sarve tavetyarthaH Sk. But this explanation does | 21. dhIyate somaH piiyte'sminniti.dhiitiryaagH| not give any good sense. Sk. so'pi . . . devayajanadezaM prAptasyAgnereva explains it as prakhyAtam, kriyate Sy. karma vA prajJA vA stutirvA 'known' which is quite dhiitirucyte| sApyatasya tavaiva Sk. appropriate. nAma may be a | 22. sasarva M. vizvaM sarvamAyuranaM yasya particle of emphasis i.e. in ___sa tathAvidho bhavati Sy. SaSThyarthe the sense of indeed'. I think prthmaissaa| vizvAyuSaH sarvAnnasya Sk. For Private and Personal Use Only Page #396 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 341 1.5.12.8. ] [ I.68.8. vizve ca tasmai / karmANi / kurvanti / yaH / tubhyam / prayacchati / yaH / vA / tubhyamAtmAnam / niyacchati tasmai / jAnan / dhanam / dhehi| hotA niSatto morapatye sa cinvAsAM patI rayINAm / icchantu reto mithastanUSu saM jAnata svairdakSaramUrAH // 7 // 8 // hotA nissttH| hotaa| nissnnnnH| mnussyessu| sH| khalu AsAm / rayINAm / svAmI tasminnetasmin antaHsthite / mithaH saMsargAt sveSu / avayaveSu / putram / aicchn| samAnata cetre| svaiH / indriyaH / amUDhAH" 1. sarve yajamAnAH Sy. 18. mithaH saMsRSTamekIbhUtaM putrarUpeNa pariekavAkyatAprasiddhyarthaM yattacchabdAvadhyA- Natam Sy. sahabhUtAyA api Sk. hrtvyau| yAnyapi sarve manuSyA yAgAdi- 19. zarIreSu Sy. AtmIyeSu shriiressu| karmANi kurvanti tAnyapi tavaiva Sk. | svazarIraM vA retaH Sk. 2. darzapUrNamAsAdIni karmANi Sy. 20. vIryam Sy. 3. carupuroDAzAdIni havIMSi dadAti Sy. ekavAkyatAprasiddhacathaM yattacchabdAvadhyAhaviH Sk. hrtvyo| ya icchanti retH| ... 4. anyo'pi yo yajamAnaH . . .tvavIyaM karma icchayA cAtra tatkAraNakaurasaprajecchA kartuM zakto bhUyAsam itIcchati Sy. prtipaadyte| ye'gniparicaryAyai samuditA 5. shikssaat| dAnakarmAyaM sannantasya cArthe api santaH svazarIraretaHkAraNikAdraSTavyaH Sk. maurasI prajAmicchanti teSAM svabhUtAnAM 6. P. and D. repeat yH| vaa| haviSAM nAnyeSAmityarthaH Sk.. tubhymaatmaanm| niyacchati | 21. tvadanugraheNa putramalabhanteti yAvat Sy. 7. ubhayavidhAya Sy. 22. cirakAlaM jIvantItyarthaH Sy. 8. janan P. tatkRtamanuSThAnaM jAnaMstvam Sy. samyag jAnanti Sk. 6. dhan M. 23. itaretaraiH M. ca is omitted in M. 10. dehi Sy; Sk. 24. samarthaH putraiH sh|...ydvaa dakSazabdaH prANa11. *tta M. 12. devAnAmAhvAtA Sy. vaacii|... svakIyaiH prANaH Sy. sa cizvAsAmiti tacchabdAdyacchabdo- dakSazabdaH ... manasyAtmani ca prsiddhH| 'dhyaahaaryH| yo'gnirhotA Sk. iha tu so'yamityabhisambandhAta tatprabhave 13. 0NNA M. niSIdati vA Sk. jJAne vrtte| AtmIyamanaHprabhavarAtma14. yajamAnarUpAyAM prajAyAm Sy. prabhavairvA jJAnarityarthaH Sk. 15. cinnu iti padapUraNaH Sk. 25. A0 P. D. 16. prajAnAm Sy. saGgatAstvayaiva sarva jAnanti Sy. havirlakSaNAnAm Sk. viviktaprajJAvanta ityarthaH Sk. 17. gavAdInAM dhanAnAmapi Sy. | 26. V. Madhava ignores nu For Private and Personal Use Only Page #397 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra I.69.2. ] [ 1.5.13.2. pi'turna pu'trAH kratu' juSanta' zroSa'nye a'sya' zarma' tu'rAsa'H / vi rAya' auNo'ddura'H puru'tuH pi'peza' nAkaM' svabhi'rya'rmA'nAH // 6 // 10 // www.kobatirth.org piturna putrAH / krm| ajussnt| ashraussn| ye| soym| dhanAni / dvaaraanni| vivRNoti yajamAnebhyaH / aacchaadkairhvirbhiH| damamanA iti yAjJikasyAgneH stutiH / 14 15 3. zroSan P. zRNvanti Sy; Sk. 1. tenAnuziSTaM... karma Sy. yathA pituH putrA evamagneH RtuM prajJAnam Sk. 2. 0SaM cinta M. sevante Sy. sevante / agneH svabhUtAM prajJAM prApnuvantItyarthaH Sk. 342 1.69. zukraH zu'zu'kvA~ u'So na jA'raH pa'mA sa'sI'cI di'vo na jyoti'H / pari' prajA'ta'H kratvA' ba'bhrutha' bhuvo' de'vAnA' pi'tA pu'traH san // 1 // 2 // 4. ye'syAnuzAsane vartanta ityarthaH Sk. 5. 0da P. 16 17 18 zukraH zuzukvAn / zukravarNaH / zocanazIlaH / uSasaH / iva / jarayitA''dityaH / pUrayitA / 6. sAdarA ityarthaH / athavA turAsa iti turvatehisArthasya rUpam / agniprasAdAdeva zatrUNAM hiMsitAra ityarthaH Sk. 7. dhanasya ca Sk. 8. yajJasya dvArabhUtAni Sy. dhanasya ca yAni dvArANi / yairdhanaM prApyate tAni Sk. Acharya Shri Kailassagarsuri Gyanmandir 6. prakAzayati / dadAtIti yAvat Sy. vyaurNot vividhaM prakAzayati udghATayati / dhanaM dadAtItyarthaH Sk. 10. kSu ityannanAma / bahvannaH Sy. kSuzabdo'tra kIrtivacanaH / * * * bahukItiragniH Sk. 11. avayavIcakAra, nakSatrairyuktamakarodityarthaH 4 asy| shaasnm| vede| tvaramANAH 10 11 bahuzabdaH / AzleSayati / divam / Sy. piza avayave paThitaH / iha tu sAmarthyAd rUpavatkaraNe draSTavyaH / rUpavartI cakAra nAkaM divam Sk. 12. nAsminnakaM duHkhamastIti nAko dhulokaH / tam Sy. 13. stRbhirnakSatra: Sy; Sk. 14. dame yajJagRhe mano yasya so'gniH Sy. damUnA dAntaH / upazamAtmaka ityarthaH / dharmamUlatvAt sarvasya dharmasya cAgnimUlatvAdidamucyate pipeza nAkamiti Sk. 15. Ms. D. puts the figure // 68 // here to indicate the end of the sixtyeighth hymn. No such number is given in P. and M. 16. zubhravarNo'yamagniH Sy. 17. 0varNo ca nIla: P. zayitA bhavati / ... dIptazca Sk. agniH Sk. sarvasya prakAsvatejasA Sy. pUrayati For Private and Personal Use Only 18. dyotamAnasya sUryasya Sy. ca Sk. Page #398 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 343 1.5.13.4. ] [ I.69.4. dyaavaapRthivii| divi bhavam / iva / jyotiH / prajAtastvam / karmaNA sarvam / pribbhuuth| bhuvH| devAnAM krmtH| pitA / putro'pi / sn| vedhA adRpto agnirviAnandharna gonA svAmA pitUnAm / jane na zeva AhUryaH sanmadhye niSatto raNvo duroNe // 3 // 4 // vedhA adRptH| vidhaataa| adRSyan / agniH| vijAnan / gavAm / uudhH| iva payasA / annAni / ..pacan / svAdUkartA bhvti| saarthe| iv| sukhakaraM mitram / aahvaatvyH| san / 1. samIcI snggte| ubhe apiityrthH| 12. medhaavii| yadvA vidhAtA sarvasya kartA Sy. ke ? sAmarthyAd dyaavaapRthivyau| kena ? | medhAvI Sk. sAmarthyAjyotiSA Sk. 13. atRpyan P. D. darparahitaH Sy. 2. dyotamAnasya sUryasya Sy. pUrayati ___ amUDhaH Sk. __ ca Sk. 14. kartavyAkartavyavibhAgaM jAnana Sy. 3. Missing in M. diva iva sambandhi | kim ? sAmarthyAd bhaktatAM yajamAnA jyotirAdityAkhyam / Aditya ive- nAm Sk. tyarthaH Sk. 15. gosambandhi payasa AzrayabhUtaM sthAnamiva 4. jAtamAtra eva san tvam Sk. Sy. yathA gavAmayamavayavabhUtamUdhaH 5. yadvA jJAnahetunA prakAzenoktaprakAreNa payaAdinA svAdutAmannAnAM karoti sarva jagat Sy. havirnayanAdinA prajJayA tadvat pAkena svAna svAdutAM karotIti ar Sk. vAkyazeSaH Sk. 6. parito vyApnoSi Sy. paripUrvo bhavatiH | 16. yasA D. M. yAsA P. pa is ___prigrhe| parigRhNAsi sarvam Sk.. omitted by P. D. M. 7. bhavasi ca Sk. | 17. annAnAm Sy. 8. dIvyantIti devA RtvijH| teSAM putraH | pitUnAmannAnAM havirlakSaNAnAM sarveSAM san punnAmno narakAt trAyakaH san vA Sk. pitA bhuvaH pAlayitA bhvsi| yadvA | 18. vijapacan P. D. M. devAnAmindrAdInAmeva putraH san putra | 16. svAdayitA rsyitaa| yathA gorudhaH iva dUto bhUtvA pitA havibhiH pAlayitA payaHpradAnena sarvANyannAni svAdUni bhavasi Sy. dIpyateH stutyarthatvAt karoti tadvadagnirapi samyak pAkena stotAro'tra devA ucynte| stotaNAM sarvANyannAni svAdUni karotItyarthaH Sy. yajamAnAnAm Sk. 20. svAdu0 P. 21. svA0 M. 6. pitRsthaaniiyH| pAlayitA vA Sk. janayitRtvAjjanaH pitaabhipretH| prathamArthe 10. agnirhi yjmaanrjnyte| ata eva- caiSA sptmii| piteva sukhakaro'gniH Sk. ___ mucyate putraH sanniti Sk. 22. srvyjmaanaanaamaahuuryHsn| bkauttilye| 11. Missing in M. caJcalatvAjjvAlAnAM kuTilassan Sk. For Private and Personal Use Only Page #399 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 344 [ 1.5.13.8.. I.69.8. ] madhye niSaNNaH / ramayitA / gRhe| putro na jAto raNvo duroNe vAjI na prIto vizo vi tArIt / vizI yadahe nRbhiH sanILA agnidevatvA vizvAnyazyAH // 5 // 6 // putro na jaatH| putraH / iv| jAtaH / rmyitaa| gRhe| vartamAnaH / azvaH / iva / suhitaH / manuSyAn / tArayati / yadAhaM yajJArtham / devaiH| samAnasthAn / Rtvijo manuSyAn / AhvayAmi tadAnIm / agniH svayameva / indratvaM varuNatvaM devatAntaratvaM ca / prApnoti / nakiSTa etA vratA minanti nRbhyo yadebhyaH zruSTiM cakartha / tattu te do yadahantsamAnairnRbhiryayukto vive rapIsi // 7 // 8 // nakiSTa etaa| na kecn| tv| etaani| krmaanniH| hisnti| yasmAt tvam / 17 1. yajJeSu madhye Sy. vedyA madhye Sk. | 11. RtviglakSaNairmanuSyaiH sahito'ham Sy. 2. stutyo vA Sy. ramaNIyo'gniH Sk.. nRbhirmanuSyairRtvigAkhyaH Sk. 3. yajJagRhe Sy. athavA janazabdo lokavacanaH 12. samAnaM nILaM sthAnaM yAsAM devavizAM tAH svArtha eva sptmii| duroNa ityetasya ___sniilaaH| ekasvargAkhyasthAnAH Sk. sptmyntsyedmupmaanm| yathA loke / 13. devIH prjaaH|...smaannivaassthaanaaH Sy. sukhastadvadAhUryassan vedyA madhye niSaNNaH kiJca vizo devavizaH / devAnityarthaHSk. ramaNIyo'gnirgRhe'pi sukha ityarthaH Sk.. 14. Ahvayati Sk. 4. yathA putro jAtastadvad ... ramaNIyaH 15. ycchbdshrutestcchbdo'dhyaahrtvyH| sa prItikaro'gniH Sk. 5. yajJagRhe Sk. tadA vA Sk. 16. devAn sarvAn Sk. 6. mAnAzvaH P. D. M. 17. The passage beginning with yathA saGgAmaH saGgAmajayadvAreNa vardhayati yadAhaM and ending with prApnoti tadvat Sk. is omitted by P. and D. I think Skanda's text is svayameva tattaddevatArUpo bhavatItyarthaH Sy. corrupt. One should read asmdrthmshyaaH| vyatyayenAyaM mdhymH| azvaH for saGgAmaH azyAd vyApnuyAdityAzAsmahe Sk. 7. harSayuktaH Sy. 18. naka0 P. nakiriti nipAtaH 8. saGgAme vartamAnAH zatrubhUtAH prajAH Sy. / pratiSedhena smaanaarthH| na kecit Sk. ___stotan yaSTazca manuSyAn Sk. 16. paridRzyamAnAni darzapUrNamAsAdIni Sy. 6. tIti P. D. dahanapacanAdIni Sk. vizeSeNa taratyatikrAmati Sy. 20. rAkSasAdayo bAdhakA na hiMsanti Sy. vipUrvastaratiH sarvatra vRddhyrthH| vividhaM moja hitAyAm ... hiMsanti hisituM vardhayati Sk. 10. yad yo yadA vA Sk. zaknuvantItyarthaH Sk. 21. yacca Sk. For Private and Personal Use Only Page #400 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 1.5.13.10. ] 4 5 6 netRbhyH| mnussyebhyH| Azu prAptim / karoSi sannidhAnaM karoSi / tat / tava / karma / samAnaiH / manuSyaiH / yuktaH san teSAm / pApAni / haMsi / yacca / jAnAsi / tAnityaikamatyaM gatAH 12 13 14 samAnAstairniyukta iti / www.kobatirth.org 20 / jAnAti tam / 18 16 345 uSo na jAro vi'bhAvo'sraH saMjJatirUpa'zcike'tadasmai' / tmanA' vaha'nto' duro' vya'Nva'nava'nta' vizve' svara' Izake // 6 // 10 // saMjJAtarUpaH san 15 16 uSo na jAraH / uSasaH / iva / jarayitA''dityaH / dIptimAn / utsaraNazIlaH puruSeNa / 24 Acharya Shri Kailassagarsuri Gyanmandir 1. karmasu vartamAnebhyaH yajJasya netRbhyo yajamAnebhyaH Sy. ebhyaH stotRbhyo yaSTRbhyazca manuSyebhyaH Sk. 2. zu Azu aznute vyApnotIti zruSTiryajJaphalarUpaM sukham / ... sati hi tava vratAnAM bAdhake etanopapadayate / ato'vagamyate tava vratAnAM hiMsakA na santIti Sy. zruSTim / apaThitamapi sukhanAmaitahRSTavyam / sukhaM cakartha karoSi / tadapi na kazciddhisituM zaknoti Sk. 3. sannipAnaM M. [ 1.69.10. 25 svayameva / asmai haviH / vahanto'bhyudayAnAm / dvArANi / 4. tvadIyaM karma yadi rAkSasAdiH ... nAzayati tadAnIM.. saptagaNarUpeNa sadRzaiH ... netRbhirmarudbhiryuktastvaM bAdhakAni rAkSasAdIni... yasmAt tvaM * gamayasi palAyanaM prApayasi / tasmAt tava vratAni na hiMsantIti yojyam Sy. 5. evamatizayavadaneka karmayuktasyApi tattu te daMsastadeva tava karmAtyantaprakRSTamityarthaH Sk. 6. yacca samAnairAtmano yogyaiH Sk. 7. RtvigAkhyairmanuSyairyukto yAgakaraNadvAreNa Sk. 8. rapAMsi / 'rapo ripramiti pApanAmanI bhavataH / N. 4. 21. pApAni yajamAnAnAm Sk. 6. hiMsa P. yadahan hiMsitavAn / kim ? sAmarthyAt tamo vA rakSAMsi vA Sk. 10. viveH / veterantarNItaNyarthasya rUpam / gamayasi / nAzayasItyarthaH Sk. For Private and Personal Use Only 11. gatA P. D. gataH M. 12. 0nastai0 M. 13. 0yukta P. 14. V. Madhava ignores tu 15. 0tAdyaH P. 16. viziSTa prakAzayuktaH Sy. dIptimAnagniH Sk. 17. nivAsayitA Sy. utreti gonAma tatsAdRzyAdihAgnau pryuktm| vRSabhasadRzazcetyarthaH Sk. 18. 0 jJAna0 P. sarvaiH prANibhiravagatasvarUpaH / devatAntaravadapratyakSo na bhavatItyarthaH Sy. saJjAtarUpaH prakhyAtarUpazca Sk. 16. sa M. 20. jAnAtu, abhimataphalaM dadAtvityarthaH / yadvA vibhaktivyatyayaH / asmai idaM sUktarUpaM stotraM . jAnAtu Sy. ciketad asmai vyatyayana cedaM bahuvacanasya sthAna ekavacanam .. jAnanti Sk. 21. tathA'sya razmayaH... Atmanaiva svayameva Sy. ekavAkyatAprasiddhayarthaM yattacchabdAvadhyAhartavyau | ye jAnantyetamagnimasya vA'gnerarthAya stutiM havIMSi vA kartuM te.. AtmanA Sk. 22. asmai yajamAnAya Sy. asmai ityapi dvitIyArthe caturthI / tAdacaturthIzrutervA stutiM havIMSi vA kartumiti vAkyazeSaH Sk. 23. hara0 P. fadni kurvantaH Sy. agni prati stutiM havIMSi vA prApayantaH Sk. 24. dhanasya Sk. 25. yajJagRhadvArANi Sy. .. Page #401 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ 1.5.14.2. I.70.2. ] 346 vivRNvanti / sarve'bhyudayAthino'smin / sarvasya / darzanIye / saMzliSTA bhavantIti / I.70. vanema pUrvIryo manISA agniH suzoko vizvAnyazyAH / A daivyAni vratA cikitvAnA mAnuSasya janasya janma // 1 // 2 // vnem| bhajemahi / bahUnyannAni.nyagnidagdhAraNyAjjAtAni sa hi| prjnyaayuktH| pradAtA bhavati so'yam / agniH| sudiiptiH| vizvAni havIMSi / vyApnoti / daivyAni / krmaanni| Abhimukhyena / jAnan / AjAnaMzcaiva / mAnuSasya / janasya / utpattimiti / 1. vizeSeNa gcchnti| vyApnuvantItyarthaH Sy. 8. hya0 D. nAni ... nya0 M. Mss. vividhaM gacchantaH praapnuvnti| dhanaM P. and D. read continuously labhanta ityarthaH Sk. without showing gaps. 2. sarve te razmayaH Sy. 6. manISayA buddhayA, aryo gantavyaH sarve manuSyAH Sk. praaptvyH| yadvA manISayA aryaH 3. svaH nabhasi Sy. svAmI Sy. sarvasmin dRzIke darzanIye vedaghAdau | ayamarya iishvrH| manISA stutiratra sthaane| athavA dRzIkezabdo'tra draSTu mniissocyte|... manISayA stutyA mitysyaarthe| sarvamagniprakAzitaM | ___ sahAgniH Sk. draSTum / dayunAma vA svHshbdH| divaM | 10. viviSi P. karmANi Sy. asmadI drssttum| svarga prAptumityarthaH Sk. yAni havIMSi Sk. 4. navanta gacchanti / navatirgatikarmA / devaan| 11. vyApnuyAdityAzAsmahe Sk. prApnuvantItyarthaH Sy. 12. deveSu bhavAni Sy. devAnAM sva. navanta stuvanti Sk. ___bhUtAni Sk. 5. Ms. D. puts the figure // 66 // | 13. havirnayanAdikarmANi Sk. here to indicate the end of 14. maryAdayA yo jJAtavAn Sk. the sixtyninth hymn. No 15. 0vaM P. such number is given in P.| 16. manuSyasya P. kRtsnasya janasya janma and M. aacikitvaan| havirnayanAdikarmaNA 6. bhajema P. smbhjemhi| agnistAdRzA- manuSyANAJca janmano jJAtetyarthaH Sk. nyannAni dadAtvityarthaH Sy. tAH sambhaje- 17. utpattirUpaM krm|... dayAvApRthivyoH mahItyetadAzAsmahe Sk. __ sambandhIni yAni karmANi tAni 7. puurviishcirntniiH| kAH? sAmarthyAtsa- srvaannyvgcchn| avagatya vyApnomRddhIrAziSo vA Sk. tItyarthaH Sy. For Private and Personal Use Only Page #402 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1.5.14.6. ] 347 [I.70.6. garbho yo apAM garbho vanAnAM garbhazca sthAtAM grbhshvrthaam| adrau cidasmA antarduroNe vizAM na vizvo amRtaH svaadhiiH||3||4|| garbho yH| putrH| yH| apaam| putrH| vRkssaannaam| garbhazca / sthaavraannaam| grbhH| jnggmaanaamgniH| tasmai ev| adrau| iva / antH| gRhe ca paricaranti so'ym| vizAm / c| nivezako bhavati / amataH sukrmaa| samuccaye nkaarH| sa hi kSupAvA agnI rayINAM dAzayo asmA araM suuktaiH| etA cikito bhUmA ni pAhi devAnAM janma matAMzca vidvAn // 6 // sa hi kSapAvAn / saH / hi| rAtrimAn / agniH| dhanAni / dadAtu / yH| asmai / paryApto 1. garbhavadantarvartI, apAnapAtsaMjJaH Sy.. SyANAm Sk. 13. vizvaH srvH| vaidaghutAtmanA hyagnirabhya utpdyte| sarvakAryakaratvAcca sarva iti vyapadezaH Sk. ato'pAM garbha ucyate Sk. 14. amyataH M. *ta P. 2. dAvAgnirUpeNa tanmadhye vartate Sy. amaraNadharmAgniH Sy. maraNavarjitaH Sk. 3. araNyAnAm Sy. 15. zobhanAdhyAno vA'smAkaM bhavatviti tato'pyagnerutpattidarzanAt Sk. shessH| tatra dRssttaantH| vizvo 4. antaravasthAtA Sy. nivezayitA sukhenAvasthApayitA rAjA 5. kASThAdInAm Sy. vizAM n| prajAnAM yathA rakSaNarUpayo garbhastRNauSadhyAdInAm / tato'pyagne- zobhanakarmayukto bhavati tadvat Sy. rutpattidarzanAt Sk. klyaanncittH| ya IdRzastasya kimi6. jAThararUpeNa dehamadhye'vatiSThate Sy. tyuttarayarcekavAkyatA Sk. 7. jagamAnAM manuSyAdInAm / ... tadudareSu | 16. nazabdastu ... padapUraNaH Sk. ___jATharAtmanA vidayamAnatvAt Sk. 17. hizabdaH padapUraNaH Sk. 8. yasya cAdrau cit| SaSThayarthe cAtra 18. yadvA rAkSasAdInAM kSapaNena nAzanena sptmii| antarityatena cAsya smbndhH|| yuktaH Sy. yadayapi cobhAbhyAmaho adrerapyantaH parvatasyApi madhye Sk. rAtrAbhyAmagnissambaddhastathApi rAtrAva6. 0drApiva P. M. api Sy. tizayena dIptiyogAdayaM tdvypdeshH| 10. nta M. haviH prayacchantIti zeSaH Sy. athavA kSapayanti nirvIryatAmiti kSapAH 11. dustaryagRhe Sy. stutaya ihocyante / stutayo hi viiryvRddhiasmai| iyamapi SaSThyarthe caturthI / karatvAddevatAnAM nirvIryatAM kSapayanti / asyaagnH| duronne| prathamArtha eSA tadvAnagniH Sk. sptmii| duroNaM gRhm| yasyAgne- 16. dhA0 M. 20. dadAti Sk. guhANAmapi madhye sthAnamityarthaH Sk. | 21. paryAptaM stotraM karoti tasmai ityarthaH Sy. 12.. yazca vizAM yaSTaNAM stotRRNAM manu- araM samarthaH Sk. For Private and Personal Use Only Page #403 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 348 I.70.10. ] [ 1.5.14.10. bhavati / sUktairebhiH / etAni / prAjJa ! bhUtAni / nipAhi / devAnAm / manuSyANAm / ca / utpattisthAnam / jAnan / vardhAnyaM pUrvIH kSupo virUpAH sthAtuzca rarthamRtapravItam / arodhi hotA khaniSattaH kRNvanvizvAnyapAsi satyA // 7 // 8 // vardhAn ym| vardhayanti / yam / bhvdhH| raayH| nAnArUpAH / sthaaturossdhyaadeH| api / svargaprApakam / satyena parivItam apivA yajJena niSiktam / Rddho'bhavat / hotAgniH / sarvatra / niSaNNaH / kRNvan / sarvANi / karmANi / satyAni / goSu prazasti vaneSu dhiSe bharanta vizvai bali svarNaH / vi tvA' naraH purutrA saMparyanpiturna jirvi vedo bharanta // 6 // 10 // goSu prshstim| gossu| prazastaM pyH| dhArayasi yA gaavH| vaneSu caranti / 33 1. suSThuktairyathAzAstraM prayuktairmantraiH Sy. Sy. Rto yjnyH| tatra prajJAtaM pragataM RksmudaaylkssnnH|...tRtiiyaanirdeshaat / __ vA yajJArthamutpannaM yajJe vA vyavasthitaM stotumiti vaakyshessH| ya evamagni santamityarthaH Sk. 16. vAJjana P. sUktaiH zaknoti stotumityarthaH Sk. 17. 0ktamyaddho0 M. saMsiddho'bhUt... yadvA 2. sarvajJAgne Sy. jJAtaH Sk. RtvigbhirarAdhi ArAdhita ityarthaH Sy. 3. prAjJa! bhUtAni omitted by P. ycchbdshrutestcchbdo'dhyaahrtvyH| saH asmadIyAni Sk. 4. hi M. arAdhi ArAdhayati devAn Sk. 5. indraadiinaam|... yatastvaM devamanuSyAdIn 18. devAnAmAhvAtA Sy. ___ sarvAn jAnAsyata evamucyasa ityrthH| 19. suSThavaraNIye devayajane Sy. yajJe Sk. Sy. 6. manuSyANAM manuSyANAM M. | 20. niSagNa upaviSTaH san Sy. 7. yAvatkiJcitsarva jAnannityarthaH Sk. 21. havirnayanAdIni svakarmANi yAgakarmANi 8. varddhayaM P. 0yati M. vardhayan Sk. vA Sk. 22. satsu yajamAneSu bhavAni / 6. agnim Sk. 10. stutayo vA Sk. / yadvA satyaphalAni Sy. avisaMvAdIni 11. zuklakRSNatayA vividharUpAH Sy. Sk. 23. asmadIyeSu pazuSu Sy. 12. 0reSa0 P. sthAvaraM vRkSAdikam Sy. | 24. prazaMsAm Sy; Sk. 25. vayaH M. 13. cazabdAjjaGgamasyeti vaakyshessH| 26. sthApayasi / asmAkaM prazastA gavAdi oSadhihaviSaH pazuhaviSazcetyarthaH Sk.. pazavo bhvntvityrthH| ... vananIyeSu 14. pAvakam M. ramamANaM jaGgamaM sambhajanIyeSu Sy. 27. vaneSu vananIyeSu manuSyAdikaM ca Sy. rathaM rthsthaaniiym| caashvaadissu| udakanAma vA vanazabdaH / voDhAramityarthaHSk. 15. udakena, satyena udkessu|... gA vananIyAMzcAzvAdInudayajJena vA prakarSeNa veSTitaM yamagni vardhayanti / kAni vA prazastAni tvaM karoSItyarthaH Sk. For Private and Personal Use Only Page #404 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 346 1.5.15.1. ] [ I.7I.I. bharanta c| vizve / balim / zobhanam / asmabhyam / vividham / tvAm / naraH / pUrayanti / anekeSu gRheSu / pituH| iva / jIrNAt / dhanaM tvadIyam / haranti / sAdhuna gRdhurastaiva zUro yAteva bhImastveSaH samatsu // 11 // sAdhuna gRdhnuH| saadhyitaa| iv| zatrUNAmabhikAGkSitAyudhAnAm / ksseptev| zUraH / prahatava ca / bhiimH| diiptH| saGgAmeSvagniriti dhanamAzAste suukteneti|" _I.7I. upa pra jinvanazatIruzantaM pati na nityaM janayaH sanILAH / khasAraH zyAvImaruSImajuSazcitramucchantImuSasaM na gAvaH // 1 // upa pra jinvn| upAcaran / kaamymaanaaH| kAmayamAnam / patim / iv| asAdhAraNam / 1920 1. bhavanta M. Aharantu Sy. haranti tvAM 14. gRhiitaa| yathA sAdhakaH sAdhyaphalamAzu prati prApayanti / tubhyaM dadatItyarthaH Sk. gRhNAti tadvadagnirapi sarva svIkaro2. sarve janAH Sy. tItyarthaH Sy. 15. saadhuH| ... yathA 3. upAyanarUpaM dhanam Sy. havirlakSaNam Sk. sAdhuH puruSo nyAyenaivArthAnabhikAGkSatye4. suSThavaraNIyam Sy. svaH sarvam / yAvad / vamagniH stutIhavIMSi cetyarthaH Sk. ___ dAtuM yogyaM tatsamastamityarthaH Sk. | 16. nikSe0 M. yatheSUNAM kSeptA dhAnuSkaH 5. zobhanam missing M. no'smAkaM | zatrUn prerayati tadvadagnirapi dahana sarva ___ svabhUtA RtvijaH putrAdayo vA Sk. prANijAtaM prerayati Sy. yathAyudhakSepaNa6. tvaM nara P. manuSyAHSy. zIlaH puruSastadvadagniH zUraH Sk.. 7. pUjayanti Sy. vividhaM paricaranti Sk. | 17. yAtayitA hiMsakaH Sy. hanteva Sk. 8. bahaSa devayajanadezeSu Sy. 18. sarveSAM bhayaGkaro bhvti| tadvadagnirapi 6. sthAneSu Sk. dRSTimAtreNa sarveSAM bhayamutpAdayati Sy. 10. yathA ca piturjIrNasya svabhUtaM dhanaM nivRttara- 16. saGgAmasthAnIyeSu yajJeSu saGgrAmeSveva vA jasi mAtari pitrAnujJAtAH putrA vibha- Sk. 20. asmAkaM sahAyo bhavatvi janta evaM devAstvadIyaM dhanam Sk. tyarthaH Sy. 21. Ms. D. puts the 11. jIrNa P. vRddhaat|... yathA putrA vRddhAt / figure 11 goll here to indicate pituH sakAzAd dhanaM haranti tadvat Sy. the end of the seventieth 12. tvdiiym| haranti missing M. | hymn. No such number 13. tvatto vizeSeNa ... gRhNantItyarthaH Sy. is given in P. and M. AtmAnaM prati praapynti| vibhajantI- 22. upetya haviSpradAnAdikarmaNA prINayanti tyrthH| athavA vedo'tra havirlakSaNaM Sy. upetyupsrgshruteryogykriyaapdaadhyaadhnmbhipretm| yathA piturjIrNasya putrA haarH| upagamya ... priinnynti| prINiAdareNa vividhamannamupaharantyevaM bhavato tavatyo vaagnim| kAH? sAmarthyAhavirityarthaH Sk. dAhutayaH Sk. 23. 0Na P. For Private and Personal Use Only Page #405 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir I.71.2. ] 350 [ 1.5.15.2. jaayaaH| ekptikaaH| aGgulaya ekasmAtpANerutpannAH / aJjalikaraNAcchayAmavarNAm / aarocnshiilaamgnerdiiptim| citram / ajupran sevante citram / ucchvasantIm / uSasam / iv| razmayaH / 10 vILu ciMddaLahA pa'tarau na ukthairar3i rujannaGgiro ravaiNa / cakrardivo bRhato gAtumasme ahuH svarvividuH ketumusrAH // 2 // vILu cit| mhaantm| api| pitrH| asmaakm| stotrH| ziloccayam / 1. samAnanivAsasthAnAH, ekapANyavasthA- 7. ajuSan D. ajuSTan M. nAt Sy. 8. sevitavatyo vA Sk. smaangRhaaH| yathaikagRhavAsinyo bhAryAH | 6. sUryakiraNasambandhAt tamo varjayantIm Sy. parasparaspardhayA taistairupacAravizeSaiH The idea is to dispel darkkaumAraM bhartAraM kAmayamAnaM prINaye- ness. In that sense, the yustadvadityarthaH Sk. proper reading should 2. svsaarH| luptopmmetddssttvym| be ucchantIm, for ucchvasantIm svasAra iv| yathA ca bhaginyo bhrAtaraM denotes 'breathing'. It may priinnyeyustdvdityrthH| athavA sanILAH however convey the notion svasAra ityetAbhyAmAhutayaH prati- of 'rising or coming into nirdishynte| samAnamagnyAkhyaM sthAnaM life' by lakSaNA but ucchantIm yAsAM tAH sanILA aahutyH| agne- will directly express the revaikasya yogyA nAnyasya kasyacidi- idea of 'dispelling darkness'. tyrthH| tA evaikayajamAnaprabhavatvAt / 10. kA ajuSyan ? ucyte| gAvaH / stutayo'tra svasAraH svayaM sAritvAdvA Sk. gAva ucynte| ... yathA''hutayo'gni 3. aMjali kareNAcchayAvavarNA P. D. prINayanti prINitavatyo vA stutayo'pi rAtrisambandhAt kRSNAm Sy. stuvanti stutavatyo vetyarthaH Sk. yathA zyAvavarNAM gAM gamanasvabhAvikAM | 11. vILu iti balanAma / balavantaM dRDhAGgamapi ca tamAMsi vivAsayantImuSasaM severan / Sy. . vIlayatiH sNstmbhnkrmaa| tadvat Sk. sNstbdhmpi| atyantapraNatamapyasuravarga4. ArocamAnAM yadvA zubhrarUpayuktAm / ...| mityarthaH Sk. yathA razmaya uSasA nityasambaddhA evaM 12. aGgirasa etatsaMjJA RSayaH Sy. sarveSu yajJeSvagniparicaraNenAmulayo | 13. zastrairagni stutvA Sy. nityasambaddhA iti tAtparyArthaH Sy. tRtIyAnirdezAd yogykriyaadhyaahaarH| 5. 0ptiH M. 6. citrAm M. ukthAkhyaiH zastravizeSaH stuvantaH / kam ? prINayitvA ca ... cAyanIyaM pUjanIyaM prakaraNasAmarthyAdagnim Sk. tamagnimaJjalibandhanena...asevanta Sy. | 14. adrim, attAraM paNinAmAnamasuram Sy. vicitraM pUjanIyaM vAgnim Sk. durgaparvataM cAsurANAM svabhUtam Sk. For Private and Personal Use Only Page #406 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1.5.15.3. ] 351 [ I.71.3. arujan mhtaa| shbden| ckruH| dhulokaat| mhtH| gmnm| asmaakm| pitarastamaso vinAzena / zobhanam / ahaH / prajJAm / razmIzca / vividuH| dadhannRtaM dhanayannasya dhItimAdiduryo didhiSvo vibhRtrAH / aha'SyantIrUpasau yantyaccho devAJjanma praya'sA vardhaya'ntIH // 3 // dadhantam / dhArayati / agnim / pUrayati c| asya / karma / anantaram / evAgniH / 1. abhaJjana Sy. bhgnvnto'nggirsH|... dayulokaM pratigantAram / kam ? sAmarthyA kathaM punaretat ? ucyte| agni stuvanto dagnim / asme asmAkaM mnussyaannaamrthaay| rujaniti / yAvatendreNa sahAGgiraso'sura- kiJcAhaH svavividuH ketumunaaH| vividubalAdInyarujan naagninaa| ucyte| riti vindatelAbhArthasyedaM rUpam / utA indrasAhityamaGgirasAM skhitvaat| iti rshminaam| ahazcAdityazca indrasakhitvaM ca prakRSTAddharmAt / prakRSTazca razmayazcAgniprasAdena ketuM prajJAnaM dharmo yaagaadirgnyaayttH| ata etaducyate prakAzarUpatAM labdhavanta ityarthaH Sk. ukthaiH stuvanto rujniti| evaJcAsyA 6. ajAnan labdhavanto vA Sy. Rca Agneyatvamupapadayate Sk. __ agniprasAdenaivAGgiraso jJAtavantaH Sk. 2. stutizabdamAtreNava...taiH stuto'gnistama- 10. V. Madhava ignores dRLhA suraM hatavAnityarthaH Sy. 3. asmAnapi | 11. 0dhanu0 M. samyaganuzAsanadvAreNa svargagamanayogyA- 12. gArhapatyAdirUpeNAdhArayan Sy. naGgiraso'gniprasAdenaiva carityarthaH Sk. __dhArayantyasmadIyA; stutayaH Sk. 4. dayulokasya ... mArgam Sy. 13. devayajanadezaM prAptamagnimaGgiraso maharSayaH 5. zobham P. suSThvaraNIyamasurarAhityena Sy. RtaM srvgtmgnim| guNadhAra__ sukhena prApyaM ... divasam Sy. nnaaccaitdgnerdhaarnnmucyte| agnerguNAn 6. ahazzabdo'tra kaalmaatroplkssnnaarthH| / kIrtayantyasteSAmapi smaraNaM loke kAlaM svarAdityaM ca Sk. 7. ahnAM kurvantItyarthaH Sk. 14. dhanamakurvan Sy. ketayitAraM jJApayitAramAdityam Sy. dhana dhAnye ptthitH| iha tu sAmarthyAt prajJAnatattvam Sk. 8. paNinApahRtAH priinnnaarthH| dhinotervA prINanArthasyedaM gAzca Sy. kIdRzAH aGgirasaH ? ucyte| ruupm| prINayanti ca tasyAgneH Sk. usrA utsaavinnH| dAtAra ityrthH| 15. agnihotraadilkssnnm| ... yathA puruSA kasya ? sAmarthyAd bhogAnAM puSTervA / dhanaM sampAdayanti tadvadagnidevatyaM karmAathavA usrA iti gosdRshaaH| atyantajavAH nvatiSThannityarthaH Sy. santa ityarthaH / athavaivamanyathA uttarasyArdha- apaThitamapi prjnyaanaamaitt| prjnyaam| rcsyaarthyojnaa| cakruriti sAmarthyA- manazcAsyAgneH prINayantItyarthaH Sk. devAnAM prtinirdeshH| kRtavanto devaaH| 16. aGgirasAmanuSThAnAnantarameva Sy. divo bRhato gAtuM havIMSi gRhItvA mahAntaM / Adiditi padapUraNau Sk. For Private and Personal Use Only Page #407 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra I.71.4. ] www.kobatirth.org [ 1.5.15.4. 1 4 udAraH / dhArayati / vibhRtrAstAH prajA agniprasAdena / pUrNakAmAH / karmANi / abhigacchanti / devaan| jaaymaane| haviSA varddhayantyaH / 352 matho'dyadI' vibhR'to mAta'rizvA' gR'hegR'he zya'to jenyo' bhUt / AdI' raajnyo na sarhIyase' sacA' sannA dU'tya'taM' bhRga'vANo vivAya || 4 || 2 93 14 15 16 99 mthiidydiim| blenaajhaar| yadA / enam / dhArakaH / mAtarizvA dyulokAdyadA ca zveta atyantavibhinnarUpA ityarthaH Sk. 4. yajamAnalakSaNA: Sy. 5. viSayAntaratRSNArahitA: Sy. 18 16 20 21 22 23 24 25 vrnnH| jetaa'gniH| anugRham / abhavat / anantarameva / enam / rAjJe / iva balavate / sakhA / san / 1. aryA dhanasya svAminyaH Sy. arirIzvara ucyate / IzvarA apratihatAgniguNaprakAzanasAmarthyA ityarthaH Sk. 2. tena dhanena didhiSvo'gnInAM dhAraNaM kurvatyaH / kRtAgnyAdhAnA ityarthaH Sy. sarveSAmagniguNAnAM dhArayitryaH / sarvainiguNairyuktA ityarthaH Sk. 3. AhitAnagnIn viharantyaH Sy. agnihotrAdikarmaNi prINayitvA cAgnermano'tRSyantIH / tRSAtra kAraNabhUtaH zramo lakSyate / azrAmyantyaH ityarthaH Sk. Acharya Shri Kailassagarsuri Gyanmandir sAhacaryAt stutiSu 6. apasA karmaNA yuktA: Sy. karmanAmaitat prayuktam / AhutyAdikarmasahacaritAH / sahAhutyAdibhirityarthaH Sk. 7. prApnuvanti paricarantIti yAvat Sy. gacchantyAptumanyAnapi devAn Sk. 8. devaM P. indrAdIn Sy. 6. jAtAn manuSyAMzca Sy. jananAjjanma bhUtajAtamucyate / kRtsnaM bhUtajAtam Sk. 10. havirlakSaNenAnena Sy. vRSTidvAreNAnena Sk. 11. vaddha0 D. 12. 0di M. 13. amthnaat| agnermanthanasya vyAnavAyusAdhyatvam Sy. mathitavAn Sk. 14. agnim Sy; Sk. 15. prANiSu prANApAnAdipaJcavRttirUpeNa vihRto vibhajya sthitaH Sy. yadeti vacanAttataH prabhRtItyadhyAhAryam / tataH prabhRti vibhRtaH / vihRtaH Sk. 16. vyAnavRttirUpeNAvasthito mukhyaprANaH Sy. 17. zvetapazvekavarNa: M. manthanenotpanno 'yamagniH zubhravarNo bhUtvA Sy. 18. jetA is omitted by P. and D. yadvA rakSasAM jenyo prAdurbhUtaH / tAbhibhavitA bhUt Sy. jetA tamasAM zatrUNAM vA Sk. 16. sarvasmin yajJagRhe Sy. 20. anubhavat P. 21. At, yajJagRhe prAdurbhAvAnantaram Sy. At Im iti padapUraNau Sk. 22. agnim Sy. 23. yathA kazcidrAjJo balavato'rthAya sarvAbhipretArthasiddhi kurvan dautyaM gacched evaM sacA saha / kena ? svairbhrAtRbhiH Sk. 24. abhibhavitre Sy. 25. sakhA sakhA M. yathA rAjJe svapuruSaM dUtakarma prApayati tadvat Sy. For Private and Personal Use Only Page #408 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 353 1.5.15.5. ] [ I.71.5. AvivAya vetirgatikarmA'nayat / dUtyam / bhRgavANo dIptavANo vAyubhUtaM caakroditi| mahe yatpitra I rasa dive karavaM tsaratpRzanyazcikitvAn / sRjadastA dhRSatA didyumasmai svAyA~ devo duhitari tvirSi dhAt // 5 // mahe yat pitre| mahate / pitre| dhulokAya devebhyaH / yadA hvissttvmaapnnm| rasamagniH / karoti tadA gacchantam / enaM dRSTvA haviH parimokSaNAya / sparzane sAdhurdasyurkhanan gacchantamagnim / avatsarati mArgapAzrthAt kuTilamavagacchati taM dRssttvaa| agnizca / tsmai| dhRSTena mnsaa| vjrm| sRjati / asanazIlaH so'yam / svAyAm duhitari jvAlAyAm / dIptim / dadhAti / 1. zAstramaryAdayA prApayAmAsa Sy. pacato 14. 0mapaga0 P. 15. asmai palAyamAnAya yajamAnasya hviiNssyaavivaayaajgaam| tata rAkSasAdaye Sy. 16. dharSakeNa dhanuSA eva prabhRti yajamAnAnAM dUtakarmApi karoti Sy. prglbhmnsaa| nizzaGkaH sannityarthaH smetyarthaH Sk. 2. ma nayadUtyaM M. Sk. 17. dIpyamAnaM bANam Sy.. 3. bhRgurRssiH| sa ivAcaran yajamAnaH Sy. vjrmsmai| agnerymnvaadeshH| asyAbhrasja pAka ityasya rUpaM prathamAntaM gnerrthaay| ye rakSAdayo'gnarhaviHSaSThayantaM vaa| haviSAM paktA Sk. paripanthinastAn hantumityarthaH Sk. 4. 0vAno P. D. M. 5. pAlayitre Sy. 18. yadetivacanAt tdetydhyaahaarym| tadA ___ sarvalokasya pitRbhUtAya Sk. sRjat sRjati / kSipatItyarthaH Sk. 6. kAyaya D. dapotamAnAya devagaNAya | 16. anazI0 P. issukssepnnshiilo'gniH|... Sy. vadhulokena cAtrAdhAreNAdheyAstagni- ___svakIyAyAM... duhitRvat samanantaravAsino devA lkssynte| maJcAH bhAvinyAmuSasi Sy. krozantIti ythaa| mahati sarvalokasya astA kSepaNazIla indraH Sk. pitRbhUte loke nivasatAM devAnAmarthAya | 20. tadaiva ca svAyAM deva indraH Sk. yadA haviragniH karotItyarthaH Sk. 21. vRSTayA sasyarUpeNa janyamAnatvAddahitA 7. haviSmAnanam M. 8. pRthivyAH sArabhUtaM kSitiratrAbhipretA Sk. 22. tasyAM haviH Sy. havirlakSaNamannam Sk. tvirSi sasyasampattilakSaNAM dIptim Sk. 6. yajamAnaH Sy. 10. tadAnIm M. 23. sthaapyti| uSaHkAle hi sUryakiraNAH 11. tadAnIM ... sparzanakuzalo rAkSasAdiH praadurbhvnti| taiH svakIyaM prakAzamekISy. pRzanAzabdo'mRtarasarUpavacanaH / karoti Sy. yasmin saMvatsare'gnirdevAtatra sAdhuH pRzanyo'mRtarasarUpANAmapi nAmarthAya havIMSi karoti tasminnevendro'pi hvissaam| amRtarUparasakArItyarthaH Sk. sasyasampatti karoti nAnyatretyarthaH / 12. 0janAn D. dasyu ... nin M. athavA janyamAnatvAddahitA stutiratrAbhi havIMSi vahantaM he agne tvAM jAnan Sy. pretaa| svasyAM stutau devo'gnirojasvitvajJAtavAn svamadhikAraM yaSTaNAM vA lakSaNAM diiptimaadhtte| yayA stutyA bhaktatAm Sk. 13. tvadbhayAtpalAyate hotRtvenAvasthitaH svayaM stauti tAmoSy. farigirat toofat Sk. jasvinI karotItyarthaH Sk. 23 For Private and Personal Use Only Page #409 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 1.71.7. 1 354 sva A yastubhyaM' dama' A vi'bhAti' namo' vA' dAzA'duza'to anu' dyUn 1 Acharya Shri Kailassagarsuri Gyanmandir [ 1.5.16.2. * vadho' agne' vayo' asya dvi'barhI yAsa'dryA sa'ratha' ya' junAsi' // 6 // 8 sva A ystubhym| sve| gRhe| yH| tvAM kASThaiH / prajvalayati yaH / vA / annm| uzataH kAmayamAnasya tv| dadAti / divaseSu / vardhaya / agne ! antam / asya / dvayoH sthAnayormadhyamotta E 10 11 mayoH parivRDho yastvamagne ! rathasahitaM yuddhe / prerayasi / dhanena saha yuddhAt / AgacchatIti / a'gniM vizvA' a'bhi pR'jJaH sacante samudraM na sa'vata'H sa'pta ya'hvIH / na jA'mibhi'rvi ci'ikite' vayo' no vi'dA de'veSu prama'ti' cikiratvAn // 7 // 12 14 15 agni vishvaaH| agnim| vizvAni / havIMSi / abhisacante / samudram / iva / mahatyaH / * Sy. analyses varSo as vardha u / Sk. explains it by a and thus seems to agree with Sy. The padapatha however analyses it as varSo iti / 1. yajamAnaH Sy. 2. samidAdibhiH ... yo yajamAnaH ... yathAzAstram Sy. 3. havirlakSaNam Sy; Sk. 4. 0taM M. uzate kAmayamAnAya tubhyam Sk. 5. anudivasam Sy. pratidivasamityarthaH Sk. 6. The correct reading should be annm| Both Sy. and Sk. explain vayaH by annam / vayosnnam Sy; Sk. 7. dvayormadhyamottamasthAnayobRMhito vardhitastvam Sy. havirnayanadvAreNa dvayorapi devamanuSyalokayorvardhayitA / pratyakSakRtatvAccAsya mantrasyAnAmantritametat / ato yattacchabdAvadhyAhRtyaikavAkyatA neyA / yastvaM dvibarhA agne (saH) tvaM vardhaya vayo'syeti Sk. 8. yaH is omitted by M. The correct reading should be yam / 16 18 spt| ndyH| n| bndhubhiH| vijJAyate / annamalpatvAt / asmAkaM tathA satyagne ! prajJApaya / For Private and Personal Use Only 6. rathena / kaM prati ? ucyate / yaM stotAraM yaSTAraM prati Sk. 10. junAtirgatikarmA | gacchasi / tasmai dAtum / yasminneva rathe tvamArohasi dhanAnyapi tatraivAropya gaccherityarthaH Sk. 11. saMgacchate Sy. madhyamapuruSasya sthAne ca prathamapuruSaH / yAyAstvam Sk. 12. aGganAdiguNayuktamenam Sy. 13. carupuroDAzAdIni sarvANyannAni Sy. sarvANyanyadevatAnyapi havirlakSaNAnyannAni Sk. 14. Abhimukhyena samavayanti prApnuvanti Sy. hUyamAnAnyabhigacchanti Sk. 15. yathA sravantyo nadayaH samudramabhigacchanti tadvat Sy. 16. sravantyo nadayaH sapta gaGgAdayAH Sk. 17. jamantyekasminpAtre saha bhuJjata iti jAmayo jJAtayastaiH Sy. sajAtIyaiH Sk. 18. annakalpakatvAt P. D. tebhyo dAtumasmAkamannaM prabhUtaM nAstIti bhAva: Sy. alpatvAvaprakhyAtamannamasmAkam / tad bahu vadat prakhyAtaM kuvityarthaH Sk. 16. asmabhyaM lambhaya Sy. viddhi jAnIhi / zRNvityarthaH Sk. Page #410 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1.5.16.4. ] 355 [ I.71.9. deveSvasmAkam / bahvabhilASiNIM buddhim / jaannniti| A yadiSe nRpati tez2a AnaTchuci reto niSikta dyaurabhIkai / agniH zardhamanava'dyaM yuvAnaM svAdhyaM janayatsUdayacca // 8 // A ydisse| aabhimukhyen| ashnoti| yat / tejaH / nRpatim / annAyAnnaM jetuM tAdRzam / shuci| reto mayA striissu| niSiktaM ca niSiJcatazca mm| dyotamAno'gniH / samIpa AsId atha / agniH / vegavantam / avdhrhitm| trunnm| sukarmANaM putram / jnytu| suudytu| ca zatrUn tanmukheneti / mano na yo'dhvanaH sadya etyeka satrA sUro vastra Ize / rAjAnA mitrAvaruNA supANI goSu priyamamRtaM rakSamANA // 6 // mano na yH| shiighrgmnH| iv| yo divyAn / mArgAn / zIghram / gacchati sH| ekaH 24 1. dIvyantIti devA dhanapatayaH Sy. SaSThayarthe prthmaa| abhIka ityaasnnnaam| nirdhAraNa eSA sptmii| devAnAM madhye Sk. yadAdityarazmibhirAhRtya divaH samIpe 2. teSu ... prakarSaNa mananIyaM dhanam |...ydvaa nissiktNsthaapitm| AgAmivRSTilakSaNa pramati prakRSTaM stotraM deveSu vidA vedaya mityarthaH Sk. 15. dyaurdIptam Sy. jJApaya Sy. prakRSTAM stutim Sk. 16. balavantam Sy. balamutsAhaM vA Sk. 3. buddhim missing M. 4. asmatpra- 17. apatya. M. agaham Sk. bhRtInAM bhaktatAm Sk. 5. maryAdayA 18. jarArahitamityarthaH Sy. Sk. 6. jAThararUpeNa ...samantAt / 16. zobhanaprajJaM vA Sy. kalyANacittam Sk. vyApnot Sy. yo havirathaM maryAdayA | 20. vakSyamANaguNaviziSTaputrarUpeNa...janayatu dIpyata ityarthaH Sk. 7. yayat M. yat SyjanayatvasmAkam Sk. tejaH Sy. yaditi vyatyayena npuNsktaa| 21. sUdaya P. D. yAgAdikarmasu prerayatu c| yam Sk. 8. dIptilakSaNam Sk. ydvaa| reta ityudknaam| niSiktaM 6. nRNAmRtvijAM pAlakaM yajamAnam Sy. meghena vRSTamudakamiSe'nnAya sasyAdi manuSyANAM svAminam Sk. 10. havirla- niSpattaye'gneryatteja AnaT vyApnot, kSaNAya Sk. 11. nRpatim / annAyAnnaM vRSTayudakena bhaumAgneH saMyoge sati hi jetuM taadRshm| missing M. ssyaanyutpdynte| kIdRzaM tejaH? nUpati ycchbdaattcchbdo'dhyaahaaryH| tat zuci nRNAM rakSakaM zuci diiptm| tAdRzena Sk. 12. tena tejasA paripakvamannaM tejasA yukto dyaurdIpto'gnirabhIka rasarUpaM... vIryam Sy. udakam Sk. AsannakAla eva zardhAdiguNaviziSTaM 13. abhyakte'bhigate'bhiprApte garbhasthAne Sy. putraM janayatu, taJca prerayatu yajJAdau Sy. 14. mAyAntriSu niSiktaM catazca P. mAyAM | sUdayatiratra sNskaaraarthH| saMskarotu Sk. strISu niSiktaM catazca D. 0Jcitazca | 22. ma yaH M. 23. mana iva yo'gniH Sk. P.D. niSiktaM dyaurbhiike| dyauriti / 24. eka D. asahAyaH san Sy. For Private and Personal Use Only Page #411 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 356 I.71.10. ] [ 1.5.16.5. svayameva / sUryaH / dhanasya satyam / IzvarI bhavati tthaa| rAjAnau / mitrAvaruNau / supANI / goSu / priyam / pyH| rakSamANau bhavataH prINitAvagnineti / mA nau agne sakhyA pitryANi pra marSiSThA abhi viduSkaviH san / nabho na rUpaM rimA minAti purA tasyA abhizastaradhIhi // 10 // mA no agne| maa| asmAkam / agne ! skhyaani| vsisstthmupkrmyaagtaani| abhiprmaarjaaH| vettaa| kaantH| san / AdityaH / iva kaalaatmaa| ruupm| jarimA ca / hinasti / puraa| tasmAt / upadravAd asmAn rakSitum / adhigcch|' maarjiiH| vettaa| kAnta tyH| iva kaalaatmaa| ruupm| jari 1. meka P. abhizabdo'tra dhAtvarthAnuvAdI lambate 2. sUyauM P. sUryasavRzaH Sk. pralambata iti ythaa| mA vismArSIH / 3. sahava yugapadeva Sy. satrA sadA Sk. athavA mRjerivaM rUpam / mA prmaarjiiH| 4. iisstte| yo hi zIghraM gacchati sa bahudeze- mApanaSIrityarthaH Sk. ____SvavasthitAni dhanAni prApnoti Sy. 16. sarva vidvAn Sy. asmadbhaktatAyAH Sk. 5. rAjamAnau Sy. dIptau Sk. 17. krAntaH M. krAntadarzI san Sy. 6. 0Ni M. medhAvI Sk. 7. asmadIyAsu Sy. 18. yathAntarikSa rUpavantaH sUryarazmaya AcchA8. sarvalokapriyam Sk. dayanti tadvadAcchAdayati Sy. 6. amRtavatsvAdubhUtaM payaH Sy. 16. tamAMsi Sk. payaAkhyamamRtam Sk. 20. asmAkam Sk. 10. vRSTidvAreNa rkssmaannaa| sAkAGkSatvA- | 21. jarA Sy. jaratvam Sk. dasmadartha yajatviti vaakyshessH| pradarza- 22. mAM sUktadraSTAraM hinasti Sy. nArtha cAtra mitraavrunnyorgrhnnm| 23. hiMsAhetostasyA jraayaaH| purA adhIhi sarvadevatA yajatvityarthaH Sk. mAM budhyasva / sA yathA na prApnoti tathA 11. praNItAvagni M. prINitavAnagni D. kuru| amRtatvaM prayaccheti yAvat Sy. he agne tattadrUpeNa tvamevaivaM vartasa iti etaj jJAtvA purA tasyA jraayaaH| bhAvaH Sy. 12. ma P. M. abhizasteH hiMsAtaH Sk. 13. mAzabdaH pramarSiSThA ityetena sambandha- | 24. prApnuhi asmAn / yAvatsarvarUpahAriNyA yitavyaH Sk. jarayA na hiMsyAmahe tAvat prApyA14. pituraagtaani| piturArabhya pravRttAnI- smAjarAto rakSetyarthaH Sk. tyarthaH Sk. 25. Ms. D. puts the figure // 71 // 15. 0 mAjiH P. D. M. here to indicate the end of mA vinaashy| atra mRSyaterupasargavazA- the seventyfirst hymn. No darthAntare vRttiH Sy. such number is given in P. mRSiratra sAmarthyAd vismrnnaarthH|| and M. For Private and Personal Use Only Page #412 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1.5.17.2. ] 357 __ [ I.72.2. I.72. ni kAvyA vedhasaH zazvataskarhaste dAno nayA~ purUNi / agni vadrayapatI rayINAM satrA cakrANo amRtAni vizvA // 1 // ni kaavyaa| abhimukhAni / karoti / stotuH| ... stotrANi / haste / prayacchan gRhItAni / bahUni / dhanAni / agniH / abhavat / rayipatiH / satyameva kurvANaH / annAni / srvaanni| pRthUni nAkurvanniti (?) asme vatsaM pari panta na vindanicchanto vizvai amRtA amraaH| zramayuvaH padavyo dhiyaMdhAstasthuH pade parame cAvagneH // 2 // asme vtsm| asmAkam / vatsamagnim / pritH| santam / icchntH| vishve| devAH / 1. niyamena Sk. vacana iha drssttvyH| svAmI Sk. 0khAnAka0 P. D. 8. satreti satyanAma sadAzabdaparyAyo vaa|... 2. bAhvoH P. bAhvo D. bahvoH M. bahoH | yasmAt satyAni sadA vA karotI Ed. shshvtH| bhunaamaitt| bahorya- tyarthaH Sk. jamAnasya Sk. 6. hiraNyAni stotRbhyaH Sy. 3. kAvyAni mantrarUpANi stotrANi Sy. amRtAni nityAni havirnayanAdIni / ____ karmANi havirnayanAdIni kAvyAni Sk. ... yaddhavinayanAdIni sarvANi 4. dhArayan Sy. karoSi tasmAddhaviSAM yajamAnadhanAnAM ayatnenaivetyarthaH Sk. svAmI bhavasItyarthaH Sk. 5. nRbhyo hitAni nRSu sAdhUni vA ...| 10. nAkurvanti M. dhnaani|... IdagbhUtamagnimavalokya sarve | 11. asme iti tAdarthya cturthii| asmadaryajanAH stuvantIti bhAvaH Sy. masmAkaM havirnayanArthamityarthaH Sk. nareSu bhavAni nRbhyo vA hitAni yajJa- 12. vatsavadatyantaM priym| yadvA vatsaH putraH phalAni Sk. pazcAdutpannatvAt / tadvadagnirapyasmAkaM 6. avat P. D. putraH Sy. bhavati Sk. 13. paritaH sarvatra vartamAnam / devebhyo nirga7. ratiH M. dhanAnAM madhye yAni tyAzvatthaveNvAdiSu nilInaM santamityarthaH dhanAnyutkRSTAni teSAM svAmI bhvti| Sy. ... shv| yugapatprayacchannityarthaH Sy. | 14. saucIkamagnim Sk. rayINAMpatiH ryiptirityvaanvaakhyaayte| 15. amaraNadharmANo devAH Sy. tathApi pravINazabdAdivat svaamimaatr-| maraNavarjitAH Sk. For Private and Personal Use Only Page #413 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 358 I.72.3.] [ 1.5.17.3. amUDhA api| n| abindan / zramavantaH agneH / sthaanmnvessmaannaaH| karmaNo dhaataarH| tsthuH| pde| prme| cAruNi / yatrAgninilInastatra tasthunilInaM dRssttveti| ti'sro yada'gne zaradastvAmicchuci ghRtena zucayaH saparyAn / nAmAni ciddadhire yajJiyAnyasdayanta tanvaraH sujAtAH // 3 // timro yadagne / tisrH| ydaa| agne! shrdH| tvAm / eva / shucim| ghRtena / shucyH| paryacaran atha te / nAmAni / cit / ddhire| yajJArhANIndro viSNuvaruNo mitro'yamati tthaa| zobhana 15 1. amUDhA marutazca Sy. iti padajJatvasyahopAdAnAt ... vizve 2. nAlabhanta Sy. amRtA amUrA ityAdibhiraGgirasa ucyante nazabdo'yamupamA yo vyavahitenApi | na devAH Sk. vatsamityetena sambandhayitavyaH / vatsamiva | 6. The passage beginning with sarvato bhvntm| havirvahanabhayenetazce- karmaNo and ending with dRSTveti tazca vatsamiva nazyantamityarthaH Sk. _is omitted by M. 3. alabhamAnAzca te... havyavAhanasyAbhA-10. yaditi prathamAbahuvacanAntaM draSTavyam / vena haviSAmabhAvAttajjanyena zrameNa | ye Sk. klezanakobhUtAH Sy. 11. yadA (manuSya Azrayati sa) gne P. anveSaNAdupajAtazramAH santa ityarthaH Sk. | 12. varSANi Sk. saMvatsarAn Sy. 4. nveSan M. 13. dIpyamAnam Sy. pAdairgacchantaH Sy. dIptam Sk. pdvyH| padazabdenAtra kRtsnasya jagata | 14. zodhayitAro dIptA vA mrutH|... AzrayatvAt kaarnnaatmocyte| vetirapi ___ tadAnIM tvamAvirabhUH Sy. pshytikrmaa| ...kAraNAtmano jJAtAra zuddhAtmAnaH Sk. ityarthaH Sk. 15. The passage beginning with 5. dhiyAmagnaH zayanAsanasthAnAdilakSaNAnAM farant gant and ending with karmaNAM dhArayitAraH Sy. paryacaran is omitted by M. svasya karmaNo dhaaryitaarH| karmaNAmatya- paricaranti / yajanta ityarthaH Sk. ktAra ityarthaH Sk. 16. didhire P. 6. bahuvidhena prayAsenAgni dadazarityarthaH Sy. dAridrayAdayaSTumazaknuvanto bhaktyA 7. yatra hyagninilIno vartate tatretyarthaH Sy. | nAmAnyeva kevalAni tava kIrtayantI8. zobhane Sy. tyarthaH Sk. kriyAvizeSaNaM vA caarushbdH| cAra tasthu- | 17. yajJiyArhA. P. yajJasampAdIni Sk. riti / kasya padam ? ucyte| agnH| | 18. nAmAni dhArayitvA ca... pUrva rUpaM yasmAdyato naSTasyAgneH padAni dRzyante parityajya zobhanamamRtatvaM prAptAH ttstto'nvesstetyrthH| athavA padavya / santaH Sy. sampUrNAH Sk. For Private and Personal Use Only Page #414 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 359 1.5.17.5. ] [ I.72.5. jnnaaH| tanuzca baDhIryajJabhAgArtham / preryn| A rodasI bRhatI vevidAnAH pra rudriyo janire yajJiyAsaH / vidanmoM nemadhitA cikitvAna'gniM pade parame tasthivAMsam // 4 // A rovsii| praajbhrire| dyaavaapRthivii| mhtii| vindamAnAH / yjnyaarhaaH| devA asmA agnaye stotrANi tthaa| uttme| sthaane| tasthivAMsam / agni saGgAmArtham / praajnyH| manuSyaH / aashryti| saMjAnAnA upa sIdannabhiju patnIvanto namasya namasyan / ririkvAMsastanvaH kRNvata svAH sakhA sakhyunimiSa rakSamANAH // 5 // sNjaanaanaaH| aikamatyaM gatAH / upAsIdan / abhigatajAnukam / ptniishitaaH| namaskArya 1. tathA riktA bhavanto bhananajananAH P. devA AgatyAgnisakAzAd balena 2. nanvazca D. 3. prera0 D. tddhnmgRhnnn| tadAnIM so'gnisvarga prApitavantaH Sy. rarodIt / tasmAd rudra ityAkhyAyate ... ycchbdaattcchbdo'dhyaahaaryH| te sarve tasya rudrasyAhA'Ni stotrANi Sy. asuudyntH| sUdayatiH sNskaaraarthH| rudriyaa| rudra iti stotRnaam| tasya vidacaizvaryAdibhiH saMskAraiH saMsku- svabhUtA tasmin vA bhavA rudriyA vnti|... avyaGgazarIrA vidayazvaryA- stutiH| sahayogalakSaNatRtIyAntaM cedaM dIni prApnuvantItyarthaH Sk. draSTavyam / stutyA saha havIMSi Sk. 4. 0dire P. prajahire, carityarthaH Sy. . 6. azvatthAdau Sy. vedacAkhye paramAtmani praharanyagni prati prApayanti Sk. vA Sk. 10. grAmoM P. 5. matI P. 11. 0jJA M. 12. tattvavedI manuSyaH Sk. 6. atyartha jnyaapyntH| kutrAgnivartata iti 13. alabhata Sy. tattvato veti Sk. parasparaM vadanto baghAvApRthivyormadhye 14. V. Madhava ignores nemavartamAnA ityrthH| yadvA mahatyodarghA- dhitA 15. sajJAnA0 P. samyagjAnanto vApRthivyormadhye ... agnimupalabhamAnAH devAH Sy. samyak jAnantaH Sk. Sy. jaanntH| pradarzanArtha caitad | 16. prApnuvanti Sy. upasIdanti Sk. rodasIgrahaNaM tatsthAzeSajJeyopalakSaNArtha 17. 0matajA0 P. AbhimukhyenAvasthita vaa| azeSaM jJeyaM jAnanta ityarthaH Sk. jAnuyuktaM tvAm Sy. 7. yajJasampAdino mnussyaaH| jJAtAzeSajJeyA kriyaavishessnnmett| abhigate jAnunI yaSTAro'gni stuvanti yajanti cetyarthaHSk. yasmin upasadane abhiju| bhUmau 8. rudro'gniH| devAnAmasuraiH saha yuddhasamaye jAnunI nipAtyopasIdantItyarthaH Sk. tairdevaiH sthApitaM dhanamapahRtya gatavantamagni / 18. 0 tAM M. For Private and Personal Use Only Page #415 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir I.72.6 ] 360 [ 1.5.18.1. magnim / namasyanti tathA riktA bhavanto'gnaye / svAni / zarIrANi vidheyokurvanti / sakhAyaH / sakhyuranugrahonmukhe / nimeSe'gni havirbhiH / rakSamANAH / triH sapta yadguhyAni tve itpadAvidunnihitA yjnyiyaasH| tebhI rakSante amRtaM sajoSAH pazUce sthAtRJcarathaM ca pAhi // 6 // triH sapta yat / triH| sapta / yat / guhAyAM nihitAni / tvayi / padAni nivAsasthAnAni dhanAni vidan (?) nihitAni / devAstvayA punaH pratnAni dhanAni / alabhanta / tailbdhaiH| amRtamagni 1. 0gnimasyati P. gnihamasyanti M. dInAM saptAnAmekaikasyAstridhA bhedena 0syati D. apUjayan Sy. pUjayanti tadanyeSAM chndsaamprisNkhyaanaat| tadasti Sk. 2. raktA M. anazanAdirUpeNa chndsaamekviNshtitvm| taccaitaducyate dIkSAdiniyamena riktiikurvntH| zoSa- trisapteti Sk. yantaH Sy. zuddho'pyayamatipUrvArtho | 12. yaH M. yad yAni Sk. drssttvyH| anyto'tiricymaanaaH| 13. guhyAni gRhanArhANi Sk. prakRSTIbhavanta ityarthaH Sk. 14. padyate gamyate svarga ebhiriti vyutpatyA 3. 0kSaye D. 4. vedheyI0 P. pavazabdenAtra yajJA ucynte| te yAgAnakurvana Sy. karotiH zuddho'pi caikviNshtisNkhyaakaaH| aupAsanahomasaMpUrvArthe drssttvyH| vidazvaryAdibhiH vazvadevAdayaH sapta paakyjnyaaH| agnyAsaMskAraH sNskurvnti| vidayazvaryAdIni dheyadarzapUrNamAsAdayaH sapta hviryjnyaaH| prApnuvantItyarthaH Sk. 5. agneH Sk. agniSTomAtyagniSTomAdayaH sapta soma6. sakhyaM nanu gRho0 P. mitrasya tava Sy. yajJAH Sy. 7. darzane nimittabhUte sati Sy. padA pden| svena jJAnenetyarthaH Sk. drshne| saptamInirdezAd vartamAnA iti | 15. vAsaH sthA0 M. shessH| agninA'nugrAhyadarzanena dRzyamAnA 16. The reading vidan is faulty. ityarthaH Sk. I suggest avidan Ed. tvAmArAdhya 8. tvayA parirakSyamANAH ... devAH Sy. jJAtavantaH Sk. 17. teSAM sarveSAM tatprasAdAdeva sarvApadbhaya AtmAnaM tvatpradhAnatvAt / na hyagnimantareNa yAgA rkssymaannaaH| athavA nimiSIti | anuSThAtuM zakyante Sy. devaH Sk. tRtIyArthe sptmii| rakSyamANA ityapi | 18. yajJAre arthitvasAmarthyavaduSyAdibhivyatyayena karmaNi krtRprtyyH| agneranu- rdhikaarhetubhiryuktaaH| ... evaMvidhalagrAhyadarzanena sarvApadbhayo rakSyamANA kSaNopetA yajamAnAstAni padAni... ityarthaH Sk. . tritsa. D. alabhanta Sy. 10. triH sapta yat is omitted by M. yajJasampAdino'GgirasaH Sk. 11. ekviNshtisNkhyaakaani| . . . rahasyAni | 16. praznAni M. vedakasamadhigamyAni Sy. ... gAyatryA- | 20. amyata0 M. amaraNadharmANam Sy. For Private and Personal Use Only Page #416 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1.5.18.3. ] [ I.72.8. tvAmeva / rakSante / saGgatAH / sa tvaM pazUn / sthAvarANi / jaGgamam / ca / paahiiti| vidvA~ aMgne vayunAni kSitInAM vyAnuSakchurudhau jIvase dhAH / antarvidvA~ adhvano devayAnAnatandro dUto aMbhayo havirvAT // 7 // vidvA~ agne / prajJAnAni / manuSyANAm / vidhehi tthaa| zuco rodhayitrIrapazca / jiivnaay| anuSaktaM kuru / devayAnAn mArgAn / antarjAnan yatra yatra rakSAMsi caranti taM taM dezaM jAnan / analasaH / duutH| abhavaH / haviSAM voddhaa| svAdhyo diva A sa'pta yahvI rAyo duro vya'tajJA ajAnan / vidadgavyaM saramA haLahamUrva yenA nu kaM mAnuSI bhojate viT // 8 // svAdhyo divH| sukrmaannH| divaH sakAzAdasurapuraM prtyaagtaaH| spt| 1. yajantItyarthaH Sy. tebhI rakSante amRtaM | 13. anuSaktaM saMtataM yathA bhavati tathA ... bhvntm| agniguNarakSaNAccAyaM kuvityarthaH Sy. AnuSak aanupuu]nn| tadvatyagnAveva rkssnnvypdeshH| akIrtya- yathAyogyamityarthaH Sk. mAnA hi chandobhiragnerguNA vismaraNAt / 14. vidhAH havirnayanadvAreNa vividhaM dehi Sk. pralayaM gccheyuH| tAn chandobhI 15. devA yairmAgaryAnti gacchanti tAjAna rakSanto'gnimeva rakSantItyucyate Sk.. nityarthaH Sy. yairdevAH pratigamyante 2. tairyajamAnaH samAnaprItistvam Sy. tAnasmAn Sk. 16. dyAvApRthivyormadhye samprIyamANAH / aGgirasa eva vA prakRta- jAnan Sy. antariti vedimadhyamabhitvAt sarve vA stotAraH Sk. pretm| . . . vedimadhyavyavasthitajJAnena 3. gavAzvAvipazUn Sy. hetunaa| yasmAdvedimadhya eva vyavasthito4. vrIhyAdisthAvarANi Sy. 5. jAgaM P. 'sItyarthaH Sk. 17. alasaH P. D. pazuvyatiriktamanyadyatprANijAtamasti / punaH punahavirvahane'pyanalasaH Sy. ...teSu hi rakSiteSu tvadIyA yAgAH katuM utsAhItyarthaH Sk. 18. devatAhAnArtha zakyante naanythaa| atastvamevamucyasa sarvayajamAnAnAM dUto'bhavo'bhUrbhavasi vA ityarthaH Sy. pazudhyatiriktamapi Sk. | Sk. 16. Omitted by M. 6. V. Madhava ignores it| ca 20. V. Madhava ignores agne 7. vidva P. viDhe D. vidvAn M. 21. sAdhvo M. 22. zobhanamAdhyAnaM yeSAM 8. sarvANi jJAtavyAni ... jAnaMstvam Sy. te svAdhyAH klyaanncittaaH| ke te? tvadbhaktirUpANi Sk. aGgirasaH Sk. 23. dhuzabdo'tra tatpra6. yajamAnalakSaNAnAM prajAnAm Sy. bhRtyupalakSaNArtho drssttvyH|...dhuprbhRtiin 10. kSudrUpasya zokasya Sy. 11. rAdha. P. saptalokAn Sk. 24. 0vossa. P. 12. 0rA0 P. 0pazva M. annAni Sy. 25. dhulokAdAgatya bhUmyAM pravahantIti zeSaH vRSTilakSaNA ApaH Sk. Sy. 26. gaGgAdyAH sapta nadyaH Sy. For Private and Personal Use Only Page #417 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir I.72.9. ] 362 [ 1.5.16.4. mhtiiH| godhanasya / duronggirsH| vyajAnan paNibhirapahRtAnAM gavAmAnayanAya sapta mArgAnajAnan tthaa| labdhavatI / saramA nAma devazunI / dRDham / mhaantm| gosaGgham / yena saGghana maanussii| vitt| upabhuGkte'gneH karmaNA tthaakurvnniti|" A ye vizvA svapatyAni tasthuH kRNvAnAso amRtatvAya gAtum / mahnA mahadbhiH pRthivI vi tasthe mAtA putraraditirdhAyase veH // 6 // A ye vizvA / AtasthuH / ye| vizvAni svapatananimittAni karmANi / kurvantaH / amRtatva 8 13 1. matIH P. mhtyH|...he agne ! IdRgvidhA | UrvazabdaH smuuhvcnH| smuuhm| bahu nadyastvayA sthaapitaaH| agnau home vistIrNa vetyarthaH Sk. sati hi tena tRptaH sUryo vRSTiM kroti| 11. 0saMkhaM M. aGgirobhyaH sakAzAt ... ... ato vRSTidvArAgnireva nadIH karo- gavi bhavam Sy. tItyucyate Sy. 12. hetunA Sk. 2. valanAmnAsureNApahRtasya gorUpasya dhanasya 13. saMkhena M. gavyena Sy. ___Sy. dhanasya Sk. 14. manoH sambandhinI Sy. 3. dUro0 P. dUto0 M. 15. prjaa| ...tadagavyamapi paramparayA'gnidvArANi gamanamArgAn Sy. reva karoti Sy. dvaaraanni| yairdhanaM labhyate tAni Sk.. mnussyjaatiH| devagavInAM hi prasAdena 4. 0ya0 D. M. yyA P. tvatsAdhyena manuSyajAtiH sukhmnubhungkte| manuSyaga yAgena prIta indro gavAmanveSaNAya saramAM vInAM devagavIprabhavatvAt kAmadughatvAvA nAma devazunI preSitavAn / sA ca saramA devagavInAM sarvasukhAnAM tatprabhavatvAtSk. gavAM sthAnamavagatyendrasya nyvedyt| 16. vidyupa0 M. 0Lava0 P. indrazca tAnaGgiraso gAH praapyt| 17. V. Madhava ignores RtjnyaaH| ata etatsarvaM tvameva kRtavAn Sy. | nu| kam agniprasAdAdeva vijnyaatvntH| prAptavanta | 18. kRtavanta ityarthaH Sy. samprAptavanta ityrthH| maraNottarakAlaM dathuprabhRtIn ityarthaH Sk. saptalokAn praaptvntH| jIvanto'pi 16. aGgirasaH Sk. dhanaM labdhavanta ityarthaH Sk. 20. ye (svapatananimitta) vizvAni P. 5. pA0 M. 6. nA0 P. | bahUni dhanAni Sk. 7. M. adds ca after tathA 21. zobhanarapatyaH sahitAni Sk. 8. 0vati P. atraikavAkyatAprasiddhayartha yaH 22. Omitted by P. caturdazarAtraSaT pressitetydhyaahaaryH| yaHpreSitA paNibhi- triMzadrAtrAdityAnAmayanAdIni karmANi rapahRtaM vidad jJAtavatI labdhavatI vA Sk. Sy. 23. amyata0 M. amaraNatva6. bahulamityarthaH Sy. siddhaye Sy. avidyamAnaM mRtatvaM yasya 10. evaMvidhaM payolakSaNam ... annam Sy. ' so'mRttvo'gniH| tadartham Sk. For Private and Personal Use Only Page #418 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 1.5. 18.5. ] [ I. 72.10. siddhyrthm| maargm| atyntm| mahadbhistairiyam / pRthivI dhriyamANA / vitiSThate / mAtA / I no 8 10 putrairmanuSyaiH / adInA / gamanazIlasyAgneH / pAnAya taM somaM pAyayitumiti / 1 adhi' zriyaM' ni da'dha'zcAru'masmindi'vo yada'cI a'mRtA' akR'Nvan / adha' kSaranti' sindha'vo' na sR'STAH pra nIrcIrane' aru'SIrajAnan // 10 // 13 16 17 adhi shriym| adhinidadhuH prajvalanena / zobhAm / kalyANIm / agnau / divaH / yadA / 1. upAyam Sy. gAyatiracetikarmA / gAnaM gAtuH stutiH / tAm / ye'Ggiraso'gnimAstuvanto bahUni dhanAni zobhanAni cApatyAni labdhavanta ityarthaH Sk. 2. svakIyena mahattvena Sy. 18 16 18 20 21 23 cakSuSI havijighRkSayA / devAH / akRNvan / prajvalitena pRthivyAm / kSaranti / sindhavaH / iva / teSAM mahA mAhAtmyena / tatprasAdenetyarthaH Sk. 363 3. anuSThAnena mahAnubhAvaiH Sy. jananAdibhirupakArairmanuSyANAm Sk. sasya Acharya Shri Kailassagarsuri Gyanmandir 4. sarvasya jagato dhAraNAya Sy. 1 5. vividhaM sthitA / aGgirasAM prasAdena pRthivI manuSyANAM mahadbhiH sasyajananAdibhirupakArairupaka rotItyarthaH / aGgiraso hIndrasakhatvAd vRSTeH kartAraH / tadAyattAzca sasyajananAdayaH Sk. 6. janayitrI Sy. devamAtA cAditiH Sk. 7. sarvairdevaiH saha / devA api hi yanmanuSyA NAmupakurvanti tadaGgirasAmeva prasAdena / devopakArasya dharmAyattatvAd dharmasya ca vRSTyAyattatvAd vRSTezcAGgirasaH kartRtvAt Sk. 8. idAnInA P. 6. 0gne M. devAn prati ganturjJAturvA Sk. 10. AjyapayaAdyAhutipAnAya / ... yAgAbhAve ca nAgnirAhutIH pibet / ata evamucyate dhAyase veriti Sk. 11. sthApitavantaH Sy. 12. 0lane P. 13. paristaraNapariSecanAdirUpAM yajJasampadam Sy. dIptilakSaNAm Sk. 14. cAruM zobhanam Sk. 15. tvayyagnau Sk. 16. tadAnIM ... dyulokAt ... amaraNadharmANo devA yAgasamayo jAta ityavagamyAgacchantIti zeSaH Sy. 17. yathA M. yada P. 18. yajJasyA''jyabhAgalakSaNe Sy. dvitvasAmAnyAt sUryAcandramasAvatrAkSI ucyete / akSisthAnIyau sUryAcandramasau Sk. 16. akurvan P. ahorAtravibhAgArthaM yavaiva sUryAcandramasau devAbudapIpadan tadaiva tvAmagniM dIptimantamakArSurityarthaH Sk. 20. 0 lignau D. AjyabhAgAnantaram agnerutpannAH... zIghraM gacchantyo nadya iva... nitarAM sarvAsu dikSu gacchantIH * ArocamAnAH, yadvA nirmalarUpAH, he agne ! evambhUtAstvadIyA jvAlAH kSaranti saJcalanti / sarvAsu dikSu gacchantItyarthaH / AgatA devAzca prAjAnan asmAkaM homAyedRzyo jvAlA utpannA iti hRSTAH santaH prakarSeNa jAnanti Sy. 21. rakSanti M. kAH ? sAmarthyAvAhutayaH Sk. 22. nadyaH Sk. For Private and Personal Use Only Page #419 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir I.73.2. ] [ 1.5.16.2. udyuktA devAstato jvalitvopazAntasya / agne ! tava / nyagbhUtA lelAyamAnAH / jvaalaaH| jAnanti nirUpaNIyaM sUktaM praajnyaiH| I.73. 15 rayirna yaH pitRvitto vayodhAH suprItizcikituSo na zAsuH / syonazIratithina prINAno hote sadma vidhuto vi tArIt // 1 // rayirna yH| dhanam / iv| yH| pitRto labdham / annasya dAtA / supraNayazca bhavati / viduSaH / iva / zAsanaM saH / sukheSu zAyayati / atithiH / iva / tRpyan / hotev| yajamAnasya / yajJagRham / vitarati hvirvhnen| devo na yaH savitA satyamanmA kratvA nipAti vRjanAni vizvA / puruprazasto amatirna satya Atmeva zevo didhiSAyyo bhUt // 2 // devo na yH| devH| iv| svitaa| stymnaaH| krmnnaa| nirkssti| vizvAni / 18 1. siddhabahuvodhu. M. 0ktAH P. annapravo bhavatItyarthaH Sy. yathA pizyaM __yaSTubhirvisRSTAH satyaH Sk. dhanaM krameNa niyamena prabhUtasyAnasya dAyaka 2. nyabhU0 P. nya atA M. tadvaniyamena prabhUtadAyaka ityarthaH Sk. niiciirdhomukhaaH| sRSTA hyAhutayaH 9. sukhena praNetavyaH Sy. praNItiH kAryeSUpakSarantyo'dhomukhAH kSaranti Sk. dezaH sA zobhanA yasya sa supraNItiH Sk. 3. lomAyamAnAH P. D. 10. dhrmshaastraabhijnysy|...ythaa vidvacchAsanaM aruSIH... tvAM prati gmnshiilaaH| sarveSvanuSTheyeSu tattatsaMzayanirNayAya nIyate nityameva yAstvayi hUyanta ityarthaH Sk.. tadvadagnirapi sarveSu yajJeSu praNIyate Sy. 4. jananti P. prazabdaH praarmbhe| tata eva | 11. sukhaprade gArhapatyAyatanAdau zayAnaH Sy. prabhati jJAnino'pi tvAM jJAtuM prArabdhavanta sukhasya sthApayitA / sukhakara ityarthaH Sk. ityarthaH Sk. 5. ni is omitted | | 12. ahiH P. sukhAsane upavezito'rghapAdyA. by P. and M. rUpANIyaM P. dibhiH satkRto'tithiriva Sy. 6. Ms. D. puts the figure // 72 // | 13. havibhistarpaNIyaH Sy. here to indicate the end of | 14. homakartA'dhvaryustattatkarmakaraNena phalathe seventysecond hymn. yajamAnasya gRhaM yathA vardhayati tadvat Sy. No such number is given 15. yajJasAdhanadvAreNa ... paricarataH Sk. in P. and M. V. Madhava | 16. vardhayati Sk. ignores adh| pra7. rayiM niyaH M. 17. dyotamAnaH Sy. 18. sarvasya prerakaH 8. yathA paitRkaM dhanaM vizrambheNa vyavahriya- sUryaH Sy. 16. 0mananaH M. mANaM sad annapradaM bhavati tadvadagnirapi satyajJAno yathArthadarzI Sy. satyajJAnaH sarveSu yajJeSu vizrambheNa vyavahRtaH san | Sk. 20. yAgAdinA prajJayA vA Sk. For Private and Personal Use Only Page #420 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 365 1.5.19.3. ] [ I.73.3. upadravANi / bahubhiH prshstH| ruupm| iv| satyaM taddhi cakSurgrAhyaM zraddheyaM satyaM bhavati / zarIramiva / bhrnniiyH| bhavati / sukhakara hi| devo na yaH pRthivIM vizvAyA upakSeti hitamitro na rAjA / puraHsadaH zarmasado na vIrA anava'dyA patijuSTeva nArI // 3 // devo na yH| devH| iv| savitA / pRthivIm / vizvasya dhrtaa| upetya vasati / anukuulH| iv| rAjA sa yadA sarvAM pRthivImadhitiSThati yasya cAgneH / puraH siidntH| 1. vaya'nte hiMsyante'sminniti vRjanaM dIptatvAcca savitavAbhipretaH Sk. snggaamH|... vibhktivytyyH| sarvebhyaH 7. yathA sUryo vRSTyAdipradAnena sarva jagad snggaamebhyH| purubhiryajamAnaH stuto- dhatte, evamagnirapi yajJAdisAdhanena 'gniH Sy. vRjanamiti blnaamaanytr| kRtsnasya jagato dhArayitA Sy. iha tu varjanIyatvAd vRjanaM paapmucyte| sarvAhutilakSaNamAjyAdipeyaM yasya sa sarvANi pApAni Sk. vishvdhaayaaH| sarvAsAmAhutInAM 2. yathA pRthivyAdeH svarUpamAgamApAyiSu pAtetyarthaH Sk. vizeSeSu satsvapi svayamaikarUpyeNa nityaM 8. pattovotya M. sarveSAM priyaH san bhavati tadvadagnirapyuccAvaceSu sarveSu yajJagRhAdau nivasati Sy. karmasu svayameka eva vyApya vartate Sy. 6. yathA devaH savitA pRthivIM rshmibhiaatmmtirmtirucyte| tadvat satyaH / ___ yApya nivasati tadvad vyApya nivaathavA ama gatyAdiSvityasyAyaM tipra- satItyarthaH Sk. tyayaH krtri| gamanazIlo'matirA- 10. hitAnyanukUlAni mitrANi yasya taaduudityH| tadvat satyaH Sk. zo rAjA yathA sukhena nivasati tadvat / 3. paramapremAspadatayA niratizayAnanda yathA sarvajanamitro rAjA evamagnisvarUpa AtmA yathA sarvAn sukhayati .. rapi sarvajanamitra ityrthH| nAgni ...tadvadagnirapi svargAdiphalahetutayA kazcana dviSTa Sy. sukhayati Sy. hitamitro na raajaa| pUrvasyaveyaM dvitIyazcAtmeva zevaH sukhaH sarvasya Sk. yopmaa| hitAni mitrANi yasya bhavanti 4. sarvairyajamAnardhAraNIyaH... parityAge hi | sa hitmitrH| yathA ca hitaimitrarupeto vIrahatyAlakSaNo doSo bhavati Sy. rAjA pRthivIM samyak pAlayannupabhudhArayitA ca Sk. jAnazca nivasati tadvatsamyaka pAla5. 0karA P. yannupabhujAnazca nivasatItyarthaH Sk. As an epithet of savitA, the | 11. yathA M. reading should be sukhakaraH / 12. purastAt sIdanta upavizantaH puruSAH Sy. 6. dyotamAnaH sUrya iva Sy. purassIdantIti purssdH| senAyA deva iti pUrvasyAmRci sambandhadarzanAd / agrato vyavasthAtAraH Sk. For Private and Personal Use Only Page #421 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 366 I.73.4. ] [ 1.5.16.4. durggRhsthitaaH| viiraaH| iva apradhRSyA bhvnti| avadyarahitA ruupinnii| patyA sevitA / striiveti| taM tyA naro dama A nityamiddhamagne sacanta kSitiSu dhruvAsu / adhiM dyumnaM ni dadhurbhUyasminbhavA vizvAyurdharuNo rayINAm // 4 // taM tvA nrH| tam / tvAm / naraH / gRhai| nityam / samiddham / agne ! sevante / agninidhAnayogyAsu / dRDhAsu bhUmiSu tathA / asmin / adhinidadhuzca / annam / bahu sa tvam / bhava / sarvAnnaH / 12 13 14 dhanAnAm / dhaarkH| 1. durgraha0 D. M. yajJasya netAro yajamAnAH Sy. pitRgRhe vartamAnAH putrA iva vrtnte| 6. svakIye yajJagRhe Sy. pitA putrAnivAgniH svasya paricAra- yajJagRhe Sk. kAn rakSatIti bhAvaH Sy. zarma sanAma- | 10. anavarataM samidbhiH prajvalitaM kRtvA Sy. yajJa (jaya) sukhm| tadartha sIdantIti | 11. stutibhirhavibhizca Sk. shrmsdH| upamAnazrutezca sAkAGkSa- 12. 0gyasu P. yogyAsu missing M. tvAdatra yogyopmeykrmaadhyaahaarH| yathA | 13. 0DhaMsu P. ca puraHsadaH zarmasado na vIrAH zatrUNAma- nizcalAsu calanarahitAsu bhuumissu| bhibhavitArastadvadabhibhavitetyarthaH Sk. nirupadraveSu grAmeSvityarthaH Sy. 2. D. adds iva before vIrAH / 14. bhUrimiSu P. 3. pra0 P. kSitiriti pRthiviinaam| iha ca... 4. rUpANi P. aninditA ... yoSidiva | tadavayaveSu pryuktm| pRthivyavayaveSu Sy. vedyAkhyeSu dhruveSu Sk. 5. sateva P. D. M. svapatinA sevitA | 15. asmin tvayyagnau Sk. svIkRtA Sy. | 16. sthApitavantaH Sy. 6. sA yathA pAtivratyena zuddhA satI sarva upari nidadhati / juhvatItyarthaH Sk. karmayogyA bhavatyevamagnirapi Sy. | 17. havirlakSaNamannam Sy; Sk. atrApi puurvvdupmeykrmaadhyaahaarH| 18. carupuroDAzAvirUpeNa bahuvidham Sy. yathAnavadyA rUpavatI patijuSTA bhartR- | 16. sarvAsmaH P. D. M. sevitA nArI zobhate nityaprItiyuktA sarvAnnasambaddhaH sarveSAmannAnAM daataa| vA tadvacchobhate nityaprItiyukto havirbhoktetyarthaH Sk. vetyarthaH Sk. 20. nAnA0 M. 7. tvA P. 21. dhU dhaarnne'nytr| iha tu sAmarthyAd pUrvoktaguNaviziSTam Sy. daanvcnH| dAtA Sk. 8. tm| tvaam| naraH is omitted by | 22. V. Madhava ignores A For Private and Personal Use Only Page #422 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 1.5.20.1. ] www.kobatirth.org 14 nidadhAnAH / 367 vi pRto' agne ma'ghavA'no azyuvi' sU'rayo' dada'to' vizva'mAyu'H / sa'nema' vAja' sama'theSva'ryo bhA'gaM de'veSu zrava'se' dadhA'nAH || 5 // 1 2 8 7 8 vipRkSo agne / vyayuH / agne ! annaM dhanavantaH / vyazyuH / prAjJAH / dadataH / vizvam / Acharya Shri Kailassagarsuri Gyanmandir 10 11 12 annaM daridrebhyo vayaM c| labhermahi / annam / saGgrAmeSu zatroH / bhaagm| devessu| annaarthm| [ I. 73.6. R'tasya' hi dhe'navo' vAvazA'nAH smavR'nIH pI'paya'nta' dyubha'ktAH / pa'rA'vata'H suma'tiM bhikSa'mANA' vi sindha'vaH sa'mayo' samu'radra'm ||6 // 10 1. 20 Rtasya hi| agneH| hi| dhenavaH / kAmayamAnAH / prazastodhnyaH / avRddhavayaskA 21 1. vRkSo D. vRkSe P. 2. vRkSo'gne M. 3. vyatyuH M. tvayAnugRhItAH sarvANyannAni labhantAm Sy. vividhaM prApnuyuH / tvatprasAdena labherannityarthaH Sk. 22 33 24 aasn| sambhaktasvargAstadevAha / dUrAt / sumatimagnimavekSitam / bhikSamANAH / visasruH 4. 0gnen P. D. 5. havirlakSaNena dhanena yuktA yajamAnA: Sy. prabhUtahaviSkaraNayogyA ityarthaH Sk. 6. vyazvaH M. 7. stotArazca Sk. 8. havIMSi . * prayacchanto vartante / ... sarva jIvitaM . vyApnuvantu Sy. tubhyaM havIMSi / ye ca dhanavantaH prabhU - tAni havIMSi kurvanti ye ca dAridrayAt prAyeNa stuvantyeva na prabhUtAni havIMSi kartuM zaknuvanti ta ubhaye api tubhyaM havirdadato'nnAni prApnuyurityarthaH Sk. 6. tvadanugrahAt sambhajemahi Sy. 10. sarvamAyuzca varSazatalakSaNam Sk. 11. havirbhAgam Sy. havirlakSaNam Sk. 12. tvatpramukheSvindrAdiSu Sy. sampradAnasyemadhikaraNatvena vivakSA !... devebhyaH Sk. 13. yazase Sy. 14. vayaM ca etc. up to the end missing M sthApayanto bhUyAsmeti zeSaH Sy. devAnyajanta ityarthaH Sk. dadataH / 15. devayajanavezaM prAptamagnimeva Sy. 16. Rtasya hi / agneH / hi missing M. hizabdaH padapUraNa: Sk. 17. agnihotrAdihaviSAM dogdhyaH Sy. 18. agniM punaH punaH kAmayamAnAH Sy. punaH punarvAzyamAnAH Sk. 16. smacchando nityazabdasamAnArthaH / nityamUdhasA yuktAH / sarvadA payasaH pradAtrya ityarthaH Sy. smacchabdaH prazastavacanaH / amRtapacanatvAt prazastamUdho yAsAM tAH smadUdhanyaH Sk. 20. dhanyovRddhavayartAH prastobhyovRddhavayartAH P. * tognyovR* M. kSIrAdilakSaNaM gavyamapAyayan Sy. pIpayanta amRtenApyAyayantyagnim Sk. 21. divA prakAzena, sambhaktAH saMzliSTAstejasvinya ityarthaH Sy. divaM yA bhajante tA dyubhaktAH / dyunivAsinya ityarthaH Sk. 22. zobhanAmanugrahAtmikAM buddhim Sy. kalyANacittamagnim Sk. For Private and Personal Use Only 23. 0NaM P. anveSamANA ityarthaH Sk. 24. kSitam bhikSamANAH vi missing M. visusruH P. vizeSeNa gacchanti pravahanti / agnaye dAtavyAnAM haviSAM niSpattaye pravahantItyarthaH Sy. vividha - mabhigacchantyagnim Sk. Page #423 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir I.73.7.] 368 [ 1.5.20.2. sindhvH| adrimgnim| samayA'gnisamIpe'drirAdRNAtyamitrAniti svargasthA Apo'gni prtyaagcchnti| tve agne sumatiM bhikSamANA divi zravo dadhire yjnyiyaasH| naktA ca cakruruSasA virUpe kRSNaM ca varNamaruNaM ca saM dhuH // 7 // tve agne| tvyi| agne ! sumatiM tvadIyAm / bhikssmaannaaH....hviH| nidadhire yajamAnAya yadyA ...naM kurvanti tathA yajJakaraNAt / ahorAtra / viruupe| cakruH / kRSNam / aruNam / ca / varNamahorAtrayoH / snddhuH|" 1. syandanazIlA nadyaH Sy. in M. Mss. P. and D. begin syandanA amRtasrAviNyaH Sk. from tathA yajJakaraNAt and omit 2. parvatasya samIpe Sy. the passage beginning with adrimarunAmA prvtH| meroH samIpe- tve agne and ending with kurvanti netyarthaH / agneH svabhUtA gAvo gavyUtito | 10. V. M. uses ahorAtra in the merubudhnena pratyAgatya vividhamagnimabhi- dual and in the neut. It gacchanti / abhigamya ca svenAmRtarUpeNa | is used however in the payasAgnimApyAyayantIti smstaarthH| sing. and in the masculine. athavaivamanyathA'syA Rco'rthyojnaa| 11. vividharUpe Sy. saptamIdvivacanasyAyaM dhenava iti dhinoteH prINanArthasya rUpam / sheaadeshH| vibhinnarUpayoH Sk. RtasyAgneH prINayitrya aahutyH| 12. rAtryAM zyAmalavarNamandhakAram Sy. vAvazAnA atyathaM kaamymaanaaH| 13. ArocanaM zvetavarNa tejaH Sy. smduudhniiH| yadrasasthAnamAhutInAM | 14. samyak sthApitavantaH Sy. tduudhrucyte| pRthivIta ityrthH| tathA tvAM yaSTAraH samindhate yathA tava ziSTapadayojanA tu sadRzI Sk. kRSNAruNau varNAvapi bhinnau bhavata ityrthH| 3. samape dIrA0 M. 4. tve iti athavaivamanyathottarasyArdharcasyArthayojanA / dvitIyakavacanasya zeAdezaH / tvAm Sk. naktA ca cakruruSasA virUpe iti 5. zobhanAmanugrahAtmikA buddhim Sy. dvitIyAntAnyetAni na ca saptamyantAni / ___ dhanAni Sk. 6. dIste M. divi zravo dadhire yajJiyAso naktoSasau 7. havirlakSaNamannam Sy; Sk. vibhinnarUpe kurvntiityrthH| naktoSasoreva 8. asthApayan Sy. kRSNaM ca varNamaruNaM ca sndhuH| kathaM punasthApayanti / devebhyo havIMSi ddtiityrthH|| ryaSTAra etat kurvanti ? ucyate ? yAgaathavA divIti saptamInirdezAd vyavasthi- kAritvAdyAgasya ca dharmatvAt kRtsnasya tAyeti vaakyshessH| divi vyavasthitAya | jagato dharmamUlatvAt Sk. 15. V. tubhyaM zravo dadhire dadati Sk. Madhava ignores yajJiyAsaH or 6. A few words are missing | it may be in the missing part. For Private and Personal Use Only Page #424 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1.5.20.5. ] 366 [ I.73.10. yAtrAye mantsuiSUdo agne te syAma maghavAno vayaM ca / chAyeva vizvaM bhuvanaM sisakSyApamavAtrodasI antarikSam // 8 // yaatraaye| yAstvam / agne ! dhanAya / manuSyAn / preryH| te vym| syAma tadevAhadhanavantaH / vayam / ceti / chAyeva / vizvam / bhUtajAtam / sevase / pUrayan / trIn lokAn / avaidbhiragne avato nRbhinanvIrairvIrAnvanuyAmA tyotAH / IzAnAsaH pitRvittasya rAyo vi sUrayaH zatahimA no azyuH // 6 // arvadbhiragne / agne ! tvayA rakSitAssanto vayam / azvAdibhiH shaanusyuutaan| azvAdIn / bhajemahi / IzvarAH / pitRlabdhasya / dhanasya / asmAkam / putrAH / zataM saMvatsarAn vyaznuvoran pitRlabdhaM dhnmiti| etA te agna ucAni vedho juSTAni santu manase hRde ca / zakema rAyaH sudhuro yama te'dhi zravo devabhaktaM dadhAnAH // 10 // etA te agne| etaani| te| agne ! vacanAni suuktaani| vidhAtaH! paryAptAni / . 1. yAnnAye M. P. yAtrAye D. 10. arvabhi0 M. 11. 0dibhyoH P. 2. pre0 M. agnihotrAdikarmasu asmadIyaH Sy. AtmIyaiH Sk. prerayasi Sy. saMskaroSi / ...yAn | 12. zatrusambandhino'zvAn Sy. zatrUNAM dhanaprAptiyogyAn karoSItyarthaH Sk. svabhUtAnarvato'zvAn Sk. 13. hanyAma 3. dhanena havirlakSaNena dhanavantaH Sk. Sy. vnussytirhntikrmaa| hanyAmatye4. cazabda evaarthe| vymev| asmAneva tadAzAsmahe Sk. 14. 0raH P. dhanaprAptiyogyAna kuvityrthH| cazabda- | 15. sUrayastava stotAraH santaH... atra SaSThIsAmarthyAdvA maghavAnazca vayaM ca syAme nirdezAt pitRvittasyeti vacanAt putrA tyevaM vyaakhyaatvym| ye cAnye havirla iti vaakyshessH| no'smAkaM putrAH Sk. | 16. va0 P. jIvantaH Sy. kSaNena dhanena dhanavanto vayaM cetyarthaH Sk. 17. vizeSeNa bhujtaam| asmadIyAnAM 5. yathA chatrAdeH chAyA''tapAdijanitaM putrANAmArogyaM dIrghamAyuzca bhavatvityarthaH klezaM nivArya rakSati tadvat Sy. Sy. vividhaM prApnuyurityAzAsmahe / yathA chAyA nityasagnihitavaM tvam Sk. tvatprasAdenAsmatputrAH pitryeNa dhanenopetA 6. vivi0 M. 7. anugRhya sarva varSazataM jIvyAsurityarthaH Sk. rakSasItyarthaH Sy. dahanapacanAdinA Sk. | 18. idAnImasmAbhiH prayuktAni stotrANi 8. dyAvApRthivyAvantarikSaJca ... svatejasA | Sy. asmadIyAni stutivacanAni Sk. vRSTayudakena vA'pUritavAMstvam Sy. 19. medhaavinaamaitt| medhAvin Sy. svena jyotiSA Sk. 6. trilo0 P. | ___ medhAvina Sk. 20. priyANi Sy.; Sk. 24 For Private and Personal Use Only Page #425 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 370 I.74.I. ] [ 1.5.21.1. bhvntu| mnse| hRdayAya / ca tv| dhanasya / yamanaM kartu / sudhuro vayam / zakema tvayA dattAM lakSmI niyantuM samarthA bhavema / devabhaktam / annaM haviragnau / adhiddhaanaaH| I.74. upaprayantau adhvaraM mantra vocemAgnaye / Are asme ca zRNvate // 1 // uppryntH| gotamo raahgnnH| upapragacchantaH / yajJam / mantram / vocemAnvaham / agnye| dUre'pi sthitvaa| asmAkaM vcnm| zRNvate'pekSite dhane dure sthite'pi stoturvacanaM zRNotIti vAjasaneyaka uktmiti| 21 22 1. 0nti M. 2. manovRttaye Sy. P. and M. 16. rUhU0 P. D. mno'ntHkrnnm| hRdayaM tddhisstthaanm|| rAhu0 M. 17. 0yaccha0 P. prAptyatayorubhayorapi Sk. vicchedena samyaganutiSThanta ityarthaH Sy. 3. tavRttimate'ntaHkaraNAya ca Sy. 18. 0jJa M. hiMsApratyavAyarahitamagniSTo4. dhanasyArthAya Sk. mAdiyajJam Sy. 16. stutilakSaNamSk. 5. yamaM bndhnm| svavedyAM dhAraNa- mananasAdhanametatsUktarUpaM stotram Sy. mityarthaH Sk. 20. vaktAro bhUyAsmetyAzAsyate Sy. 6. suSThu nirvaahksy| yadvA zobhanaM dhUrvati __agnaye ityetannityamAzAsmahe Sk. dAridrayaM hinastIti sudhuuH| tAdRzasya ... 21. aGganAviguNayuktAya devAya Sy. dhanasya Sy. zobhanA dhUryasya sa sudhuro | 22. sannikRSTe vyavasthitAyeti vAkyazeSaH Sk. rthH| tasya Sk. 23. asmadIyastutizravaNaM prati sAdarAya na 7. zaGkama M. zaknoteH karmabhUtadhAtvanta- | nirAdarAyatyarthaH Sk. 24. P. and rasApekSatvAtkartumiti vaakyshessH| | D. add. api after apekSite zaknuyAma kartumityetadAzAsmahe Sk. | 25. 0vi D. sthito is suggested 8. dannAM M. for sthite 26. stotRva0 M. 6. Omitted by P. 10. devaiH | 27. 0yika0 P. D. From the sambhajanIyam Sy. devaiH sevitaM devAnAM / words used by V. M., the vA''hArabhUtam Sk. 11. 0nna M. passage seems to be a havirlakSaNamannam Sy. quotation from any of the 12. hevi0 M. texts, attributed to Vajasa13. 0ragnavadhi0 P. agnerupari dhaaryntH| neya, a patronymic of agnau havirbhiomaM kurvanta ityarthaH Sy. | Yajnavalkya. The texts in14. adhinida. P. nA D. clude the Yv, SB, Brh. U. adhizabdaH...padapUraNaH ... dadhAnA dadata / Sr. Su, etc. It is however yajatetyarthaH Sk. untraced. The linguistic 15. Ms. D. puts the figure // 73 // evidence is against its being here to indicate the end of a quotation from the texts the seventythird hymn. No mentioned above. such number is given in ' 28. V. Madhava ignores ca For Private and Personal Use Only Page #426 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 371 1.5.21.5 ] [ I.74.5. yaH snIhitISu pUrvyaH saMjagmAnAsu kRSTiSu / arakSAzuSe gaya'm // 2 // ___ yaH sniihitiissu| yH| hntriissu| saMgacchamAnAsu shtrubhuutaasu| prjaasu| puraannH| rakSan / yajamAnAya / gRhaM mahyaM tasmai mantraM vocem| uta bruvantu jantava udagnivatrahAjani / dhanaMjayo raNairaNe // 3 // uta bruvntu| kAmamenam / stuvantu / manuSyAH / udajanyaraNyoH / agniH / vRtrho| yuddhe yuddhe / dhanasya jetaa| yasya' dRto asa kSaye veSi havyAni vItaye / dusmatkRNoSyadhvaram // 4 // ___ yasya duutH| yasya / duutH| bhavasi / gRhe| kAmayase c| hvyaani| ashnaay| yasya ca yajJam / darzanIyam / krossi| tamitsuhavyamaGgiraH sudevaM saMhaso yaho / janA AhuH subarhiSam // 5 // tmitsuhvym| tm| ev| zobhanahaviSkam / aGgiraH ! jnaaH| AhuH / sudevaM c| 1. yasnihiteSu P. ya snIhItiSTha D. yaH | zatrudhanAnAM jetA Sy. sIhikrISu M. 17. yajamAnasya Sk. 2. haMtriSu P. hastrISu M. 18. devayajanalakSaNe Sy. 19. gamayasi Sy. 3. pura0 P. sarvata utkRSTa ityarthaH Sk. 20. carupuroDAzAdIni Sy. 4. arakSat is suggested for rakSan 21. 0se ma havyanyaza0 M. havyaM nyazanA P. 5. SaSThyarthe cturthii| havIMSi dattavato devAnAM bhakSaNAya Sy. bhakSayitum Sk. ___ yajamAnasya Sk. 6. dhanam Sy. 22. yajamAnam Sy. 7. 0maH M. yacchabdazruteH pUrvayaka- | 23. aGganAdiguNayuktAgne! Sy. vAkyatA Sk. 8. anantaram Sy. | aGgiraHzabdo'pi kAryazabdaH so'yautazabdo'pyarthe Sk. 6.bruvantu mantramagnaye mityabhisambandhAt kAraNe pryuktH| Sk. 10. jAtAH sarve RtvijaH Sy. agniIGgirasaH kaarnnbhuutH| . .. jAyamAnatvAjjantavaH putrA ihaabhipretaaH| athavA'GgAni shriiraavyvaaH| tadvadaGgi asmadIyAH putrA api bruvantvityetadAzA- shriirm| tasya sthitiheturazitasmahe ityarthaH Sk. 11. Uo jaaytaam| piitrso'nggirsH| tasya kartA asmadyajJeSu dIpyatAmityarthaH Sk. anggiraaH| jATharAtmanA hyagnirazitapItaM 12. sakAzAdutpannaH Sy. zarIrasthitihetubhUtaM rasatAmApAdayati / 13. 0jannaraNyogni P. tasyAgneH sambodhanamidamagira iti Sk. 14. vRtrANAmAvarakANAM zatrUNAM hantA Sy. | 24. zobhanadaivatam Sy. asmacchatrUNAM hantA Sk. zobhanA devA yasya sa sudevH| taM sude15. dhanAnAm Sk. 16. jAtaM P. tejAH M. I vm| devAnAM cAnugrAhyamityarthaH Sk. For Private and Personal Use Only Page #427 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 372 [ 1.5.22.3. I.74.8. ] sahasaH / putra! zobhanayajJaM c| A ca vahA~si tA~ iha devA~ upa prazastaye / havyA suzcandra vItaye // 6 // ___ Aca vhaasi| upAvahasi / c| tAn / ih| devAn / prazaMsanAyemAni / havyAni / sukAnta ! devAnAm / azanAya / bhveyuH| na yorupabdirazvyaH zRNve rathasya kaJcana / yada'gne yAsi dUtyam // 7 // ____ na yorupbdiH| na / gcchtH| shbdH| azveSu bhvH| zrUyate / kdaa| cidpi| rthsy| yadA / agne ! gacchasi / dUtyaM rakSasAmananvacArAya ni: zabdaM gacchasIti / tvoto vAjyahayo'bhi puurvsmaadprH| pra dAzvA~ agne asthAt // 8 // tvoto vaajii| tvayA rkssitH| annvaan| alajjan / pUrvasmAt / aparo yAdRgAkAraH pUrvamatAdRzAkAraH / abhipratiSThatyucchrite pade / yjmaanH| 071 1. balasya Sk. bhyata ityarthaH Sy. 17. kadAcana, tadAnIM 2. balena mthymaano'gnirjaayte| tena balasya sarvadApi Sy. 18. Omitted by P. putra ucyate Sk. 3. yajJazobhana P. and D. 16. dRtyA P. yajamAnAnAM 4. vAhA0 P. 5. asmatsamIpaM ... prApaya dUtatAM pratipadya devalokaM gacchasItyarthaHSk. ___Sy. upAvaha ca Sk.. 20. 0nvapacA0 P. D. 0carA0 M. 6. cet M. cazabdazruteryaja ceti vAkya- | 21. pajiha P. 22. upakalpitahaviSka shessH| padapUraNo vA cazabda: Sk. ityarthaH Sk. 23. zobhanatvAddhaviSAma7. tacchabdazruteryogyArthasambandho yacchabdo- lajjitaH Sk. 24. svasmAdadhikArAt ___sdhyaahaaryH| ye AvoDhuM yogyAstAna Sk. Sy. 25. arvaagdeshvrtii| nAtidUracara 8. asmin karmaNi Sy. asmadIye yajJe Sk. | ityarthaH Sk. 26. nikRSTo bhavati Sy. 6. carupuroDAzAdIni havIMSi Sy. 27. aizvaryamabhiprApya pratitiSThati sarvotkRSTo SaSThyarthe tRtiiyaissaa| haviSAM ca Sk. bhavatItyarthaH Sy. 10. zobhanAlAdanAgne! Sy. havibhiH stutibhirbhavantamabhigacchatI11. 0yu M. prApayetyarthaH Sy. tyrthH| athavaivamanyathA'syA Rco'rtha12. 0ruvadbhiH P. punayorupabdhi M. yojnaa| tvadrakSito haviSmAnalajjitaH 13. devalokaM gacchata ityarthaH Sk. puurvsmaadprH| pUrvaprasthitAdanantara eve14. zravaNArhaH Sy. 15. bhava P. M. tyrthH| dAzvAn he agne abhiprAsthAt heSitazabdaH zaphazabdo vetyarthaH Sk. svrglokmbhigcchti| maraNottarakAlaM 16. M. adds ca after shruuyte| svargalokaM prApnotItyarthaH Sk. rathasya zIghragamanenAsmAbhiH zabdo nopala- '28. V. Madhava ignores agne For Private and Personal Use Only Page #428 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 1.5.23.2. ] u'ta dyu'matsu'vIryaM' bR'hada'gne vivAsasi / de'vebhyo' de'va dA'zuSe' // 6 // / 6 deva / dAzuSe / www.kobatirth.org 9 373 4 uta yumat / apic| dIptimat / zobhanavIryam / bRhadannam / gamaya prayaccha / devebhyaH / bhajanIyam / Acharya Shri Kailassagarsuri Gyanmandir 1.75. ju'Sasya' sa'pratha'stasaM' vaco' de'vapsa'rastamam / ha'vyA juhvA'na A'sani' // 1 // ha 10 juSasva sprthstmm| sevsv| sarvataH pRthutmm| vacaH / atizayena dIptarUpam, psa iti 1.1 12 13 14 rUpanAma, ro matvarthIyaH / havyAni / Asye / prakSipaH / athA' te aGgirasta'mAgne' vedhastama pri'yam / vo'cema' brahma' sAna'si // 2 // [ I. 75.2. 15 6 17 13 16 ate / atha / te / aGgirasAM variSTha ! agne ! prAjJatama ! priyam / vocema / stotram / 1. pUrvasyAmRci yadyagnirabhigamyamAnastatotrotazabdaH padapUraNaH / atha svargastataH phalasamuccayAdutazabdo'pyarthe / api maraNottarakAlaM svargaM prApnoti asmai jIvate Sk. 2. dhumad dIptimadannaM dhanaM vA Sk. 3. chedanavIyaM M. 4. prauDhaM dhanam Sy. 5. gamayitumicchasi prApayasIti yAvat Sy. vivAsatiH paricaryAyAmanyatra / iha tu dAzuSa iti sampradAna caturthIzruterdAnArthaH / dadAsi Sk. 6. carupuroDAzAdIni havIMSi dattavate tasmai yajamAnAya Sy. havIMSi dattavate / yaSTre ityarthaH Sk. 7. V. Madhava ignores agne / Ms. D. puts the figure // 74 // here to indicate the end of the seventyfourth hymn. No such number is given in P. and M. 8.0maH M. atyanta vistIrNam Sk. 6. voca P. stotralakSaNamasmadIyaM vacanam Sy. asmadIyaM stutilakSaNaM vacaH Sk. 10. tiza0 P. devAnAM prINayitRtamam Sy. devasyAgneH rUpairatizayena yuktam / azeSAgnirUpaprakAzanamityarthaH Sk. 11. rA P. 12. stokalakSaNAni havIMSi Sy. 13. a0 M. AtmIye Sk. 14. 05 M. prakSipan is suggested for prakSipaH / imAni stokalakSaNAni havIMSi vRthA mA bhUvan, tatsarvaM tvadIyena mukhena svIkuvityarthaH Sy. havIMSi bhakSayantrityarthaH Sk. 15. Anantarye / ato'pyanantaram / paramityarthaH Sk. athA P. athazabda ataH 16. atizayenAGganAdiguNayukta ! yadvA aGgirasAM variSTha ! Sy. he aGgirasa RSeratizayena kAraNabhUtazarIrasthitihetorvA'zitapItasya syAtizayena kartaH Sk. rasa For Private and Personal Use Only 17. prajJAtama M. 18. 0maH M. 16. stutilakSaNaM brahmetyAzAsmahe / ciraM sambhajanIyaM vA Sk. Page #429 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 374 I.75.5. ] [ 1.5.23.5. kastai jAmirjanAnAmagne ko dAzvadhvaraH / ko ha kasminnasi zruitaH // 3 // kaste jaamiH| kaH / te / bandhuH / janeSu / kIdRzo vA tava / dttyjnyH| kIdRzazIlastvam / asi / kIdRzazIle / vA / Azrito bhavasi / / tvaM jAmirjanAnAmagne mitro asi priyaH / sakhA sakhibhya IDyaH // 4 // tvaM jA 14 / mitraM c| bhvsi| sakhA / tvm| bndhuH| jnaanaam| a ! pra sakhibhyaH / stotvyH| yajA no mitrAvaruNA yA devA~ RtaM bRhat / agne yakSi skhaM damam // 5 // 10 yajA nH| yj| asmAka / RtamAdityam / svo damaH svagarIraM taM c| yj| "agnimagna mitrAdInAM yAgamAzAste / 1. tvaM srvairgunnairdhiko'si| tavAnurUpo 15. 0ti M. 16. sakhivadatyantaM priyaH Sy. bandhurnAstIti bhAvaH Sy. 17. samAnakhyAnebhya RtvigbhyaH Sy. 2. yajamAnAnAM madhya Sk. 3. rava P. SaSThayarthe cturyussaa| sakhInAM ceDyaH 4. datta0 P. tvAM yaSTumapi samarthaH / stutyaH Sk. 18. haviSA pUjaya Sy. ko'pi nAstItyarthaH Sy. 16. asmAkamarthAya Sk. 20. prauDham Sy. pUrvamapi kRtayAga ityarthaH Sk. mht| suvityarthaH Sk. 21. bRhedRta0 5. IdRgrUpa iti sarvairna jJAyasa ityarthaH Sy. ___M. satyaM yathArthaphalaM yajJaJca yajetyeva ko ha? hazabdotra vaarthe| ko dhA ? | Sy. satyam Sk. 22. 0tya P. D. sAkAGkSatvAt priya iti vAkyazeSaH Sk. 23. 0ma P. D. M. svakIyaM...yajJagRham Sy. 6. kasmin sthaane...| tatsthAnamapi na svaM damamupazamaM gRhaM vaa| damazabdena tadvatokenacid jnyaayte| atastvamasmAbhimAMsa 'gnereva yAga ucyate / upazamavantamAtmAnaM dRSTibhiH kathamupalabdhavya ityagniH yajJagRhAdigRhavantaM vA yajetyarthaH Sk. prazasyate Sy. yajamAne Sk. 24. tacca M. 25. yajAgnim M. 7. kastava jJAtiH kRtopakAraH priyo vaa| sNgcchsv| tvayyantarvidyamAne sati hi kasminnAzrito'si yena niruddho'smadyajJaM yajJagRhaM pUjyate Sy. 26. TS. 2. 5. nAdhigacchasItyAgamanavilambanAdupAla 9. 4. 27. tanUH M. 28. 0nA P. mbho'yam Sk. 8. V. Madhava | 29. gA0 P. 30. 0zAsanta M. ignores agne| 6. 0mi M. | 31. V. Madhava ignores agne| 10. uktaprakAreNAcintyarUpaH Sy. Ms. D. puts the figure 110211 11. anugrahItRtayA sarveSAM janAnAM ... bandhuH here to indicate the end of Sy. 12. sarvayajamAnAnAm Sk. the seventyfifth hymn. No 13. 0ya M. prINayitA tvaM yajamAnA- such number is given in nAm Sy. 14. pramotestrAyako'si Sy. ' P. and M. For Private and Personal Use Only Page #430 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 1.5.24.2. ] 375 I.76. ma'nI'SA / kA ta' upa'ti'rmana'so' varA'ya' bhuva'ne' zaMta'mA' kA ko vA' ya'jJaiH pari' dakSi' ta Apa' kena' vA te' mana'sA dAzema || 1 || ha 10 www.kobatirth.org tubhyam / dadAmaH / kA ta upetiH| kIdRzam / tava / upagamanam / manasaH / varaNAya / kA vA / bhvti| sukha 4 5 E C : tmaa| tv| stutiH| kH| vA / yajJaiH / tvattaH / vRddhim / Apa / kIdRzena / vA / manasA yuktAH / Acharya Shri Kailassagarsuri Gyanmandir ehya' i'ha hotA' ni SI'dAda'ndha'H su pu'rae'tA bha'vA naH / ava' tvA' roda'sI vizvami'nve yajA' ma'he so'mana'sAya' da'vAn ||2|| 1. kA upetirbhuvat / kIdRzamupagamanaM bhavet / na kApyasti / tavocitamupagamanaM vayaM kartuM na zaknuma iti bhAva: Sy. 2. nivAraNAya asmAsvavasthApanAya Sy. varazabdaH zreSThavacanaH / SaSThyarthe caiSA caturthI / zreSThasya Sk. 3. tavocitA stutirapi nAstItyarthaH Sy. kayopagatyopagamyamAnaH stutyA vA stUyamAnastvaM manasA prIyasa ityarthaH Sk. 4. ko vA yajamAnaH Sk. 5. tava sambandhibhiryAgaiH Sy. 6. balaM vA Sy. [ 1.76.2. 11 12 13 14 egne / Agaccha / agne ! atra / hotA san / niSIda / ahiMsitastvam / suSThu / asmAkam / agrato gantA / bhava hautraM kurvANam / tvAm / sarvavyApinyau / dyaavaapRthivyau| rksstaamrth| 16 1 20 21 22 23 mahate / saumanasAya / yaja / devAniti / dakSazabdo'trAtmavacanaH / ... manovacano vA / tavAtmAnaM mano vA Sk. 7. na ko'pItyarthaH / tavocitAn yAgAnanuSThAya taiH phalaM prApyate ityetadapi durghaTameveti bhAva: Sy. sarvato vyApnoti Sk. 8. upagamanAdikaM tAvadAstAM, tasya sarvasya sAdhanabhUtaM mana evAsmAkaM durlabhamityAha keneti... kena manasA kIdRzyA buddhayA Sy. 6. havIMSi prayacchAma / tavopagamanAdyanurUpaM mano'smAkaM notpadyata ityarthaH Sy. havIMSi .. ... / etatsarvaM kathaya / sukhaM vayaM jJAtvA kumaM ityarthaH Sk. 10. V. Madhava ignores agne / pari 11. asmin yajJe Sy. 12. 0ta P. devAnAmAhvAtA san Sy. 13. upaviza Sy. 14. rAkSasAdibhi: Sy. 15. sarvakarmasvagratogAmI Sk. 16. gantA ( bhavati sukhatamA tava stutiH ) bhava P. 17. ho0 D. nautraM M. 18. sasarva 0 P. 16. 0thAma0 M. 20. te P. D. 21. saumanasyAya Sy. For Private and Personal Use Only saumanasyAyAsmAkam Sk. 22. havirbhiH pUjaya Sy. 23. dAnAdiguNayuktAn indrAdIn Sy. Page #431 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir I.76.4. ] 376 [ 1.5.24.4. pra su vizvAkSaso dhakSyagne bhavo yajJAnAmabhizastipAvo / athA vaha somapati haribhyAmAtithyamasmai cakamA sudAvnai // 3 // prasu vishvaan| pradaha / susstthu| vizvAn / raaksssaan| agne ! bhava tvam / yajJAnAm / upadravasya rakSakaH / ttH| indraM tadIyAbhyAm / azvAbhyAM sh| aavh| aatithym| asmA indrAya vayam / kurmaH / shobhndaanaay| pra'jAvatA varcasA vahnirAsA ce huve ni ca satsIha devaiH / veSi hotramuta potraM yajatra bodhi prayanta nitarvasUnAm // 4 // prjaavtaa| prajananavatA prAdurbhavatA / vacasA / voDhAham / asyen| Ahuve tvAM tvaM ca / 15 16 nissiid| yjnye| devaiH sa 21 / yaSTavya! vdhysv| pradAta: ! hai| kAmaya 24 janayitaH ! dhanAnAM dAtA bhvaamiiti|" 1. 0zvAntrarakSAn P. ccAritenetyarthaH Sk. 2. asmAbhiranuSTheyAnAm Sy. | 14. huve P. M. ive D. 3. hiMsAyAH Sy. hisituhiMsAto vA Sk.. tamagnim . . . AhvayAmi Sy. 4. 0ka P. A ca huve / vyatyayenAyaM madhyamasya sthAne 5. sarveSAM somAnAM pAlakam Sy. uttmpurussH| Ahvaya ca devAn Sk. 6. asmadyajJaM prApaya Sy. | 15. ihAsmadIyAyAM vedyAm Sk... 7. atithyahaM satkAram Sy. 16. AhUtaH Sk. 8. nadAyaH M. zobhanasya phalasya dAtre Sy. | 17. vetirgtyrthH| zuddho'pi cAtra sopa6. prajAnatA M. sargArthe drssttvyH| upagaccha Sk. 10. janabhavatA M. 18. hautraM kuvityarthaH Sk. yajamAnebhyo dAtavyApatyAdiphalopetena | 19. uta potraM potrakarmANi vaa| sarvakarmA Sy. prajananaM prjaaH| tdvtaa| atizaya- NItyarthaH Sk. vadevatAguNotpAdanazaktiyuktenetyarthaH Sk. | 20. Omitted by P. and D. 11. stotreNa stutaH Sy. AhvAnavAkyena Sk. 21. yaSTaryaSTavya vA Sk. 12. devebhyo haviSAM voDhA Sy. 22. 0sya P. D. asmAn bodhaya Sy. pratyakSakRto'yaM mntrH| ncedmaamntrnnm| / cAsmadIyAH stutIrityarthaH Sk. ato yattacchabdAvadhyAhRtyaikavAkyatA 23. dhanAnAM . . . prakarSaNa niyantaH ! neyaa| yastvaM vahnirvoDhA haviSAM bala- vasUnyasmadAyattAni kurvan ! Sy. vAn vA saH Sk. 13. asye0 P. 24. AhutidvArA sarvasya janayitaragne Sy. AsyasthAnIyayA jvAlayA Sy. upAyAntaraizcotpAdayitaH! Sk. tAtsthyAt taacchndym| maJcAH kroza- 25. 0miti P. ti missing M. ntIti ythaa| aasysthen| svayamevo- / 26. V. Madhava ignores ca For Private and Personal Use Only Page #432 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 377 1.5.25.1. ] [ I.77.I. yathA vipresya' manuSo huvibhirdevA~ aryajaH kavibhiH kaviH san / evA hautaH satyatara tvamadyAgnai mandrayo juhvA yajasva // 5 // yathA viprsy| yathA / medhaavinH| manoH prajApateH / havibhiH / devAn / ayjH| kavibhyo'pi / kaviH / san / evam / hotaH! atizayena satya ! adya / tvam / agne ! mndryaa| jvAlayA devAn / yjsveti|' I.77. kathA dozemAmaya kAsmai devajuSTocyate bhAmine gIH / yo matryeSva'mRta RtAvA hotA yajiSTha itkRNoti devAn // 1 // kathA dAzema / katham / agnaye haviH / dAzema / kA vaa| asmai / devarjuSTA kalyANI / ucyate zatruSu / krodhavate / stutiH| yH| amRtH| mnussyessu| devAn / kRnnoti| satyavAn / hvaataa| ysstttmH| 1. yajJe Sy. manuSyasya Sk. Sy. dadAma Sk. 2. carupuroDAzAdibhiH Sy. 14. devaiH sevitavyA Sy. 3. jaM M. devAn / ayajaH is omitted asya devasya priyA Sk. ___by D. 15. 0nte P. tAdRzIM stutimapi kartuM na 4. medhAvibhirRtvibhiH saha Sy; Sk. zaktA ityarthaH Sy. anyaiH stotRbhiH Sk. 5. krAntadarzI san Sy. 16. zatruSu / krodhavate is omitted by P. 6. homaniSpAdaka Sy. and D. tejasvine'gnaye Sy. 7. satsu sAdho Sy. stotRNAmupari krodhavate dIptimate vA 8. dha P. Sk. 17. 0ti P. gIH stutiH 6. harSayitryA Sy. modayitryA Sk. kathayata bhoH stotAraH RSayo vaa| sukhaM 10. homasAdhanabhUtayA srucA Sy. jJAtvA vayamapi tathA kurma ityarthaH Sk. hUyamAnatvAd juhuuraahutirbhipretaa| tayA | 18. yomutaH P. maraNarahitaH Sy. Sk. 11. havibhiH pUjaya Sy. 16. maraNadharmasvasmAsu vartamAnaH san devAn... 12. Ms. D. puts the figure // 7 // hvibhiryuktaankrotyev| tAdRzAyAgnaye here to indicate the end of kathA dAzemeti pUrveNAnvayaH Sy. the seventysixth hymn. No 20. yo manuSyaloke devAnAhvayatItyarthaH Sk. such number is given in 21. yajJavAn vA Sy.; Sk. P. and M. 22. vA P. devAnAmAhvAtA homaniSpA13. katham / agnye| haviH missing M. dako vA Sy. agneranurUpaM yajJaM kartumazaktA vayamityarthaH / 23. V. Madhava ignores it For Private and Personal Use Only Page #433 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 378 I.77.3. ] [ 1.5.25.3. yo adhvareSu zartama RtAvA hotA tamU namaumirA kRNudhvam / agniyadvarmatIya devAntsa cA bodhAta manasA yajAti // 2 // yo adhvressu| yaH / yajJeSu / sukhatamaH / Rtaavaa| hotA bhavati / taM yUyam / namaskAraiH / AtmAbhimukhaM kurut| agniH / yasmAt / manuSyArtha devAn . . . . . . . . . . / saH / ced budhyate yakSyAmIti tataH / vuddhipUrvameva / yajati / / sa hi kratuH sa maryaH sa sAdhumitro na bhUdadbhutasya rathIH / taM medhaiSu prathamaM devayantIviMza upa bruvate dusmamArIH // 3 // 16 17 18 19 20 to| saH / mArakaH / saH / saadhyitaa| skhaa| iv| abhata / mahataH / netA / tam / yajJeSu prathamam / devayantyaH / prjaaH| upastuvanti / darzanIyam / gatyaH (2) 1. 0tamaM matAvA D. sukhtmH| RtAvA prajJAnarUpo vA Sk. 15. manuSyAkAra:Sk. is missing in M. 16. utpAdayitA Sy. sAnugrahacittaH Sk. satyavAn, yathArthadarzItyarthaH Sy. 17. mitra iva devtaavishessH| athavA mitra 2. devAnAmAhvAtA Sy. iti vyatyayena puNllinggtaa| mitramiva / ____ yajJeSu hautraM karotItyarthaH Sk. yathA yadyasya mitraM tattasyopari sAdhu / evaM 3. he matputrA Rtvijo vA Sk. sarvasyoparItyarthaH Sk. 18. eva D. 4. stotraH Sy. annahavirlakSaNairvA Sk. yathA sakhA dhanAni prApayati tadvat Sy. 5. 0gniM D. 6. yuSmAn D. yadA Sy. | 16. bhra P. skhaa| iv| abhUt is 7. yajamAnArtham Sy. 8. devArtha P. I missing in M. 6. jati P. jAti D. The passage | 20. abhUtasyAlabdhasya dhanasya Sy. beginning with taM yUyam and adbhutasya mahato yajJasya Sk. ending with jAti is missing 21. raMhayitA prApayitA Sy. 22. netAraM M. in M. 10. tadAnIM so'gniryssttvyaan| 23. utkRSTam Sk. 24. devAnAtmana sarvAn devAn ... jAnAti Sy. icchantyaH Sy. devAn kAmayamAnAH Sk. yasmAcca so'gnirbodhayati ca devaan| 25. vizo brAhmaNAdimanuSyajAtayaH Sk. kim ? sAmarthyAt stutiiH| devAn / 26. prathamamupabruvate stutibhirupetya pradhAnabhUta stautItyarthaH Sk. iti kathayanti Sy. upagatya bruvate yad 11. jJAtvA ca manasA namasA tAn . . . havibhiH / yad vivakSitam Sk. 27. 0ya M. pUjayati Sy. cittena ca yjti| upakSapayitAraM vA tamasAM zatrUNAM vA Sk. sAdarazca devAn yajatItyarthaH Sk. 28. gatyaM D. tamagni ... gacchantyo bhajantyaH 12. V. Madhava ignores u Sy. artervA gatyarthasya AGpUrvasya vA 13. hizabdaH padapUraNa: Sk. rAterdAnArthasyedaM ruupm| abhigantryo 14. karmaNAM krtaa|... vizvasyopasaMhartA Sy. dAmyo vA haviSAmityarthaH Sk. For Private and Personal Use Only Page #434 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1.5.25.5. ] 376 [ I.77.5 sa no nRNAM nRtamo rizAdo agnigiro'va'sA vetu dhItim / tanA ca ye maghavAnaH zaviSThA vAjeprasUtA iSayanta manma // 4 // sa no nRnnaam| sH| asmAkam / netnnaam| vrisstthH| rishtaamsitaa| agniH / stutiiH| rakSaNArtham / kaamytaam| krm| c| dhnen| ye dhnvntH| atizayena balinaH / preritahaviSkAH / aicchan agneH| stotraM teSAmasmAkamiti / evAgnirgotamebhirRtAvA viprebhirastoSTa jAtavedAH / sa eSu dyumnaM pIpayatsa vAjaM sa puSTiM yAti jopamA cikitvAn // 5 // evaagniH| ev| agniH / gautamaiH / satyavAn / brAhmaNaiH / astosstt| jaatprjnyH| sH| gotameSu / annam / balaM ca / varSayatu / saH / poSam / gamayati / abhilaSitam / jAnanniti / 3 . 1. manuSyANAM madhye prakRSTo mnussyH|| 14. evamasmAbhiH Sk. devA api hi manuSyAkAratvAnmanuSyA | 15. gau0 M. RSibhiH Sy. ucyante Sk. 2. atizayena netA Sy. | 16. yajJavAn Sy. 17. medhAvibhiH 3. zatrUNAM ... bhakSayitA Sy. ___Sy. 18. 05 P. stuto'bhUt Sy. rizatAmasi ksseptaa| hiMsatAM pratihiM- 16. jAtadhanaH . . . vA Sy. 20. san M. sitetyarthaH Sk. 4. 0zi M. 21. egviti SaSThyarthe saptamI Sk. 5. 0ti D. asmAkam Sy. | 22. dyotamAnaM somam Sy. dyumnamiti 6. havirlakSaNenAnnena Sy. havirlakSaNenAnena dhnnaam| so'gnireSAmasmAkaM dhanaM ___saha Sk. 7. yAgAkhyam Sk. vardhayatu Sk. 23. havirlakSaNamannam Sy. 8. havirlakSaNena dhanena Sk. sa eva vAjamannam Sk. 24. 0yitu P. 6. yajamAnAH Sy. 10. shvtirgtikrmaa| apibat / yadvA tAnRSIn apAyayat Sy. atizayenopagantAraH Sk. 25. gamati M. praapnotu| yadvA'smAkaM 11. 0taH ha. M. prasUtaM preritaM vAjo dhanAni poSaM prApayatu Sy. havirlakSaNamannaM yastAdRzA bhUtvA Sy.. dadAtvityarthaH Sk. 26. evaM somalakSaNaM lipsitenAnnena preritaaH| analAbhArtha- carupuroDAzAdilakSaNaM havizca svIkRtya mityarthaH Sk. 12. eSayanti RtvigbhiH | so'gnirjoSamasmAbhiH kRtaM sevanam Sy. kaaryitumicchnti| teSAmapi stuti- 27. prArthanAM jAnannityarthaH Sk. magniH kAmayatAmiti bhAvaH Sy. iSu | 28. V. Madhava ignores aa| gatau / gmyti| uccArayatItyarthaH Sk. Ms. D. puts the figure 116611 13. mananarUpam Sy. here to indicate the end of mananaM stuti ye iSayante teSAmapi giro- the seventyseventh hymn. 'vasA vetu dhIti cetyevaM tacchabdamadhyA- No such number is given hRtya yacchabdo nirAkAGkSIkartavyaH Sk. I in P. and M. For Private and Personal Use Only Page #435 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 380 I.78.4. ] [ 1.5.26.4. I.78. abhi tvA gotamA girA jAtavedo vicarSaNe / dyumnaira'bhi pra NaunumaH // 1 // ____ abhi tvaa| aabhimukhyen| prakarSaNa / stumaH / tvAm / gotamA vayam / giraa| jAtavedaH ! vidraSTaH ! annaani| abhiH dvitiiyaasmaarkH| tamu tvA gotamo girA rAyaskAmo duvasyati / dyumnairabhi pra NonumaH // 2 // tamu tvA / tam / tvAm / gotamaH / stutyaa| dhanakAmaH / pricrti| vacanayoruktA saMgatiH / tamu tvA vAjasAtamamaGgirasvaddhavAmahe / ghumnaira'bhi pra NonumaH // 3 // ___ tamu tvA vAjasAtamam / tam / tvAm / atizayenAnnAnAM dAtAram / aGgirasvat / havAmahe / tamu tvA vRtrahantama yo dasyUravadhUnuSe / ghumnairabhi pra NonumaH // 4 // tamu tvA vRtrahantamam / tam / ev| tvAm / atizayenopadravANAM hantAram / yastvam / rAkSasAn / avdhuunossi|" 1. abhi0 M. astauditi zeSaH Sy. | 13. stautiityrthH| parastu pAda AdhyAtmi2. Abhimukhyena punaH punaH stumaH Sy. katvAd bahuvacanayogAcca bhinnaM vAkya yatra paunaHpunyenopasargAbhyAsastatra m| tena tulyArthatve'pyapunaruktatA Sk. tatsambandhinaH kriyApadasyApyabhyAso | 14. na ca nayo0 M. drssttvyH| abhipraNonumo'bhipraNonuma iti| | 15. V. Madhava ignores u| ... suSThu punaH punarabhiSTuma ityarthaHSk.. dyumnaiH / abhi| pr| nonumaH 3. gau0 M. asya sUktasya draSTA gotama 16. 0tama P. 17. dAtRtamaM subhartRtamaM RssiH| RSerekatve'pi pUjArtha bahuvacanam | vA havirlakSaNAnAmannAnAm Sk. Sy. 4. stotralakSaNayA vAcA Sy. | 18. aGgirasya...vat M. aGgirasa ivaSy. 5. jAtAnAM veditaH ! Sy. 16. V. Madhava ignores u| 6. 0do'pidra0 M. vizeSeNa sarvasya | dyumnaiH / abhi| pr| nonumaH draSTaH! Sy. 7. annArtham M. | 20. pApmanAmatizayena hantAram Sy. tvadIyaguNaprakAzakarmantraiH Sy. zatrUNAM hantRtamam Sk. dyumnairdhanairyazobhiragnairvA hetubhUtaiH / / 21. 0yastvAM P. dhanAdilAbhArthamityarthaH Sk. 22. upakSapayitana rAkSasAdIn Sy. 8. 0bhi M. Omitted by P. and D. anAryAn Sk. 23. 0dhu0 P. 6. 0yasmA0 P. D. 0yamasmA0 M. avacAlayasi, sthAnAtpracyAvayasi Sy. 10. ya uktaguNo'si tam Sk. | 24. V. Madhava ignores dyumnH| 11. tvA P. 12. gau0 M. abhiH| pr| nonumaH For Private and Personal Use Only Page #436 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 381 1.5.27.1. ] [ I.79.1. avaucAma rahUMgaNA agnaye madhumadvacaH / dyumnairabhi pra NonumaH // 5 // avocaam| uktvntH| raahuugnnputraaH| agnye| rasavat / stotram / dyumnaishc| abhiprnnonumH| _I.79. hiraNyakezI rajaso visAre'hidhunitiiva dhrajImAn / zucibhrAjA upaso narvadA yarzavatIrama'syuvo na satyAH // 1 // hirnnykeshH| hirnnysdRshrshmiH| udakasya / visaare'ntriksse| aahntaa| kmpyitaa| 10 vAta iva / diiptiH| usssH| ajaann| annvtiiH| kmcchvH| iv| satyabhatA yathA karmaNaH kartAraH phalena yujynte| 1. rahU P. D. rahUgaNasya putrA vayaM gotamAH | 14. zobhanadIptiHsan meghAjjalAni nirgamayituM ___Sy. 2. aGganAdiguNayuktAya Sy. / jAnAti Sy. 15. 0so jA0 P.D.M. 3. mAdhuryopetam Sy. prItikaram Sk. meghAdudakasya niHsAraNamagnireva jAnAti, 4. vacanam Sy. 5. dyotamAnaH stotraiH Sy. uSasastu na jAnantItyarthaH Sy. 6. Abhimukhyena prakarSaNa stumaH Sy. nvedaaH| medhaavinaamaitt| vyatyayena 9. Ms. D. puts the figure 1105|| caatraikvcnm| medhAvinyaH Sk. here to indicate the end of | 16. 0tI D. yazasvatIH kIrtimatyo the seventyeighth hymn. | havirlakSaNena (dhanena) dhanavatyo vA Sk. No such number is given | 17. yAgakarmakAmAH Sk. in P. and M. 18. 0taM P. avitathArambhA n| evambhUtAH 8. hitaramaNIyAH kezasthAnIyA jvAlA yasya prajA iv| atroSasAmajJAnenAgniH sa tthoktH| suvarNavadrocamAnajvAlo prazasyate natu tA nindyante Sy. vA Sy. ujjvalavarNatayA hiraNyasadRzI avisaMvAdinyaH / . . . athavA navedA dIptiryasya sa hiraNyakezo'gniH Sk. ityekavacananivezAdupameyasyAgnevizeSaNaM 6. udatasya M. 10. vivAsare D. yshsvtiirityaadigunnaaH| yathoSasaH visaraNe meghAnirgamane nimittabhUte sati Sy. zucibhrAjasastadvanmedhAvI agniH zuci vigmnkaale| vRSTikAle ityarthaH Sk. bhraajaaH| ityevaM madhyame'gnau yojnaa| 11. Agatya hantA meghAnAm Sy. pArthive tUdakaM visAryate yena sa rajaso ahiriti meghnaam| SaSThyarthe caiSA | visAro yjnyH| ahirityApUrvasya hi prthmaa| meghasya Sk. 12. raMpa0 P. gatAvityasya ruupm| vRSTihetau yajJe vRSTikAle vaidyuto'gnirvaSitetyarthaH Sk. pArthivo'gnirAhavanIyAtmanAGgabhAvaM gante13. 0van P. zIghragatiyuktaH Sy. tyrthH| dhuniH kampayitA svayaM bhayena atyantazIghragatirityarthaH Sk. vA kampayitA zatrUNAm Sk. For Private and Personal Use Only Page #437 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 1.79.3. 1 www.kobatirth.org 382 [ 1.5.27.3. A te' supa'rNA a'minanta' e'vaiH kR'SNo no'nAva vRSa'bho yadI'dam / zi'ivAbhi'rna smaya'mAnAbhi'rAgA'tpata'nti' mahi' sva'naya'ntya'bhrA ||2|| 1 3 A te suparNAH / agne ! tava / razmayaH / marudbhiH saha / prakSipanti / kRSNavarNaH / meghazca / EUR 10 11 zabdaM kroti| yadi bhavatyudakam idamityudakanAma / kalyANIbhiH / smayamAnAbhiH / iva strIbhi 13 98 15 rnadIbhiH sahAgnirasmAn iha / Agacchati / patanti ca / sektAro mastaH / stanayanti ca / abhrANi / yadI'mR'tasya' paya'sA' piyA'no' naya'nna'tasya' pa'tha raji'SThaiH / a'rya'mA mi'tro varu'Na' pari'jmA' tvaca' pR'Jca'ntyupa'rasya' yonau' // 3 // 18 16 20 21 22 23 24 35 26 yadImRtasya / yadi / enam / udakasya sAreNa / pratyakSodakena / pyAyamAnaH / nayan / udakasya / 1. Aste M. 2. te iti tAdarthye caturthI SaSThI vA / tavArthAya tava vA svabhUtAn rasAn Sk. 3. zobhanapatanA: Sy. 4. gantRbhiH Sy. Acharya Shri Kailassagarsuri Gyanmandir evaH, avanaiH / gatvA bhuvaM tato rasAnAdadata ityarthaH Sk. 5. samantAnmeghaM hiMsanti / varSaNArthaM tADayanti Sy. maryAdA hiMsanti / Adadata ityarthaH Sk. 6. varSitA Sy. 7. bhRzam Sy. gajitalakSaNena zabde nAtyarthaM punaH punarvA zabdayati Sk. 8. yadA Sy. yadizabdastu padapUraNo vA / yadizabdazrutisAmarthyAdvA pUrvasmin pAde tata ityadhyAhAryam / kRSNo nonAva vRSabho yadi tataH suparNA aminanteti / yadi megho varSati garjati ca tato rasAn razmaya Adadata ityarthaH Sk. 6. IdRzaM karma tadAnIm Sy. 10. iti is omitted by P. 11. sukhAbhiH Sk. 12. Omitted by M. zubhravarNAbhiH phenayuktAbhiradbhividayu dbhirvA Sy. adbhissaha krIDamAnaH Sk. 13. vaidayutAgnipreritaH parjanya Agacchati Sy. 14. divaH sakAzAt pravRSTA bhavanti Sy. antarikSe 'smAn vA prati Sk. 15. vRSTilakSaNA Apa: Sk. 16. ApaH Sy. 17. adbhiH pUrNA meghAH Sy. 18. yadAyamagniH Sy. 16. yad yadA yasmAdvA Sk. 20. Izabdo'trAyamityasyArthe / ayaM madhyamo - gniH Sk. 21. RtasyAdityasya Sk. 22. Omitted by P. payovatsArabhUtena rasena Sy. 23. payasodakena / Sk. 24. 0yA0 M. razmyAhRtenodakenetyarthaH jagadApyAyanaM kurvan Sy. vardhamAnaH Sk. For Private and Personal Use Only 25. tAvayaM zatRpratyayaH / prayojanasya ca hetutvena vivakSA | bhuvaM prati netumityarthaH Sk. 26. dvitIyArthe ca vRSTilakSaNa mudakam Sk. SaSThI / Page #438 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1.5.27.4. ] 383. [ I.79.4. parthibhiH / RjutmaiH| arthmaa| mitraH / varuNaH / vAyuzca / meghasya / yonAvudakanirgamanamArge sthitAmudakanirodhrIm / tvacaM razmibhiH / saMpaJcantyagninA sahitA varSasyezata ete devA iti / agne vAjasya gomaMta IzAnaH sahaso yho| asme dhehi jAtavedo mahi zravaH // 4 // agne vaajsy| agne ! annsy| pazumataH / iishvrH| shsH| putra! asmAsu / 10 1. snAnapAnAdibhiH Sy. 2. parito yjnyvcnH| yajJasambandhinA havirla gantA marudgaNazca Sy. sarvatogAmI Sk. kSaNenAnnena piyAno vrdhmaanH| nayaM3. antarikSakadezabhUte sthaane| athavA yoni- zca havirdevAn prti| Rtasya yajJasya rityudknaam| ... udake nimitte| pathibhI rjisstthaiH| aryamA mitro vrunnudkaarthmityrthH| yadA yasmAdvA'yaM zca prijmaa| pradarzanArthaJcAtrAryamAdimadhyamo'gnimitrAdayazca tvacaM pRJcantyu- grhnnm| sarve ca devA ityrthH| tvacaH parasya tadA tasmAdvA zivAbhirna pRJcanti zarIrANi samparcayanti / smayamAnAbhirAgAdityevamasyA . RcaH bhavAMzca gRhItahaviSko devAzca paraspapUrvasyA uttraarvnaikvaakytaa| rataH sampRcyanta ityrthH| kva? ucyte| evamanayorRcormadhyame'gnau yojanam / uparasya yonau Sk. pAthive tu A te suparNA iti suparNazabdo 4. vRSTayudakotpattisthAne Sy. razmisAdRzyAt supatanAdvA jvAlA upari vatitvAduparo devaloka ihaabhiucynte| Aminantetyapi bhakSaNaM hiMsA- pretH| tasyaikadezabhUte sthaane| svarge bhipretaa| kRSNo nonAva vRSabho yadIda- ityrthH| yo bhavAnaryamAdayazca , tvacaM miti ca yadizabdAt pUrvavattata itya- pRJcantyuparasya yonau tasya te suparNA dhyaahaarym| yadi kRSNavarNo varSitA aminantetyevaM yacchabdazrutestacchandamadhyAmegho nonAvedaM jagad yadi ca zivAbhirna hRtya pUrvaya.kavAkyatA yojyA Sk.. smayamAnAbhirAgAnmadhyamaH yadi ca | 5. vRSTayudakasyAcchAdakaM pradezaM svakIyapatanti mihaH stanayantyabhrANi tataste rAyudhaH saMyojayanti, udghATayantIti tava svabhUtAH suparNAH A aminanta yAvat Sy. tvacAtraikadezena kRtsnazarIraM maryAdayA hiMsanti bhkssynti| kim ? lkssyte| pRciratra sAmarthyAdvadhArthaH / zarIraM sAmarthyAd hviiNssi| evaMhavIMSi prati- ghnantItyarthaH Sk. 6. saMvRJca0 P. gmnaiH| yadi devo varSati tato manuSyeSa tya0 M. 7. 0syevazata P. yajatsu tava jvAlAH sarvato vyApya havIMSi | 8. bahubhirgobhiryuktasya Sy. niHsaMzayaM vahantIti smstaarthH| yo'haM | gobhiH sahitasya Sk. 6. balasya Sy. kiM karomi ? ucyte| yadImRtasyatyA- blsy|... balena mathyamAno'gnirjAyate di| yaditi vyatyayena npuNsktaa| iti balasya putra ucyate Sk. yo bhavAnRtasya pysaa| Rtazabdo'tra / 10. asmabhyam Sk. For Private and Personal Use Only Page #439 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir . I.79.6. ] 384 [ 1.5.27.6. 1 . ghehi| jAtavedaH! mahat / annm| sa iAno vasuSkavinirILenyo giraa| revadasabhya purvaNIka dIdihi // 5 // sa idhaanH| sH| diipymaanH| vaasyito| kviH| agniH| stutyH| stotraNa / dhnyuktm| asmabhyam / diipysv| bhujvaalH| kSapo rAjannuta tmanAgne vastaurutoSasaH / sa tigmajambha rakSaso daha prati // 6 // kSapo rAjan / kSapaya / rAjan ! agne ! tvam / Atmanaiva rakSasaH / ahnaH / raatrH| c| sa tvamagne / tIkSNadaMSTra ! rakSAMsi / pratidaha yadvA kSapAyA uSaso'hnazca rakSAMsi pratidaheti / 111 1. sthApaya Sy. dehi Sk. kSapeti raatrinaam| kSapAyAH Sk. 2. 0veda P. | 12. rAjanazIla! Sy. jAtadhana! jAtAnAM veditarvAgne! Sy. Izvara ! dIpayitarvA Sk. jAtaprajJAna ! Sk. 13. apica ... na kevalamanyairevAtmanA ca 3. dhanamannaM vA Sk. tAn bAdhasva Sy. 4. ya uktaguNo'si Sk. 14. kadeti ceducyte|... sarvANyahAni ... 5. prazasyo dhanavAn vA Sk. apica... uSaHkAlopalakSitA raatriiH| 6. sarveSAM... krAntadarzano medhAvI vA Sy. atyantasaMyoge dvitiiyaa| sarveSvahaHsu ___ medhAvI Sk. sarvAsu rAtriSu cetyarthaH Sy. 7. sarvaiH stotRbhiH Sk. 15. ahorA0 P. M. 16. sazca sa0 P. 8. stotrarUpayA vAcA Sy. 17. tIkSNamukhAgne ! Sy. 6. dhanayuktamannaM yathA bhavati tthaa|...aniikN tIkSNadaMSTrAsthAnIyajvAla! Sk. mukhm| purubhirbahvIbhiranIkasthAnI- 18. rAkSasAnuktaprakAreNa kSapayitvA Sy. yAbhirvAlAbhiryuktAgne ! Sy. 16. pratyekaM dh| na kiJciddagdhavyamityudhanaM ca dadAtvityarthaH Sk. dAsvetyarthaH Sy. pratizabdastUpasargo 10. As pUrvaNIka is in the vocative dhAtvarthAnuvAdI ... athavA pratizabdo so agrals: should be in the lakSaNe karmapravacanIyaH kSapaH vastoH vocative case. I suggest uSasaH ityetaiH smbndhyitvyH| sarvatra therefore to read bahujvAla! ca dvitIyArthe vibhktiH| kSapaH puru iti bahunAma / anIkamiti ca loke rAtrIH prati / uta vastoH ahaH prati / khaDgasya mukhmucyte| iha tIkSNAnatvA- utoSasaH prti| rAtriSu cAhani codestatsAdRzyAd jvaalocyte| bahu- SaudayavelAsu ca rakSaso dahetyarthaH Sk. khaDgamukhasadRzabahujvAlasamUha ! Sk. 20. kSapayA D. 21. 0nazca M. 11. 0yA P. D. rAkSasAdIn svakIyaiH puruSadhisva Sy. ! 23. V. Madhava ignores uta | 22. 0hati P. For Private and Personal Use Only Page #440 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 385 1.5.28.4. ] [ I.79.10. avA no agna UtibhirgAyatrasya prabhamaNi / vizvAsu dhISu vandya // 7 // aza no agne| rkss| asmAn / agne ! uutibhiH| gaaytrsaamnH| prbhmnni| sarveSu / karmasu / stutyH| A no agne rayiM bhara satrAsArha vareNyam / vizvAsu pRtsu duSTaram // 8 // ___ A no agne / aabhr| asmabhyam / agne ! rayim / bahusaham / baraNIyam / sarveSu / saGgrAmeSu / tritumshkym| A no agne sucatuno rayiM vizvAyupoSasam / mADarDIkaM dhehi jIvase // 6 // A no agne sucetunaa| aadhehi| asmabhyam / agne ! zobhanajJAnena mnsaa| dhanam / sarvamanuSyANAM poSakam / sukhyitR| jiivnaay| pra pUtAstigmazociSe vAcau gotamAgnaye / bharasva sumnayurgiraH // 10 // pra puutaaH| prbhrsv| ugrtejse| shuddhaaH| vaacH| gotama! agnye| sumnamicchan / 1. apA M. avo P. 10. utkRSTam Sk. 11. 0kyaH P. 2. UtIH M. tvadIyaiH pAlanaiH Sy. zatrubhiH Sy. trtirvdhaarthH| duhiMsam / 3. gAyatrIcchandaskasya sUktasya vA Sy. zatrubhirdurapaharamityarthaH Sk. gAyatraM nAma sAmavizeSaH sAmamAtraM vA / 12. AsthApaya Sy. Abhimukhyena dehi Sk. gIyamAnatvAt Sk. | 13. asmAkaM jIvase jIvanAya... yuktam Sy. 4. prabharaNe sampAdane nimittabhUte sati Sy. | 14. 0bhya... magne M. bitirdhaarnnaarthH| gAyatraM yatra dhAryate | 15. zobhanenAnugrahapareNa Sk. 16. mahasA P. na tyjyte| kriyata ityrthH| sa gAyatra- | 17. sarvasminnAyuSi dehAdeH poSakam / yAva sya prabharmA somyaagH| tatra ca Sk.. jjIvamasmadupabhogaparyAptamityarthaH Sy. 5. darzapUrNamAsAdiSu Sk. sarvasminnAyuSi posskm| yAvajjIvaM 6. As vandya is in the vocative puSTikaramityarthaH Sk. 18. mRDIkaM case, so egra: should also be sukham / taddhetubhUtam Sy. 16. asmAkam in the vocative. The proper Sk. 20. prakarSaNa sampAdaya Sy. reading should therefore be prApaya / uccArayetyarthaH Sk. stutya ! 21. tIkSNajvAlAya Sy. he vandya ! Sk. 7. prayaccha Sy. 22. nirdoSAH Sk. 23. 0cau M. asmabhyaM dehItyarthaH Sk. 8. dhanam Sy. | 24. sUktadraSTaH ! Sy. Atmana evedamanta6. yugapadeva dAridrayasya nAzakam Sy. rAtmana AmantraNaM preSazca / he madIyAnta sadA zatrUNAmabhibhavitAram Sk. rAtmannityarthaH Sk 25. dhanam Sy. 25 For Private and Personal Use Only Page #441 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir I.80.I ] 386 [ 1.5.26.1. garaNIyA vcniiyaaH| yo no agne'midAsatyanti dUre padISTa saH / asmAkamidhe bhava // 11 // yo no agne| yaH / asmAn / agne ! abhihinasti / antike| dUre vo| nazyatu / saH / asmAkam / eva / bhv| vardhanAya / / sahasrAkSo vicarSaNignI rakSAsi sedhati / hoto gRNIta ukthyaH // 12 // shsraakssH| anekjvaalH| vidrssttaa| agniH| rkssaaNsi| niruNaddhi / hoto| stauti ca devAn / prshsyH| I.80. itthA hi soma inmadai brahmA cakAra vardhanam / zaviSTha vajrinnojasA pRthivyA niH zazA ahimacunnanu svarAjyam // 1 // itthA hi some| ittham / hi| some| madakara tvayA pIte sati / braahmnnstv| vardhana 1. 0ya M. agnerguNAn samyagabhidadhatIH here to indicate the end ___... stutIH Sy. stutirUpAH Sk. of the seventyninth hymn. 2. paca0 M. vamanI0 P. No such number is given 3. M. adds yo'gne after agne in P. and M. 4. hana0 P. upakSapayati Sy; Sk. | 15. hi va so0 M. 5. avasthitaH san Sy. 16. itthamevAnena zAstroktaprakAreNaiva Sy. 6. nazvitau P. amunA vakSyamANena prakAreNa satyo _ vipadayatAM saH Sk. vA Sk. 7. vRddhi kurvityarthaH Sk. 17. hiryasmAdarthe Sk. 8. lau P. sahasrAkSisthAnIyajvAla: Sk. | 18. ittham / hi| some omitted by P. 6. 0lo'pi dra0 M. 16. harSakare Sy. vizeSeNa sarvasya draSTA Sy. tacchabdazrutezca lakSaNabhUtayogyakriyA10. agne P. pdaadhyaahaarH| some madakare upakalpite 11. yajJAnnirgamayati Sy. Sk. 20. stotA Sy. sedhatiratra saamrthyaaddhisaarthH| hinasti Atmana evAyamaparokSarUpeNa prathamapuruSeNa Sk. 12. devAnAmAhvAtA bhUtvA Sy. | nirdeshH| ayaM gotamo nAma brAhmaNo 13. 0sya M. zastrairasmAbhiH stUyamAnaH Sy. hotA vA Sk. 14. Ms. D. puts the figure // 79 // | 21. vRddhikaram Sy; Sk. For Private and Personal Use Only Page #442 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 1.5.26.3. ] www.kobatirth.org [ I.80.3. 3 4 stotram / ckaar| balavattama ! vajrin ! balena stutijanitena / pRthivyAH / niH zaMsitavAnasi / ahim----atra yAskaH----"arcanyo'nupAste svArAjyam" iti / 9 12 -" sa tvA'mada'dvRSA' mada'H soma'H zye'nAbhR'taH su'taH / yenA' vR'traM nira'dbhayo ja'ghantha' vaci'nnoja'sArca'nnanu' sva'rAjya'm // 2 // 13 14 15 18 sa tvAmavat / saH / tvA / amadat / vRSA / somaH / madakaraH / zyenenAhRtaH / yena / vRtram / 16 21 antarikSAdapi blen| nirjaghantha / vajrin ! balena / te vajra ni yasate / preya'rbhIhi dhRSNuhi na indra' nR'mNaM hi te' zavo' hano' vR'traM jayA' a'po'rca'nnanu' sva'rAjya'm // 3 // 22 24 26 prehybhiihi| 'samuccaye'nyatarasyAm' iti loT / tava / vajraH / praiti / abhyeti / dharSayati ca / 1. P. adds bhavati before stotram 2. anena sUktena kRtavAn Sy. 3. 0ttaM M. yasmAditi vacanAttacchabdo'dhyAhAryaH / tasmAt Sk. 4. 0 vyo P. sakAzAt Sy. pRthivItyantarikSanAma / antarikSAt Sk. 5. 0 zAti0 P. 387 mA bAdhasveti zAsanaM kRtvA pRthivyAH sakAzAniragamaya ityarthaH Sy. nirgamaya / bhUmau pAtayetyarthaH Sk. 6. Agatya hantAraM vRtram Sy. megham / vRSTimityarthaH Sk. 7. ahimantra M. 8. 0 cAnyo M. 8. pAnte P. D. 10. svArA0 M. 0 maMnyo P. Acharya Shri Kailassagarsuri Gyanmandir svA0 N. svasya rAjyaM rAjatvam ... anulakSya .. pUjayan svasya svAmitvaM prakaTayannityarthaH Sy. 11. N. 12. 34. 12. V. Madhava ignores it 13. amada P. amad M. harSaM prApayat Sy. 14. secanasvabhAva: Sy. varSitA Sk. 15. 0ra M. harSakArI Sy. zAha M. 16. zyenarUpamApannayA pakSyAkArayA gAyatryA divaH sakAzAdAhRtaH Sy. zyenarUpayA gAyatryA''bhRtaH zyenAbhRtaH Sk. 17. hetAviyaM tRtIyA / yena hetunA / yaM pItvA pAtuM vetyarthaH Sk. 18. megham Sk. 16. adbhyo'pAmarthAya Sk. 20. nija0 M. nizcayena haMsi hatavAn vA Sk. 21. V. Madhava ignores sutaH / arcan etc. 33. Pan. 3.4.3. 23. roT P. 24. prakarSeNa gaccha Sy. pragaccha Sk.. 25. ebhye 0 P. ahye * M. hantavyAn zatrUnAbhimukhyena prApnuhi Sy. pragamya cAbhIhi abhigaccha Sk. 26. harSa 0 P. prApya ca... tAn zatrUnabhibhava Sy. abhigamya ca dhUSNuhi dharSaya, abhibhava zatrUn Sk. For Private and Personal Use Only Page #443 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 388 or I.80.5. ] ___ [ 1.5.26.5. na kvacit / niyamyate / tv| vajra indrsyaivaanushaasnm| indra ! nRmNam / hi| tava / valamnan namayati / jahi / vRtram / udakAni c| jaya / nirindra bhUmyA adhi vRtraM jaghantha nirdivaH / sRjA murutvatIrava jIvardhanyA imA apo'rcanna svarAjyam // 4 // nirindra bhuumyaaH| dyAvApRthivyoH / vRtram / nirjaghantha sa tvam / marutvatIH / apaH / avsRj| yAbhirjIvA dhanyA bhvnti| indro vRtrasya' dodhataH sAnuM vajreNa hILitaH / abhikramyA jinnate'paH sarmAya codayanarcanna stharAjyam // 5 // indro vRtrsy| indrH| vRtrsy| dhuunvtH| samucchritaM prdeshm| vjenn| kruddhaH san / 1. zatrubhirna niymyte| apratihatagati- | 12. marudbhiH saMyuktAH Sy. dAtRtvena maruto rityarthaH Sy. yAsAM santi tA mrutvtyH| tvatsakhAyo kenacinniroDhuM na zakyata ityarthaH Sk. maruto ye dAtuM samarthA nAnyaH 2. nRNAM puruSANAM nAmakamabhibhAvakam Sy. kazcidityarthaH Sk. yasmAnamNaM zatrubhUtAnAmapi manuSyANAM 13. vRSTaghudakAni Sy. namanakaram Sk. Also see vRSTilakSaNAH Sk. footnote no. II on p. 340. | 14. adhaH pAtaya Sy. 3. 0sana nRmNamindraM hi P. dehi Sk. yasmAdevaM tasmAt Sy. 15. yAdijjIvA M. 4. vana P. 16. tRptAH Sy. 5. nR* P. M. dhanameva dhnym| ... sarvajIvAnAM 6. asuraM meghaM vA Sy. dhnbhuutaaH| athavA dhanyA iti dhinote. 7. ta P. vRtraM hatvA tenAvRtamudakaM proNanArthasyedaM ruupm| sarvajIvAnAM ____ labhasvetyarthaH Sy. prINayitrIH Sk. 8. hatvA ca tadantarbhUtA jayA apaH Sk. 17. V. Madhava ignores arcan 6. V. Madhava ignores arcan etc. ___etc. 10. ubhayorapi devmnussyyoraayetyrthH| / 18. vRtramanye M. athavA bhUmyA adhItyadhizabda upari- 16. dhu0 M. bhaave| yo'yaM bhUmyA divazcoparya- bhRzaM kampamAnasya Sy. tyantocco meghastaM nirjaghantheti Sk. krudhytikrmaaym| krudhyataH Sk. 11. nija0 M. niHzeSeNa hatavAnasi Sy. | 20. hanupradezam Sy. For Private and Personal Use Only Page #444 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 384 [ I.80.7. 1.5.30.2. ] abhikramya / Avahati / udakAni / saraNArtham / codayan ........ adhi sAnau ni jinnate vajreNa zataparvaNA / mandAna indro andhasaH sakhibhyo gAtumicchratyarcannanu svarAjyam // 6 // adhi saanau| samucchite deshe| nihanti / vajreNa / parvazatopetena / modmaanH| indraH / 13 14 somena / skhibhyH| gmnm| icchatyAtmAnaM prti| indra tubhyamidaMdrivo'nuttaM vacinvIyam / yaddha tyaM mAyinaM mRgaM tamu tvaM mAyayAvadhIrarcanna svarAjyam // 7 // indra tubhym| indra ! tv| ev| kencidhisitm| viirym| vacin ! adirAda 1. Abhimukhyena gatvA Sy. atyantaM hatetyarthaH Sk. 2. hanti D. M. 0hana P. 11. mandamAnaH stUyamAnaH san Sy. praharati Sy. tRpyanityarthaH Sk. hanti Sk. 12. annasya Sy. 3. vRSTayudakAni Sy. 13. samAnakhyAnebhyaH stotRbhyaH Sy. vRSTilakSaNA apaH Sk. 14. mArgamupAyam Sy. 4. nirgamanAya Sy. bhUmi prati gmnmicchti| kasya ? bhUmi prati gamanAya codayan / vRSTipA- __sAmarthyAd vRSTilakSaNAnAmapAm Sk.. tArthamityarthaH Sk. 15. V. Madhava ignores adhi| 5. samustotA tasmA iti P. D. arcan etc. saMmastotA tasmA iti M. | 16. 0dabhihi0 P. 0 ta M. 6. V. Madhava ignores arcana zatrubhiratiraskRtam Sy. anuttmpreritm| anabhibhUtapUrva kenaci7. sAsau P. dityarthaH Sk. 8. samucchrite vRtrasya kapolAvau sthAne | 17. Omitted by P. nitarAM hinasti Sy. sAmarthyam Sy; Sk. samucchritasya pradezasya Sk. 18. adi0 M. 6. niyamena meghamatyartha hanti Sk. vAhanarUpameghayukta ! Sy. 10. 0zate0 P. adrayaH somaabhissvgraavaannH| tadvan ! zatopetena missing M. athvaa'drimNghH| tena hantavyena tadvan ! zatasaMkhyAkadhArAbhiryuktena Sy. meghAnAM hantarityarthaH Sk. etc. For Private and Personal Use Only Page #445 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 360 I.80.9. ] [ 1.5.30.4. NAtyamitrAniti vajra evoktaH / yat / khlu| tm| mAyAvinam / mRgAsuramapazyan (?) tm| tvam / maayyv| hatavAn / vi te vajrAso asthirannavRtiM nAvyAH anu / mahattai indra vIrya bAhvoste balaM hitamarcanna svarAjyam // 8 // vi te vjraasH| tava / AyudhAni / vyatiSThanta / navatisaMkhyAH / ndiiH| anu| mahat / te| indra ! viirym| bAhvozca / tava / balam / nihitam / / sahasraM sAkamarcata pari STobhata viMzatiH / zatainamanvanonavurindrAya brahmodyatamarcannanu svarAjyam // 6 // sahasraM saakm| indraM shsrsNkhyaakaaH| sh| stut| prigaayt| viMzatisaMkhyAkAH / 20 1 31 1. vajramevoktaM P. 13. 0vata0 P. navatimasurapuraH prati Sk. 2. yatU M. yasmAt Sy. yad tyamiti | 14. vRtreNa niruddhAH Sy. viliGgAvapi samAnAdhikaraNau / 15. nadInAranu P. upalakSya Sy. ubhayatra ca tRtIyArthe dvitiiyaa| yena tena / anuzabdaH ...pratizabdena samAnArthaH Sk. Sk. 3. hazabdazca padapUraNaH Sk. | 16. anyarajeyamityarthaH Sy. 17. phalaM M. 4. taM prasiddhaM vaJcayitAram / lokopadrava- | 18. 0taH P. tvadIyau bAhU apyatizayena kAriNamityarthaH Sy. balinAvityarthaH Sy. svabAhubalenaiva 5. mRgarUpamApannam Sy. cAsi balavAn na sahAyabalenetyarthaH Sk. mArgaNIyaM vA megham Sk. 19. V. Madhava ignores arcan etc. 6. apazyan is not clear. 20. manuSyAH Sy. 7. tacchabdazruteryogyArthasambandho yacchabdo'- | 21. enamindraM yugapadevApUjayan Sy. dhyaahaaryH| yamanye nAzaknuvan hantuM taM he madIyAH putrapautrA Rtvijo vA Sk. tvaM svayA mAyayAvadhI: Sk. | 22. P. adds ca after parigAyata 5. The passage beginning with paritaH sarvato'stot Sy. tam mAyAvinam and ending with pariSTuta Sk. hatavAn is missing in M. 23. viMzati missing M. 6. V. Madhava ignores u| arcan SoDazatvijo yajamAnaH patnI ca sadasyaH etc. 10. pi P. D. zamitA ceti vishtisNkhyaakaaH| teSAM 11. tvatsakAzAnirgatAnyAyudhAni Sy. yA viMzatisaMkhyA sA Sy. 12. sarvatra vyApya vartamAnaM vRtraM hantuM tava | sahasraviMzatisaMkhyAbhyAM cAtra sambhavI vaja eko'pyaneka ivAsIdityarthaH Sy. saMkhyA lkssyte| yAvantaH sambhavatha tAvantaH vipUrvastiSThatirgatyarthaH / agacchan Sk. | stutetyarthaH Sk. For Private and Personal Use Only Page #446 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1.5.31.1. ] 361 [ I.80.II. zatAni stotRRNAm / enamindram / atizayenAnvastuvan / indrAya sarvam / stotraM stotRbhiH / udyatam / indro vRtrasya' taviSIM nirahantsahasA shH| mahattadasya pauMsya vRtraM jaghanvA~ asRjadarcanna svarAjyam // 10 // indro vRtrasya tvissiim| indraH / vRtrasya / balam / nirahan / sahasA c| saho yena sahate paraM tat sahaH / mahat / tat / asya / puMstvam / vRtram / ghnan / prakAzitavAnindra iti| 30 ime cittava manyave vepaite bhiyaso mahI / yadindra vajrinnojasA vRtraM marutvA~ avadhIrarcannanu svarAjyam // 11 // ime cittv| dyaavaapRthivyau| tv| krodhaay| bhyen| kampate / yat tvm| indra ! 1. zatasaMkhyAkA RSayaH Sy. etc. 7. tapi0 P. 0SI M. 2. 0NAmivena0 P. 8. mahattavasyeti tacchabdAdyacchabdo'dhyA3. indro yaH P. D. haaryH| yenendraH Sk. 6. senAlakSaNam yasmAcca mayApIndrAya Sk. Sk. 10. svakIyena balena Sy. 4. havirlakSaNamannam Sy. 11. sahanenAbhibhavasAdhanenAyudhena Sy. 5. dAtumUrdhva dhRtm| ata evaMvidha indro / balena Sk. 12. sahA P. vRtramahannityarthaH Sy. __ abhibhavasAdhanaM vRtrAyudhaM nirahana Sy. upklpitm| . . . athavaivamanyathA'syA | zarIrabalaM ca Sk. 13. 0nte D. Rco'rthyojnaa| sahasramiti vasurociSo | 14. Missing in M. nAma RSaya ihaabhipretaaH| ... indra- 15. P. adds tu after asya stutikaratvAcca / arcata pariSTobhatetye- 16. balam Sy. 17. vRtra M. tadapi laGarthe loT / vyatyayena madhyama- | 18. hatvA ca tanniruddhA apo'sRjat tasmAd purussH| vishtiritynggirso'bhipretaaH| vRtrAniragamayat Sy. yadyapi dazAGgirasa ityaitihAsikAH | 16. sRjati visRSTavAn vaa| kim ? sAmasmaranti tathApi bRhaspatyAdibhrAtrapekSayA kod vRSTilakSaNA apaH Sk. viNshtisNkhyaavcnm| sahasrasaMkhyAkA 20. V. Madhava ignores arcanetc. vasurociSaH vizatisaMkhyAkAzcAGgirasaH | 21. kruddhAya M. tvadIyakopAt Sy. shendrmstuvnnityrthH| zatainamityapi paJcamyarthe cturthossaa| krodhAd bhayenaiva vaikhAnasA nAma Rssyo'bhipretaaH| te hi kmpte| . . . ime api dyAvApRthivyau prsiddhshttvaaH| . . . zatasaMkhyAkAzca bhavataH kruddhAd bibhyatyau kmpte| ki vaikhAnasA enamastuvannityarthaH / anyarapi punaranye prANina ityarthaH Sk. stotRbhirindrAya brahmodyatam Sk. | 22. kampa0 D. 6. V. Madhava ignores arcan / 23. ya P. D. M. yadA Sy; Sk. For Private and Personal Use Only Page #447 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir I.80.14. ] 392 [ 1.5.31.4. vajrin ! balena / vRtramasuram / marudbhiH saha / avadhIH / na vesA na tanyatendra vRtro vi bIbhayat / abhyainaM vajra prAyasaH sahasrabhRSTirAyatArcanna svarAjyam // 12 // na vepsaa| na / vepena / nc| gajitazabdena / indram / vRtrH| vibhItamakarot / vRtraM tu| vajra : / indravisRSTaH / shsrdhaarH| abhyagacchat / ayomayaH / yatraM tava cAzani vajreNa samayodhayaH / ahimindra jighIsato divi te badadhe zavo'rcanna svarAjyam // 13 // zad vRtram / yt| vRtra vRtreNa tvadartha visRSTAm / azanim / c| tava / vajreNa / shaayodhystdaa| ahim / hntumicchtH| tv| antriksse| badamAsIt / balaM prsiddhmbhuuditi| abhiSTane te adrivo yatsthA jagacca rejate / tvaSTA cittava manyava indra vevijyate miyArcannanu svarAjyam // 14 // abhiSTane te| siNhnaade| te| vajin ! yt| sthAvaraM tt| rejte| jaGgamam / ca 1. putra. M. ca vyavahito'pi ca vano vizeSyate 2. V. Madhava ignores arcan etc. | nAzaniH Sk. tadAnI dyAvApRthivyAvapi bhayenAkampi- 14. samyagyodhitavAn / hatavAnityarthaH / SAtAmityarthaH Sy. athavA tavetyetenAzanireva vishessyte| 3. vepaneha M. svakIyena Sy. azanimiti tu tRtIyArthe dvitiiyaa| yadA ___ vepa iti krmnaam| pratyudgaraNAdinA Sk. vRtraM svabhUtayAzanyA vajreNa ca tvameva 4. 0bde M. 5. ivavi0 M. ___samayodhaya iti Sk. 6. sahasrAzriH Sk. 15. 0dhayantastadA D. vyastadAnIm M. 7. hantumAbhimukhyenAgacchat Sy. samyak prAhArSIH Sy. 16. ahIM D. Ayato'bhigataH praaptH| abhIta indro Agatya hantAraM vRtram Sy. yadeti vanaM kSiptavAnevetyarthaH Sk. vacanAttataH prabhRti Sk. 17. teva M. 8. lohamayo gamanazIlo vA Sk. 18. anusyUtaM vyAptamAsIt Sy. 6. V. Madhava ignores arcan / divaM yAvatprakhyAtatAM gatamityarthaH Sk. etc. 10. yadA Sy; Sk. 16. nebalaM M. Omitted by P. 11. yt| vRtraM is omitted by P. | 20. V. Madhava ignores arcan etc. and D. 12. tava hananArtham Sy. | 21. 0STate P. 13. vjrnnaashnishktirihocyte| tavetyetena | 22. stanayitnuzabde pravRtte Sk. For Private and Personal Use Only Page #448 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 1.5.31.6. ] kampate / tvaSTA / ca / tava / krodhAya / kampate / bhayena / anindraM somam / Aharanniti / 363 vI'ryA' pa'raH / na'hi nu yAda'dhA'masIndraM ko tasmannR'mNamu'ta kratu' de'vA oja'si' saM da'dhuraca'nnanu' sva'rAjya'm // 15 // 6 9 hai 10 11 hanu yAt / nahi vayamitastataH / yAntaH / adhigacchAmo jAnImaH / indrama / kaH / vIryeNa / 12 13 14 15 taratIti / tasminnindre / dhanam / apica / prajJAnam / devAH / balAni ca / saha nihitavantaH / dhiya'mava'ta / yAmartharvA manu'Spi'tA dudhyaG tasmi'ndramA'Ni pU'rvathendra' u'kthA sama'gma'tArca'nnanu' sva'rAjya'm // 16 // 1. bhayena Sk. 2. vajranirmAtA Sy. tvaSTRgrahaNaM cAtra sarveSAM devAnAM pradarzanArthaM draSTavyam Sk. 3. krodhAt ... devA api tava krodhAd bhayenAtyarthaM kampanta ityarthaH Sk. 4. 0harati D. 5. V. Madhava ignores arcan etc. 6. nahIti nipAto netyanena samAnArthaH Sk. Acharya Shri Kailassagarsuri Gyanmandir 16 17 13 16 20 1 yaamthrvaa| yaam| athrvaa| mnushc| pitA mAnavAnAm / dadhyaGa ca / dhiyam / taniSata 7. 0tastaditA P. 8. yAntaM sarvatra vyApya vartamAnamindram Sy. vyatyayenAtra napuMsakatA dvitIyAyAzca sthAne prathamA / yAntamindraM kaJcicchatrum Sk. 6. yato vayamalpAH Sy. 10. jAnIndra P. sarvazatrUNAmuparIndro yAtA na kazcidindrasyopari gantuM samartha ityarthaH / vadhArtho vA yAtiH / na kaJcidindrasya hantAramadhigacchAma ityarthaH Sk. [ 1.80.16. 1 yasmAdindram / paJcamyarthe dvitIyaiSA / indrAt Sk. 11. sAmarthyena vartamAnamindra ko manuSyo jAnIyAt / na ko'pItyarthaH Sy. 12. parastAdatidUre manuSyairanavagAhye sthAne Sy. utkRSTa: Sk. 13. vIryakarma Sy. 14. marudAdisenAlakSaNAni Sk. 15. V. Madhava ignores arcan N. 12. 34. etc. 16. dadhyaGa pratyakto dhyAnamiti vA / pratyaktamasmindhyAnamiti vA / atharvA vyAkhyAtaH / manurmananAt / teSAmeSa nipAto bhavatyaindrayAmRciyAmatharvA ca / manuzca pitA mAnavAnAm / dadhyaG c| dhiyamataniSata / tasmin brahmANi karmANi pUrvendra ukthAni ca saGgacchantAm / arcanyo'nUpAste svArAjyam For Private and Personal Use Only 17. yat Sy. 18. yAm / atharvA is omitted by M. etatsaMjJaka RSi: Sy. 16. atharvaNaH putra etatsaMjJaka RSizca Sy. 20. yam P. karma Sy. yAgAkhyaM karma Sk. 21. akurvan Sy. kRtavantaH Sk. Page #449 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Ist astaka, 6th ch. ] Introductory www.kobatirth.org 364 tasmin sarvasmin krmnni| pUrveSAmiva yajJeSu / 9 C "arcanyo'nUpAste svarAjyam" / iti / iti paJcamamadhyAyaM vyAkarot prathame'STake / 6 lohitasya kule jAto mAdhavo veGkaTAtmajaH / / [ atha SaSTho'dhyAyaH ] 'indro madAya vAvRdhe' mAdhavo vyacikIrSati / sarvAnudAttazabdAnAmAdAvarthe pradarzayan || 1 || bhavanti sarvAnudAttA AdezA yuSmadasmadoH / bhavanti cedvAkyamadhye vAmnau 'vo nazca 1. tasmin / strIliGgadhIpratinirdezArthatvAd vyatyayenAtra puMlliGgatA / tasyAm Sk. 2. sarveSAo P. D. ... // 2 // RcA' tvA' poSa'mityAdau tvazabdazca nihanyate / 15 cAdInAM vAkyamadhyasyAzvavAhasmAdayastathA // 3 // pUrveSAmanyeSAM vasiSThAdInAM yajJeSu yathA havIMSi stotrANi candreNa saMgacchante tadvat Sy. pUrvakarmasviva Sk. 3. 0ndra P. D. 4. havirlakSaNAnyAni zastrarUpANi stotrANi ca yAni santi tAni sarvANi Sy. havirlakSaNAnyannAni ukthA stotrANi ca Sk. indre| stotrazastrANi 5. saGgatAnyabruvan Sk. 6. ntAccanyonUpAnte P. 0pAnte D. 0ntAccAnyo M. Acharya Shri Kailassagarsuri Gyanmandir 1 For Private and Personal Use Only 5 samagacchanta / 7. svA0 N. 8. N. 12. 34. e. Ms. D. puts the figure // 80 // here to indicate the end of the eightieth hymn. No such number is given in P. and M. 10. 0 varthaM D. P. 11. vamnau M. The proper reading should be vAnau for vAmnau / 12. vAnazca D. P. 13. te mayA M. 14. RV. X. 71. 11. Raja's reference is incorrect. poSa ityA0 M. 15. 0 zcavAhAhAdaya... D. P . ; 0 zcavAhAmAdayaH M. Page #450 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 365 r Ist astaka, 6th ch. Introductory udAharaNameteSAM bAhulyAnna prazzyate / hiraNyakarNamityasmAnmaNigrIvaM nihanyate // 4 // laukikAH kathayanyAnmlecchaiH zabdaizca sAdhubhiH / uccaiH prayuJjate kAMzcitpadArthAnanyathAparAn // 5 // yathA ghaTaka rajjuzca cArtho nIcaiH prayujyate / sthANurvA puruSo veti vArthazcaiva tathAvidhaH // 6 // arthasvabhAvAtsarveSAM shbdaanaamuccniictaa| svabhAvaM taM vijAnanti laukikA na tvalaukikAH // 7 // ya udAttA nipAteSu nUnaM hyevakilAdayaH / / uccaiH pradarzanIyo'rthasteSAmiti vinizcayaH // 8 // udAtteSUpasargeSu tadarthaH prasphuTo bhavet / samasteSvanudAttAnAM nIcairatha pradarzayet // 6 // vispaSTamuktametacca prAgAkhyAtArthanirNaye / hiraNyakarNamityatra kAraNaM tatra vakSyate / / 10 // iti 11 1. pradazyate D. P. M. therefore propose to read 2. RV. I. 122. 14. zabdarasAdhubhiH for zabdazca sAdhubhiH 3. lokikAH D. 6. padArthAn D. P. 4. 0ntyAn D. tyA P. 7. cArtho D. P. 5. mlecchazzabda: D. mleccha zabdaH P.. 8. vArtha. D. P. I should have liked to 6. artha0 D. P. suggest cAsAdhubhiH for ca sAdhubhiH / 10. vijAnAti P. M. but it will make the ifth, 11. nivazcayaH P. syllable long. The emend- 12. tadarthaH D. P. 13. ratthaM D. P. ation will therefore be 88. orato D.P. tentaraifafaroia M. objectionable from the | 15. 0kartami0 M. RV. I. I 22. 14". metrical point of view. I / 16. takSyate M. For Private and Personal Use Only Page #451 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 1.81.2. ] www.kobatirth.org 1 indro madAya | gotamaH -- 366 1.81. indro' madA'ya vAvR'dhe' zava'se vR'tra'hA nRbhi'H / taminma'hatsvA'jighR'temarbhe' havAmahe' sa vAjeSu pra na viSat // 1 // ha 10 1 1 apic| alpe snggraame| hvaamhe| sH| asmAn / yuddhessu| prarakSatu / 3 8 5 E 9 indrH| somAya / vavRdhe / balAya ca / zatruhA / marudbhiH / tam / ev| mhtsu| saGgrAmeSu / 1. mAdAyaH M. 2. taminmahatsviti tacchabdazruteryacchandosdhyAhartavyaH / ya indraH Sk. bhUri parAdiH / ahi vIra senyo'si asi' da'bhrasya' cidvRdho yaja'mAnAya zikSasa sunva'te bhUri' te' vasu' // 2 // 13 13 16 17 18 16 asi hi / asi / hi / vIra! senAhaiH / asi ca / bhUrerdhanasya / parAdAtA / asi / kSudrasya / 21 23 23 24 vardhayitA / yajamAnAya / vasu / prayacchasi / sunvate / bhUri / ca / te / dhanamiti / 3. harSArtham Sy. 4. stotrazastrarUpAbhiH stutibhiH pravadhito babhUva / stutyA hi devatA prAptabalA satI pravardhate Sy. stomena stutibhizca vardhate Sk. 5. vRtrasyAvarakasya vRSTinirodhakasya meghasyAsurasya vA hantA / yadvA'varakANAM zatrUNAM hantA Sy. 6. yajJasya netRbhirRtvigbhiH Sy. yaSTRbhirmanuSyaiH Sk. Acharya Shri Kailassagarsuri Gyanmandir 7. tAm P. 8. mahAhave P. asmAkaM rakSaNAyAhvayAmahe Sy. 6. asmAbhirAhUtaH Sy. AhUtazca san Sk. 10. 0kSa P. D. 11. V. Madhava ignores Im 12. M adds tava before asi 13. yasmAdevaM tasmAt Sy. hizabdaH padapUraNaH Sk. 14. zatrukSepaNakuzalendra ! Sy. 15. senAruhaH P. [ 1.6.1.2. tvameko'pi senAsadRzo bhavasItyarthaH Sy. svAminyayamitIdamarthe yapratyayo draSTavyaH / marudAdisenAnAM patiH / athavA senyazabdosa sevyavacanaH / .. sevyaH sarvasyAsi / na kasyacitsevaka ityarthaH Sk. .. 16. bhUme0 M. bhUri prabhUtaM zatrUNAM dhanaM.. parAdAtA, zatrUNAM parAGmukhaM yathA bhavati tathA'dAtA Sy. bahudhanasya Sk. 17. parAzabdo'tra su ityetasya sthAne / ... suSThu zobhanaM vA dAtAsi / athavA... parAdadAtirvinAzArthaH / bahuno'pi zatrubalasya vinAzayitAsItyarthaH Sk. 18. 0ttA P. 16. alpasyApi tava stotuH Sy. alpasyApi svAzritasya Sk. For Private and Personal Use Only 20. yAgaM kurvate Sy. 21. suM D. 22. somAbhiSavaM kurvate Sy; Sk. 23. bahulamakSayaM dhanaM vidyate, tasmAd dadAsIti bhAva: Sy. 24. prabhUtadhanazcAsItyarthaH Sk. Page #452 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 367 10 1.6.1.4. ] [ I.81.4. yadudIrata ajayo dhRSNave dhIyate dhanA / yuvA maMducyutA harI kaM hanaH kaM vasau dadho'smA~ indra vasauM dadhaH // 3 // ydudiirte| ydaa| uttiSThanti / snggaamaastdaaniim| dhRSNave yoddhe| dhanAni / dIyante tubhyaM havIMSi.sa tvam / yojaya / somaM pratigantArau / svAzvau yojayitvA ca / kaMcana / jahi / kNcn| arthe / sthApaya tatra / asmAn / indra ! dhane / sthApayeti / kratvA mahA~ anuSvadhaM bhIma A vAvRdhe shvH| zriya RSva upAkayoni ziprI harivAndadhe hastayorvajramAyasam // 4 // RtvA mhaan| krmnnaa'| mhaan| sompaanaanntrm| bhiimH| vardhayati / balam / bhyrthm| drshniiyH| antikayorubhayoH paarshvsthyoH| hstyoH| aaysm| Ayudham / 11 1. 0ti P. D.udgacchanti, utpadyante Sy.10. asmadIyAn rAjJaH Sy. prerayanti uccArayanti tava stutI- 11. prajJayA vaa|... sarvAdhika: Sy. rityarthaH Sk. 2. 0masta0 . 12. svdhetynnnaam| svdhaayaam| AjizabdaH snggaamvcnH| tAtsthyA- | vibhktyrthe'vyyiibhaavH| somalakSaNaccA tAcchandyaM drssttvym| maJcAHkroza syAnasya pAne satItyarthaH Sy. ntIti ythaa| saGgAmasthA yoddhAraH Sk. 13. zatrUNAM bhayaGkaraHSy. 14. Abhimukhyena 3. 0vo D. yo dhaSNurdharSayitA zatrUNAM prAvardhayat Sy. 15. AtmIyam Sy. jetA bhavati tsmai|...jyto dhanaM bhavatItyarthaH Sy. abhibhavitre ca Sk. somaM pItvA balavAn bhavatItyarthaH Sk. 16. artha P. zriyaM M. 4. dvitiiykvcnsyaaymaakaaraadeshH| dhnm| athvaivmnythaasyaadhrcsyaarthyojnaa| 17. RSvA dhIryeNa zarIreNa vA mahAna Sk. yadodIrate udIryante uccA rayantvi- 18. upAka ityntiknaam| atra tU tyarthaH / aajyH| ajergatyarthasyedaM ruupm| tAtsthyAd dyaavaapRthivyorvrtte| antitvAM prati gantryaH stutyH| dhRSNave ca ksthyoaavaapRthivyoH| kasya punaH dyaavaapRthivyaavntiksthe| tubhyaM dhIyate dhnaa| dhinAtaHprINanArthasya indrasya / ruupm| dhnaa''hutirihaabhipretaa| tathAhyasau te ubhe api kSaNenaikena saJcaprINayitrI somAhutirityarthaH Sk. rte| athavA parasparasyAntikasthe dyAvA5. yaveti vcnaattdetydhyaahaarym| tadA pRthivyau| yAvaddhi makSikAyAH patraM yukSva svarathe niyuzva Sk.. tAvad dyAvApRthivyorantaramityupani SadvidaH pauraannikaashcaacksste| tenopa6. zatrUNAM madasya garvasya cyAvayitArau Sy. pannamanayoH parasparAntikasthAnatvam Sk. 7. kaJcid rAjAnaM tava pricrnnmkurvntm| / 16. indro hi vRSTayartha hastAbhyAM vanaM ... tvAM paricarantam Sy. gRhNAti / vRSTayuttarakAlaM hi dyauvi8. kaM cana / jahi omitted by P. malA saMpannasasyA ca pRthivI zrImatyau 9. ato jayaparAjayayostvameva kArayi bhvtH| ata etaducyate zriya RSva tAsi Sy. yo hantavyastaM jahi yasmai upAkayoriti Sk. dhanaM dAtavyaM tasmai dhanaM dehItyarthaH Sk. | 20. AyA0 D. ayomayam Sy. For Private and Personal Use Only Page #453 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir I.81.6. ] 398 [ 1.6.2.1. nidadhe / hrivaan| hnuumaan| A po pArthivaM rajo baddhadhe rocanA divi / na tvAvA indra kazcana na jAto na janiSyate'ti vizvaM vavakSitha // 5 // A paprau / ApUrayAmAsa / pArthivam / lokaM kAmaiH / babandha / divi / nakSatrANi / na / tvatsadRzaH / indra ! n| kH| cidapi / jAtaH / nApi / janiSyate / ativahasi sa tvam / sarvam / yo aryo martRbhojanaM parAdadAti daashupaiN| indro asmabhyaM zikSatu vi bhejA bhUri te vasuM bhakSIya tava rAdhasaH // 6 // yo aryo mataH / yH| udaarH| manuSyANAM bhojnmnnm| prycchti| yajamAnAya sH| indraH / asmabhyam / dadAtu / vibhajendra ! bahu hi| te| dhanamaham / tava / dhanam bhjey| 1. sthApayati Sk. 2. degna D. masu pAThAdvacanavahanayozcAsambhavAd harinAmakAzvopetaH Sy. 3. 0na D. anekArthatAyAzca dhAtvantarANAmapi 'zipre hanU nAsike vA' (N. 6. 17.) prasiddhatvAd vvksstirmhdbhaavaarthH| atItya tayuktaH Sy. athavA...ziprAzabdaH sarvAstvaM mahAn bhavasItyarthaH Sk. shirstraannvcnH| tadvAn ziprI Sk. | 11. sa tvam is omitted by P. 4. ApUrayati Sk. 12. AryoM M. 13. mattaH M. 5. pRthivyAH sambandhi vastujAtam Sy. 14. svAmI pAlayitA Sy. IzvaraH Sk. 6. antarikSalokaJca Sy. kena ? sAmarthyAd | 15. sarvaimanuSyarupabhojyam Sy.. vRSTidvAreNa Sk. 7. kAma...ba. P. bhojanamiti dhnnaam| upabhogyazabda sthApitavAn Sy. badhnAti Sk.. paryAyo vaa| manuSyopabhogyaM dhanaM 8. rocamAnAni dIptAni nakSatrANi Sy. | manuSyopabhogyaM vAnnAdi Sk.. nakSatrAdInAM hi divi vyavasthitAnAM | 16. carupuroDAzAdIni dattavate Sy. dharmo muulm| sa ca vRSTimUlam / ... 17. Omitted by M. athavA babadhe rocanetyAdityo'tra | 18. tAdRzamannam Sy. vayamapi dAzvAMsa rocno'bhipretH| dvitIyakavacanasyAya- evetyarthaH Sk. 16. dAtu M. maakaaraadeshH| mahattamastanvantaM vRtraM hatvA | 20. asmabhyaM dAtuM dhanam Sy. darzanArtha divi sUryamAropitavAnityarthaH | stotRbhyo yaSTubhyazca Sk. Sk. E. Omitted by D. | 21. atastava ... dhanasyaikadezaM ... prApnuyAm 10. atizayena voDhumicchasi / sarvasya jagato Sy. tasmiMzca vibhaage'hmpi...bhjey| nirvAhako bhavasItyarthaH Sy. vavakSiNetyapi labheyetyarthaH Sk. 22. tava svabhUtasya ca yadyapi vaktervA vahatervA sAbhyAsasya raadhsH| SaSThInirdezAdekadezamiti shessH| rUpaM tathApi vavakSitha vavakSasa iti mahannA- / vibhajamAno mahyamapi bhAgaM dehItyarthaHSk. For Private and Personal Use Only Page #454 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 366 1.6.2.3. ] [ I.81.8. madaimade hi nau dudithA gAmRjukratuH / saM gRbhAya purU zatobhayAstyA vasu zizIhi rAya A bhara // 7 // bhdemde| somasya made mde| hiN| asmabhyam / daataa| goyUAnAm / RjukarmA sa tvam / puruunni| zatAni dhanAni / saGgrahANa sagRhya ca / ubhAbhyAM hastAbhyAm / Abhara / vasUni / dhanena caasmaan| tiikssnniikuru| mAdayasva sute sA zava'se zura rAdhase / vidmA hi tvA purUvasumupa kAmAntsasRjmahe'thA no'vitA bhava // 8 // mAdayasva / mAdayasvAsmAn / sute some / sahAyabhUtaH / balena ca / dhanena ca / vidy| hi| tvAm / bahudhanamatastvayi / kAmAnabhilaSitAn / upasRjAmaH / atha / asmAkam / avitaa| bhv| 12 2 1. somapAnena harSeharSe sati Sy. gyAni kuvityarthaH Sk. somena matto mattassannityarthaH Sk. 14. tena somena tRpto bhava Sy. tRpyasva Sk. 2. hizabdastu padapUraNaH Sk. 15. sarvairRtvigbhirabhiSute'smin some / 3. bahvIrgA ityarthaH Sk... athavA sacetyetanmAdayasvetyetena samba4. 0ma P. RjuprajJo vendraH Sk. dhyte| saha tRpyasva / kena ? sAmarthyAt 5. bahUni Sk. svasakhaimarudbhiH Sk. 6. aparimitAnItyarthaH Sy. 16. asmAkam Sy. 17. balArtham Sy. 7. Omitted by P. Atmano balaM prAptumasmabhyaM ca dhanaM 8. 0NAM P. asmabhyaM dAtum Sy. dAtumityarthaH Sk. paro'rdha] bhinnaM vaakym| ato yaccha- | 18. dhanArtham Sy. bdatacchabdAvadhyAhRtyaikavAkyatA yojyaa|| Atmano balaM prAptumasmabhyaM ca dhanaM yastvaM dadithA gavAM sasaGgrabhAya samyag dAtumityarthaH Sk. 16. vidhma M. gRhANa Sk. 20. hizabdo ysmaadrthe| yasmAt Sk. 6. prayaccha Sy. dehyasmabhyamityarthaH Sk. | 21. 0manta0 M. 10. hastayoH sthitAni Sy. SaSThyarthe / 22. 0tAnanupa0 D. tvayA khalvekIkurmaH Sy. prthmaissaa| vasUnAM dhanAnAm Sk. nikSipAmaH / yAvatkiJcidyAcyaM tatsarva 11. saMskRtya ca rAyo dhanAnyAbhara Sk. tvAM yAcAmaha ityarthaH Sk. 12. dhanena cAsmAn missing in M. | 23. yatazcaitadevamathaitasmAtkAraNAt Sk. 13. The passage beginning | 24. apitA D. avinA M. with agfar and ending with abhilaSitaphalapradAnena rakSitA Sy. kuru is omitted by P. 25. testairdhastarpayitA bhv| tAni dhanAni nizitabuddhiyuktAn kuvityarthaH Sy. dehItyarthaH Sk. zyatiH sNskaaraarthH| sNskuru| dAnayo- | 26. This stanza is omitted by P. For Private and Personal Use Only Page #455 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir I.82.I. ] 400 [ 1.6.3.1. ete te indra janto vizvaM puSyanti vAryam / antarhi khyo janAnAmaryo vedo adAzuSAM teSAM no veda A bhara // 6 // ete te| amii| tava svbhuutaaH| mnussyaaH| vishvm| dhnm| puSyanti tvm| hiN| ayajamAnAnAm / dhanam / IzvaraH / antaH khyaH antaHpUrvaH khyaatistirodhaanaarthH| teSAm / dhanam / 11 12 asmabhyam / Abhara / I.82. upo Su zRNuhI giro maghavanmAtathAiva / yadA naH sUnRtAvataH kara prAdurthayAsa idyojA nvindra te harI // 1 // upo ssu| upv| shRnnuhi| stutIH / maghavan ! / mA bhUstvam / asatya iv| yadA tvam / 1. sAkAGkSatvAt prasAdeneti vaakyshessH| 11. prayacchati yAvat / ayajamAneSu vidyamAnaM tava vA svabhUtAH Sk. dhanaM yAgAnupayuktatvAd vyarthameva bhavet / 2. yajamAnalakSaNAH Sy. atastasya dhanasya sArthakatvAya tadIyaM 3. sarvaiH sambhajanIyaM haviH Sy. dhanamapahRtya yajamAnebhyaH prayacchati vaariityudknaam| tatra bhvm| yAva- tAtparyArthaH Sy. tkiJcidudakabhavaM tatsarvaM tvatprabhavayA | 12. This stanza is omitted by P. vRSTayA puSNantItyarthaH Sk. V. Madhava ignores indr| 4. vardhayanti Sy. 5. hizabdo yasmAdarthe / Ms. D. puts the figure 115811 Sk. 6. haviSAmadAtRNAm Sy. here to indicate the end of 7. madhye vidyamAnam Sy. the eightyfirst hymn. No kiJcAntaHzabdo'tra tAtsthyAd antasthe such number is given in M. manasi vrtte|...khy iti caSTeH pazyati- 13. upagatya samyak Sy. upetyupasargazruteryokarmaNaH khyaadeshH| yasmAdatyantabhaktaM gykriyaapdaadhyaahaarH| upagamya Sk. mano'ntaHsthaM pshysi| bhaktatAM | 14. asmadIyAH Sk. jAnAsItyarthaH Sk. 8. pazyasi hi 15. dhanavan Sy. jaanaasiityrthH| ... ayajamAnAnAm Sy. | 16. pUrva yathAvidhastvaM tadviparIto mA bhuuH| EUR. The passage beginning with asmAsu pUrva ythaanugrhbuddhiyuktstthaate| amI and ending with vidha eva bhavetyarthaH Sy. tanu vistaare| antaH is missing in M. AgamanaviSayazcAtra vistAro'bhipreto 10. yasmAditi vacanAttasmAdityadhyAhAryam / nAnyaH / mAgamanavistAraM kaarssiiH| zIghra tasmAtteSAmadAzuSAM svabhUtaM no'smAkama- mAgaccha mA viLambiSThA ityarthaH Sk. rthAya vedo dhnmaabhr| abhaktAnAM dhanamA- 17. asatya iva is missing in M. hRtya bhaktebhyo'smabhyaM dehItyarthaH Sk. ivazabdastu... padapUraNaH Sk. For Private and Personal Use Only Page #456 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1.6.3.2. ] 401 [ I.82.2. asmAn / stutimtH| karoSi / anantarameva eva tvaM stutIH / praarthyse| eva tat tava vrataM nedAnImatathA iva bhuuH| yojaya / zIghram / azvAvihAgamanAya / akSamnamImadanta hyA priyA aMdhUpata / astauSata svabhAno vipA naviSThayA matI yojA nvindra te harI // 2 // akssnnmiimdnt| bhuktvntH| tRptAzcAsana bhuktshissttaashc| issH| avadhUtavanta astoSata tyAM ca / svadIptayaH / medhAvinaH / navatarayA / stutyA tava stotAra iti|' 14 1. stutimadaH P. bhavato vendrasya vA Sk. stukimataH M. 14. kim ? atitRptyA vA svagAtramasmAn priyasatyAtmikA vAk suunRtaa| tayA vaa| paricaryAvaiguNyabhayena suSThvAstutirUpayA vAcA yuktAn Sy. dhmAtA yatnena vAsmAbhiH paricaritA suuntetynnnaam| annvtH|...ydaasmbhy- ityarthaH Sk. mannaM dAsyasItyarthaH Sk. 15. astuvan Sy. stutAzcAsmAbhiH Sk. 2. tadA Sk. 16. svaayttdiiptyH|...anytpuurvvd yojyam 3. 0rthayA P ___Sy. aparAzrayavibhUtaya ityarthaH Sk. asmAbhiH prayuktAH stutIstvamapi svI- 17. ratayA D. ratAyA P. karoSItyarthaH Sy. 18. kRtavRddhizrAddhA yAgayogyA iti samaidAnIM tu nirdhanAnAmasmAkaM stutIreva staarthH| etad jJAtvAsmadyajJamAgantuM kevalAH zRNvityarthaH Sk. yoj| athavaivamanyathAsyA Rco4. icchabdastu padapUraNaH Sk. 'rthyojnaa| akSannamImadanta ca priyA5. vaM P. stv| ke? sAmarthyAtvadanucarA maru6. rathe Sy; Sk. daadyH| mAdayitvA avAdhUSata bhayena 7. tvadIyau Sy. kampitavantaH shtruun| astoSata stutA5. V. Madhava ignores I zcAsmAbhiH svabhAnavo viprAzca / 9. tvayA dattAnyannAni . . . yajamAnAH athavAyamAtmana eva parokSarUpeNa prathama____Sy. vRddhizrAddhAnnam Sk. puruSeNa nirdeshH| stuvantazca vayaM bhavanta10. bhuktvA ca Sy. mityrthH| svabhAnavo bhavatprasAdAda11. ke ? sAmarthyAt pitaraH Sk. praashryvibhuutyH| vipraashc| sAnu12. bhukta is omitted by P. carasya bhavato vayaM yAgaM stutIzca kRtavanta 13. 0zcaiSaH M. iti smstaarthH| etad jJAtvA svagRhaM svkiiyaastnuuH|...atishyitrsaasvaadnen / gantuM yoja Sk. vaktumazaknuvantaH zarIrANyakampayan Sy. | 16. V. Madhava ignores hi / yoja priyAH issttaaH| kasya ? sAmAdasmAkaM | etc. 26 For Private and Personal Use Only Page #457 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir I.82.4. ] 402 [ 1.6.3.4. susadRzaM tvA vayaM maghavanvandipImahi / pra nUnaM pUrNavandhuraH stuto yAhi vazA~ anu yojA bindra te harI // 3 // susaMdRzaM tvaa| suSTha stotan saMpazyantam / tyA / vayam / maghavan / stumH| prayAhi / kSipram / pUrNabandhuraH / stutaH stotRbhiH / manuSyAn / prati rathaH pUrNabandhuro bhavati sthita indra iti / sa ghA taM vRSaNaM rathamadhiM tiSThAti govidam / yaH pAtraM hAriyojanaM pUrNamindra ciketati yojA vindra te harI // 4 // sa ghAtam / saH / khalu / taM tvadIyam / ratham / kAmAnAM varSitAram / pazUnAM lambhayitAram / adhitiSThati / yaH / pAtram / hAriyojanAkhyam / somapUrNa tava harivataH / prjnyaapyti|' 13 14 15 10 31 1. susaMdazaM tvA is omitted by P. 12. V. Madhava ignores yoja 2. 0zyan P. ____etc. suSThvanugrahadRSTayA sarvasya draSTAram Sy. | 13. indraH Sy. sukhaM zobhano vA yaH saMdRzyate sa susaM- 14. gheti pdpuurnnH| evArthe vA Sk. dRk / taM susaMdRzaM tvAm Sk. 15. tvaM M. 3. 0va P. tvaa| maghavan / vayam M. tacchabdazruteryogyArthasambandho yacchabdo4. 0maha P. 'dhyaahrtvyH| yastavAtmana Aro___stutikartAro bhUyAsmetyAzAsyate Sy. haNastam Sk. 5. avazyaM pratiSThasva Sy. 16. 0nA M. gavAm Sy. 6. etad jJAtvA nUnaM nishcyen| padapUraNo 17. labha0 M. sAsnAdimatInAM gavAmuda___ vA nUnaMzabdaH Sk. kAnAM vA labdhAram Sk. 7. stotRbhyo deyairdhanaiH pUritena rathena yuktaH 18. IdRze rathe'dhitiSThatu, ArUDho bhavatu Sy. san Sy. tvatprasAdAttvanucarabhUtaH san Arorathasya sArathisthAnaM bandhura ucyte| hati Sk. tatpUrNa yasya sa puurnnbndhurH| mAtalinA 16. harI yojanau yasya sa hariyojana indrH| svasArathinAdhiSThitaratha ityarthaH Sk.. taddevatyaM hAriyojanam Sk. 8. asmAbhirvandibhiH Sy. 20. dhAnAmizritam Sy. asmAbhiH Sk. 21. jJAnena cAtra tatpUrvakaM karaNaM lakSyate 6. kaamymaanaannyaanyjmaanaan|...yoje- jJAtvA krotiityrthH| tvamapi ca tasyaiva tyAdi pUrvavat Sy. yAgeSu gantuM yoja Sk. kAntAn dezAn prti| yatreSTaM tatre- 22. V. Madhava ignores indr| tyarthaH Sk. yoja etc. 10. 0tha P. taM rathamadhitiSTheti puurvennaanvyH| adhi 11. 0ti M SThAya ca tvadIyAvazvau kSipraM yojaya Sy For Private and Personal Use Only Page #458 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 1.6.3.6. ] zatakrato / yuktaste' astu dakSiNa uta savyaH tena' jA'yAmupa' pri'yAM ma'ndA'no yA'hyandha'so' yojA' nva'ndra te' harI' // 5 // 403 yuktste| yuktH| te| astu| dakSiNapArzvastho'zvaH / apica / svypaarshvsthH| tena 4 5 6 8 C rathenehAgataH pItasomaH san / abhimatAm / indrANIm / somena / tRpyan / upagaccha / yu'najma te' brahma'NA ka'zanA' harI' upa' pra yA'hi dadhi'Se gabha'styoH / uttvA' su'tAso' rabha'sA a'mandiSuH pU'pa'vAnva'ji'ntsamu' patnyA'madaH // 6 // Acharya Shri Kailassagarsuri Gyanmandir yunajmi te| 'upo Su zRNuhi' ityAdinA mantreNa / tava / azvau / rathe yojyaami| 11 12 13 14 15 prshstkeshau| tAbhyAM tvam upaprayAhi / tvaM hi sa hastayoH / dhArayati dhanam / tvAm / sutAH 16 17 18 16 20 21 somAH / tIvrAH / udamandiSuH / sa tvaM pUSNA / patnyA saha / mAdyeti / 1. Omitted by M. 2. 0stho'zvApi M. 3. savyena dakSiNena ca hariNA tadyuktena vA rathena Sk. 4. tRptaH Sk. 5. sannamabhi abhio P. prINayitrIm Sy. 6. somalakSaNasyAnnasya pAnena mattastvam Sy. somalakSaNenAnena / mA cidvilambiSThAH Sk. 7. sA yatra vartate tatra gacchetyarthaH / tadarthaM he indra tvadIyAvazvau rathe kSipraM yojaya Sy. 8. V. Madhava ignores zatakrato | yoja etc. 6. stutilakSaNena / ... . tRtIyAnirdezAt stuvanniti vAkyazeSaH Sk. RV. I. 82. I 10. zikhAvantau Sy. kezavantau Sk. 11. tatA0 M . tena rathena Sy. 12. tvadguham Sy. 13. 0si M. svagRham Sk. dhArayasva Sy. 14. 0naH P. azvabandhakAn razmIn Sy. vajram / ... yasmAdvajjrahasto'si / vajrahastatvAcca na te kazcid gamanapratibandhe tuM zaknotItyarthaH Sk. [ I. 82.6. 15. yajJe Sy. 16. vegavantaH / ityarthaH Sy. 17. utkRSTamadayuktamakArSuH Sy. 16. kSipraM madakAriNa For Private and Personal Use Only mahAntaH Sk. strI sambhogAbhilASiNaM kRtavanta ityarthaH Sk. 18. pUrNA M. svagRhaM gatvA pUSaNvAn / atra pUSazabdaH puSTau vartate / somapAnajanitayA puSTyA yuktaH san Sy. pUSan zabdo'tra puSTivacanaH / asmadIyaiH somairutpAditabalaH sannityarthaH Sk. patnyo M. patnIzabdo'pi bhAryAvacanaH / svabhAryayA Sk. 20. samyageva tRpto bhava Sy. krIDetyarthaH Sk. 21. V. Madhava ignores vajrin / samu / Ms. D. puts the figure // 82 // here to indicate the end of the eightysecond hymn. No such number is given in P. and M. Page #459 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir I.83.2. ] 404 [ 1.6.4.2. I.83. azvAvati prathamo godhU gacchati supAvIrindra martyastotibhiH / tamitpRNakSi vasunA bhavIyasA sindhumApo yathAbhito vicaitasaH // 1 // azvAvati / azvavati gRhe| prthmmev| goSu / gacchati / suSThu prrkssymaannH| indra ! martyaH / tava / rakSaNaiH / tam / eva tvam / pUrayasi / dhanena / bahutareNa / sindhum / ApaH / ythaa| vividhaM jJAyamAnA nAnAdibhyaH smaagtaaH| abhitaH pUrayanti / Apo na devIrupa yanti hotriyamavaH pazyanti vitaM yathA rjH| prAcairdevAsaH praNayanti devayaM brahmapriyaM joSayante varAIva // 2 // 13 13 Apo n| aapH| iv| devyH| pravaNaM hotriyaM dhiSNyaM devAH stotrshrvnnaarthm| 15 upgcchnti| adhstaat| pshynti| vittm| ythaa| tejo'dhomukhaM bhavati / 1. 0zvA0 M. bahubhirazvairyukte Sy. 13. tri0 P. hotuH svabhUtaM camasam Sy. 2. anne Sk. 3. agryaH Sk. hotuH svabhUtaM camasamupagacchanti tadva4. prAptavyeSu Sy. 5. sarvebhyo yajamAnebhyaH dupayanti Sk. pUrvameva gomAn bhavatItyarthaH Sy. 14. devaH P. tadvadupari vartamAnA devA prApnoti / azvasahitamannaM gAzca sarva etameva camasam Sy. prathamaM labhata ityarthaH Sk. 15. sevArthamupagacchanti / ke ? sAmarthyAtsarva6. prakakSya0 P. 0NaM M. suSThu prarakSito mnussyaaH| athavA tamit pRNakSItyanuSa bhavati Sy. zobhanaprAvitA rakSitA tvaM ktavyam / taMzabda ihArthAt SaSThyanto yasya sa suprAvIH Sk. viprinnmyitvyH| Apo neti nazabdaH 7. tRtIyAnirdezAt pAlyamAna iti vAkya- . . . pdpuurnnH| tasyaivaikadhAnAlakSaNA shessH| yastvayAtmIyaiH pAlanaiH pAlyata Apo hotRcmsmupgcchnti| sa eva ityarthaH Sk. 8. bhavitRtamena vaa| somena yajata ityarthaH Sk. zatasahasrAdisaMkhyAyuktena Sy. | 16. adhasthAna P. avastAt Sy. 6. viziSTajJAnahetubhUtAH Sy. sthitAH sarvamanuSyAH Sk. vividhaprajJAnAH Sk. 17. hotRcamase'smAkaM somAbhiSavAyApaH 10. nAdi0 P. nAnAdigbhyaH is pUritA iti teSAM dRSTirapyasmin __suggested for nAnAdibhyaH saMlagnA'bhUt Sy. upari vartamAnam Sk. 11. yathA ApaH ... upagacchanti Sy. 18. jyotiH sUryasambandhi yathA nirantaramava tamit pRNakSIti tacchabdaH pUrvasyA Rca | stAt patati tadvat Sy. ihaanussktvyH| tamevApo na devIH yathedamAdityAkhyaM vitataM jyotiH yathA ekadhAnAlakSaNA ApaH Sk. pazyanti tdvt| tamevAdityasadRzaM sarva12. dyotamAnAH Sy. manuSyAH pazyantItyarthaH Sk. For Private and Personal Use Only Page #460 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 405 1.6.4.3. ] [ I.83.3. prAcInaM c| prnnynti| devkaamm| devaaH| stotrapriyaM manuSyaM tm| sevnte| varA iva kanyAH / adhi dvayauradadhA ukthyaM vaco yatasrucA mithunA yA sNprytH| asaMyatto vrate te kSeti puSyati bhadrA zaktiryajamAnAya sunvate // 3 // adhi dvyorddhaaH| dyAvApRthivyoH / prazasyam / vacaH / adhyadadhAH / ytsucii| ye| mithuna 1. yadvA prAJcanaiH pragamanaruttaravedyabhimukham | 10. 0syama M. zastram Sy. Sy. pragamanaiH Sk. 11. tadyogyam Sy. 2. homakAle Sy. tRtIyArthe cobhayatra dvitiiyaa| prazasyena 3. kva? svarge vA iSTeSu vA dhnaadissu| 'viSNostrapUsthe' ityAdinA mantreNa Sk. svarga dhanAni vA prApayantItyarthaH Sk. | 12. adhiruparibhAve / dvyorddhaaH| zuddho'pyayaM 4. 0nti komannevA sto.M. apyapri0P. dadhAtinipUrvArtha drssttvyH| vyatyayena ca homArthe praNItaM brahmapriyaM brahmaNA madhyamaH prathamapuruSasya / nyadadhAt / kaH? somalakSaNenAnena prItaM saMtRptaM pUritami- sAmarthyAd adhvryuH| kayoH punarupari tyarthaH Sy. kiM vA nyadadhAt ? havirdhAnAcchAdanArthanityaM stotAramityarthaH Sk. yozchadiSorupari tRtIyaM chdiH| kuta 5. varaM P. etat ? havirdhAnapravahaNAnuvacanasyopAnte 6. sarve devAstaM camasam Sy. asyA Rco viniyogaat| tatra ca 7. purA D. parA M. havirdhAnAcchAdanArthAnAM trayANAM chadiSAM yathA varA mameyaM bhaviSyati, mameyaM krameNa nidhaanaat| ... athavA dvayoriti bhaviSyatIti kanyakA sevante, evaM devA dve atra havirdhAnasya ye dvArye sthUNe te api mamAyaM somo mamAyaM soma ityasya ucyte| tayopiri rarATI nidhiiyte| pArve vartanta ityarthaH . . . yadA tu brAhmaNe ca saiva tRtIyAcchAdakatvAttRtIyaM rAtriparyAye'syA viniyogastadA tvevaM chdirucyte| ... athavA avadhA iti vyaakhyeym| he indra devya Apo yathA indra evocyate naadhvryuH| evaM cAryayojanA nimnadezamupagacchanti evaM devAstvadIyaM kaaryaa| adhizabdaH... pdpuurnnH| dvayoH stotraM zuzrUSamANA hotriyaM hotRsambandhi svabhUtamadadhA AtmIye ca manasi dadhAsi / dhissnnysthaanmupgcchnti| upagatya cA- ye vA zRNoSi zRNu cetyrthH| ukthyaM vastAtpazyanti vitataM jyotiriv| devayaM prazasyaM stutilakSaNaM vacaH Sk. devAnAtmana icchantametaM zaMsitAramAgatAH 13. 0taH nu0 D. te stu0 P. tadhruvau M. sarve devAH prAcInaM praNayanti agrato dhAra- yatAH sambaddhAH sruco grhcmsaadilkssynti| brahmapriyaM stotrapriyaM tvAM zaMsantaM NAni pAtrANi yayoste Sy. varAH kanyakA iva sevante Sy. yAgArthamudyatanucau Sk. 8. 0yorUdhAH M. 14. 0dhuna P. 6. havirdhAnayoH Sy. striipuNsau| dampatI ityarthaH Sk. For Private and Personal Use Only Page #461 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir I.83.5.] 406 [ 1.6.4.5. bhUte tvAm / pUjayato yajJapravartanAt / tava / vrate / zatrubhirasaMyattaH sukhmev| nivasati / puSyati ca prajayA pazubhiH / kalyANaM bhavati / balam / sunvate / yajamAnAya / AdaGgirAH prathamaM dadhire vaya iddhAmayaH zamyA ye sukRtyayo / sarva paNeH samavindanta bhojanamazvAvantaM gomantamA pazuM naraH // 4 // aadnggiraaH| Adadhire / anggirsH| prathamam / hviH| samiddhAgnayaH / krmnnaa| ye| zobhanakaraNena te| sarvameva / asurAt / bhojanam / tvayA shaayen| avindnt| azvavantam / gomntm| c| pshusngghm| netaaro'nggirsH| yajJairathA prathamaH pRthastate tataH sUryo vratapA vena Ajani / A gA Ajaduzano kAvyaH sacA yamasya jAtamamRtaM yajAmahe // 5 // yajJairatharvA / paNibhirapahRtAsu goSu yajJaiH kRtaiH / atharvA / pUrvam / mArgAn / kRtavAn / 1. 0vato M. 2. 0rtamAnAt P. prjvlitaahvniiyaadikaaH| aGgiraso3. svbhuute| tvAM yajanityarthaH Sk. 'pi tvAM prathamamiSTavantaH kiM punaranya 4. tvadIye karmaNi Sy. yAgAkhye krmnni| RSaya ityarthaH Sk. saptamInirdezAda vartamAnA iti zeSaH Sk. 15. zobhanena yAgenendramayajaniti zeSaH Sy. 5. zatrubhiH saha yuddhArthamanabhigataH Sy. tvadyAgakarmaNA Sk. vinaiva klezenetyarthaH Sk. 16. zobhanA kriyA'nuSThAnaM yasyAssA sukRtyaa| 6. yastava yAgaM karoti so'klizyan svasthAne ye tvadyAgakarmaNA zobhanAnuSThAnena Sk. nivasati sarvapuSTibhizca puSyatItyarthaH Sk. 17. rAn P. M. etannAmno'surasya 7. etatsarva havirdhAnayorukthyasya vacaso- ___ sambandhi Sy. 18. bhojayan P. 'dhinidhAnena tvayA kRtamityarthaH Sy. dhnm|... gavAzvavyatiriktamanyatpazu8. shktiryaaccaakrmaa| yAcyA cAtra jAtaM ca samavindanta Sy. dhanam Sk. tatpUrvakaM dAnaM lkssyte| tvadIyaM dAna- 16. 0yena tvAM zva0 M. mityarthaH Sk. . somAbhiSavaM / 20. manaSyAH santaH Sk. 21. pA0M. kurvate Sk. 10. indrArthaM sampAditavantaH 22. indradevatyairanuSThitaryAgaH Sy. Sy. dattavantastubhyam Sk. indradevatyaiH Sk. 11. 0saM M. yadA paNibhirgAvo'pahRtA- 23. etatsaMjJa RSiH Sy. stadAnIm ... aGgirasaH Sy. 24. sarvata utkRSTo'gyo vA Sk. 12. pUrvamagrataH Sy. 25. gosambandhinaH / ... sarvebhya RSibhyaH 13. havirlakSaNamannam Sy; Sk. pUrvameva kRtavAn Sy. prajJAgamanamArgAn 14. 0ddhAnayaH P. samindhA agnayaH M. indrasyAtmano vA svargagamanamArgAn / prajvalitAgniyuktAH santaH Sy. tato vistIrNAn cakAra Sk. For Private and Personal Use Only Page #462 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 407 1.6.4.6. ] [ I.83.6. tato'ndhakAravinAzArtham / karmaNAM paalyitaa| kaantH| sUryaH / prAdurabhUt / tato'ndhakAre vinaSTe kviputrH| uzanAH / saha sarvA eva / gaaH| Ajat / asuraniyamanArtham / praadurbhuutm| indram / yajAmahe / burhirvA yatsvatyAya vRjyate'rko vA zlokAghoSate divi / grAvA yatra vadaMti kArurukthya?stasyedindro abhipitveSu raNyati // 6 // bahirvA yat / yasmin manuSye / zobhanAya karmaNe / barhiH / vA / vRjyate / hotaa| vaa| stutishbdaiH| ucca|payati / antarikSe tatra hi vAcamuccArayati / yatra vaa| somAbhiSavakRt / graavaa| . prshsyH| zabdaM kroti| tsy| ev| : / ramate / 1. tatastebhya eva yajJebhyaH Sk. yatsvapatyAyeti SaSThyarthe ete prathamA2. prakAzakaraNadvAreNa Sk. cturyo| bahirvA yasya yajamAnasya 3. medhAvI kAnto vA Sk. svapatyasya Sk. 16. chidyate adhvaryuNA 4. sUryarUpa indraH Sy. yAgArthamAhriyate Sy. vRjiratra sAmarthyAt 5. gavAM pradarzanAya Sy. dharmAyattatvAt / strnnaarthH| stIryate nityam Sk.. kRtsnasya jagata utpatteryajJAnAM ca | 17. stotraniSpAdakaH... dyotamAne yajJe Sy. dharmatvAdidamucyate tataH sUryo vratapA stotA Sk. 18. 0SAyA. P. vena AjanIti Sk. 6. bhRguH Sy. zlokaM stutizabda.. .zrAvayatItyarthaH Sk. 7. asuranirasanAya sahAyo'bhUt Sy. 16. vArama0 M. atyantamuccaiH kena? sAmarthyAt putraiH pautraizca Sk... stautItyarthaH Sk. 20. 0mo'bhi0 M. 8. Abhimukhyena prApnot Sy. AgatavAn | 21. tatra dRssttaantH| kArurukthyaH / luptopamaprAptavAn / labdhavAnityarthaH Sk.. metat / ukthyasya zastrasya zaMsitA kAruH 6. yama iti yajJanAma zAkapUNinA paThitam / stotA yathAbhimatazabdaM karoti tadvat Sy. SaSThI cAtra ... tRtIyArthe drssttvyaa| 22. pUrvoktasya sarvasya Sy. yajJena yajAmaha ityarthaH Sk. 23. abhiprAptiSu Sy. 10. janmavantaM mrnnjitmityrthH| athavA 24. yadvA pUrvoktAnAM bahirAdInAmabhiprA yamo'trAditya ev| SaSThInirdezAcca ptiSu satISvindro raNyati, asmadIyo sakAzAditi vaakyshessH| Aditya- yAgo bhaviSyatIti harSazabdaM karoti Sy. sakAzAjjAtamamRtaM yajAmaha iti / tamevAbhigacchannindraH pratIyate nAnyaindro hi varSAsu rasAdAnenAnugRhyamANaH mityarthaH Sk. karmAtmanA''dityAjjAyate Sk. 74. Ms. D. puts the figure 115311 11. maraNarahitaM tamindram Sy. here to indicate the end of 12. jayAmahe P. 13. V. Madhava the eightythird hymn. No ignores aa| A 14. yadA Sy. such number is given in P. 15. zobhanApatanahetubhUtAya Sy. and M. For Private and Personal Use Only Page #463 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 408 I.84.3. ] [ 1.6.5.3. I.4. asAvi soma indra te zaviSTha dhRSNavA gahi / A tvA pRNaktvindriyaM rajaH sUryo na razmibhiH // 1 // asAvi somH| sutH| somaH / indra ! tubhym| balavattama! abhibhavitaH! Agaccha / ApUrayatu / tvAm / balam / antarikSam / iva / sUryaH / razmibhiH / indvamiddharI vahatopratidhRSTazavasam / RSINAM ca stutIrupa yajJaM ca mAnuSANAm // 2 // indramit / indram / azvau / vahataH / apratyabhibhUtabalam / RSINAm / ca / stutIH / manuSyANAm / c| yajJam / prati / A tiSTha vRtrahantha yuktA te brahmaNA harI / arvAcInaM su te mano grAvA kRNotu vagnunA // 3 // A tiSTha vRtrahan / AtiSThA vRtrahan! ratham / yukto| te| brhmnnaa| ashvo| tava / manaH / abhiSavagrAvA / ghoSazabdena / asmadabhimukham / suSThu / krotu| 14 / brhmnnaa| ashvau| tava / 1. abhavitaH M. dhRSNo iti P P. 7. vsisstthaadiinaam| . . . yatra yatra stuvanti zatrUNAM dharSayitaH! Sy. yatra yatra yajante tatra sarvatrendramazvau abhibhavitaH zatrUNAm Sk. prApayata ityarthaH Sy. 2. devayajanadezam Sy. 8. tiH P. 3. somapAnenotpanna prabhUtaM sAmarthyam Sy. 6. V. Madhava ignores it indra evendriyH| ApUrayatu tvAmindra- 10. Aroha Sy; Sk. masmadIyaH soma ityrthH| athavA indriyaM | 11. aatisstth| vRtrahan is omitted by viirymucyte| sAmarthyAccAtrAntIta- M. zatrUNAM hantaH! Sy. matvartha indriyazabdaH / ApUrayatu | 12. 0ktA P. rathe'smAbhiryojitau tasmAttvaM tvAM vIryavadasmadIyaM somAdihaviritya- rathamAtiSTha Sy. yuktena Sk. tyarthaH Sk. 13. stotralakSaNena mantreNa Sy. 4. balavanta0 P. tRtIyAnirdezAt stuvadbhiriti vAkyapArthivalokamantarikSam Sk. zeSaH Sk. 5. ntaH M. samIpaM prApayataH Sy. 14. NAvazvau P. 6. kenaapyprtidhrssitblm| ahiMsitabala- 15. vacanIyenAbhiSavazabdena Sy. mityarthaH Sy. svenAbhiSavazabdena Sk. For Private and Personal Use Only Page #464 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1.6.6.1. ] 406 [ I.84.6. imamindra sutaM piba jyeSThumamatyaM madam / zukrasya' tvAbhyakSarandhArA Rtasya sAdane // 4 // immindr| imam / indra ! sutam / piba / prazasyam / amaraNasAdhanam / somam / somasya / dhaaraaH| tvAm / abhyakSaran / yjnygRhe| indrAya nUnamacaMtokthAni ca bravItana / sutA amatsurindavo jyeSThaM namasyatA sahaH // 5 // indrAya nUnam / indraay| kSipram / stut| shstraanni| c| buut| sutaaH| somA enm| 11 12 amtsH| tImama mattA jysstthm| shsvntm| staatrshstrnmsytaat| nakiSTvadrthItaro harI yadindra yacchase / nakiSTvAnu majmanA nakaH svarzva pAnaze // 6 // nkissttvt| 'na kshcit| tvttH| rathItaro bhvti| yadi tvam / indra ! ashvau| niycchsi| na kshcit| tvAm / anu| blenaabhibhvti| na kshcn| 31 23 1. somam Sk. 13. mataM D. mata M. 2. somapAnajanyo mado madAntaravanmArako 14. prazasyatamam Sy; Sk. ___ na bhavatItyarthaH Sy. nityamityarthaH Sk. 15. balavantam Sk. 16. namaskuruta Sy. 3. madakaram Sy; Sk. namaskArazca pUjayata Sk. 4. dIptasyAsya Sy. zukrAkhyagrahasya | 17. This stanza is omitted by P. ___ zuklavarNasya vA somasya Sk. 18. Sy. explains the first naki : 5. Abhimukhyena saJcalanti tvAM prApnuvanti as nAsti, second as na hasti ___ svayamevAgacchantItyarthaH Sy. and the third as simply 7 6. gRhe is omitted by P. vedyAkhye Sk. 16. anyeSAmIdRgazvayuktarathAbhAvAt Sy. 7. nUnam Sy. nUnamiti padapUraNaH kSiprArtho | 20. yasmAt Sy; Sk. vA sAmarthyAt Sk. 8. uccaaryt| 21. rathe yojayasi Sy. yAjyAnuvAkyAdilakSaNAH stutIH Sk. atyantapravRddhavegAvapi niycchsi| ni6. apragItamantrasAdhyAni stotrANi Sy. roddhaM zaknoSItyarthaH Sk. 10. he madIyAH putrAH pautrAzca Rtvijo vaa| 22. anulakSya Sy. ukthAni ca bravItana Sk. anuzabdo'tra...AdhikyavacanaH Sk. 11. AgatamenamindraM mattaM kurvantu Sy. | 23. balena sadRzo'pi. . .na hyasti Sy. tarpitavantaH Sk. 12. 0su ta0 M. I na kazcittvatto'dhiko balenetyarthaH Sk. For Private and Personal Use Only Page #465 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 410 [ 1.6.6.3. I.84.8. ] svazvo gacchantam / vyApnoti / ya eka idvidayate vasu matIya dAzuSe / IzAno apratiSkuta indro aGga // 7 // ya eka it| yH| ekaH / eva / vividhaM prayacchati / dhanam / martAya / dAzuSe / IzvaraH / shtrubhirprtishbditH| sa indrH| 'aGga' iti kaJcana sambodhayati / kadA martamarAdhasaM padA tumpa'miva sphurat / kadA naH zuzrava'gira indro aGga // 8 // kadA martam / kdaa| manuSyam / anArAdhayantam / pAdena / ahicchatramivAnAyAsena / avasphu 11 1. P. D. add na after svazvaH / iti| yacchandazrutezcAsyA Rcastaccha na praap| indrasya balAzvayorasA- bdamadhyAhRtyottarayarcekavAkyatA yojyaa| dhAraNatvAdindrasadRzo balavAnazvavAn ya indro vidayate vasu saH Sk. loke kazcidapi nAstItyarthaH Sy. 10. This Stanza is missing in M. bhavantaM balena vyaapnoti| sadRzo'pi na 11. kSumpamahicchatrakaM bhvti| yat kSubhyate ... kazcid balenAstItyarthaH Sk. kadA martamanArAdhayantaM pAdena kSumpamivA2. This Stanza is omitted by P. vasphuriSyati / kadA naH zroSyati ca gira 3. dayatiranekakarmA ... iti dAnakarmA vA . indro angg| aGgeti kSipranAma / aGkitavibhAgakarmA vA N. 4. 17. mevAJcitaM bhavati N. 5. 16-17. 8. The passage beginning with 87. The passage beginning with ya eka it and ending with kadA martam and ending with fafazi is omitted by P. STATZTERUTH is missing in M. vizeSeNa Sy. havirlakSaNena rAdhasA dhanena rhitm| 5. 0rtaya P. D. ayaSTAramityarthaH Sy. adhanam / __ manuSyAya yajamAnAya Sy. dAridrayAt yaSTumasamarthamityarthaH Sk. 6. havirdattavate Sy. 13. 0vArAyA0 M. 7. sarvasya jagataH svAmI bhavati Sy. 14. vadhiSyati / yathA'hicchatraM maNDalAkAreNa 8. pratikUlazabdarahita ityarthaH Sy. zayAnaM kazcidanAyAsena hanti, evasku aaprvnne| ApravaNamAgamanaM mindro'pi kadA'smacchatrUn hnissyprvtergtyrthtvaat| anyenApratigato'- tItyarthaH Sy. prtisskutH| yuddhe'bhiyuJjAno'nyenA- yathA vAyuranyo vA kazcit sarpacchatraka pratyabhiyuktapUrva ityarthaH Sk. cAlayati tdvccaalyti| na kadAcida6. aGgeti kSipranAma Sy.. piityrthH| nirAdaratvAdvaitadanena prakAreNAaGgeti tu nipAtanAt padapUraNo vaa| khyaayte| adhanasyoparyatyantanirAdara kSiprArtho vA sAmarthyAd vidayarte itya- indra ityrthH| yata evamataH sadhanatvAt tena smbndhyitvyH| kSipraM vidayata! '' kRtayAgA vayaM brUmaH Sk. For Private and Personal Use Only Page #466 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1.6.6.5. ] 411 [ I.84.10. rati vadhakarmA sphuratiH / kdaa| naH / zRNoti / girH| yaviddhi tvA bahubhya A sutAvA~ avivAsati / ugraM tatpa'tyate zava indro aGga // 6 // yacciddhi tvA / yat / cit / hi| tvA / bahubhyo manuSyebhyaH / ekaH sutasomaH / paricarati / tasya / udgUrNam / balaM sarveSAm / ISTe / sa indra iti / avgccheti|3|| vAdoritthA vipUvato mayaH pibanti gauryH| yA indreNa sayAvarIvRSNA madanti zobhase vasvIra svarAjyam // 10 // svaadoritthaa| svAdurasasya / ittham / vyAptimataH / somasya / pibanti / gauravarNA gaavH| 1. asmAkaM yaSTaNAm Sy. 2. zroSyati / 11. i0 M. aizvaryakarmAyaM ptthitH| iha tu stutilakSaNA girH|... athavaivamanyathA- dAnazvaryayoH paraspareNa sambandhAdaizvaryeNa syA Rco'rthyojnaa| kadA martamarAdhasaM dAnaM prtipdyte|daanaarth eva vAsAmarthyAt havirlakSaNena dhanena rhitmyssttaarmityrthH| ptytiH| dadAtItyarthaH / ... athavaivapadA kSumpamiva sphurt| ... sphuratiriha manyathA uttrsyaardhrcsyaarthyojnaa| vdhaarthH| yathA kazcit kSumpaM pAdenA- taditi SaSThyarthe prthmaa| patyata ityapyakramya hanti tdvddhnissyti| cUrNayiSya- zvaryArtha evedam / ugraM tasya svabhUtaM zavaH tiityrthH| kadA vAsmAkaM yaSTaNAM patyate yAvataH kasyacidIzitavyaM tasya zroSyati gira indro aGgeti / ayaSTana sarvasyeSTa indrH| vyatyayeneyaM sambokadA nigrahISyati yaSTazcAsmAn dhanaprathamAsthAne'vyatiriktaprAtipadikArthe stutizravaNenAnugrahISyatItyarthaH Sk. prthmaa| he indretyarthaH Sk. 3. shRnnoti| giraH is missing in M. 12. apagacchati P. 13. V. Madhava __ stutilakSaNA vAcaH Sy. ignores aa| aGga which is 4. V. Madhava ignores indr| explained as fensi by Sy. angg| P. adds (parvateSUpagUDhaM 14. mRSTasya Sk. tadavindat) after giraH 5. ya eva khalu yajamAnaH Sy. cit hi 15. anena prakAreNa sarvayajJeSu Sy. amutra devaloke Sk. 16. prbhtsyetyrthH| iti pdpuurnnau| yo yajamAnaH Sk. 6. bahubhyo'nyebhyo yajamAnebhya AkRSya / athavA viSuzabdo vaissmypryaayH| vaiSamya_____ AtmIyasakAzamAnIyetyarthaH Sk. vataH Sk. 17. madhurarasasya Sy. 7. manuSyebhya ekaH is missing in M. madhvo madhusadRzasvAdukasya / sAmarthyAduda8. 0taH so0 M. abhiSutasomayuktaH Sy. kasya / SaSThInirdezAccaikadezamiti zeSaH / 6. tasmai yajamAnAya Sy. ugraM tat / caturthyarthe dvitIyArthe vA sarvatra sssstthii| svAdu prathamaiSA / tasmai Sk. 10. balamindraH... viSuvat madhusadRzasvAdu codakam Sk. kSipraM patyate pAtayati prApayati / Sy. | 18. pibanti missing M. For Private and Personal Use Only Page #467 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra I.84.12. ] www.kobatirth.org 412 [ 1.6.7.2 2 3 4 9 yaaH| indreNa / vRSNA / sahAgacchantyaH pItvA somam / madanti / zobhArthaM tAH / vasumatyaH / anvAsate / I 6 svarAjyam / tA a'sya pR'zanA'yuvaH' somaM zrINanti' pRzna'yaH / pri'yA indra'sya dhe'navo' vajra' hinvanti' sAya'kaM' vasvI'ranu' sva'rAjya'm // 11 // Acharya Shri Kailassagarsuri Gyanmandir tA asy| tA dhenvH| indrsy| sparzanakAmAH svapayasA / somm| zrINanti / gAvaH / priyAH / indrasya / dhenvH| zatrUNAmantakaram / AyudhaM ca / prerayanti / 98 tA a'sya' nama'sA' sahaH' sapa'ryanti' prace'tasaH / vra'tAnya'sya sazcire pu'rUNi' pU'rvaci'ttaya' vasvI'ranu' sva'rAjya'm // 12 // 17 13 16 20 21 33 tA asya namasA / tAH / asya / annena / balam / paricaranti / pracetasaH / vratAni ca / asya / 1. yA ityetat pibantItyetena sambadhyate / kuta etat ? uttarasyAmRci dhenuzabdena pratyavamarzanAt / yA gAvaH pibanti Sk. 2. indra P. 3. kAmAbhivarSakeNa Sy. varSitrA Sk. 4. saha ga0 P. yatra yatrendro gacchati tatra tatra tasya pazcAd gantryaH Sk. 5. hRSTA bhavanti / tA indrapItasya somasya zeSaM pibantItyarthaH Sy. 6. 0 manAtthaM P. 7. 0 tryaH D. payaHpradAnena nivAsakAriNyastA gAva: Sy. 8. tadanulakSyAvasthitA iti zeSa: Sy. anu svarAjyaM svarAjyaM prati / yatra yatra deza indrasyAdhipatyaM tatra sarvatretyarthaH / yacchandazruterasyA Rca uttarayarcekavAkyatA / yA gauravarNA gAvo'mutra devaloke yatra cendrasyAdhipatyaM tatra sarvatra pibanti madanti ca Sk. C. svA0 M. svasya svakIyasyendrasya yadrAjyaM rAjatvam Sy. 10. amRtarUpa rasavacanaH / yuvazabdo'pi tadvadarthe / amRtarUpapayolakSaNarasavatyaH Sk. 11. indreNa pAtavyam Sy. 12. mizrIkurvanti / nAnAvarNAH Sy. 13. pRznizabdo varNavizeSavacanaH / purastAcca gaurya iti varNopAdAnAd ihAntarNItaNyartho draSTavyaH / gauravarNAH Sk. 14. duhyante yA gAvastA dhenava ucyante Sk. 15. prekSyanti M. zatruSu / ... indro yathA zatruSu vajraM prerayati tathendrasya madamutpAdayantItyarthaH Sy. hinvatirvRddhayarthaH // ... vardhayanti Sk. 16. This stanza is omitted by P. and D. V. Madhava ignores vasvI: 17. indrasya Sy; Sk. 18. svakIyena payorUpeNAnena Sy. payalakSaNenAnena Sk. etc. 16. senAlakSaNam Sk. 20. senAmapyasya payaH pAyayantItyarthaH Sk. 21. prakRSTajJAnAstA gAva: Sy. indrasya gavAM vedaM vizeSaNam / pravRddha prajJAnasyendrasya pravRddhaprajJAnA vA gAva: Sk. 22. zatruvadhAdirUpANi vIryakarmANi Sy. For Private and Personal Use Only Page #468 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 1.6.7.4. ] 2 vRtravadhAdIni bahUni / abhyagacchan / pUrvameva jJAtum / 413 indro' dadhI'co a'sthabhi'rva'trANyapra'tiSkutaH / ja'ghAna' nava'tIrnava' // 13 // 5 indro ddhiicH| indrH| dadhIca RSeH / asthibhiH / jaghAna / navatIH / nava ca / asurAn / apratikRtaH / 9 1. siSevire jJAyante ityarthaH Sy. gacchanti prApnuvanti / kurvantItyarthaH Sk. 2. 0ta M. yuyutsUnAM zatrUNAM pUrvameva prajJApanAya / anena yudhyamAnA vRtrAdayaH sarve maraNaM prAptAH kimarthaM bhavadbhiH prANAstyajyanta iti teSAM bodhanAyetyarthaH / anyatpUrvavat Sy. pUrvA prathamA'tyantotkRSTA cittirjJAnaM yasya sa pUrvacittiH / SaSThyarthe cAtra caturthI / atyantotkRSTajJAnasyendrasyetyarthaH / karmANi vRtravadhAdIni yAnIndrasya tAnyapi tasya sahAyabhUtA gAvaH kurvantItyarthaH Sk. Acharya Shri Kailassagarsuri Gyanmandir i'cchannazva'sya' yacchara' parva'te'Svapa'zritam / tadvadaccha'rya'NAva'ti // 14 // 8 icchnnshvsy| anvicchnnbhvt| yt| azvasya / shirH| prvrtssu| avagUDham / tat / avindat / | zaryaNAvati sarrAsa / 12 13 3. V. Madhava ignores vasvI: etc. [ 1.84.14. 4. azvaziraH sambandhibhi: Sy. 5. navasaMkhyAkA navatIrdazottarASTazatasaMkhyAkAH / tathA hi / lokatrayavartino devAJjetumAdAvAsurI mAyA tridhA sampadyate / trividhA atItAnAgatavartamAnakAlabhedena tatkAlavartino devAJjetuM punarapi pratyekaM triguNitA bhavati / evaM nava sampadyate / punarapyutsAhAdizaktitrayarUpeNa traiguNye sati saptaviMzatiH sampa dyate / punaH sAtvikAdiguNatrayabhedena guNye satyakottarAzItiH sampadyate / evaM catubhistrikairguNitAyA mAyAyA dazasu dikSu pratyekamavasthAne sati nava navatayaH sampadyante Sy. dazottarANyaSTau zatAnItyarthaH Sk. 6. evaMvidhamAyArUpANi vRtrANyAvarakANyasurajAtAni Sy. zatrUnasurAn Sk. 7. parairapratizabditaH / pratikUlazabdarahitaH Sy. apratigataH / kenacidapratiyodhyamAna ityarthaH Sk. For Private and Personal Use Only 8. azvasambandhi dadhIco yacchiraH Sy. 6. parvavatsu giriSu Sy. 10. 0 dhUpagU0 P. apatya sthitam Sy. indrabhayAdazvibhyAM sthApitamityarthaH Sk. 11. zira: Sy. 12. ajJAsIt / jJAtvA tadAhRtya tadIyaMrasthibhirvRtrANi jaghAneti pUrvasyAmRca sambandha: Sy. padarUpaM jJAtavAn / labdhavAn Sk. 13. zarvaNA0 P. 14. parvate Sk. Page #469 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org I. 84.15. ] atra zATyAyanakam--dadhyaG ha vA AtharvaNastejasvI brahmavarcasa yAvanto'surAH parApazyanti te ha sma tadaiva vizIrSANaH zerate / sa ha svargaM lokamuccakrAma | sahendro'surairabhibADha uvAca --- kva nu sa dadhyaGabhavaditi / tasmai hocuH svargaM vai bhagavaH sa lokamukAmaditi / sa hovAca nahyasyeha kiJcit pariziSTamastIti / tasmai hocurAsIdetadAzvaM zIrSaM yenAzvibhyAM devavedaM prAbravIt / tattu na vidma yatrAbhavaditi / tadvA anvicchateti / taddhAnvaiSiSuH / icchannazvasyetyAdikamuktvAha / zaryaNAvaddha nAma kurukSetrasya jaghanArdhe saraH skandate / tadanu vidyAjahaH / tadasmai prAyacchan / taddha smAsurANAM prakAze'dhArayan / taddha sma yAvanto'surAH parApazyanti te ha sma tadaiva vizIrSANaH zerate / sa ha tairevAsthibhirnava navatIrjaghAnAsurANA - 2 miti / vaa| amutra candramaso gRhe" iti / 414 atrAha' gora'manvata' nAma' tvaSTu'rapI'cya'm / i'tthA ca'ndrama'so gR'he // 15 // atrAha / atra yAska : "athApyasyaiko razmizcandramasaM prati dIpyate tadetenopekSitavyam / Adityato'sya dIpti 4 bhNvtiiti| 'suSumNaH sUrya'razmizca'ndramA gandha'rvaH' ityapi nigamo bhavati / so'pi gaurucyate / 'atrAha goramanvata" iti / 19 11 C 0 "atra dR gauH samamaMsatAdityarazmayaH svaM nAma / apIcyamapacitamapagatamapihitamantarhitaM Y. OF: D. M. 0mna P. 5. 0 gamano P. VS. 18. 40. 6. nauru0 M. 7. 0 ramayata M. N. 2. 6. 8. atrA P. M. 6. zoH P. 10. samamanvamaMsatA0 P. D. M. 11. 0zmaH P. 12. sannAma P. D. M. Acharya Shri Kailassagarsuri Gyanmandir 1. aTayAyAkam M. 2. B. Ghosh, op. cit. pp. 14, 15. 3. 0karomi 0 M. 98 atr| candramasaH / gRhe maNDale / 'rgoH suSumNAkhyAdityarazmeH sakAzAt tadekadezabhUtA razmayaH / [ 1.6.7.5. 13. 0pi0 P. 14. 0 mavasitamavagata 0 M. 15. 0 mapahRta 0 P. D. M. 16. N. 4. 25. 17. asminneva Sy. 18. grahe M. antarikSe loke vetyarthaH / saptamInirdezAt sthita iti vAkyazeSaH Sk. For Private and Personal Use Only 16. gantuH Sy. vAGnAmAtra gozabdaH / stutivacano vA / .. stutilakSaNA vAcaH stutervA Sk. 20. 0mnA0 P. D. M. Page #470 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 1.6.8.1. ] antrhitm| namanaM kartum / amana taccaitadindrakRta ityaindratvam / 8 www.kobatirth.org 415 [ 1.84.16. 4 amanvata gUDhaM tatra vasati / tvaSTA tviSerdIptikarmaNa iti / 4. 0nti P. D. 5. paJcamInirdezAdapetyeti ko a'dya yu'Gkte dhuri gA R'tasya' zimI'vato bhA'mino' du'rhaNA'yUn / A'sanni'SUnha'tsvaso' mayo'bhU'nya e'SAM bhRtyAmR'Nava'tsa jI'vAt // 16 // C hai 10 11 12 13 14 ko adya / kaH / idAnIm / yuGkte / indrasya / rathadhuri / azvAn / karmavataH / 1. antahitaM P. rAtrAvantarhitaM. . . yannAma tejastadAdityasya razmayaH Sy. tatsambandhiharirathavajramarudAdistutidvAreNetyarthaH Sk. 2. nAma sthAnam / yAvatI kAcit stutiH sarvatravendre vyavasthitetyevamRSayo manyanta ityarthaH Sk. 3. anena prakAreNa... ajAnan / udakamaye svacche candrabimbe sUryakiraNAH pratiphalanti / tatra pratiphalitAH kiraNA: sUrye yAdRzIM saMjJAM labhante tAdRzIM candre'pi vartamAnA labhante ityarthaH / etaduktaM bhavati / yadrAtrAntarhitaM sauraM tejastaccandramaNDalaM pravizyAhanIva naizaM tamo nivArya sarva prakAzayati / IdRbhUtatejasA yuktaH sUryazca indra eva dvAdazasvAdityeSvindrasyApi parigaNitatvAt / atoshorAtrayoH prakAzaka indra evetIndrastuteH pratIyamAnatvAdindro devatetyetadupapanaM bhavati Sy. avabudhyante / ke ? sAmarthyAdRSayaH Sk. Acharya Shri Kailassagarsuri Gyanmandir ammayatvAccandramaNDalasya tataH pratihataH san parAvRtya jyotsnArUpeNa pRthivyAM dIpyate / sa ucyata ityevamekavAkyatA / atra candramaso gRhe candramaNDale goH suSumNAkhyasya sUrya razmeramanvata jJAtavanta ityarthaH / ke ? sAmarthyAdrazmayaH / namanaM nAma vyavasthAnam / tvaSTurAdityAdapetyApIcyamantarhitaM parityajyAdityara - rimakAracandrarazmirUpeNAvasthitasyetyarthaH / etadayogyam / na tAvadatrazabdena candramaso gRhaM pratinirdeSTuM zakyam, itthAzabdena tasya pratinirdezAditthAzabdasya cAtrazabdaparyAyatvAt / atrAmutretyetayozca sannikRSTa viprakRSTapratinirdezArthayorekatrArthe viruddhatvAt / nApi gozabdena suSumNo vaktuM shkym| anaindratvaprasaGgAt / gozabdena hi suSumNaH pratinirdeze suSumNadevatoyaM mantraH syAt / guNapradhAnabhAvaviparyayAdvA candradevataH / na kathaJcidapyaindraH / aindrANi caitAni sUktAni / tatra prakaraNaM bAdhyeta / tasmAtpUrva evArthaH Sk. 6. 0 cce0 P. 7. 0ndratva M. 8.'dya M. 6. puNyavAn Sk. 10. asmin karmaNiSy. 11. 0kta P. M. na kospItyarthaH Sy. kasya puNyavato harIn rathe niyujyendro yajJamAgacchati / upAlambho vA Sk. 12. azvavahanapradeze Sy. dhuram Sk. 13. gatimataH Sy. 14. vIryakarmopetAn Sy. vAkyazeSaH / devamAtropalakSaNArthaM cAtra tvaSTRgrahaNaM draSTavyam / sarvebhyo devebhyo'petyetyarthaH / yAskastu manyate / atrAhetyatrazabdena RgantyaM candramaso gRhaM pratinidizyate / candramasazca gRhaM candramaNDalam / gaurityapi suSumNo nAma / sUryarazmizcandramasaM gataH, For Private and Personal Use Only Page #471 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir I.84.17. ] ___416 [ 1.6.8.2. krodhvtH| hiNsaamicchtH| nirasyamAneSUn / hRdayeSu ca vidhyataH / sukhasya bhAvayitRRn / yaH / eSAmazvAnAM yavasaH / bharaNam / samardhayati / sH| jIvati labdhAnnaH / ka ISate tujyate ko bibhAya ko maMsate santamindraM ko anti / kastokAya ka imAyota rAye'dhiM bravattanve3 ko janAya // 17 // ka iisste| ka iha bhiitH| plaayte| ko vaa| hiNsyte| kH| bibheti / ko vaa| antike| tisstthntm| indra bhiitH| jaanaati| pUraNa ekaH kiMzabdaH / kH| 11 1. tejasA yuktAna Sy. AsanniSUna Asani Asye iSureSaNaM zatrUNAmupari krodhvtH| athavA zimIvato gamanamuccAraNaM yeSAM taan| hRtsvaso bhAmina ityete SaSThyekavacanAnte indrasya hRtsu hRdayeSu diipymaanaan| prkaashvishessnne| parANi tu harINAm Sk. maanaanityrthH| mayobhUna mayaso'dhyayana2. parairduHsahena krodhena yuktAn Sy. prabhavasya sukhasAdhanasyAdRSTasya bhaavyipaapkrodhaan| nirmUlazatrUcchedakarakrodhA- tun| yo yajamAna eSAM vacasAM bhRtyAM nityarthaH Sk. bharaNakriyAm RNadhat RddhimatI karo3. SUd M. yeSAmAsani Asye mukhapradeze ti, sa jIvAt sa eva jIvati / anye zatrUNAM praharaNArthamiSavo bANA baddhAstAn jIvanmRtA ityarthaH Sy. Sy. Asye iSavo yeSAM te aasnissvH|| 6. sa eva puNyakarmetyarthaH Sk. harayo hi saGgrAmakAle zatrUNAmupari 10. zatrorbhItaH san ko nirgacchati na kovegavata iSUna vamanti / te AsanniSava 'pItyarthaH Sy. ko'trendrAd bhiitucynte| tAnAsanniSUna Sk. stacchatruH palAyate Sk. 4. hRtsu zatrUNAM hRdayeSvasyanti svakIyaM| 11. zatrubhirhisyo'pi kazcinnAstItyarthaH Sy. pAdaM kSipantIti hRtsvasaH Sy. indreNa Sk. 5. stotRNAm Sk. 6. 0yitA an M. 12. indre rakSake sati bhayamapi notpadyate dUre svakIyAnAM sukhapradAnityarthaH Sy. tasya zatrukRtA hiMsA Sy. indraat| 7. rathavAhanakriyAm Sy. na kiJcidAgatasyendrasya liGgaM dRzyate bhRtyAmRjISalakSaNAM dhAnAlakSaNAM ca Sk. | yenAtrendra Agata ityanumIyatetyarthaH Sk. 8. stautIti yaavt| ... ydvaa| ka iti 13. asmAkaM rakSakatvena Sy. sntm| prjaaptirucyte|... Rtasya yajJasya tiraH sata iti prAptasya (N. 3. 20.) dhuri nirvAha gA vedarUpAn vAgvi- naamnii| tenAtra sacchabdaH praaptvcnH| zeSAn adyedAnIM yuGkte saMyojayati / prAptamindraM ko vA ... antike| kIdRzAn ? zimIvataH pratipAdyaiH karma snikRssttmityrthH| pratyakSeNApyAgata bhiryuktaan| bhAmina ujjvalAn / indro naivAtropalabhyate ityarthaH Sk. durhaNAyUna haNIyatirhAnikarmA, hAtu- 14. vayameva jAnImo nAnya ityarthaH Sy. mazakyAn vedAdhyayanasya nitytvaat| manyate pazyatyevetyarthaH Sk. For Private and Personal Use Only Page #472 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1.6.8.3. ] 417 [ I.84.18. putraarthm| kH| gjaarthm| ko vaa| dhnaarthm| adhibravIti putrAdikaM madIyaM rakSeti vacanamadhivacanam / ko vaa| zarIrArtham / bhaTArthaM c| Agate satIndra etAni cihnAni bhavanti, AgataH kimihendra iti praznaH / ko agnimITTe haviSA ghRtena srucA yajAtA RtubhidhaMvebhiH / kasmai devA A vahAnAzu homa ko maMsate vItihotraH sudevaH // 18 // ko agnim / haviH saMbhRtyendrayAgArtha kH| agni saamidheniibhiH| stauti ko vaa| ghRtena / hvissaa| srucA krnnbhuutyaa| dhruvaiH / RtubhiH saha prayAjadevatAbhiragnim / yajate / kasmai / devAH / zIghram / Avahanti / hUyamAnaM haviH / ko vA / priyamantraH / kalyANadevaH / devebhyaH kAmAn vAJchati / 1. he indra ! asmadIyaM putraM rakSetyevaMrUpa- | 10. nityaiH ... vasantAdikAlairupalakSitena madhivacanaM pakSapAtena vcnm| ... ghRten|... yadvA / RtavaH pryaajdevtaaH| evaMrUpamadhivacanaM ko yajamAnaH kuryAt / ... tAbhirdhavaiH prakRtau vikRtau cAnuSThesvayamevendro rakSatIti bhAvaH Sy. yatayA nizcalairRtubhiH sahAgnimAjyaapatyArtham Sk. bhAgadevatAM ghRtena haviSA ko yajet / na 2. zatrubhirapahriyamANAya dhanAya / ... apa- ko'pItyarthaH Sy. saptamyarthe tRtiiyaa| hriyamANamasmadIyaM dhanaM rakSetyadhivacana- RtuSu dhruvessu| niyateSu yAgakAleSvimapi ko yajamAnaH kuryaat| na ko'pI- tyarthaH Sk. 11. tasmai M. tyarthaH Sy. 3. api 0 M. yajamAnAya Sy. 12. indrAdayaH Sk. adhizabdaH . . . padapUraNaH Sk. 13. Agacchanti M. prayacchanti Sy. 4. svazarIrarakSArtha parijanarakSArtha cendra- praapynti| AtmAnamAgacchantItyarthaHSk. syAdhivacanaM naapekssitm| stutyA prIta 14. hvAtavyaM prazasyaM dhnm| ...na kasmA indraH svayameva rakSatItyarthaH Sy. apiityrthH| indra eva dhanasya dAtA nAnye aarogyaadiyuktshriiraarthm| ko vA devA itIndraH stUyate Sy. yasmistaddhomaM vijJApayati paricArakajanArtha vaa| yaagsthaanmityrthH| athavA hometi Agata indre yo'nurUpo vyavahAro'patya- tAdarthyacaturthyA luk| homAya / homArthaprArthanAdistaM kurvannanyo'pi na dRzyate mityarthaH Sk. 15. 0yantraH P.D. M. yenAgata indra ityetadarthAt parikalpye- prAptayajJaH Sy. viitihotrH|... vetiriha tetyrthH| evamiyamapyAgamanavilambanAt kAntyarthaH Sk. 16. vAMjhati D. paridevanA vopAlambho vA Sk. vAMccha0 P. ko yajamAnaH...indraM samyag 5. bhaTAnAM M 6. P. adds vA after ko jaanaati| na ko'pItyarthaH Sy. zobhanA 7. 0bhU0 P. indrAya havinirvApo'pi samya- devA yasya sa sudevaH / avilambitayajJatvA kkartuM na shkyte| indrasya durvijJAnatvAt deva priyayajJaM devAnAM cAnugrAhyaM lokoSy. 8. pUjayati Sk. 6. juhvA Sy. . 'vgcchtiityrthH| evamiyamapyAgamanavicarupuroDAzAdihaviHpUrNayA srucA Sk. / lambanAt paridevanaiSA upAlambho vA Sk. 27 For Private and Personal Use Only Page #473 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir I.85.I. ] 418 [ 1.6.6.1. tvamaGga pra zaMsiSo devaH zaviSTha matyam / na tvadanyo maghavannasti marDitendra bravImi te varcaH // 16 // tvmngg| tvam / angg| prazaMsiSaH suSTutamamiti / devH| balavattama! manuSyam / n| tvattaH / anyH| sukhayitA / maghavan / asti tataH / tubhyamaham / bravImi / stotramiti / mA te rAdhIsi mA ta Utayo vaso'smAnkado canA dabhan / vizvA ca na upamimIhi mAnuSa vasUni carpaNibhya A // 20 // mA te raadhaaNsi| vAsayitarindra ! tv| dhnaani| pAlanAni c| kdaa| cidpi| maa| asmAn / dbhn| vizvAni / upamimIhi / asmbhym| manuSyahita ! vsuuni| draSTubhyaH / 1415 I. 85. pra ye zumbhante janayo na saptayo yAma'trudrasya' sUnavaH sudaMsaMsaH / rodasI hi murutazcakrire vRdhe madanti vIrA vidatheSu ghRSvayaH // 1 // praye zumbhante / prkrssnn| alngkurvte| ye / jAyAH / iva / azvAH / iv| ca / gamane / rudrasya / 1. aGgetyabhimukhIkaraNe Sy. vartamAnaM dhanamasmabhyaM prayacchetyarthaH Sy. aGgeti kSipranAma Sk. 15. 0moDyasma0 M. 2. 0Sa P. samyaganena stutamiti prazaMsa Sy. | 16. ndraSTubhyam M. 3. suSThamiti P. 4. dyotamAnaH Sy. mantradraSTubhyaH... asmabhyam Sy. 5. maraNadharmANaM tvAM stutavantaM puruSam Sy. 17. V. Madhava ignores ca / aa| stotAraM manuSyam Sk. Ms. D. puts the figure 6. stotRNAm Sk. 7. dhanavan ! Sy. 115811 here to indicate the 8. staumi tvAmityarthaH Sk. end of the eightyfourth 6. V. M. ignores indra hymn. No such number is 10. vaso iti PP. given in P. and M.. 11. rAdhnotyebhiriti rAdhAMsi bhUtAni Sy.18. svkiiyaanynggaani|... yathA yoSitaH svgntaarH| yadvA dhUtaya ityatra vrnnlopH| kIyAnyaGgAnyalakurvanti tadvat Sy. dhUtayaH kampayitAraste tvadIyA maruta- 16. sarpaNazIlA: Sy. zca Sy. 20. azvA iva is omitted by P. 13. mA vinAzayantu Sy. 21. rodayati sarvamantakAle iti rudraH parame14. sarvata AhRtyAsmatsamIpe kuru| sarvatra / shvrH| tasya putrAH Sy. For Private and Personal Use Only Page #474 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 416 1.6.6.3. ] [ I.85.3. putrAH / sukarmANaH / dyaavaapRthivyoH| hi| marutaH / cakrire / vardhanAya / madanti ca / viiraaH| yjnyessu| gharSaNazIlA vRkssaannaamiti| ta ukSitAsau mahimAnamAzata divi rudrAso adhi cakrire sdH| acanto arka janayanta indriyamadhi zriyo dadhire pRznimAtaraH // 2 // ta ukssitaasH| te vrssbindubhiH| siktAH / mahattvam / prApan / divi ca / adhi| sdnm| akurvan / arcantaH / arcanIyamindram / janayantazca / balam / zriyaH / adhiddhire|' gomAtaro yacchubhayante aJjibhistanUSa zubhrA dadhire virukmataH / bAdhante vizvamabhimAtinamapa vAnyeSAmarnu rIyate ghRtam // 3 // gomaatrH| "pRzniye vai payaso maruto jAtAH" iti brAhmaNam / yadA ta AtmAnam / mrutH| AbharaNaiH / alaGkurvate tdaa| anggessu| kalyANA mrutH| viziSTadIptimataH suvarNamayAn kavacAn / ddhire| sarvam / shtrum| apabAdhante tthaa| essaam| maargaan| udakam / anu| gacchati yatra gacchati bhavati ttrodkmiti| - tathoktAH 1. 0vyo P. D. dyAvApRthivyau Sy. marutaH ... prAznute sarvANi rUpANIti 2. yasmAt Sy. 3. vRSTipradAnAdinA pRshnibhuumiH| ... pRznirmAtA yeSAM te ___ vardhanAya / ... ataH sudaMsasa ityarthaH Sy. 4. vizeSeNa zatrukSepaNazIlAH Sy. 16. 0taraH... pR0 M. 0ye P. pRzneH is 5. vidantyeSu yaSTavyatayA devAniti vidathA suggested for pRzniye / ___ yajJAsteSu ... somapAnena hRSyanti Sy. 17. tA P. 18. gorUpA bhUmirmAtA yeSAM te 6. mahIrahaziloccayAderbhaJjakA ityarthaH Sy. marutaH Sy. 16. rUpAbhivyaJjaka: Sy. 7. devairabhiSiktAH Sy. 8. 0ktaH M. | 20. svakIyAnyaGgAni Sy. 6. dyotamAne nabhasi Sy. 10. sthAnam Sy. | 21. dIptAH Sy. 11. adhikaM sarvotkRSTaM kRtavantaH Sy. 22. vizeSeNa rocamAnAnalaGkArAn Sy. 12. indrasya liGgaM vIryam Sy. 23. After dadhire M. remarks :13. aizvaryANi Sy. ____ atra puTadvayaparimito granthapAtaH 14. vida0 D. adhi is omitted | 24. hiMsanti Sy. 25. anusatya Sy. by M. AdhikyenAdhArayan Sy. | 26. kSaraNazIlam Sy. 15. V. Madhava ignores rudraasH| | 27. stravati / yatra maruto gacchanti vaSTayadaka pRznimAtaraH Sy. explains rudrAsaH mapi tadanusAreNa tatra gacchatItyarthaH Sy. as rudrasya putrAH... marutaH and pRzni- 28. anu| gacchati yatra gacchati bhavati tatra mAtaraH as pRzne nArUpAyA bhUmeH putrA / missing M. For Private and Personal Use Only Page #475 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir I.85.6. ] 420 [ 1.6.6.6. viye bhrAjante sumakhAsa RSTibhiH pracyAvayanto acyutA cidojasA / manovo yanmaruto ratheSvA vRSavAtAsaH pRSatIrayugdhvam // 4 // vi ye bhraajnte| vibhraajnte| ye / suyajJAH / AyudhaH / pracyAvayantaH / acyutAni / api parvatAdIni / blen| mnovegaaH| ydaa| yUyaM pRSadvarNA ashvaaH| rthessu| aayudhvm| varSitA gaNo yeSAM te vRssvaataaH| tadA teSAM mArgamanugacchatIti / pra yadratheSu pRSatIrayugdhvaM vAje adriM' maruto rhyntH| utAruSasya' vi Syanti dhArAzcamaivodabhivyundanti bhUmaM // 5 // pra ydrthessu| praayudhvm| ydaa| ratheSu / azvAH / bale sati / adrimapi / marutaH / utkSipantaH / tadAnIm / dIptasya mArutasya gaNasya sakAzAt / dhArAH / patanti te'mI srvaam| bhUmi khalvalpaparimANam / crmev| udakaiH / vividham / kledayanti / A vo vahantu saptayo raghuSyadau raghupatvAnaH prajiMgAta bAhubhiH / sItA bahiruru vaH sadaskRtaM mAdayadhvaM maruto madhvo andhasaH // 6 // A vo vhntu| aavhntu| yuSmAn / azvAH / lghugaaminH| lghupaatinH| prajigAta ca 1. su is omitted by P. and D. | 10. The correct reading should 2. prakarSeNa cyAvayitAraHprerayitAro bhavanti be prAyudhvam / ___Sy. 3. cyAvayitumazakyAni | 11. anne nimittabhUte sati Sy. Sy. 4. 0nana M. 12. megham Sy. 13. varSaNArtha 5. pRSatya iti marudvAhanAnAM saMjJA / ... prerayantaH Sy. 14. ArocamAnasya pRSadbhiH zvetabindubhiryuktA mRgIH Sy. sUryasya vaidyutAgnervA sakAzAt Sy. 6. azvAH / rthessu| A missing M. 15. vRSTyudakadhArAH Sy. 16. vimuJcanti AyudhaMdhvaM P. The correct Sy. 17. vimuktAstAzca Sy. reading should be Ayugdhva m| 18. 0ma0 P. parimitamalpaM carma Abhimukhyena niyuktA akRDhvam / tadAnIM yathA'prayatlena kledyate evam Sy. parvatAdikaM pracyavata ityarthaH Sy. 16. Avova0 P. asmadyajJaM prApayantu Sy. 7. 0SaprA0 M. vRSTyudakasecanasamartha- | 20. sarpaNazIlA azvAH Sy. ___ saptasaGghAtmakA yUyam Sy. 21. vegena gacchanta ityarthaH Sy. 8. gacchantIti is suggested for 22. zIghraM ... gacchanto yUyam Sy. gacchatIti 23. prakarSaNa gacchata Sy. 6. V. Madhava ignores marutaH / 24. Omitted by P. For Private and Personal Use Only Page #476 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 421 1.6.10.2. ] [ I.85.8. zatrUn baahubhiH| AsIdata c| bhiH| vistiirnnm| sthAnam / yuSmAkam / kRtam / madhusadRzena / somen| mAdayadhvam / te'vardhanta svatavaso mahitvanA nAkaM tasthururu cakrire sdH| viSNuryaddhAvadvaSaNaM maducyutaM vayo na saunnadhiM barhiSi priye // 7 // te'vardhanta / te| avardhanta / svabalAH / mAhAtmyena / divaM c| aasthitaaH| vistIrNam / Asanam / ckrire| yjnyH| ydaa| rakSati / varSitAram / zatrumadasya cyAvakaM marudgaNaM tadA somaM pAtuM marutaH / priye / barhiSi / pkssinnH| iva / zIghramAgatya / sIdanti / zUrAivedyuyudho na jagmayaH zravasyavo na pRtanAsu yetire / bhayante vizvA bhuva'nA murubhyo rAjAnaiva tveSasaMdRzo naraH // 8 // zUrAiva / zUrA iv| yoddhaarH| gacchantaH shtrubhyH| annamicchamAnAH / iv| yuddheSu / 1. 03 P. adhihiSi priye priyasya vedyAM 2. svakIyahastarasmabhyaM dAtavyaM dhanamAhu- vistIrNasya bahiSa upri| yajJe yadA ____tya Sy. 3. bAhurA0 P. yajamAno marutastarpayiSyati tadA 4. vedilakSaNaM sthAnam / ...tatra yadAstIrNa pakSiNa iva zIghramAgatya maruto vedyAM bahiH . . . tasminbahiNyupavizata Sy. bahiSi niSIdantItyarthaH Sk. 5. asmAbhiH Sk. 6. madhurasya Sy. 18. asmadIye yajJe Sy. 16. pakSiNo yathA 7. somalakSaNasyAnnasya pAnena...tRptA bhavata zIghramAgacchantyevaM zIghramAgatya Sy. ___Sy. somalakSaNenAnnena / madhusvAdasya 20. V. Madhava ignores ha / adhi vA somalakSaNasyAnasyaikadezenetyarthaH Sk. | 21. zauryopetA yuyutsavaH puruSA iva c|... 8. V. Madhava ignores marutaH / zatrubhiryudhyamAnAH puruSA iva ca Sy. 6. sarvaprakArAM vRddhi prAptAH Sk. 22. ivazabdaH... pdpuurnnH| zUrA mrutH| 10. nAnyasya kasyacid balamapekSante Sy. athavA zUrA ityupamAnazruterupamAnopameya11. sadanaM nabholakSaNaM sthAnaJca svakIya- saadhaarnndhrmaadhyaahaarH| zUrA iva nivAsAya Sy. sthAnamAtmanaH Sk. jetaarH| yathA zUrA manuSyA niyamena 12. viSNurevAgatya Sy. saptamyarthe cAtra zatraNAM jetAra evaM maruta ityarthaH Sk. prthmaa| antarNItamatvartho vA vissnnushbdH| 23. yathA ca yuddhazIlA manuSyAH zatrUn prati ___ yajJe yajJavAn vA yajamAnaH Sk. gamanazIlA evaM marutaH Sk. 13. yathA M.14. tarpayati Sk. 24. 0 nta P ntaHza D. 15. kAmAbhivarSakam Sy. mrutH| ... annamAtmana icchantaH puruSA 16. 0madacyA0 M. madasya harSasyAsektAraM iva Sy. yajJam Sy. bahuvacanasya sthAna ubhaya- | 25. icchantaH is suggested for icchatraikavacanam / gaNApekSaM vaa| madacyutamiti maanaaH| cyvtirgtikrmaa| varSitan somalakSaNaM zravo'nnaM dhanaM kIrtirvA / tatkAmAH ca madaM prati gantana mahato marudgaNaM shrvsyvH| yathA ca zravasyavo manuSyA vetyarthaH Sk. 17. 0ya M. / evaM marutaH Sk. For Private and Personal Use Only Page #477 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 422 I. 85.10.] [ 1.6.10.4. gcchnti| dvitIyo nakAraH pUraNaH / bibhyati / ca / vizvAni / bhuvanAni / marudbhyaH / rAjAna ivAlaGkRtAH / dIptasandarzanAH / netAraH 4 6 1 tvaSTA' yadvanaM' sukR'taM hira'Nyaye' sa'hasra'bhRSTi' svapA' ava'rtayat / dha'tta indro' narya'po'si' karta've'ha'nva'traM nira'pAmo'bjadarNa'vam // 6 // C 10 11 12 13 tvaSTA ydvjjrm| tvssttaa| yat / Ayudham / sukRtam / hirnnyaalngkRtm| shsrdhaarm| 14 15 16 99 sukarmendrAya / smrpyaamaas| taM vajramadhArayat / indraH / netari marudgaNe sahAyabhUte sati / karmANa 18 16 20 21 / kartumatha / vRtram / ahan hatvA ca / apAm / arNavaM megham / nirjaghAna / U'rdhvaM nu'nu'dre'va'taM ta zraja'sA dAhANaM ciMdvibhidurvi parva'tam / dhama'nto vA'NaM ma'ruta'H su'dAna'vo' made' soma'sya' raNyA'ni cakrire // 10 // 23 23 24 25 20 UrdhvaM nunudre / gotamo marubhUmiSThastuSTAva marutastRSA tasmA uccikSipuH, 1. prayatante, vRtrAdibhiryuddhe vyApriyante Sy. prayatnaM kurvanti Sk. 2. sarvANi bhUtAni Sk. 3. rAjA M. 4. ugrarUpatayA draSTumazakyA bhavanti tebhya ityarthaH Sy. ujjvalarUpA ityarthaH Sk. 5. vRSTyAdertetAraH Sy. manuSyAkArAH Sk. 6. V. Madhava ignores it / 7. yad vajraM is omitted by M. 8. vizvanirmAtA Sy. devazilpI Sk. 9. vyatyayenAtra napuMsakatA / yam Sk. 10. vajram Sk. 11. samyaG niSpAditam Sy. sukaraNam Sk. Acharya Shri Kailassagarsuri Gyanmandir 12. 0ta D. suvarNamayam Sy. 13. bhRSTayo'trAzraya ucyante / sahasrAzrim Sk. 14. kRtavAnityarthaH Sk. 15. 0ndrA M. 16. atra nRsambandhAbhRzabdena saGgrAmo'bhidhIyate / saGgrAme Sy. narAkAre / ... reta asamindro'rpayatItyarthaH Sk. 17. 0Na P. 18. zatruhananAdilakSaNAni Sy. vRtravadhAdIni Sk. 19. vRSTyudakasyAvarakam Sy. 20. tena niruddhA apazca... niHzeSeNAdhomukhamapAtayat Sy. athavA pAmiti dvitIyArthe SaSThI / ubja Arjave / vRtrodarAntargatA apo bhuvaM prati gamanAya niyamena RjUkarotItyarthaH Sk. 21. 0va M. arNasodakena yuktaM megham Sy. udakavantam Sk. 22. UdhaM D. upari yathA bhavati tathA Sy. 23. nanu0 P. preritavantaH, utkhAtavanta ityarthaH Sy. 24. gau0 M. 25. 0Su tu0 M. manuSyAkArANAM marutAM / 26. UrdhvaM santaM meghaM prerayanti Sk. For Private and Personal Use Only Page #478 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 423 1.6.10.5. ] [ I.85.II. kUpam / dUrastham / marutaH / balAt / kaH ziloccayam / ca / bibhiduH| yo mArgasya nirodhaka AtmIyam / vANavAdyaM ca / dhamantaH / mrutstvmii| sudAnAH / somamattAzca / rmnniiyaani| cakrira evaMvidhAni karmANi zeSamuttarayA bd|' jilaM nunudre'va'taM tayA dizAsiJcannutsaM gotamAya tRSNaje / A gacchantImavasA citrabhAnavaH kAmaM viprasya tarpayanta dhAmabhiH // 11 // jihyaM nunudre| jihma tiryaJcamityartho nodanaM preraNaM smRtam / kUpaM tayA dizA yasyAM stotA vasati gotamaH / / sthApayitvAtha taM kUpaM kRtvA''hAvaM smiiptH| udasiJcaMzca taM kUpaM gotamAya pipaasve|| AgacchantyenamavasA marutazcitradIptayaH / purastAt prAdurabhavan rakSaNArthamatha svayam / / atha medhAvinastasya kAmaM tairdhArakarjalaiH / atarpayannRcorathaiH zlokairityamudIritaH / / 14 1. avatam avapatitam adhogtm| adho- / nunudre preritavantaH, utkhAtavanta ityarthaH mukhmityrthH| athavA avata iti kUpa- Sy. naam| tatsAdRzyAccAtra tdvypdeshH| / 12. kuTilaM megham / anyasyAM dizi vyavasthitaM bahUdakatvAdinA sAdRzyena kUpasadRzaM santamityarthaH Sk. 13. 0paH M. meghamavaM prerayanti kSipantItyarthaH Sk. | 14. kSAritavantaH Sk. 15. jalapravAha 2. dAdahANaM cidatyantadaDhIbhavantamapi / kUpAduddhRtya Sy. kUpasadRzaM megham Sk. atyantaM dRDhamapItyarthaH Sk. 3. balA M. | 16. 0ganti M. tatsamIpaM prApnuvanti Sy. 4. kazi0 M. kazchi. D. 17. 0vatA M. IdRzena rakSaNena saha Sy. evaM kUpamutkhAya RSerAzramaM prati nayanto ete'vasA tarpaNena pAlanena vA nimi marutaH Sy. medhaM ziloccayaM vA Sk. tena / AtmAnaM tarpayituM yaSTan pAlayituM 5. vibhindanti Sk. vetyarthaH Sk. 18. gotamasya Sy. 6. mArgamadhye ... pravRddhaM gatinirodhakam Sy. yaSTuH stotuzca Sk. 16. kAmayaM P. 7. zatasaMkhyAbhistantrIbhiryuktaM vINAvizeSam abhilASam Sy. 20. AyuSo dhArakaH Sy. shbdm| mahAntaM zabdaM kurvanta Sy. dhIyante tAnIti dhAmAni dhanAnyatrAityarthaH Sk. 8. 0nte D. bhipretAni / taiH| athavA dhAmAni sthaashbdvntH| uccArayanta ityarthaH Sk. naani| iha ca paratra ca loke'bhipretaiH 6. raNI0 M. ramaNIyAni dhanAni Sy. sthAnarityarthaH Sk. 21. atalpaya0 M. 10. stotRbhyaH kurvanti Sy. AhAve'vAnayan Sy. tarpayantItyarthaH Sk. 11. V. Madhava ignores nunudre / vi / 22. 0rtha M. 23. karartha M. For Private and Personal Use Only Page #479 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 1.86.2. ] [ 1.6.11.2. yA vaH zarma' zazamA'nAya' santi tridhAtUMni dAzuSe' yacchatAdhi / a'smabhyaM' tAni' maruto' vi ya'nta ra'yiM no' dhatta vRSaNaH su'vIra'm // 12 // 10 11 12 vRSaNaH / suputram / 424 yA vaH shrm| yaani| yuSmAkam / gRhANi / stuvate / santi / tAni tricchadikANi / 9 8 8 yajamAnAya adhigccht| asmabhyam / tAni / marutaH ! vividham / gacchata / rayi ca / naH / dhatta / Acharya Shri Kailassagarsuri Gyanmandir I. 86. maru'to' yasya' hiM kSaye' pA'thA di'vo vi'mahasaH / sa su'go'pAta'mo' jana'H // 1 // 13 maruto ysy| mrutH| yasya / gRhe / pibatha somam / diva Agatya / vishissttdiiptyH| saH / 16 1713 atyantaM zobhanagopUkaH / janaH / ya'jJaiva yajJavAhaso' vipra'sya vA matI'nAm / maru'taH zRNutA hava'm // 2 // 16 20 21 22 23 yajJairvA / yjnyaiH| vA hetubhiH| yajJasya voDhAraH ! athavA / viprasya / stutibhistacchuzrUSayA / 1. zama P. 2. sukhAni vA... pUrvoktalakSaNAni zarmANi yAni santi yAni ca... havirdattavate yajamAnAya Sy. zarmANi sukhAni gRhANi vA Sk. 3. yuSmAn stutibhirbhajamAnAya Sy. 4. strIhadiThakANi M. pRthivyAdiSu triSu sthAneSvavasthitAni Sy. dhIyante prANinAM deheSviti dhAtavo 'tarasAH / tairdevamanuSyopabhogyaiH / tribhirapyupetAni tridhAtUni Sk. 5. adhizabdaH . . . padapUraNa: Sk. 6. yacchata is suggested for gacchata / adhikaM prayacchata Sy yacchata datta Sk. 7. abhyAM P. 8. yacchata is suggested for gacchata / vizeSeNa prayacchata Sy. datta Sk. 6. datta Sy. 10. kAmAnAM varSitAra : Sy. varSitAraH Sk. 11. zobhanairvIraiH putraiH pautraizcopetam Sk. 12. Ms. D. puts the figure // 85 // here to indicate the end of the eightyfifth hymn. No such number is given in P. and M. 13. yajamAnasya Sy. 14. ba P. 15. vividhaM mahAntaH Sk.. 16. 0gopakaH is suggested for 0 gopUkaH / zobhanaiH pAlakairatyantaM yukto bhavati Sy. atizayena zobhanA goptAro yasya sa sugopAtamaH / marudAdibhirdevairvA zobhanetRbhiratizayena rakSyante Sk. 17. jAto yajamAna: Sy. 18. V. Madhava ignores hi 16. ja0 M. 20. vAzabdaH samuccaye Sy. vAzabdo'tra cArthe / yajJaizca nimittabhUtaiH Sk. 21. yajJa Uhyate yAn prati te yajJavAhasaH / yaSTavyA ityarthaH Sk. ayajamAnasya medhAvinazca Sy. medhAvinazca mama Sk. 23. yAgAnanubhavituM stutIzca zrotumityarthaH Sk. 22. For Private and Personal Use Only Page #480 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 425 1.6.11.5. ] [ I.86.5. marutaH ! shRnnut| hvaanm| uta vA yasya vAjino'nu vimatakSata / sa gantA gomati je // 3 // uta vaa| apic| ysy| haviSmanta RtvijH| medhAvinaM marudgaNam / anvatakSata saMskuvanti / saMpadaM nidhatte / gomati / je srvdeti| asya vIrasya bahirSi sutaH somo diviSTiSu / ukthaM mardazca zasyate // 4 // asya vIrasya / asya / vIrasya mama / yajJe / sutaH / somaH / divsaagmnessu| zastram / ca / madakaram / shsyse| asya zrauSantvA bhuvo vizvA yazcarSaNIrabhi / sUrai citsanupIriSaH // 5 // asya zroSantu / mama / zRNvantu / bhAvayitAraH / sarve / manuSyAn / yH| abhibhavati / suvIrya 1. yajJavato yajamAnasya yAgarahitasya stotu- | 13. maruddevatAkam Sy. zcAhvAnamavazyaM bhavadbhiH zrotavyaM, yato | 14. madidhAtunA yuktA 'maruto devA somasya bhavanto yajJasya voDhAraH stutipriyAzceti | matsan' ityAdikA mArutI nivit ca bhAvaH Sy. asya marudgaNasya harSAya Sy. 2. RtvijaM prati Sk. harSakaram Sk. 3. takSatiH krotikrmaanytr| iha tu 15. zaM M. The correct reading gmnaarthH| . . . gacchatha Sk. Should be zasyate 4. tIkSNIkurvanti Sy. hotrA paThyate Sy. 5. The correct reading would | 16. yajamAnasya stutim Sy. ____be sa padaM asyeti . . . caturthyarthe sssstthii| asmai 6. prApnoti Sk. mahyaM gotamAya yajamAnAya vA Sk. 7. bahubhirgobhiryukte Sy. 17. bhuvo bhuumeH| iha cAmutra ca sthAnAgobhiH pUrNa goSThamityarthaH Sk. nItyarthaH Sk. 18. sarvAn zatrubhUtAn 8. praje D. goSThe Sy. ... / abhibhuvaH abhibhavati, tAdRggaNA6. asya mama gotamasya yajamAnasya vA Sk. kArA marutaH zRNvantvityarthaH Sy. 10. zatrukSepaNakuzalasya Sy. / 16. 0SyAzyaH M. stutikaraNazUrasya Sk. | 20. prAptAni bhavantu Sy. kena? sAmarthyAt 11. RtvigbhirabhiSuto bhavati Sy. stutibhiH| anyebhyo manuSyebhyo'tizayena 12. yajanIyadivaseSu Sy. dhauriSyate gamyate / yo marutaH stotItyarthaH Sk. prApyate yAbhistA divissttyH| svargaphalA 21. stuteH prerayitAraM yajamAnamapi Sy. ijyAH / tAsu Sk. sUrya ca Sk. For Private and Personal Use Only Page #481 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 426 I.86.8. ] [ 1.6.12.3. puruSam / sasruSIH / iSo'nnAni yuddhe'bhigacchati yo gaNaH / pUrvIbhirhi dadAzima zaradbhirmaruto vayam / avobhicarSaNInAm // 6 // puurviibhihiN| bahvIbhiH / hi| dttvntH| zaradbhiH / marutaH ! vayaM bhavadbhyo havIMSi / manuSyANAm / rkssnnaarthmiti| subhagaH sa prayajyavo maruto astu matyaiH / yasya prayosi parpatha // 7 // subhagaH sH| subhgH| sH| prakarSeNa yaSTavyAH ! marutaH ! bhvtu| matyaH / yasya / havIMSi / 12 AtmAnaM nyth| zazamAnasya vA naraH svedasya satyazavasaH / vidA kAmasya venataH // 8 // zazamAnasya / bhajamAnasya / vaa| netAraH / svinnagAtrasya vA zrameNa / satyabalAH / jAnIta / kAmam / kAmayamAnasya / f. outsfat is suggested for bhaga iti dhnnaam| sudhanaH Sk. gcchti| 10. manuSyo yajamAnaH Sy. marudbhiH prattAnyannAni Sy. 11. havirlakSaNAnyannAni Sy. annakAraNatvAd Apo'tra iSa ucynte| 12. Atmani siJcatha svIkuruthetyarthaH Sy. yAzcemA razmibhirAhriyamANA sUrya prati pArayatha praapnuth| bhakSayathetyarthaH Sk. gatA AgAmivRSTilakSaNA annakAraNabhUtA | 13. yuSmAn stutibhiH Sy. ApastAzcetyarthaH Sk. zazamAnaH stutikrnnshiilH| tasya Sk. 2. 0Na M. 14. vAzabdaH samuccaye Sy. 3. V. Madhava ignores cit| 15. 0ra P. M. 02 D. 4. bhi P. manuSyAkArAH Sk. 5. pUrvIbhiH zaraddhirityubhayatra saptamyarthe 16. svigA. M. stAvakamantroccAraNa tRtiiyaa| zaracchandazca sNvtsrvcnH| janitena zrameNa svidyamAnagAtrasya Sy. hizabdo'pyarthe / pUrveSvapi saMvatsareSu Sk. 17. yussmtpricryaashrmenn| mahatA yatnena 6. yuSmabhyaM havIMSi Sy. yuSmAn paricaratetyarthaH Sk. 7. saMvatsaraH Sy. 18. lambhayata, prayacchatetyarthaH Sy. 8. sarvasya draSTaNAM sarvajJAnAM bhavatAM samba- / jJAnenAtra tatpUrvakaM pUraNaM lkssyte|... dhibhiH . . . rakSaNairyuktAH santo pUrayata kAmayamAnasyetyarthaH Sk. vayam Sy. putrapautrAdimanuSyANAm Sk. | 16. 0yamAsya P. 6. zobhanadhanaH Sy. venatiH kAntikarmA Sy. For Private and Personal Use Only Page #482 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1.6.13.1. ] 427 [ I.87.1. yUyaM tatsatyazavasa AviSkata mahitvanA / vidhyatA vidyutA rakSaH // 6 // - yUyaM tat / yUyam / tat / satyabaloH ! AviSkuruta balam / mAhAtmyena / vidhyata ca / azanyA yuddhe / rkssH| gRhatA guhyaM tamo vi yAta vizvamatriNam / jyotiSkA yaduzmasi // 10 // gUhatA guhym| naashyt| naashyitvym| tmH| rkssH| vividham / ht| sarvam / rakSaH / jyotiH / kuruta / ydaa| vayaM kaamyaamhe| bhvtH| I.87. pratyakSasaH pratavaso vizino'nAnatA avithurA RjISiNaH / juSTatamAso nRtamAso aJjibhiyAna ke cidusrAiva stRbhiH // 1 // prtvksssH| prakarSeNa zatrUNAM tanUkartAraH / prakRSTabalAH / mahAntaH / aprnntaaH| anekAkina 15 16 11 1. vRtravadhAdiSu prasiddhaM yuSmadIyaM mAhA- 16. sUryAdikam Sy. vidyudAkhyam Sk. ____tmyam Sy. 17. yat Sy. 2. anyairapradhRSyabalAH! Sy. ydvaa| guhyaM guhAyAM zarIrAntargataguhA3. prakAzayata Sy. sarvalokaprakAzaM kuruta Sk. rUpe hRdaye bhavaM tamo bhAvarUpAjJAnaM 4. 0la P. D. tad gRhata vinAzayata / atriNaM puruSArtha5. mAhAtmyena P. syAttAraM kAmakrodhAdikaM sarvaM vinirgama6. tADayata, nAzayatetyarthaH Sy. yt| yajjyotiH paratattvasAkSAtkArarUpaM tApayata Sk. jJAnaM kAmayAmahe,prANApAnAdipaJcavRtti7. vidyotamAnena. . . tena mahattvena Sy. rUpA he marutastatkarta kuruta Sy. vidyutprajananena rakSAMsi hatetyarthaH Sk. 18. The words rakSaH, used 8. yuyuddhe M. immediately after tamaH, and 6. asmAkamupadravakAriNaM rAkSasAdikam Sy. | bhavataH, at the end, seem to be 10. ta M. unnecessary. 11. saMvRtaM kurut| yathA'smAbhirna dRzyate / After pratvakSasaH I. 87. I., Ms. tathA'darzanaM praapyt| vinAzayate- D. puts the figure // 86 // to tyarthaH Sy. saMvRNuta / apanayatetyarthaH Sk. indicate the end of the 12. guhAyAM sthitaM sarvatra vyApya vartamAnam Sy. eightysixth hymn. No such ___saMvaraNayogyam Sk.. number is given in P. and M. 13. yApayata, asmatsakAzAnirgamayata Sy. | 16. zatrudhAtina ityarthaH Sy. 14. 4 P.15. attAraM rAkSasAdikam Sy. | 20. vividhana jayaghoSeNopetAH Sy. sarva bhakSayitAraM rakSaHpizAcAdikam Sk. | 21. 0vaNakAH M. sarvotkRSTA ityarthaH Sy. For Private and Personal Use Only Page #483 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 1.87.2.] 6 stRtiiysvne'nvyaat| RjISiNaH / paryAptatamAH / netRtamAH / aabhrnnaiH| vyaktA abhvn| ke| cit / razmaya iva / prabhAbhiriti maruto vadati / 428 u'pa'hma'reSu yadaci'dhvaM ya'yiM vaya'va maruta'H kena' citpa'thA / zcota'nti' kozA' upa' vo' ratha'SvA ghR'tamu'kSatA' madhu'vasa'maye'te // 2 // 1. aviyuktAH / saptagaNarUpeNa saGghIbhUtA ityarthaH Sy. abhIravaH Sk. 2. tRtIyasavane RjISasyAbhiSavAt tatra ca marutaH stUyante iti teSAmRjISitvam / yadvA RjISiNaH prArjayitAro rasAnAm Sy. 3. 0 matAH M. 0 manAH P. upadhAyA Acharya Shri Kailassagarsuri Gyanmandir 10 uphvressu| ydaa| acidhvaM saJcitamakuruta / megham / pakSiNa iva / mrutH| kena / cit / pathA zIghraM gacchantastadAnIm / upakSaranti / meghAH / yuSmAkam / ratheSu sthitAstathA sati / udakam / 17 13 16 20 siJcata | madhusadRzavarNam / paricarate / atizayena yaSTubhiH sevitA: Sy. priyatamA avitRtatamA vA Sk. 4. atizayena meghAdernetAraH Sy. nRzabdena tadAkArastadviSayaM vA prAzastyaM lakSyate / atizayena manuSyAkArAH prazastA vetyarthaH Sk. 5. rUpAbhivyaJjakai : Sy. ratnaprAyaiH Sk. 6. vaktA M. raft vyaktA dRzyante Sy. vyajyate Sk. 7. ye kecana sUryarazmayo yathA nabhasi dIpyante tadvat Sy. usrAzcandrarazmayaH Sk. 8. svazarIrasyAcchAdakaiH Sy. stRbhirityapi nakSatranAma / yathA kecidutrAzcandrarazmayo nakSatraiH sambaddhAH saumyarUpA vyajyante tadvadityarthaH Sk. 6. upahvartavyeSu | gantavyeSvasmAkaM sannikRSTeSu nabhasaH pradezeSu Sy. gahvareSu parvatapradezeSvantarikSapradezeSu vA vyavasthitam Sk. 10. yathA vidhvaM M. varSaNasAmarthyenopacitaM kurutha Sy. athavA yadacidhvamityetadeva canatergatikarmaNa itvam / [ 1.6.13.2. For Private and Personal Use Only citireva vA sAmarthyAd gatyartho draSTavyaH / yadA gacchatha yayi meghasamUhaM prati Sk. 11. 0tamaruta P. 12. kenacidAkAzamArgeNa Sy. yenAnyaH kazci dapi gantuM na zaknoti tena kenApItyarthaH Sk. 13. 0ntaM ta0 M. yayi gantAram / naSTAra mityarthaH Sk. 14. jalaM muJcanti Sy. 15. athavA ( yena ) carmamayena rajjvA baddhena kUpAdudakamuttArthate sa koza ityucyate / iha tu tatsadRzatvAnmeghAH kozA abhipretAH / udakapUrNA meghA ityarthaH Sk. 16. rathe M. upa vo ratheSu / upazabdaH sAmIpye / samIpe vo yuSmAkaM svabhUtAnAm / yatra pradeze yuSmadIyA rathA vyavatiSThante tatra rathacakradhArAbhizchviyamAnA meghAH prakSarantItyarthaH Sk. 17 tathAtpu0 P sabhyu0 M. vRSTayudakam Sy. vRSTilakSaNam Sk. 18. asmadabhilaSitAM vRSTi kurutetyarthaH Sy. pAtayatetyarthaH Sk. 19. 0teH M. yuSmAn havirbhiH Sy. stoturarthAya Sk. 20. V. M. ignores upahvareSu / It is explained as upahvartavyeSu gantavye - vasmAkaM sannikRSTeSu nabhasaH pradezeSu by Sy. gahvareSu parvatapradezeSu antarikSapradezeSu vA Sk. Page #484 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 426 1.6.13.4. ] [ I.87.4. praimijmeSu vithureva rejate bhUmiryAmeSu yaddha yuJjate zubhe / te krILayo dhunayo bhrAja'dRSTayaH svayaM mahitvaM panayanta dhUrtayaH // 3 // praijaamjmessu| prakarSaNa calati / marutAm / utkSepakeSu / gamaneSu / ekAkinIva / bhUmiH / ydi| khalu / amI yuktA bhavanti / udakArtham / te| kriiddnshiilaaH| kmpyitaarH| dIptAyudhAH / svayameva / mAhAtmyam / kathayanti / dhuunvntH| sa hi svasRtpRSadazvo yuvA gaNozyA IzAnastaviSIbhirAvRtaH / asi satya RNayAvAnedyo'syA dhiyaH provitA vRSA gaNaH // 4 // sa hi svsRt| saH / hi| svayameva sartA / pRSadazvaH / taruNaH / marudgaNaH / anayA / Izitavya 1. jye0 D. The correct reading | 10. calanasvabhAvAH Sy. zatrUNAm Sk. would be praiSAmajmeSu 11. dIptatoraNA vA Sk. 2. kampate Sy. krampate bhUmiH Sk. 12. damyaM P. svakIyam Sy. 3. meghAnAm Sy. gamanakAleSu Sk. 13. vyavaharanti prakaTayantItyarthaH Sy. 4. marutAM sambandhiSu ... meghAnAM niyamaneSu panatiH stutyrthH| stAvayanti / tathA satsu Sy. tathA svayamevopakurvanti yathA yathA yadA ca yAmeSu svaratheSu Sk. parituSTAH stotAro marutAM mAhAtmya 5. 0kIniva P. stuvantItyarthaH Sk. 14. sunvantaH P. gamaneSu missing M. parvatAdIn dhunvantaH santaH Sy. yathA bha; viyuktA jAyA rAjopadra- dhavatergatikarmaNa idaM ruupm| gantAro vAdiSu satsu nirAlambA satI kampate meghAn yajJAn zatrUn vA prati Sk. tadvat / ... yadvA / yadA khalu marutaH sva- | 15. The correct reading would kIyAn rathAn yuJjate azvaryojayanti be sa hi svasRt tadAnImeSAM rathAnAM sambandhiSu parva- | 16. hizabdaH padapUraNaH Sk. tAderutkSepakeSu yAmeSu gamaneSu bhUmi- 17. nAnyaH kazcidasya marudgaNasya prerakoItyA kampate Sy. 'sti Sy. svayaMgAmI Sk. 6. yadA Sk. 18. pRSatyaH zvetabindaGkitA mRgyo'zva7. hazabdo'tra cArthe Sk. sthAnIyA yasya sa tathoktaH Sy. 8. meghAn sajjIkurvanti Sy. pRSadvarNo vaDavaH Sk. pRSatIrazvAn ? (azvAH) yuJjate Sk. | 19. nityataruNaH Sy. 6. zobhanAya vRSTayudakAya Sy. 20. marudgaNaH / anayA missing in M. udakArthaM yadA gacchanti marutaH sanna- asya Sy. ayeti bahuvacanasya hyanti ca meghAn hantuM tadA bhayena sthAne vytyyenaikvcnm| Abhikampata ityarthaH Sk. staviSIbhiH Sk. For Private and Personal Use Only Page #485 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 430 I.87.5. ] [ 1.6.13.5. pRthivyezitavye (?) / IzAnaH / balaiH / AvRtaH / asi / satyakarmA stotRNAm / RNaM prtigntaa(?)| prazasyaH / asya / krmnnH| prakarSeNa rakSitA'sau / varSitA ca / gaNaH / pituH pratnasya janmanA vadAmasi somasya jihvA pra jigAti'i cakSasA / yadImindraM zamyukkANa AzutAdinnAmAni yajJiyAni dadhire // 5 // pituH prtnsy| pituH / purANasya stotrakuzalasya sakAzAt / jananena vayamapi stutikuzalAH / stumaH / somasya sutasya / darzanena / mama jihvA stotRkaamaa| nirgacchati / ydaa| enm| indram / krmnni| stotravanto marutaH / vyApnuvan / anantaram / evN| yajJiyAni / nAmAnyudakAni / 1. 0thivyo0 M. dvitIyArthe sssstthii| somaM prati Sk. 2. 0tavyayozA0 P. 14. prakAzamAnayA''hutyA sahitA Sy. tavyayezA0 D. yasmAcca sarvajJeyAnAM jJAtAra ityarthaH Sk. sarvasya jagataH... IzanazIla: Sy. 15. stutirUpA vAk Sy. 3. anyeSAmasAdhAraNaiH Sy. / marutAM jihvA Sk. etairAtmIyaiH senAlakSaNairbalaH Sk. 16. marudgaNaM prakarSaNa gacchati / yajJeSu somA4. 0gataM P. 0gatA D. hutiH stutizca marudbhyaH kriyate Sy. stotRRnnaamRnnsyaapgmyitaa| bahulasya prakarSaNa gcchti| somamapi yajJeSu dhanasya dAtetyarthaH Sy. yAni tasmAdeva pibantItyarthaH Sk. stotaNAmRNAni teSAM yaapyitaa| 17. yasmAt Sy; Sk. apagamayitetyarthaH Sk. 18. vRtravadhAdirUpe Sy. 5. asmadIyasya Sy. vRtravadhAdau Sk. 6. prajJAyA vA Sk. 16. 'prahara bhagavo jahi vIrayasva' ityevaM7. jalAnAm Sy. rUpayA stutyA yuktAH santaH Sy. 8. V. Madhava ignores ath| sarvastotRRNAM stutyA ityarthaH Sk. 6. Omitted by P. asmAkaM janakasya 20. na paryatyAkSuH Sy. rahUgaNasya Sy. vyaapnuvnti| yasmAcca vRtravadhAdau pitA marutAM rudraH Sk. karmaNIndreNa sdRshaaH| nendrAnyUnA 10. rudrAkhyasya pituH purANasya sakAzAt Sk. ityarthaH Sk. 11. marutAM janma tena hetunA Sk. 21. 0vanananta0 M. 12. bruumH| vakSyamANaM vRttAntamasmAkaM | evamindraprAptyanantarameva Sy. pitopadiSTavAn, ato vayaM brUma ityrthH|| AdasmAt Sk. Sy. yasmAdrudrAt purANAjjAta- 22. icchabdastu padapUraNaH Sk. tvAdabhijanopetA marutastasmAdetAn stuma 23. yajJArhANi 'IdRG cAnyAdRG ca' ityarthaH Sk. ityevamAdIni nAmAnIndrasakAzA13. yajJeSu Sy. llabdhvA Sy. For Private and Personal Use Only Page #486 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 1.6.13.6. ] prayacchanti / zriya se kaM bhAnubhiH saMmaMmikSire te ra'zmibhi'sta RRbhiH sukhAdayaH / te vAzI'manta' iSmaNo' aravo vi'dre pri'yasya' mAru'tasya' dhAnna'H // 6 // 431 1. dhRtavantaH / tasmAdeSAM yajJe somAhutiH stutizca kriyate Sy. taistairnAmabhiryajJeSu bhirijyanta ityarthaH Sk. 2. sasyasampattilakSaNAyai zriyai Sk. zrayituM prANibhiH sevitum Sy. 3. vRSTyudakam Sy. 4. dIpyamAnaiH sUryarazmibhiH Sy. 5. samyagmedumicchanti / pRthivIM vRSTyudakena samyak sektumicchanti Sy. samyak sektumicchanti / vidyadbhirvarSantItyarthaH Sk. 8 zriyase kam / zrayaNAya / udakam / tejobhiH / saMmimikSire samAdaduH / te| rshmibhirbndhkaiH| te| rasAharaNazIlairbhAnubhiH (?) zobhanakhAdiyuktAstathA / vAzImanto vAzI caayudhm| gntaarH| abhIravaH / labheyAham / priyam / mArutam / dhAmeti varSakAmasya sUktam / 13 6. M. repeats te razmibhiH / 7. stutimadbhirRtvigbhissaha Sy. stutimadbhiH ... azvai rathairvA / sarvaizcopakaraNahantItyarthaH Sk. 8. 0 nanakhAo D. zobhanasya haviSo bhakSayitAroM bhavanti Sy. kaTTArikAkAro khAdiratra marutAmAyudhavizeSaH kavaNyA (?) vA / ubhayatra hi khAdizazobhanAH bdasya dRSTaH prayogaH / khAdayo yeSAM te sukhAdayaH Sk. 6. vAzI iti vAGnAma / zobhanayA stuti lakSaNayA vAcopetAH Sy. vAGnAma vA vAzIzabdaH tadvantaH Sk. 10. gantAraH zatrUn prati iSitAro vA stutI Acharya Shri Kailassagarsuri Gyanmandir [ 1.87.6. nAm / athavA iDityannanAma / tadvanta iSiNaH Sk. ISaNina iti vaiSaNina iti vArSaNina iti vA / vAzIti vAGnAma / vAzyate iti satyAH N. 4. 16. 11. labdhavantaH Sy. vedyaham Sk. 12. mArutaM dhAma sthAnaM vA nAma vA janma vA tejo vA sAmarthyalakSaNam Sk. 13. athavAnyathAsyArdharcasyArthayojanA / zriyase kamiti kaMzabdaH padapUraNaH sukhanAma vA / sasyasampattilakSaNAyai zriyai sukhAya ca sarvaprANinAM bhAnubhiH saMmimikSire te razmibhiH / bhAnuzabdo'trAntarNItamatvarthaH / saMmimikSire iti myakSatergatikarmaNo rUpam / rasAnupradAnakAle dIptimadbhirAdityarazmibhiH saha saMgacchante te marutaH / ta eva RkvabhiH stutimadbhiH stotRbhiH saha yAgakAle saMgacchante sukhAdayaH Sk. For Private and Personal Use Only V. Madhava ignores. Ms. D. puts the figure // 87 // here to indicate the end of the eightyseventh hymn. No such number is given in P. and M. This stanza is omitted by P. Page #487 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir I.88.2. ] 432 [ 1.6.14,20 ____I.88. A vidyunmadbhirmarutaH svakai rathebhiryAta RSTimadbhirazvaparNaiH / A varSiSThayA na haSA vayo na pa'ptatA sumAyAH // 1 // A vidyunmbhiH| AyAta / dIptimadbhiH / marutaH / svaJcanaiH rathaiH / RSTimadbhiH / ashvpkssH| Apatata / vRddhatamena / annena / asmAn / pakSiNaH / iva / sukrmaannH|" teNebhirvaramA pizaGgaiH zubhe kaM yAnti rathatUbhirazvaiH / rukmo na citraH svardhitIvAnpavyA rathasya jaGghananta bhUma // 2 // te'runnebhiH| te| aruNaiH / pishnggH| rathasya tArakaiH / azvaiH / varSiSTham / kaJcana dezam / 1. athAto madhyamasthAnA devagaNAH / kIdRzaiH ? vidayunmadbhiH-vidayut taDit teSAM marutaH prathamAgAmino bhavanti / tdvdbhiH| svaH... shobhngmnaiH| maruto mitarAviNo vaa| mitarocino RssttimdbhiH| arSaNaM gamanaM ttsvbhaavvaa| mahad dravantIti vaa| teSAmeSA niiryuktH| azvaparNaH azvaM vyAptaM, bhavati / ... vidayunmadbhirmarutaH / paNaM patanaM gamanaM yeSAm / antarikSaM vyApya svaH svaJcanairiti vaa| svarcanairiti vartamAnarityarthaH Sy. azvapatanaH Sk. vaa| svacibhiriti vaa| rthairaayaat| 7. AgacchatetyarthaH Sy. RssttimdbhiH| ashvprnnairshvptnaiH| 8. varSiSThayA iSeti hetau tRtiiyaa| prayovaSiSThena ca no'nena vaya ivaaptt| janasya ca hetutvena vivkssaa| na ityapi sumAyAH kalyANakarmANo vaa| kalyA tAdarthya cturthii| vRddhatamenAsmadarthenAnnena NaprajJA vA N. II. I4. Sk. 6. asmabhyaM dAtavyena Sy. 2. asmadIyaM yajJam Sy. 3. vidayutA 10. vRddhatamamannamasmabhyaM dAtumityarthaH Sk. saMyuktaH Sk. 4. syaJca0 M. shobhngmnyuktH| yadvA zobhanamarko'rcanaM 11. zobhanaprajJA vA Sy. suprajJAnAH Sk. stutiryeSAmasti taadRshaiH| athavA | 12. This stanza is omitted by P. zobhanadIptiyuktaH Sy. arcanamarkaH P. reads gaufor: only. stutiH| zobhano'rko yeSAM te svrkaaH|| 13. pUrvoktA marutaH Sy. taiH svH| suSThu stutyarityarthaH Sk. 14. taruNaH D. 15. piGgalavarNaiH Sy. 5. RSTayaH shktiruupaannyaayudhaani| sthUNA kapilazca Sk. 16. ratsya P. itynye| tadvadbhiH Sy. | 17. prerayitRbhiH Sy. rathe vyavasthitA ye zaktimadbhistoraNavadbhirvA Sk. svaranti turvanti vA meghaan| hiMsantI6. azvAnAM patanaM gamanaM yeSAmasti tyrthH| te ryturH| te rayatUbhirazvaH Sk. taadRshH| yadvA / rahaNazIlA meghA rthaaH| 18. devAnAM varItAram Sy. utkRSTam Sk. taiH sahAntarikSe vrssnnaarthmaagccht|| 19. zabdayitAraM stuvantaM yajamAnam Sy. For Private and Personal Use Only Page #488 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 433 1.6.14.3 ] [ I.88.3. AyAnti / udakArtham / maNiH / iv| citrH| AyudhavAn marudgaNaste / rathacakrasya / dhaaryaa| bhUmim / ghnanti mrutH| zriye kaM vo adhi tanU Su vAzImeMdhA vanA na kRNavanta UrdhvA / yuSmabhyaM kaM marutaH sujAtAstuvidyumnAsau dhanayante adrim // 3 // zriye km| zobhanAya bhvti| vH| anggessu| vAzIH / yajJAn / vnaani| iva marutaH / UrdhvAn / kRNvanti / yuSmabhyam / marutaH / sujaataaH| bahudhanAH / kam / graavaannmbhissvaay| snycinvnti| 1. tasya zobhAM kartum / athavA zubhe yudham Sy. vaashiiraayudhvishessH| udakAya / vRSTayarthamityarthaH Sy. athavA va ityetannRSvityetena sambadhyate na meghaM prati Sk. vAzIrityanena / yuSmAkaM zarIrANAmupari 2. svadhitiriti vjrnaam| yathAyaM rocanaH vartamAnA vAzyA yuSmAbhirgRhItA pUjanIya AyudhavAMzca bhagavAnAdityaH ityarthaH Sk. bhrAjamAna Agacchati tadvat Sk. | 13. 0nAn P. 3. api P. rocamAnaM suvarNamiva Sy. ucchritAn vRkSasamUhAniva Sy. 4. atizayana drshniiyH|...shtruunnaaN khaNDake- yathA vRSTidvAreNa vanAni janayantyevaM nAyudhenopetaH Sy. yajJAnapItyarthaH Sk. 5. svadhitiriti vcnaam| yathAyaM rocanaH | 14. ekAhAhInasatrarUpeNocchtiAna Sy. pUjanIya AyudhavAMzca bhagavAnAdityaH | 15. yajamAnaH kArayanti Sy. bhrAjamAna Agacchati tadvat Sk. 16. zobhanajananayuktAH Sy 6. 0Nasthe P. 17. dyumnaM dyotternnmihaabhipretm| bahu7. bahuparyAyo'yaM bhuumshbdH| bahvapi __havirlakSaNAnnA yajamAnAH Sk. __ meghajAtam Sk. 18. sukhakaram Sy. 8. stotRrakSaNArthamAgatAnAM teSAM marutAM | kaM sukham Sk. bhAramasahamAnA bhUmiratipIDitA | 16. dhanaM kurvnti| yuSmAkaM yAgAya prAvabhibabhUvetyarthaH Sy. rabhiSuNvantItyarthaH Sy. 6. aizvaryArtham Sy. dhniikurvnti| abhiSavArtha parigRhNasukhAya ca sarvaprANinAm Sk. ntItyarthaH |...athvaa dhana dhAnye ityetasya 10. yuSmAkaM svabhUtAH Sk. sAmarthyAd vRddhayarthasya saMskArArthasya vA 11. zarIreSvaMsapradezeSu Sy. rUpam / adimityabhiSavanAvNaH smbndhaameghshriiraannaamupri| sAkAGkSatvA- dAdaraNAdvA somo'bhipretH| vasatIvaryeka dvartamAnA iti vaakyshessH| meghaM chindanta dhAnAbhirvardhayanti saMskurvanti veityarthaH Sk. tyarthaH Sk. 12. va0 P. zatrUNAmAkrozakamArAkhyamA- | 20. V. Madhava ignores km| adhi For Private and Personal Use Only Page #489 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir I.88.5.] 434 ___ [ 1.6.14.5. ahAni gRdhrAH paryA va AgurimAM dhiyaM vArkAyoM ca de'vIm / brahma kRNvanto gotamAso adhvaM nunudra utsadhiM pibadhyai // 4 // ahAni / ahAni / tRSitAH sarvANyeva gotamAH / yuSmAn / paryAguH / idam / karme / c| daivm| vRtaitvigbhiH kartavyam akurvan / karma / kurvantaH / gotmaaH| Urdhvam / utkssiptvntH| stotrH| utsanidhAnaM kUpam / paaniiy| etattyanna yojanamaceti sasvarha yanmaruto gotamo vaH / pazyanhiraNyacakrAnayodaMSTrAnvidhAvato varAhUn // 5 // etat tyt| etat / stotrasaMghaTanaM mayA kRtam / etat / iva / jJAyate naanydstysyopmaanm| prkaashitvaan| gotmH| yussmaakm| yt| mrutH| pazyan / hiraNyacakrAn / 31 . . 1. zobhanodakopetAni dinAni Sy. dhiratyantaprabhUtaH somH| tamutsadhim Sk. yAgAnAmahaHkAlatvAdahAnItyatena yAgo | 13. yUyaM pAsyathetyevamityarthaH Sk. lkssyte| saptamyarthe caiSA prthmaa| 14. V. Madhava ignores A ahssu| yAgakAla ityarthaH Sk. 15. eta P. D. M. 2. jalAbhikAGkSAyuktAn Sy. 16. tyat prasiddhamanyaduSkRSTa stotramiva Sy. abhikAGkitAraH phalAnAm Sk. 17. yujyate'nena devateti yojanam etatsUkta3. vo yuSmAkaM svabhUtAnAm Sk. sAdhyaM stotram Sy. yujyante prANaviyo4. Abhimukhyena prAptAni Sy. gAdinA'nena zatrava iti yojanaM senAlakSaNaM prAptAH kurvantItyarthaH Sk. blmihaabhipretm| etadyuSmadIyaM balam 5. jyotiSTomAdilakSaNam Sy. Sk. 18. sarvaiH Sy. yAgAkhyam Sk. 6. de0 M. 16. 0styasya somapAnaM M. dyotamAnam Sy. devI devayogyAM dIptAM sasvarantahitam / ... devatAmAhAtmyAna vaa| svaguNairatyantotkRSTAmityarthaH Sk. darzitaM yuSmadIyaM senAlakSaNaM balaM 7. udakaniSpAdyAm Sy. kenacidapi na dRzyata ityarthaH Sk. vatairRtvigbhirvAcA vA kriyamANatvAd | 20. 0zivA0 P. uccAritavAn khalu Sy. vArkAryA stutirihaabhipretaa| tAM ca Sk. 21. karmakartRzruteH sAkAGkSatvAt stutavAniti 8. havirlakSaNamannam Sy. vAkyazeSaH Sk. 22. yuSmadartham Sy. stutilakSaNam Sk. 6. marudbhyaH Sy. vo yuSmAn Sk. 23. yam P. 10. dezAntare vartamAnaM kUpamutkhAtavantaH Sy. yadetatsUktarUpaM stotram Sy. Atmana evAyaM parokSarUpeNa prathamapuruSeNa 24. samyagjAnan Sy. pratinirdezaH / vayaM gotamaprabhRtaya utkSi- | 25. hiraNmayacakrarathArUDhAn, hitaramaNIyapAma ityarthaH Sk. 11. mantrasAdhyaiH Sy. karmayuktAn vA Sy. hiraNyazabdo'tra... mantraiH Sk. 12. 0sanni0 P. D. hiraNmaye vartate / hiraNmayAni rathacakrANi utso jalapravAho'smin dhIyata ityutsadhiH yeSAM te hirnnyckraaH| tAn hiraNyakUpastam Sy. kUpa iva yaH pIyate sa utsa- ckraan| hiraNmayarathasthAnityarthaH Sk. For Private and Personal Use Only Page #490 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 435 1.6.14.6. ] [ I.88.6. ayodaSTrAn / vidhAvataH / varAhUdArAn (?) bhavatAM rathAn dhanaM ratheSu tiSThati / eSA syA vo maruto'nubhartI prati STobhati vAghato na vANI / astaubhayadvathAAmanu svadhAM garbhastyoH // 6 // eSA syA vH| saa| eSA mdiiyaa| vaannii| marutaH ! bhavadbhyo haviSAm / anubhavI / yuSmAn pratiSToti / ythaa| RtvijH| hstyoH| annaM dttvaa| tdnntrmev| anaayaasen| AbhiH stutibhiH / marudgaNo gotamam astobhayat tenAnnenetyannakAmasya stutiH|" 13 1. dazatIti draMSTrA ckrdhaaraa| ayomayI- 7. bhaktrI M. yuSmAnanuharantI yuSmadguNa bhishckrdhaaraabhiryuktaan| yadvA daMzana- sadRzI Sy. yuSmadguNAnAM dhaaryitrii| sAdhanA RSTayo dNssttraaH| ayomayA sakalayuSmadguNasaGkIrtanayuktetyarthaH Sk. RSTayo yeSAm Sy. 8. pratItyeSo'bhItyetasya sthAne Sk. daMSTrAsthAnIyatvAdrathondhIratra daMSTra | 6. pratyeka stauti stobhatiH stutikrmaa| ucyte| ayomayAn rathondhIn / loha- ... nazabdaH smprtyrthe| taduktaM yAskena mayondhIkarathasthAnityarthaH Sk. --'astyupamArthasya sampratyarthe prayogaH' 2. vividhamitastataH pravartamAnAn Sy. (N. 7. 31.) Sy. 10. vattijaH P. itazcetazca vividhaM dhAvataH Sk. idAnIm RtviksambandhinI vAgapi Sy. 3. parAhUdArAn P. parAhadArAn M. 11. asmadIyayorbAhvoH Sy. varasyotkRSTasya shtrohntn| yadvA | saptamInirdezAcca sthitAmiti vAkyautkRSTasya vRssttghudksyaahrtRn| athavA shessH| eSAM pazcAddhavirlakSaNAnAM utkRSTAnAM devtaanaamaahvaatn| vara- hastayoH sthitAnAm / hastasthasya haviSaH sya haviSo bhakSayitana vaa| evaMbhUtAn pradAnottarakAlamityarthaH Sk. marutaH pazyan ... gotamo yatstotraM | 12. datvA P. D. M. kRtavAn tadetatsarvotkRSTaM sad asmAbhiH svadhAm, annanAmaitat / yadA bahuvidhamannaM sarvairupalabhyata ityarthaH Sy. marutaH sthApayanti / tAmanulakSyetyarthaH Sy. varamutkRSTaM zreSThamiti pryaayaaH| huza- | 13. vRthA'nAyAsenAsAmAbhidhaMgbhirastobhayat bdo'pi hantervA hvayatervA harate Sy. 14. momam M. juhotervA daanaarthsy| utkRSTasya zatro- | 15. anyairapi svaputraiH pautrazca RtvigbhirvA hantan AhvAtan vodakasya vAhartana stAvayati Sk. haviSo vA bhakSayitana Sk. 16. V. Madhava ignores anu athApyate mAdhyamikA devagaNA varAhava Ms. D. puts the figure 115511 ucyante N. 5. 4. 4. 0thaM P. here to indicate the end of 5. V. Madhava ignores h| the eightyeighth hymn. No 6. tacchabdazruteryogyArthasambandho yacchando- such number is given in P. 'dhyaahaaryH| yA purApi stutavatI Sk. and M. For Private and Personal Use Only Page #491 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra I.89.2. ] 436 1.89. A no' bha'drAH kratavo yantu vi'zvato'da'bdhA de'vA no' yathA' sada'midvRdhe asa'nnamA'yu'vo www.kobatirth.org apragacchantaH / rakSitArazca / ahanyahani / A no bhdraaH| aayntu| asmAn / sarvataH / bhajanIyAni / karmANi / asurairahiMsitAni / aparivRtAni c| phalodbhedanAni / devAH / yathA / asmAkam / sdaa| ev| vardhanAya / syuH / 8 1 1. 0yA0 P. Agacchantu Sy; Sk. 2. samIcInaphalasAdhanatvena kalyANA: Sy. kalyANA: Sk. 3. agniSTomAdayo mahAyajJA: Sy. Rtavo yajJAH / de'vAnAM' bha'drA su'ma'tirRjUya'tA' de'vAnAM' rA'tira'bhi no' ni va'rtatAm / de'vAnAM' sa'khyamupa' sedimA va'yaM de'vA na' Aya' prati'rantu jI'vame' // 2 // svatassambandhinazcA 12 devAnAM bhdraa| devaanaam| bhajanIyA / sumatiH / RjumicchatAm / devaanaam| daanm| tmanaH sambandhinAM ca putrAdInAmasmAkaM yajJA upanayantvityarthaH Sk. rakSaAdibhiraviguNA Acharya Shri Kailassagarsuri Gyanmandir apa'rItAsa u'dbhiH / rakSi'tAro' di'vedi've // 1 // 4. yajJavidhvaMsibhI ityarthaH Sk. 5. zatrubhiraparigatAH, apratiruddhA ityarthaH Sy. anyairaprAptapUrvA ityarthaH Sk. 6. zatrUNAmuttAraH Sy. udbhinnAmaikAhaH / tatprabhRtayaH / athavA udbhindanti phalAnItyudbhidaH / janayitAraH phalAnAmityarthaH Sk. 7. devA no yathA sadA vardhanAya syuH / aprAyuvospramAdyantaH / rakSitArazca / ahanyahani N. 4. 19. 8. tathA''gacchantviti sambandha: Sy. 6. svakIyaM rakSitavyamaparityajantaH Sy. aproSitAra AyuSaH / jIvitasya cAnapahartAra ityarthaH / athavA prAyuva iti [ 1.6.15.2. ayatergatikarmaNa idaM rUpam / apragantAraH / nityasannihitA ityarthaH / athavA prAyuva iti yaute rUpam / anyerathairaprazritA buddhiryeSAM te'prAyuvaH / anAkSiptacetaskA ityarthaH Sk. 10. devAnAM vayaM [sumatau ] kalyANyAM matau / RjugAminAm / RtugAminAmiti vA / devAnAM dAnamabhi no nivartatAm / devAnA sakhyamupasIdema vayam / devA na AyuH pravardhayantu ciraM jIvanAya N. 12. 39. 11. 0nIya P. sukhayitrI Sy. 12. 0ti M. For Private and Personal Use Only 0janI D. kalyANI Sk. buddhirasmAkama stviti anugrahAtmikA zeSa: Sy. zobhanA parAnugrahAtmikA buddhiH Sk. 13. ArjavayuktaM samyaganuSThAtAraM yajamAnamAtmana icchatAm / tadabhimataphalapradAnamapyasmAkaM bhavatvityarthaH Sy. RjavaH sadAcArA manuSyAH / tatkAminAm Sk ... Page #492 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1.6.15.4. ] [ I.89.4. asmAn / abhinivartatAm / devAnAm / sakhyam / upagacchema / vayam / devAH / naH / AyuH / vardhayantu / jiivnaay| 1 . tAnpUrvayA nividA hUmahe vayaM bharga mitramarditi damisridham / aryamaNaM varuNaM soma'ma'zvinA sarasvatI naH subhagA mayaskarat // 3 // tAn puurvyaa| taan| puurvyaa| vaacaa| yaamH| vayam / bhagAdIn / dakSaM ca / akSayam / sarasvatI ca / asmaakm| subhgaa| sukham / krotu|' tanno vAto mayobhu vAtu bheSajaM tanmAtA pRthivI tatpitA dyauH / tadgrAvANaH somasutau mayobhuvastadaMzvinA zRNutaM dhiSNyA yuvam // 4 // tanno vaatH| tt| nH| vaatH| sukhasya bhaavyitR| AtmIyaM bheSajam / vAtu / 1. devA asmabhyaM vadatvityarthaH Sk. tam / varuNam, vRNoti pApakRtaH svakIyaH 2. sakhitvaM, sakhyuH karma vA Sy. pArzarAvRNotIti rAjyabhimAnidevo 3. prApnuvAma Sy. vrunnH| ... somam dvedhAtmAnaM vibhajya 4. Ayudha M. 5. vardhantu D. M. pRthivyAM latArUpeNa divi ca candrA6. vizvAn devAn Sy. smanA devatArUpeNa vrtmaanm| azvinA 7. pUrvakAlInayA nityayA Sy. ashvvntau| yadvA sarva vyaapnuvntau|... pUrvasaGkalpitayA pUrvaprayuktayA vA Sk. evaMbhUtAn sarvAn devAn asmadrakSaNArtha8. vedAtmikayA ... / yadvA nividA mAhvayAmaH Sy. azoSayitAraM vA Sk. "vizve devAH somasya matsan' ityA- 12. asmAbhirAhUtA Sy. dikayA vaizvadevyA nividA Sy. 13. M. and P. add vA after ca stutilakSaNayA Sk. 6. di P. 14. zobhanadhanopetA Sy. bhajanIyaM dvAvazAnAmAvityAnAmanyatamam / 15. V. Madhava ignores mitram / mitram pramitestrAyakamaharabhimAninaM aditim / aryamaNam / varuNam / somam / devm|... aditim akhaNDanIyAmadInAM azvinA vA devamAtaram Sy. 10. 0kSAM D: 16. tano vateH P. sarvasya jagato nirmANa samartha prjaaptim| 17. tacchandazruteryogyArthasambandho ycchbdoydvaa| prANarUpeNa sarveSu prANiSu vyApya ___'dhyaahaaryH| yadvayamicchAmastat Sk. vartamAnaM hiraNyagarbham Sy. 18. asmAn Sy; Sk. 11. kSa0 M. zoSaNarahitaM, | 16. tt| nH| vAtaH is omitted sarvadaikarUpeNa vartamAnaM mrudgnnm| by M. aryamaNam arIn mandehAdInasurAn | 20. vA M. pAtu P. D. yacchati niyacchatItyaryamA sUryaH / ... prApayatu Sy. gamayatu / dadAtvityarthaH Sk. . For Private and Personal Use Only Page #493 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 438 I.89.6. ] [ 1.6.16.1. tt| maataa| pRthivii| tt| pitaa| yauH| tat / graavaannH| somasya sotAraH / sukhasya bhaavyitaarH| tat / azvinau / yuvAmapi / dhiSaNAhI stutyahA~ / zRNutam / tamIzAna jagatastasthuSaspati dhiyaMz2invamavase hUmahe vayam / pUSA no yathA vedasAmasadRdhe rakSitA pAyuradabdhaH sva'staye // 5 // tamIzAnam / tam / Izvaram / jnggmsy| sthAvarasya ca / pAlayitAram / karmaNaH prIyitAram / rkssnnaay| hvyaamH| vayam / puussaa| asmaakm| dhanAnAm / bhavati / ythaa| vardhanAya rakSobhya rkssitaa| pAlakaH / ahiMsitaH / avinAzAya / svasti na indro vRddhazravAH svasti naH pUSA vizvavedAH / svasti nustAyo ariSTanemiH svasti no bRhaspatirdadhAtu // 6 // svasti nH| svasti / asmAkam / indraH / vRddhaannH| svasti / nH| puussaa| vizvadhanaH / 30 1. bheSajam Sk. tam Sk. 6. aizvaryavantam Sy. 2. vivAhakAle dhaurahaM pRthivI tvamiti vare| 10. D. repeats sthAvarasya vadhvAM ca dyutvapRthivItvAdhyAropAt / 11. svAminam Sy; Sk. sarvamanuSyANAM ca vadhUvaramAtApitRkatvAt / 12. karmabhiH prINayitavyam Sy. taddharmeNa mAtRtvena pitRtvena ca vyapadezaH / sarvaprajJAnAM prINayitAram Sk. pRthivyA divazcAyaM tanmAtA pRthivI 13. dhanAn M. jJAnAnAM vA Sk. tatpitA dyauriti Sk. 14. prati M. bhavet Sk. 3. yAgadvAreNa Sk. 4. abhiSavasAdhanA:Sy.| 15. yathA no dhanavRddhikaro jJAnavRddhikaro somAbhiSavakAriNaH Sk. vA syAdityarthaH Sk. 5. yaagphlbhuutsy...| yad bheSajamasmAbhi- 16. somAnAm Sk. 17. 0zaya P. D. yvAdiSu prArthyate tad bheSajaM devAnAM | avinAzakarazca syAdityarthaH Sk. bhiSajau yuvAmasmAkamanukUlaM yathA bhavati 18. avinAzam Sy. tathA jAnItamityarthaH Sy. 16. vRddhaM prabhUtaM zravaH zravaNaM stotraM havirla6. dhiSaNA vaak| tasyAH putrau| athavA kSaNamannaM vA yasya tAdRzaH Sy. dhIriti prjnyaanaam| SNau vessttne| dhI- pravRddhakItiHpravRddhadhanaHpravRddhAnno vA Sk. STayitrI sarvArthagrahaNasamarthA yayostau / 20. 0dhana P. M. vissnnau|. . . atyantaprajJAvityarthaH Sk. vizvAni vettIti vishvvedaaH| yadvA 7. zravaNenAtra tatpUrvakaM karaNaM lakSyate Sk. vizvAni sarvANi vedAMsi jJAnAni dhanAni 8. tacchabdazruteryogyArthasambandho yacchabdo- vA yasya tAdRzaH Sy. 'dhyaahaaryH| yamanye'pi sarve Ahvayanti / ___sarvajJaH sarvadhano vA Sk. For Private and Personal Use Only Page #494 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 436 1.6.16.3. ] [ I.89.8. svasti / naH / tAkSyaizca / ahiMsitAyudhaH / svasti / asmAkam / bRhaspatizca / dadhAtu / pRSadazvA marutaH pRznimAtaraH zu yAvAno vidatheSu jagmayaH / agnijihvA manavaH sUracakSaso vizvai no devA avasA gamaniha // 7 // pRSadazvA mrutH| pRSadvarNAzvAH / marutaH / gomaatrH| udakaM prati gntaarH| yajJeSu / gamanazIlAH / agnyaasyaaH| mntaarH| suviirydrshnaaH| vishve| asmAn / devaaH| rakSaNena sh| aagcchntu| ih| bhadraM karNebhiH zRNuyAma devA bhadraM pazyemAkSabhiryajatrAH / sthirairaGgaistuSTuvAMsastanUbhirvyazema devahitaM yadAyuH // 8 // bhadraM krnnebhiH| bhadram / karNaH / zRNuyAma / devAH / bhadrameva / pazyema / akSibhiH / yaSTa 1. tRkSasya putro garutmAn Sy. agnau prakSiptaM havirdevA aznanti / 2. 0yuddha P. 0yudha P. tenaiSAmagnijihvAsthAnIyaH Sk. yadvA rathacakrasya dhArA nemiH| yatsa- 6. 0ra P. jJAtAraH Sk. mbandhino rathasya nemirna hiMsyate so'ri- 10. sUvI0 P. sUryaprakAza iva cakSaH prakAzo STanemiH Sy. 3. bRhatAM devAnAM yeSAM te Sy. sUryasyeva cakSurdarzanaM yeSAM pAlayitA Sy. 4. 0dhatu C. te sUracakSasaH Sk. dadhAtvityantyamAkhyAtapadaM sarvatraivAnuSa- 11. marutsaMjJakAH... sarve devAH Sy. ktvym| . . . karotvityarthaH Sk. | 12. asmAkaM pAlanena hetunaa| vayaM pAlayi5. pRSadbhiH zvetabindubhiryuktA azvA | tavyA ityevamarthamityarthaH Sk. ___ yeSAM te tathoktAH Sy. 13. asminkAle Sy. yjnye| pRSadazvAdiguNA 6. pRzni nAvarNA gaurmAtA yeSAm Sy. mrutH| agnijihvAdiguNAzca vizve pRzniAH / sA mAtA yeSAM te pRzni- devaaH| asmatpAlanArthamiha yajJa AgacchamAtaraH Sk. ntviti samastArthaH Sk. 7. zubhaM zobhanaM yAnti gacchantIti zubhaM- 14. bhajanIyaM kalyANaM vacanam Sy. yaavaanH| zobhanagataya ityarthaH Sy. yuSmatprasAdAdeva Sk. 15. karNe P.D. zubhamityudakam / tadartha meghAn prati 16. yuSmatprasAdAcchotuM samarthAH syAma / gantAraH Sk. 8. gnya0 P. asmAkaM bAdhiyaM kadAcidapi mAbhUt Sy. agnerjihvAyAM vrtmaanaaH| sarve hi devA | 17. dova D. dovabhava P. haviHsvIkaraNAyAgnejihvAyAM vartante Sy. | 18. zobhanam Sy. 19. pazyAma D. agnijihvaaH| vakSyamANAnAM vizveSAM draSTuM samarthAH syAma / asmAkaM dRSTipratidevAnAmetadvizeSaNaM na marutAm ... agni- ghAto'pi mA bhUt Sy. 20. 0kSa0 P. rjihvAsthAnIyo yeSAM te'gnijihvaaH|| 21. yAgeSu carupuroDAzAdibhiryaSTavyAH Sy. For Private and Personal Use Only Page #495 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 1.89.10. ] www.kobatirth.org 2 4 6 sthiraiH| anggaiH| tussttuvaaNsH| tanUbhizca yuktAH / vyazyAma / devairnihitam / zatasaMkhyAkam / AyuH / yatrA' naca'krA ja'rasi' ta'nUnA'm / za'taminnu za'rayo' anti' de'vA' pu'trAso' yatra' pi'taro' bhava'nti' mA no' ma'dhyA rI'ri'Si'tAyurgantaH // 6 // 440 15 15 16 10 19 AyuH / gntoH| madhye / mA / asmAn / hiMsidhvamityAyuSa AzAsanam / 1. dRDhaiH Sk. 2. hastapAdAdibhiravayavaiH Sy. 9 = ha 10 11 zataminnu / zatam / eva / zaradaH / antato bhavati / devA manuSyANAmAyuH / yatra / asmAkam / 12 13 14 kRtavanto yuuym| aGgAnAm / jarAM kalpitavantaH / putrA eva / rakSitAraH / yatra / bhavanti / tad 13 adi'ti'dyaiauraditira'ntari'ca'madi'tirmA'tA sa pi'tA sa pu'traH / vizve' de'vA adi'ti'H paJca' janA' adi'tijA'tamadi'ti'rjana'tvam // 10 // aditidyauH / aditireva sarvamityaditevibhUtimAcaSTe---- ca 20 AtmAvayavaistanUbhiH / ... .. jarayA'nupahatazarIratadavayavAH santa ityarthaH Sk. 3. 0STuMvAMsan D. 0 Ta 0 M. yuSmAn stuvantaH Sy. zatrartho'yaM vasurdraSTavyaH / stuvanto yuSmAn Sk. 4. pazyA0 M. prApnuyAma Sy. 5. 0 vaini0 P. yadetacchatam Sk. bhavadbhiH kalpitAH Acharya Shri Kailassagarsuri Gyanmandir sthApitam Sy. manuSyANAM ca devahitaM devairdattaM devairvA nihitaM sthApitamupakalpitam Sk. 6. 0khyamA0 M. SoDazAdhikazatapramANaM vizatyadhikazatapramANaM vA Sy. tadvarSazataparimANamAyudevairmanuSyANAmupakalpitaM kRtsnaM prApnuyAma / mAntarA mRSImahItyarthaH Sk. 7. 0nuH M. 8. khalu Sy. it nu iti padapUraNe / ekavAkyatAprasiddhayarthaM ca prathame pAde yacchando'ntye SaSThyantastacchabdo'dhyAhartavyaH / [ 1.6.16.5. devena prajApatinA 21 varSazatam Sk. 10 . 0 radevAnta0 P. manuSyANAM samIpe / ... yasmAt sRSTikAle manuSyANAM zataM saMvatsarA Ayuriti yuSmAbhiH parikalpitam Sy. antikaM sannikRSTam / alpamityarthaH Sk. 11. yasyAmavasthAyAm Sy. 12. zarIrANAm Sy. zarIrANAm / yatsvarUpeNaivAlpakaM jarayA copahatamityarthaH Sk. For Private and Personal Use Only 13. pitaro bhavanti sveSAmapatyAnAm / yatraikameva zarIramatyantaviruddhe pitAputrAvasthe zIghrameva pratipadyata ityarthaH / athavA pitRzabdo'tra kriyAzabdaH pAlayitRvacanaH / ye putrAH pAlyA AsaMsta eva vArdhak jarAbhibhUtasya pAlayitAro bhavantItyarthaH Sk. 14. IdRgvazApanAnityarthaH Sy. 15. klRptasyAyuSo gamanAtpUrvam Sy. AyurjIvitam / gantorgamanazIlasya Sk. 16. asmAkam Sk, 17. 0 sitadhva0 P. 18. 0SA P. 16. 0zAnaM P. 8. AyuSTvena . saMvatsarAH Sy. / 20. 0mityatrAdi0 M. 21. 0STo P. Page #496 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1.6.17.2. ] [ I.90.2. aditirev| jAtam / aditireva / janiSyamANaM sA ca prayacchatAyuriti (?); I.yo. RjunItI no varuNo mitro nayatu vidvAn / aryamA devaiH sajoSAH // 1 // Rjuniitii| Rjunayanena / asmAn / nayanaprakArajJAH / vrunnaadyH| nyntu| aryamA ca / devaiH| shitaaH| te hi vasvo vasavAnAste apraimUrA mahaumiH / vratA rakSante vizvAhA // 2 // te hi vsvH| te| hi| vasUni / aacchaadyntH| te| aprmuuddhaaH| tejobhiH| svAni 1. adInA'khaNDanIyA vA pRthivI devamAtA devaaH| aditiH| paJca / jnaaH| vaa| saiva... dyotanazIlo naakH| sevA- Ms. D. puts the figure 115 Ell ntarikSam antarA dyAvApRthivyormadhya here to indicate the end of IkSyamANaM vyom| sava mAtA nirmAtrI | the eightyninth hymn. No jagato jnnii| saiva pitotpaadkH| such number is given in P. tatazca saH putraH mAtApitrorjAtaH putro- and M. 'pi saMva:... sarve'pi devA aditi 7. kauTilyarahitena gamanena Sy. Rju rev| paJca janA niSAdapaJcamAzca nayatItyajunItI Sk. tvAro vrnnaaH| yadvA gandharvAH pitaro 8. netavyamuttamaM sthAnaM jAnana Sy. devA asurA rkssaaNsi| . . . evaMvidhAH vidvAn vijaann| kim ? sAmarthyAt paJca janA apyaditireva Sy. karmavipAkaphalaM bhaktatAM vA'smAkam Sk. devmaataa| tatprabhavAH sarve ghuvaadyH| 6. nayatu abhimataM phalaM prApayatu Sy. ata idaM kAraNazabdena kAryasya goNyA mitro varuNazca / yatra svarge brahmaloke vAravRttyAbhidhAnam / aditeH kAryabhUte smAbhiH svakRtena karmaNA gantavyaM tatra tatra tyaditirevAntarikSama Sk. nayatu Sk. 10. ahorAtravibhAgasya 2. aditireva / jAtam / omitted by P. kartA sUryazcAsmAnajugamanenAbhimataM jananaM prajAnAmatpattiH sA'pyaditi sthAna prApayatu Sy. 11. 0taM P. reva Sy. 3. 0rava P. samAnaprItiH Sy. devaissaha samprIyamANaH 4. janmAdhikaraNaM tdpyditirev| evaM Sk. 12. pUrvoktA mitrAdayaHSy.ta iti sakalajagadAtmanAditiH stUyate Sy. prakRtAnAM varuNAdInAM pratinirdezaH Sk. evamazeSajagatkAraNatvenAditevibhUtimA - 13. hizabdaH padapUraNaH Sk. 14. vsvH| csstte| athavAditizabdo'tra kriyA- tRtIyArthe sssstthyessaa| vasunA dhanena Sk. shbdo'diinpryaayH| dhuvAdIni vastUnya- 15. 0nta M. sarva jgddhnenaacchaadyntiidiinaanynupkssiinnaani| nityAnItyarthaH tyarthaH Sy. dhanavantaH / athavA vasavAnA Sk. ayApyAhAditiH sarvamiti iti vasa AcchAdane ityasya kriyA N. I. I. 5. 0cchayAyu. M. shbdH| dhnenaacchaadyitaarH| prabhUtasya 6. V. Madhava ignores aditiH| dhanasyAcchAdayitAra ityarthaH Sk. dyauH| aditiH| antarikSam / aditiH| 16. mahadbhiH prakAzakaraNavRSTipradAnAdibhimAtA / sH| pitaa| sH| putrH| vishve|| rupakAraH Sk. For Private and Personal Use Only Page #497 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra I.90.6. ] tai 11 dhamAnAH / www.kobatirth.org 442 1 3 svAni yamanAdIni karmANi / sarvadA / rakSante / 1 te a'smabhyaM' zarma' yaMsanna'mRtA' matye'bhyaH / bAdha'mAnA' apa' dviSi'H // 3 // Acharya Shri Kailassagarsuri Gyanmandir 4 C asmabhyam / te / asmabhyam / sukham / prayacchantu / amRtAH / mrtyebhyH| dvessttRn| apavA [ 1.6.18.1. vi naH' pa'thaH su'vi'tAya' ci'yantvindro' ma'ruta'H / pU'SA bhago' vandyA'saH // 4 // 12 14 15 vi naH pthH| vicinvntu| mArgAn / asmAkam / abhyudayAya / indraadyH| vanditavyAH / 20 madhu vAtAH / u'ta no' dhiyo' goa'yA'H pU'Sa'nviSNa'veva'yAvaH / kartA naH svasta'mata'H // 5 // 16 17 18 16 uta no dhiyH| apica / asmAkam / karmANi / pazvagrANi kuruta / pUSAdayaH / . .. / kuruta / ca / asmAn / avinAzavataH / madhu vAtA' R'tAya'te madhu' kSaranti' sindha'vaH / mAdhvanaiH sa'ntvoSa'dhIH // 6 // 1. Omitted by M. 2. yamAdI0 M. jaganirvAharUpANi svakIyAni Sy.. 3. Omitted by P. 4. 0bhyaM smA P. 5. varuNAdayaH Sk. 6. gRhaM vA Sk. 7. preccha0 M. 8. amaraNadharmANa: Sy. maraNavarjitAH Sk. 6. maraNadharmabhyaH Sy. 10. asmadIyAn pApalakSaNAn zatrUn Sy. asmadIyadviSaH Sk. mArgAdapanayantvityarthaH Sk. 15. vyaH P. stotavyA namaskartavyA vA Sy. 16. aptoryAmalakSaNAni Sy. yAgAkhyAni Sk. 17. pacaprA0 P. For Private and Personal Use Only pazupramukhAnyasmatsakAzAd bhraSTaH pazubhiryuktAni Sy. 11. vinAzaM prApayantaH Sy. 12. azobhanebhyo mArgebhyaH sakAzAt pRthakkutu Sy. gAvo'gre yAsAM tA goaprAH / golAbhaphalAH / ... . karmANi golAbhaphalAni Sk. 18. viSNu irti PP. he pUSan poSaka deva viSNo vyApanazIla deva he evayAvaH / tRbhirazvati gacchatIti, evayAvo marudgaNa: Sy. 13. svargagamanamArgAn Sk. 14. suSThu prAptavyAya svargAdiphalAya Sy. 16. vAyureva yAvaivaM gacchatIti P. D. suvitAya sugamanAya / ... yAyureva yAvaiyaM gacchatIti M. mArgapratibandhakAriNo rakSo'suraprabhRtIn / 20 M. adds zlo after vAtAH svargagamana Page #498 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1.6.18.3. ] 443 [ I.90.8. vAtA madhu kSarantyasmai satyamicchati yo nrH| taddhi sUryasameM jyotistadicchanniha sidhyati / / yat sambharanti saraghAH puSpebhyastanmadhu smRtam / asmai satyavide sarve tat kSarantIti kiirtyte|| madhumatyaH / oSadhayazca / asmAkam / bhavantu / madhu naktamutopo madhumatpArthiva rjH| madhu dyaurastu naH pitA // 7 // madhu naktam / raatrii| madhu bhavatvasmAkam / apiyo / upasazca / madhuvAn bhavatu / pArthivaH / lokH| mdhumtii| dyauH / astu / asmAkam / piteti| madhumAno vanaspatimadhumA~ astu sUryaH / mAdyargAvo bhavantu naH // 8 // mdhumaanH| madhumAn / asmaakm| vnsptikssaadhiptiH| suuryshc| madhumatyaH / 18 1. mAdhuryopetaM karmaphalam Sy. tadgataprItikaratvaM lkssyte| prItikarI madhuzabdo rasavizeSavacano'ntI- rAtrirasmAkaM bhavatvityarthaH Sk. tamatvarthazca / sAmarthyAccehodake vrtte| 11. ntva0 P. rAtriH... asmAkaM ... udakanAma vA mdhushbdH| sAkAGkSa- ___madhumatI mAdhuryopetaphalapradA Sy. tvAcca kSarantItyAlyAtaM pUrvatrApyanu- 12. ca M. 13. ussHkaaloplkssitaanyssktvym| madhumanmadhurasaM vRSTi- hAni ca madhumanti bhavantu Sy. lakSaNamudakam Sk. 14. madhumAna should be the proper 2. rakSantya0D. varSanti prayacchantItyarthaHSy. reading for madhuvAn loDarthe laT / kssrntu| varSantvityarthaH Sk. mAdhuryaviziSTaphalayuktaH / ... vRSTi3. RtaM yajJamAtmana icchate yajamAnAya Sy. pradAnena sarveSAM pAlayitA Sy. 4. yajJaM kAmayamAnasya mamArthAya Sk. | 15. 0tI M. 16. Omitted by P. 5. 0ma M. 6. nihita P. 17. vivAhakAle dhaurahaM pRthivI tvamiti vare 7. 00peyasta0 M. 8. tya0 P. dhutvAdhyAropAt sarvamanuSyANAM varapitR6. madhveva mAdhvam ... tadvatyo mAdhvyaH / ... katvAt taddharmeNeSa divo vyapadezaH dhauH madhurasA ityarthaH Sk. piteti Sk. 18.mAdhuryopetaphalavAn Sy. 10. naktamiti nedamavyayamadhikaraNabhUtAyA 16. vanAnAM pAlayitA yUpAbhimAnI devaH Sy. raatrairvaackm| rAtrerihAdhikaraNasambha- vanAnAM pAlayitRtvAt svAmitvAdvA vAnnaktetirAtrinAmnaH prathamAntasyedaM vanaspatiH sUryasAhacaryAcca candramA chAndasaM hrasvatvaM napuMsakatvaM ca / sAmarthyA- ihaabhipretH| madhumAno vanaspatizcandramA ccAstu na ityetatpadaM sarvatrAnuSaktavyam / astu Sk. 20. sarvasya preraka: Sy. madhu naktamastu nH| madhutvena cAtra sarvatra | 21. mAdhuryopetena payasA yuktAH Sy. For Private and Personal Use Only Page #499 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 444 [ 1.6.16.1. I.T.I. ] gaavshc| bhvntu| zaM no mitraH zaM varuNaH zaM no bhavatvaryamA / zaM na indro bRhaspatiH zaM no viSNururukramaH // 6 // zaM no mitrH| asmAkam / ete zaMkarAH / bhavantu / viSNuzca / urukrmnnH| Rtamicchato'bhyudaM ? ('bhyudayaM) tRcenopadidikSurubhayataH zAntiM cakAreti / I.91. tvaM sauma pra cikito manISA tvaM rajiSThamanu neSi panthAm / tava praNItI pitarau na indo deveSu ratnamabhajantu dhIrAH // 1 // tvaM soma pra cikitH| tvam / soma! prkrssnn| jaanaasi| prjnyaay| tvam / Rjutamam / panthAnam / anunysi| tv| praNayanena / pitaraH / asmAkam / indo ! devessu| ratnam / abhajanta . . 1. agnihotrAdyarthAH Sy. the ninetieth hymn. No such 2. V. Madhava ignores astu / naH | number is given in P and M. aharabhimAnI mitro devaH ... sukhakaro . jJAto'si / vayaM tvAM stutibhirjnyaasibhvtu| yadvA asmadIyAnAmupadravANAM metyarthaH Sy. yAvaj jJAtavyam Sk. zamayitA bhvtu| rAjyabhimAnI varuNa- 10. 0yA P. shc|... aryamA ahorAtrayoH khyApayitA manISayA tvadIyayA prajJayA Sk. sUryazca / ... bRhaspatiH bRhatAM devAnAM 11. tRtIyArthe dvitiiyaa| Rjutamena Sk. pAlayitA indrazca Sy. 4. meNa D. 12. karmaphalAvAptihetubhUtam Sy. uru vistIrNa kAmati pAdau vikSipatItyu- idamapi tRtIyArthe dvitiiyaa| pathA Sk. rukrmH| viSNuhi vAmanAvatAre 13. asmAnanukrameNa prApayasi Sy. pRthivyAdIn lokAn padatrayarUpeNA- anuzabdo'tra dhAtvarthAnuvAdI lambate krAntavAn / ... zaM sukhakaraH upadravANAM pralambata iti ythaa| sarvayajamAnAn svarga zamayitA vA bhavatu Sy. nayasi Sk. vistIrNagativistIrNaprakramo vaa| bali- 14. upadezenetyarthaH Sk. bandhanakAle tribhiH pardastralokyaprakrama- 15. indo iti PP. asmAkamindro'smAka Nam / tadabhiprAyamidamurukramavacanam Sk. mindraH M. undanazIla sarva jagadamRtena 5. Rcami0 P. tamicchantaH M. kledayitaH ! Sy. 16. bheveSu P. 6. zobhanti P. 7. cakarotu M. SaSThyarthe sptmii| devAnAM svabhUtam Sk. 8. Ms. D. puts the figure // 0 // 17. ramaNIyaM dhanam Sy. here to indicate the end of ! 18. devAnAM sakAzAllabdhavanta ityarthaH Sk. For Private and Personal Use Only Page #500 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1.6.16.3. ] 445 [ I.9I.3. pitRyjnye| prAjJA anggirsH| tvaM sauma kratubhiH sukratustvaM dakSaiH sudakSo vizvavedAH / tvaM vRSo vRSatvebhirmahitvA ghumnebhidhumnyabhavo nRcakSAH // 2 // tvaM soma RtubhiH| tvm| soma! krmbhiH| sukarmA / abhavaH / tvam / bleH| subalaH / vizvadhanaH / tvam / vrssitaa| vaSitRtvaiH / mAhAtmyena / yshobhiH| yshsvii| abhvH| manuSyANAM . draSTA / rAjJo nu te varuNasya vratAni bRhadgabhIraM tava soma dhAma / zuciSTvamasi priyo na mitro dakSAyyo aryamevAsi soma // 3 // rAjJo nu te| raajnyH| iva / te| varuNasya / karmANi tavApi tadvadarhisitAni / bRhacca / te| gambhIram / zarIram / shuciH| tvm| asi| priyam / iva c| mitrm| vardhayitA'si / 18 1. dhImantaH karmavantaH prajJAvanto vA Sy. | darzayitA Sy. 2. tvatsambandhibhiragniSTomAdikarmabhiH 13. brAhmaNAnAM svAminaH Sy. ___ AtmIyanirvA Sy. prajJAbhirvA Sk.. 14. yAgArthamAhRtaH krIto vastreNAvRtaH 3. zobhanaprajJo vA Sy. suprajJo vA Sk. somo varuNaH Sy. 4. bhava M. bhavasi Sk. 15. krItasya ... sambandhIni ... saNyagni5. baleH P. AtmIyaiH Sy. STomAdIni ... / ataH sarveSu yAgeSu athavA dakSazabdo dakSa vRddhAvityasya tvameva karaNabhUto bhavasItyarthaH Sy. kriyAzabdo vRddhipryaayH| vRddhibhiH atyantotkRSTAni Sk. suvRddha ityarthaH Sk. 16. tejH|... yadvA nu ityetdupmaarthe|... rAjJo 6. sarvajJazca / athavA... bahudhana ityarthaH rAjamAnasya varuNasya nu varuNasyeva Sk. 7. kAmAnAm Sy. he soma te tava vratAni karmANi loka8. kAmAbhivarSaNaH Sy. hitkaariinni| ziSTaM samAnam Sy. 6. damyena P. mahitveti bahuvacanasya dhAma tejaH sthAnaM vA Sk. sthAna ekvcnm|... tvaM varSitA | 17. sarveSAM zodhaka: Sy. mahadbhirvarSaNarityarthaH Sk. | 18. cizcama0 P. ciSTvama D. 10. dattahavirlakSaNaratraH Sy. ciSvama0 M. dhumnaM dyotateryazo vA dhanaM vAnnaM vaa| 16. priyazca sarvasya Sk. yazobhiragnairdhanairvA yazasvI annavAn | 20. yathA sarveSAmanukUlo'harabhimAnI mitro dhanavAn vA bhavasItyarthaH Sk. ___ devaH zodhayitA bhavati tadvat Sy. 11. 0sI P. D. M. prabhUtAnnaH Sy. mitra iva devatAvizeSaH Sk. 12. yajJasya netRNAM yajamAnAnAmabhimataphalasya / 21. yajamAnAnAm Sk. For Private and Personal Use Only Page #501 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 446 I.91.6. ] [ 1.6.20.1. arymev| soma ! apivA pUjanIya iti| yA te dhAmAni divi yA pRthivyAM yA parvateSvoSadhISvapsu / tebhinoM vizvaiH sumanA aheLavAjentsoma prati huvyA gRbhAya // 4 // yA te dhAmAni / yAni / te / zarIrANi / divi / yAni / pRthivyAm / yAni ca / parvatAdiSu / taiH / asmAkam / sarvaH / sumanAH / akrudhyan / rAjan ! soma ! pratigRhANa / havyAni / bahUni dhAmAni devAnAM bhavanti yastatra tatra hvirgRhnnntiiti| / tvaM saumAsi satpatistvaM rAjota vahA / tvaM bhadro asi kratuH // 5 // tvaM somaasi| tvam / som| asi / brAhmaNAnAM patiH / tvam / raajaa| apica / shhaa| tvam / bhajanIyazca / asi / krtaa| tvaM ca soma no vazo jIvAtuM na marAmahe / priyastotro vanaspatiH // 6 // tvaM ca som| tvm| cet| soma! asmaan| kaamyethaaH| jiivyitum| n| 1. tAsya svayameva P. tAsya svayameva D. bhavasi Sy. satAM pAlayitA Sk. tAsvaryameva M. | 12. vRtrAsurasya zatrorvA hantA Sy. asmAbhivRzyamAnaH sUrya iv| ... yathA- | 13. 0yaM ca M. kalyANo'si Sk. 'hani sUryaH prakAzena sarva vardhayatyevaM | 14. yo'yamagniSTomAdiyAgastvameva tadrUpo nizi amRtamayaH somakiraNarApyA- bhavasi Sy. sarvArthAnAm / athavA yamAnaM sat sthAvarajaGgamAtmakaM sarva RtuzabdaH karmanAma prajJAnAma vADa ntarNI jagad vardhate Sy. 2. va P. tamatvarthazca / karmavAn prajJAvAn vetyarthaH 3. V. Madhava ignores soma Sk. 15. cazabdo'tra padapUraNaH Sk. 4. tejAMsi vartante Sy. 16. asmAkam P. D. asmabhyam Sk. sthAnAni janmAni vA Sk.. 17. kAmyaH prArthayitavyaH / sarvastotRNAM yAcya 5. yAni pRthivyAm omitted by P. ityarthaH Sk. 18. asmAkaM stotaNAM 6. tRtIyAnirdezAdhukta iti vaakyshessH|| ... jIvanauSadham Sy. jIvikAm / sarveSu sthAneSu janmasu vA vartamAna karmasampradAnazrutyoH sAkAGkSatvAd dehIti ityarthaH Sk. 7. prItacittaH Sk. vAkyazeSaH / athavA tvaM ceti cazabdazruti8. 0dhyatva M. 6. asmAbhiH prattAni Sy. sAmarthyAttvadanucarAzceti vaakyshessH| 10. V. M. does not explain or | tvaM ca sarvastotRNAM yAcyastvadanucarA_repeat ossdhiissu| apsu zcAsmabhyaM jIvikAM datteti vaakyshessH| 11. patatiH M. yadvA santaH svAnAdayaH anucarANAM cAtra guNatA somasyava patayaH pAlakA yasya somasya tAdRzo / prAdhAnyamiti saumyatvasyAvirodhaH Sk. For Private and Personal Use Only Page #502 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 447 1.6.21.1.] [ I.9I.II. mraamhe| priyastotraH / vanAnAM pAlayitAnudakAnAm / tvaM sauma mahe bhagaM tvaM yUna RtAya'te / dakSaM dadhAsi jIvase // 7 // ___ tvaM soma mhe| tvm| soma! vRddhaay| dhanaM ddhaasi| tvm| yUne c| yajJamicchate / balaM c| yacchasi / jiivnaay| tvaM naH soma vizvato rakSA rAjanaghAya'taH / na riSyettvAvataH sakhA // 8 // tvaM naH som| tvam / asmAn / soma! srvtH| pApamicchataH / rkss| na / vinaSTo bhvti| tvtsdRshsy| sakhA / soma yAstai mayobhuva UtayaH santi dAzuSe / tAbhirno'vitA bhava // 6 // soma yaaste| soma ! yaani| tv| sukhasya bhaavyitRnni| paalnaani| bhvnti| yajamAnAya / taiH / bhava / asmAkam / rkssitaa| imaM yajJamidaM vacau jujuSANa upAgahi / soma tvaM nau vRdhe bhava // 10 // imaM yajJam / imam / yajJam / idaM ca / stotram / prIyamANaH / aagcch| soma! tvam / asmAkam / vardhanAya bhv| soma gIrbhiSTvA vayaM vardhAmo vcovidH| sumRLIko na A viza // 11 // soma giibhiH| soma! stutibhiH / tvAm / vayam / vardhayAmaH / stotrvidH| suSThu sukhayitA san / asmAn / aavish| 20 1. na vayaM mArA0 M. mriyAmahe Sy. | 12. V. Madhava ignores rAjan niyatiratra saamrthyaadntrnniitsnnrthH| 13. carupuroDAzAdIni dattavate Sy. na zIghraM mumUrSAma ityarthaH Sk.. | 14. asmAbhiH kriyamANam Sy. 2. bahubhiH stotavyaH Sy. 15. idAnI kriyamANaM stutilakSaNaM vacanam Sy. 3. vanAnAmoSadhivanaspatirUpANAM patiH | 16. sevamAnaH san Sy. sevitumityarthaH Sk. ____ pAlayitAsi Sy. 4. svAmI vA Sk. | 17. prAcInavaMzalakSaNaM gRhaM prApnuhi Sy. 5. 0hai P. 6. sthavirAyetyarthaH Sk... 18. yajJasya Sy. 7. dadAsi Sk. 8. upabhogasamartham Sy. | 16. anuSThAtAraH Sy. vRddhi vA Sk. 6. aghaM pApam / taddhetukaM 20. samyak stotuM jJAtAra ityarthaH Sk. duHkham ... asmAkaM kartumicchataH Sy. 21. Agaccha Sy. pravizopaviza yAjyalakSaNaM 10. ra M. 11. vayaM ca tava sakhAyaH Sk. I haviH pratigrahItum Sk. For Private and Personal Use Only Page #503 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir I.91.15. ] 448 [ 1.6.21.5. gayasphAnau amIvahA vasuvitpuSTivardhanaH / sumitraH sauma no bhava // 12 // gysphaanH| dhanasya vardhayitA / rakSasAM hantA / dhanAnAM lmbhyitaa| puSTevaMrdhayitA / kalyANaM mitrm| bhava / soma ! asmAkam / 'gayasphAno'mIvaheti gavAM na sphAvayitA'iti tu brAhmaNam / soma rAsandhi nau hudi gAvo na yavaseSvA / marya iva sva okyai // 13 // soma raarndhi| soma! ramasva / asmAkam / hRdaye / gAvaH / iva / tRnnessu| manuSya iva ca / sve / gRhe|" yaH sauma sakhye tava rAraNadeva mayaH / taM dakSaH sacate kaviH // 14 // yaH soma skhye| yH| soma! tv| skhye| rmte| deva! mnussyH| tm| samarthaH / stotA / sevate stotum| uruSyA No abhizastaH soma ni pAcaMhasaH / sakhA suzeva edhi nH||15|| uruSyA nnH| rkss| asmAn / abhizaMsanAt / soma ! nirakSAsmAn / aahentuH| skhaa| susukhaH / bhava / asmAkam / 1. vyapsAnaH P. 14. c| sve| gRhe missing M. 2. apatyasya dhanasya gRhasya vA Sk. 15. V. Madhava ignores A 3. amIvAnAM rogANAM hantA Sy. 16. 0maH M. 17. tvadIye sakhitve nimitta__hisitaNAm Sk. 4. dAtetyarthaH Sk. bhUte sati Sy. devAnAM manuSyANAM ca ki 5. sampadaH Sy. 6. Omitted by M. sakhyam ? yaSTavyA devA yaSTAro manuSyA 7. 0Nami0 P. D. zobhanAni mitrANi iti / tasmin sakhye tava tvdiiye| yAge sumitrANi tAni karotIti sumitryti| ityarthaH Sk. 18. ramayate P. ... zobhanAnAM mitrANAM kartA Sk. atyantam Sk. 16. sarvakAryasamarthaH Sy. dakSo balaM vRddhi vA Sk. 8. 0yapsAno P. 6. 0vA P. 10. atyartham Sk. 11. yathA gAvaH... | 20. krAntadarzI Sy. medhAvI Sk. zobhanatRNeSu...Abhimukhyena ramante Sy. | | 21. sarvakAryasamarthastvaM sacate sevse| anugRhNAsItyarthaH Sy. balaM vRddhi vA 12. yavasavatsu dezeSu Sk. prApnotItyarthaH Sk. 22. 0Sya M. 13. yathAvA...maraNadharmA manuSyaH...svakIye 23. abhizAparUpAnindanAt Sy. * * * gRhe putrAdibhiH saha ramate | abhihiMsituH Sk. 24. rekSA0 M. tavadasmAbhirdattena haviSA tRptaH... san | uruSyatI rakSAkarmA N. 5. 23. asmaasvevaavtisstthsv| nAnyatra gaccheti | 25. 0smA hAntu P. nidarzanadvayasya tAtparyArthaH Sy. ___ asmatkRtAt pApAt Sy. pApAdapi Sk. For Private and Personal Use Only Page #504 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 446 1.6.22.3. ] [ I.91.18. A pyAyasva sametu te vizvataH soma vRSNyam / bhavA vAjasya saMgathe // 16 // aapyaaysv| pUrNo bhava rasena / saGgacchatAm / te| srvtH| soma ! varSaNanimittamandho droNakalazaM prati / bhava / annasya / snggmnaay| A pyAyakha madintama soma vizvebhiraMzubhiH / bhavA naH suzravastamaH sakhA vRdhe // 17 // ApyAyasva mvintm| ApyAyaya rsm| soma! mAdayitaH! vishvaabhiH| ltaabhiH| bhv| asmAkam / svannatamaH / skhaa| vrdhnaay| saM te payAsi samu yantu vAjAH saM vRSNyonyabhimAtiSAhaH / ApyAya'mAno amRtAya soma divi zravAMsyuttamAni dhiSva // 18 // saM te pyaaNsi| saMyantu / tvttH| rsaaH| sam / ev| yantu / annAni / saMyantu / vrssnnnimittaani| zatrUNAmabhibhavitaH ! aapyaaymaanH| amRttvaay| soma! divi c| 1. 0 M. vardhasva Sy; Sk. 15. havirlakSaNAnyannAni Sy. 16. 0ni0 2. tvayA saMyuktaM bhavatu Sy. 3. teva P. | M. vIryANi Sy. abhimAtInAM 4. vRSatvaM, vIrya sAmarthyam Sy. zatrUNAM hantuH Sy. balAni rasA vA Sk. apaThitamapi balanAmaitat / rasavacano vA 17. Sy. and Sk. treat 'abhimAtisAmarthyAvatra vRSNyazabdaH / balaM raso vA OTE:' as a genitive sing. Sk. 5. bhAva P. asmAkamannaprado qualifying a'. As the text bhavetyarthaH Sy. 6. lAbhAyetyarthaH Sk. stands at present, V. M. 7. A samantAd vRddho bhava Sy. seems to construe it in the 8. suSThu madakaretyarthaH Sk. voc. sing. qualifying soma 9. somasyAvayavA aMzava ucyante Sk. against the rules of accent. 10. 0namataH P.D. M. sudhanatamaH This irregularity can be sukIrtitamo vA Sk. avoided if we read zatrUNAmabhi11. saMyacchantAmasmAbhissaha Sk. #fag: in the ablative case 12. kriyAgrahaNaM kartavyamiti karmaNaH qualifying tvattaH. sampradAnatvAccaturthyarthe SaSThI.. tava Sy. hisitnnaambhibhvituH| athavA te abhiV. M. takes 'te' (genitive) in maatissaahH| ubhayatra tRtIyArthe sssstthii| the sense of tvattaH (ablative.') saGgacchatA tvayA hiMsitaNAmabhibhavitrA It can also be taken in the payAMsi vasatIvaryekadhAnAlakSaNAnyuda sense of instrumental. See kAni / samuyantu vAjAH savanIyapuroDAzanote ple of this stanza havirlakSaNAnyannAni balAni rasA vA Sk. tava svbhuutaani| tvadIyAnItyarthaH Sk. 18. samantAd vardhamAnaH san Sy. 13. zrayaNArthAni kSIrANi Sy. 16. asmAkam ... amaraNatvAya Sy. vRSTilakSaNAnyudakAni Sk. athavA'mRtazabdo devtaavcnH| ama14. ukAraH padapUraNaH Sk. tebhyo devatArthamityarthaH Sk. 21 For Private and Personal Use Only Page #505 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 450 [ 1.6.22.5. I.9I.20. ] annAnyasmAkam / uttamAni / kRNuSva / pItasomo hi na paratra kSudhyati / yA te dhAmAni haviSA yajanti tA te vizvA paribhRrastu yajJam / gayasphAnaH pra'taraNaH suvIro'vIrahA pra carA soma duryAn // 16 // yA te dhaamaani| yAni / tava / tejAMsi / haviSA / yjnti| tAni / tv| vizvAni bhavantu sahAnitaiH (?) pribhuuH| astu| yajJam / soma iti prokssm| gavAM vrdhyitaa| prakarSeNa tArakaH / zobhanavIraH / putrANAmahantA sn| pragaccha / gRhAn / somo dhenuM somo antamAzaM somo vIraM karmaNyaM dadAti / sAdanyaM viduyaM sabheyaM pitRzravaNaM yo dadAzadasmai // 20 // somo dhenum / somaH / dhenum / somaH / azvam / Aza gantAram / somaH / putrm| karmaNi 1. vi cinnAnya0 P. vyAni dhAmAni taiH sarvairimaM yajJaM pariasmAbhirbhoktavyAni havirlakSaNAni | gRhANetyarthaH Sk. vA Sy. 6. gayasya gRhasya dhanasya vA vardhayitA ... kIrtimannAni dhanAni vA Sk. gaya iti gRhasya dhanasya ca nAmadheyam / 2. dhAraya Sy. teSAM sphAyitA vardhayitA Sy. 3. yuprabhRtiSvavasthitAni Sy. apatyasya dhanasya gahasya vA vardhayitA Sk. sthAnAni nAmAni janmAni vA tejAMsi 10. duritAt tArayitA Sy. vA Sk. taratiratra vRddhyrthH| vardhayitA ca sarvA4. carupuroDAzAdinA Sy. rthAnAm Sk. 5. 0ti M. 11. zobhanarvIrairupetaH Sy. __ yajamAnAH pUjayanti Sy. zobhanA vIrA deyA yasya sa suviirH| 6. parito bhAvayitRNi paritaH prAptAni | zobhanAnAM ca putrANAM dAtetyarthaH Sk. sntu| yadvA tvadIyAnAM teSAM sarveSAM 12. vIryAjjAyanta iti vIrAH putrAH / teSAdhAmnAmasmadIyo yajamAnaH paribhU- mahantA Sy. ryajJaM prati parigrahItA yAgena svIkartA | ahantA ca vIrANAm Sk. . . . bhavatu Sy. 13. prAcInavaMzAdilakSaNAnasmadIyAn gRhAn 7. paripUrvo bhavatiH sarvatra parigrahArthe / / 'gRhA vai duryAH' (TS. 6.2.6.1.) iti ubhayatra bahuvacanasya sthAne ekvcnm|| | zruteH Sy. parigRhItRNi santu Sk. | 14. savatsAM dogdhrIM gAM dadAti Sy. 8. asmadIyamadhvaram Sy. 15. laukikakarmasu kuzalam Sy. karmasu imaM madIyaM yjnym| yAni tava yaSTa- saadhum| sarvakarmasu yogyam Sk. For Private and Personal Use Only Page #506 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1.6.23.2. ] 451 [ I.91.22. samartham / dadAti / gRhe zUram / yajJasabhayozca yaH svakIyA'tmIyaM pitaramasya pitAyamiti zrAvayati taM dadAti / yaH / haviH somAya dadAti / asmai yajamAnAya / apALahaM yutsu pRtanAsu pani svarSAma'psAM vRjanasya gopAm / bharapujAM sukSitiM suzravasaM jayantaM tvAmarnu madema soma // 21 // apALhaM yutsu / zatrubhirasoDam / yuddhessu| pRtanAsu / pAlayitAram / divaH sambhaktAram / apAM dAtAram / blsy| gopaayitaarm| saGgrAmeSu praadurbhvntm| sunivaasm| sukIrtim / jyntm| tvAm / anumadema stotraiH| soma ! tvamimA oSadhIH soma vizvAstvamapo ajanaya'stvaM gAH / tvamA tatanyorvantarikSaM tvaM jyotiSA vi tamo vavartha // 22 // tvmimaaH| tvam / imaaH| ossdhiiH| soma! vizvAH / ajanayaH / tvam / udakAni / 1. sadanaM gRhm| tdhm| gRhakAryakuza- ___ yadvA apsAm apsAtRkaM bhakSakarahitam / lamityarthaH Sy. sarveSAmanugrAhakamityarthaH Sy. sadanaM gRhm| tatra ca sAdhum Sk. 10. sevitAram Sk. 2. vidantyeSu devAniti vidathA yjnyaaH| 11. vRjyate'neneti vRjanaM blm| tasya gopAM tadarham / darzapUrNamAsAdiyAgAnuSThAna- gopayitAraM rakSitAram Sy. prmityrthH|...sbhaayaaN sAdhum / sakala- | 12. bhriyante eSu havIMSIti bharA yAgAsteSu zAstrAbhijJamityarthaH Sy. prAdurbhavantam Sy. 3. vidathyaM sbheym| vidvatsamAjaH sbhaa| janiratra sAmarthyAjjayaterarthe / jetAram Sk. tatra ca sAdhum Sk. 13. svannaM sudhanaM vA Sk. 4. pitA zrUyate prakhyAyate yena putreNa tAdRzam 14. zatrUnabhibhavantam Sy. Sy. pitRNAM ca zrotAram / vinIta- 15. tvaamnunishmy| zrutvetyarthaH Sk. mityarthaH Sk. 16. svAmanulakSya . . . harSayuktA bhavema Sy. 5. 0Le P. ___ prahRSTAH syAmetyarthaH Sk. 6. anabhibhavanIyam Sy. 17. 0maH M. ___ anabhibhUtapUrvam Sk. 18. 0mA D. 7. jayasya pUrayitAram Sy. | 16. bhUmyAM vartamAnAH Sy. ___yaSTaNAM ca stotRNAM ca Sk. 20. janayasi Sk. 8. 0vA M. 21. tAsAmoSadhInAM kAraNabhUtAni vRSTayu___ svargasya sanitAraM dAtAram Sy. dakAni Sy. 6. apAM vRSTilakSaNAnAmudakAnAm ... / vRSTilakSaNAnyudakAni Sk. For Private and Personal Use Only Page #507 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 452 I.91.23. ] [ 1.6.23.3. tvam / pazUn / tvm| vistAritavAnasi tejsaa| vistiirnnm| antrikssm| tvam / jyotissaa| naizaM tmH| vinivaaritvaansi|' devena no manasA deva soma rAyo bhAgaM sahasAvanna'bhi yudhya / mA tvA nadIzipe vIryasyobhayebhyaH pra cikitsA gaviSTau // 23 // devena nH| dIptaina / asmAkam / mnsaa| deva ! soma ! dhnsy| bhaagm| balavan ! abhiyuSya / maa| tvA / payati kazcit / tvaM hi balasya / iishisse| ubhayebhyaH parebhyo'smadIyebhyazca / gvaamnvessnne'smaan| prakarSaNa ja 19 yamasmadarthamiti / 1. antvaM M. 2. AtmIyena prakAzena Sy. 13. Izvaro bhavasi Sy. ___ AdityAkhyena Sk. vIryasya svaamysi| yasmAdatyantazUro3. asmadRSTinirodhakamandhakAram Sy. 'si| atyantazUratvAcca pratibandhakA4. vivRtaM vizliSTaM vinaSTaM kRtavAnasi Sy. riNo hantuM samartha ityarthaH Sk. 5. oSadhijananAdi hi sarva dhrmaayttm| 14. ubhayeSAM yudhyamAnAnAM sambandhinaH Sy. dharmazca yAgAdiH somaayttH| ataH soma- ubhayazabdaH shtruvissyH|apaadaanpnycmiisaadhyyaagaadidvaarkrmtvaadossdhyaadiinaami- zrutezca yogykriyaadhyaahaarH| AtmIye damucyate tvamimA oSadhIrityAdi Sk. bhyo'smadIyebhyazcobhayebhyo'pi zatrubhyo 6. devenetyatra sAmarthyAddIvyatirdAnArthaH / dhnaanyphRty| athavA ubhayazabdaH ___ devena dAnAbhimukhena Sk. pryojnvcnH| sAmarthyAccaturthI caiSA 7. asmAnabhilakSya ... prery| ydvaa| dvitIyArthe / yAni cAsmAkamiha loke no'smAkaM ... dhanasya bhAgaM bhaktArama- prayojanAni yAni ca paratra tebhya pahartAraM zatrum ... Abhimukhyena samyak ubhyebhyH| aihalaukikapAralaukikakArya prahara Sy. asmAn prati Sk. mityarthaH Sk. 8. tvadIyayA buddhayA Sy. 15. saGgrAme Sy. gAva iSyante yatra prAptuM sA 6. balan P. gaviSTiriSTistatra / yajJa ityarthaH Sk. 10. abhiyudhytirgtikrmaa| sAmarthyA- 16. 0NAsmAn M. ccaatraantrnniitnnyrthH| abhigmy| 17. asmadIyamupadravaM parihara Sy. dehyasmabhyamityarthaH Sk. ___ jJAnena cAtra tatpUrvakaM dAnaM lkssyte| praka11. tvAM kazcidapi zatruH . . . klezenAtataM rSeNa dehItyarthaH Sk. mA kArSIt / mA hiMsIdityarthaH Sy. 18. 0vyAsma M. mA ca tvAM ddtmaatnt| Ataniratra | 16. Ms. D. puts the figure // 91 // saamrthyaatprtibndhaarthH| prtibhaantsiit| here to indicate the end of bhavato dadataH pratibandha mA kazcit the ninetyfirst hymn. No kArSIdityarthaH Sk. such number is given in P. 12. Omitted by P. and M. For Private and Personal Use Only Page #508 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 453 1.6.24.1. ] [ I.92.1. I.92. etA u tyA uSasaH ketumakrata pUrve ardhe rajaso bhAnumaJjate / niSkaNvAnA AyudhAnIva dhRSNavaH prati gAvo'ruSIryanti maatrH||1|| etA u tyaaH| toH / etAH / upsH| prajJAnam / akRNvan / puurve| arthe / antarikSalokasya prAcyA rudhye mRdamiva ( ? ) / dIptim / aJjate / kozAd AyudhAni / niSkRNvAnAH / vIrA iva / pratiyanti / gantryaH / ArocamAnA upsH| maatRsthaaniiyaaH| niruktaM ca drssttvym| I 15 1. etAstA uSasaH ketumakRSata prjnyaanm| 12. evaM ... svabhAsA jagatsaMskurvANAHSy. ekasyA eva pUjanArthe bahuvacanaM syaat| kRNotiratra sAmarthyAtkRSerarthe drssttvyH| pUrve'rdhe'ntarikSalokasya samajate bhaanunaa| niSkarSantaH Sk. niSkRNvAnA AyudhAnIva dhRssnnvH|| 13. dharSaNazIlA yoddhAraH Sy. nirityeSa samityetasya sthAne N. | AyudhAnIva dhRssnnvH| dharSayitAro 12.7. yathA kozebhyaH khaDgAniSkarSanto 2. Omitted by P. and D. vyaktIkurvanti tadvadityarthaH / athavA... tacchandazrutezca yogyArthasambandho yaccha- pUrve ardhe antarikSasya dyulokasya vA bdo'dhyaahaaryH| yAH pUrveSvapyahaHsvakArSu- dIptiM gamayanti / prANinAM ca prakAzaretAstA usssH| ekasyA evoSasaH dvAreNa prajJAnaM kurvnti| pUrvAdhaM ca dhulopUjanArthametad bhuvcnm| bhavanto me kasyAntarikSasya vA dIptaM kurvantIgurava iti ythaa| avayavabhedApekSaM tyrthH| katham ? niSkRNvAnA aayudhaavaa| bhinneSvahassUSobhedAt bahvaya niiv| nirityeSa samityetasya sthaane| evoSasaH Sk. saMskurvanta AyudhAnIva dhRssnnvH| yathA 3. prabhAtakAlAbhimAninyo devatAH Sy. parimArjanAdibhiH saMskAraiH saMskurvanta 4. andhakArAvRtasya sarvasya jagataH prajJA- AyudhAni yoddhAro dIptAni kurvanti pakaM prakAzam Sy. 5. kurvanti Sk. tadvadityarthaH Sk. 6. prAcInadigbhAge Sy. saptamInirdezAt | 14. pratidivasaM gacchanti Sy. yata AgasthitA iti vAkyazeSaH Sk. tAstatraiva pratigacchanti / yata AdityA7. dhulokasyAntarikSasya vA Sk. dutpannAstatraiva pralIyanta ityarthaH Sk. 8. The words prAcyAM rudhye mRdamiva 15. gAvaH / uSaso'tra gAva ucyante Sk. _seem to be doubtful. They | 16. arusstirgtikrmaa| gamanasvabhAvikAHSk. are quite irrelevant. 17. sUryaprakAzasya nirmAtryo jagajjananyo 6. bhAnumiti tRtIyArthe dvitiiyaa| aJji- vaa| ... evaMvidhA uSaso'smAn y'ktyrthH| bhAnunA vynyjnti| svayA rakSantvityarthaH Sy. bhAsA sarva vyaktIkurvantItyarthaH Sk. sarvasya nirmAtryo vA Sk. 10. ajjate D. vyaktIkurvanti Sy. | 18. N. 12. 7. 11. yathA'siprabhRtInyAyudhAni saMskurvanti Sy. | 19. V. Madhava ignores u For Private and Personal Use Only Page #509 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 1.92.3.] 454 uda'paptannaru'NA bhA'navo' vRthA' svA'yujo' aru'SI'rgA a'yu'kSata / akra'ndra'pAso' va'yunA'ni pU'rvathA' ruza'nta' bhA'numaru'SIrazizrayuH ||2 // www.kobatirth.org udpptn| udpptn| arunnaaH| diiptyH| anaayaasen| svayameva yujyamAnAH / ArocamAnA aatmiiyaaH| gAzcAzvaMbhUtAH / ayukSata rathe'yojayan / puurvessvivaahHsu| prjnyaanaani| akkRR 9 10 11 12 Nvan / dIpyamAnam / Adityam / uSasaH / zrayanti / ArocamAnAH / udagaman Sy. utpatanti udgacchanti Sk. aca'nti' nArI'ra'paso' na vi'STiH samA'nena' yoja'ne'nA pa'rA'vata'H / iSaM' vaha'ntIH su'kRte' su'dAna've' vizve'daha' yaja'mAnAya sunva'te // 3 // 1. 0dapta0 M. 15 16 arcanti naariiH| arcanti / uSasaH / ApaH / iva / pravezanaiH / ekena / udyogena / apazci 2. ArocamAnAH Sy. 3. sukhena ratha AyoktuM zakyAH Sy. sukhamAyujyante yA ratheSu tAH svAyujaH / Sk. 4. zubhravarNAH Sy. gamanasvabhAvikAH Sk. 5. uSasAmupayojanAni gAva ihocyante Sk. 6. 02cazvAbhU0 P. 0zvAzcabhU0 M. pUrvamutthitAn razmIn IdRzIH svavAhanabhUtAzcatuSpadIrgAH Sy. 7. AtmIyA baDavAH / .. yuJjanti Sk. 8. kAleSu Sk. 6. sarveSAM prANinAm uSaHkAle jAte hi sarve prANino jJAnayuktA bhavanti Sy. prakAzadvAreNa Sk. 10. 0 nAnnyakR0 P. 11. sa zrapaya0 P. Acharya Shri Kailassagarsuri Gyanmandir tena sahaikIbhavantItyarthaH Sy. Aditya eva pralIyante ityarthaH Sk. 12. gamanasvAbhAvikAH Sk. 13. 0rI M. [ 1.6.24.3. 14. nabhaH pradezam Sy. prakAzatvApAdanenAbhipUjitaM kurvantItyarthaH / kim ? sAmarthyAt trailokyaM divaM vA Sk. 15. netryaH Sy. 16. yuddhakarmaNopetAH puruSA yathA svakIyairAyudhairghATImukhena sarvaM dezaM vyApnuvanti tadvat Sy. 17. nivezakaiH svakIyaistejobhiH Sy. nAryaH karmavatya iva karmabhiH / upalepanAdikarmabhirgRhAdyabhipUjitaM kurvanti tadvadityarthaH Sk. For Private and Personal Use Only 18. samAnena yojanena / sarvaiH prakAzaiH / prakAzakatvena yujyamAnatvAdayojana ihAditya ucyate / sahayogalakSaNe caiSA tRtIyA / AtmanaH samAnena sarvaprakAzyAnAM vA sAdhAraNena prakAzayitrAssdityena sahetyarthaH / athavA prakAzyaiyujyamAnatvAdayojana iha prakAza evocyate / karaNe evaiSA tRtIyA / sarvaprakAzyasAdhAraNena prakAzenArcantItyarthaH Sk. 16. 0 dyokena P. 0 kenonena M. Page #510 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 1.6.24.4. ] www.kobatirth.org [ I.92.4. 1 3 6 mAya (? ) / annam / vahantyaH / sukarmaNe / sudAnAya / vizvAni / eva / apekSitAni ca / yajamAnAya / sunvate / vahantyaH / 455 adhi' pezo'si vapate nR'tUri'vApo'rNa'te' vaca' u'sreva' baja'ham / jyoti'rvizva'smai' bhuva'nAya kR'Nva'tI gAvo' na vra'jaM vyuSA / rtamaH // 4 // 8 ha 11 adhi pezAMsi / adhivapate / AzliSTAni tamAMsi / nApita iva kezAn tamobhirAcchAditaM 8. vezAMsi P. 6. adhi upari Sk. 10. 0dhipavate M. Adhikyena Acharya Shri Kailassagarsuri Gyanmandir 12 15 16 17 16 13 vakSazca / aporNute / gauriva / Udho dohAya / jyotiH| vizvasmai / bhuvanAya / kRNvatI / yathA / gAvaH / I 1. A pazcimAyAH is suggested for apazcimAya / A dUradezAd A pazcimadigbhAgAt / ... kRtsnaM jagadayugapadeva vyApnuvantItyarthaH Sy. A parAvato dUrAd antAt / samastaM trailokyaM divaJcetyarthaH Sk. 2. prayacchantya ityarthaH Sy. prApayantyaH / annaM dadatya ityarthaH Sk. 3. kalyANIdakSiNA Rtvigbhyo dadate yajamAnAya Sy. zobhanahavirdAyine Sk. 4. sarvameva Sy. vizvA iti caturthyekavacanasyAkAraH / sarvasmai yajamAnAya Sk. 5. iheti nipAtau padapUraNI Sk. 6. ca is irrelavent and unneces sary. V. M. seems to ignore aha unless it may be supposed that is paraphrased by 7. somAbhiSavaM kurvate Sy; Sk. * A'va'rityA'vaH / PP. sa chinatti / ... nRn tUrvati kezena riktIkarotIti nRturnApitaH / yathA kezAnniHzeSeNa chinatti, evamuSA apyandhakAraM samUlaM hinastItyarthaH / yadvA | nRturiva nRtyantI yoSidiva / pezAMsi / rUpanAmaitat / sarvairdarzanIyAni rUpANyuSA adhivapate svAtmanyadhikaM dhArayati Sy. piH kezazmazruvapana ityAdi muNDane prasiddhaH / muNDayatyuSAH kezasthAnIyaM tamaH prakAzyAnAmarthAnAmapanayatItyarthaH Sk. 11. adhivapate / AzliSTAni tamAMsi omitted by P. pezAMsi prakAzyAni rUpANi Sk. 12. barjahaM payasa utpattisthAnaM dohanasamaye utrA gauryathA''viSkaroti tadvat ... barjaham / vRG sambhaktau / vRNIte sambhajati gAmiti baH payaH... .. tajjahAtIti Sy. 13. pakSa0 M. svakIyamuraH pradezam Sy. 14. 00 P. apoNThate tamasAnAcchAditaM karoti / svayamAvirbhavatItyarthaH Sy. prakAzayati Sk. 15. bru ? ( bhR) bharaNe / prANinAM bharaNasamarthatvAd bas ? (r ) iti kSIramucyate / tajjahAtIti varjaham UdhaH / gauriva kSIrapUrNamUdha ityarthaH Sk. 16. prakAzaM kurvatI Sy. 17. sarvasya bhUtajAtasyArthAya Sk. 18. yathA gAvaH svakIyaM goSThaM svayameva zIghraM vyApnuvanti, evaM svayameva prAcIM dizaM praapy...| vivRtamapazliSTamakarot Sy. For Private and Personal Use Only Page #511 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 456 [ 1.6.25.1. I.92.6. ] vrajaM vyAvRNvanti / evaM tamaH svena jyotiSA vyaavRnnoti| pratyarcI ruzadasyA adarzi vi tiSThate bAdhate kRSNamabhvam / svaruM na pezo vidatheSvajaJcitraM divo duhitA bhAnumaMzret // 5 // prtyrciH| upasaH / diiptiH| pratidRzyate / shvetaa| vividhaM ca / gcchtyciH| bAdhate c| tmH| mahat / svarUm / iv| rUpam / gRhessu| anyjntiiti| citrm| divH| duhitA / bhAnum / udazred yUpamivotthApayati / svarUmAnyUpaH svarUriti / atAriSma tamasaspAramasyoSA ucchantI vayunA kRNoti / zriye chando na mayate vibhAtI supratIkA saumanasAyAjIgaH // 6 // ataarissm| naizasya / tamasaH / pAram / vayaM tIrNavantaH / uSAH / vyucchntii| prajJAnAni ca / 1: 1. tamastena P. tamasthena D. zrayatyevam Sk. 2. svena jyotiSA vyApnotItyarthaH / kim ? 6. drUpam P. rupa M. ___ucyate tamaH zArvaram Sk. tadvannabhasi svakIyaM ... rUpamuSA'nakti 3. tejaH Sy. saMzliSTaM karoti Sy. 4. dIpyamAnam Sy. | 10. yajJeSu Sy. jyotiH ruzaddIpyamAnam Sk. | 11. cAyanIyam Sy. vicitra pUjyaM vA Sk. 5. 0ntya P. M. 12. dayulokAdutpannoSAH Sy. sarvAsu dikSu vividhamavatiSThate vyApno- dayuprabhavatvAduSA divo duhitetyAtItyarthaH Sy. khyAyate Sk. trInapi lokAn prati Sk. 13. bhyA0 M. dIptim Sk. 6. apasArayati Sy. 14. yuvami0 P. shryti| pratikSaNaM dIptA apanayati Sk. rUpAntarIbhavatItyarthaH Sk. 7. kRSNavarNa zArvaraM tamaH Sk. 15. nyuva P. nyUpa D. M. 8. svarUpam M. svarum is suggested | svarumAn and svaruriti are for svruum| suggested for svarUmAn and svarunAmnA zakalena yuktaM yUpaM yathA''- svarUriti jyenAdhvaryavaH aJjan aJjanti Sy. | 16. samAptipradezam Sy. yUpasya yaH prathamazakalaH pazvajanArtha- 17. nissaMzayaM prAptA vayam Sk. mupAdIyate sa svrurityucyte| pratha- | 18. 0SaH P. D. M. mArthe caiSA dvitiiyaa| yathA svaruH peza 16. 0nti P. nezaM tamo varjayantI Sy. AjyasambandhAdujjvalarUpaM vidatheSvajan / tamAMsi vivAsayantI Sk. For Private and Personal Use Only Page #512 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 457 33 1.6.25.2. ] [ I.92.7. kRNoti / dhanAzrayaNAya daridro ythaa''ddhyaay| AtmacchandaM prkaashyti| evamiyaM hasati / shobhnaavyvaa| sarveSAM saumanasAya tejazca (?) / giratIti / bhAvatI netrI sUnRtAnAM divaH stave duhitA gotamebhiH / pra'jAvato nRvato azvabudhyAnuSo goaMgrA upa mAsi vAjAn // 7 // bhAsvatI netrii| uSAH / vacasAm / prnnetrii| divaH / duhitA / stutA / gotmaiH| prjaayuktaan| dAsayuktAn / azvoddhavyAn / uSaH ! gomukhAn / upkuru| vAjAnannAni / 17 1. nirmimIte Sy. karoti Sk. manuSyapramukhAH prANinaH svasvavyApArAye2. yasmAcca zriye prakAzalakSaNAyai Sk. tastataH zabdaM kurvanti Sy. 3. yathopacchandayitA vazIkaraNe samarthaH | 12. 0tI M. sUnRtAnAM vAcAm / puruSa ADhayasamIpaM prApya tatprItyarthaM uSaudayottarakAlaM hi prANinAM vAcaH smayate hasati Sy. chndH| ... prvrtnte| ataH saiva tAsAM pravartayite ? chandazzabdo'tra kAmivacanaH / kAmIva Sk. __(-trI-)tyucyate netrI sUnRtAnAmiti Sk. 4. 0tmacha0 P. 5. smyte|... ISaddha- 13. dayuprabhavatvAduSA divo duhitetyucyate Sk. sntiiv| ... vividhaM diipymaanaa| yathA | 14. stUyate Sy; Sk. kAminI ISaddhasantI svadantakiraNAn | 15. asmado dvayozca ityevametadekasminneva prakAzayati evamuSAH svakiraNAnAvi- bahuvacanam / mayA gotamanetyarthaH / karotItyarthaH / athavA chanda iti sto- tatprabhRtyapekSaM vA bahuvacanam / asmaabhitnaam| stoteva smayate / yathA stotA rgotmebhiH| gotamaprabhRtibhirityarthaH Sk. stutyamatizayavadbhirguNaiH stuvan prakarSA- | 16. vrajayuktAM M. prajAbhiH putrapautrAdibhi dvikasitavadano bhavati tadvadityarthaH Sk. yuktAn Sy. 17. saMyuktAn M. 6. viziSTa prakAzarUpatvena zobhanAGgI Sy. 18. 0zva bo0 D. azvA budhyA vidaya pratIkazabdo mukhavacanaH darzanaparyAyo vaa| mAnatvena boddhavyA yeSu vAjeSu tAn / yadvA sumukhA sudarzanA vA Sk. 7. sarveSAM azvabudhnAn / varNavyApattyA ykaarH| saumanasyAya...andhakAraM bhakSitavatI Sy. | azvamUlAn / azvairhi rAjAno dhanAnya8. ratI0 D. jigatirga ? (gi-) ratikarmA nAni ca labhante / ato'nnAnAM tanmUlatvam vA gRhNAtikarmA vAnyatra / iha tu Sy. azvairye bodhyante te'shvbudhyaaH| sAmarthyAd gtyrthH| jigAtervA girati ? tAnazvabudhyAn / utkRSTairazvarudbhAsitA(gati-) karmaNa idaM ruupm| trInapi nityarthaH Sk. lokAn pratigacchatItyarthaH Sk. 19. prayaccha Sy. nimimIhi / kuru / E. V. Madhava ignores fararent dehItyarthaH Sk. gAvo'grabhUtA yeSAM te 10. tejasvinI Sy. goanaaH| tAn goagrAn / utkRSTAbhi11. sUnRtA iti vAGnAma / sUnRtAnAM priya- gobhissahitAnityarthaH Sk. satyAtmikAnAm |...usssi hi jAtAyAM | 20. prajAdisahitAnyannAni dehItyarthaH Sk. For Private and Personal Use Only Page #513 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ 1.6.25.4. 5 I.92.9. ] 458 upastamazyAM yazasaM suvIra dAsapravarga rayimazvabudhyam / sudaMsasA zravasA yA vibhAsi vArjaprasUtA subhage bRhantam // 8 // uSastam / upaH! tamaham / prApnuyAm / yazasvinam / suvIram / prkRssttdaasgnnm| rayim / azvabudhyam / sukarmaNA / annena / yaa| vibhAsi / prasUtAnnA / sudhane! mahAntaM yajamAnaM prati / vizvAni devI bhuvanAbhicakSyA pratIcI cakSururviyA vi bhAti / vizvaM jIvaM carasai bodhayantI vizvasya' vAcamavidanmanAyoH // 6 // vizvAni devii| vizvAni / bhuvanAni / ussaaH| cakSuSo drshyitvaa| praanninaambhimukhmaagcchntii| bRhat / tejaH / prkaashyti| vishvm| praanninm| caraNAya / bodhyntii| vizvasya / 20 1. tacchabdazruteryogyArthasambandho yacchabdo'- | pUrveNa sambandhaH Sy. dhyAhAryaH / yaM tvameva dAtuM samarthaH ? (rthA) kriyaavishessnnmidm| vyatyayena tu nAnyaH kazcit taM tvayA dIyamAnam Sk. puNllinggtaa| mhdvibhaasi| athavA 2. yasvinam D. puMlliGgatvasAmarthyAd vyavahitasyApi sarvaiH prazasyamityarthaH Sy. rayimityetasyaiva vishessnnm| mahAntaM annena sahitamityarthaH Sk. rayimazyAmI? (mi) ti Sk. 3. zobhanarvIraiH putrAdibhiryuktam Sy. 10. 0vIH M. zobhanarvIraiH putraiH sahitam Sk. 11. bhUtajAtAni Sy; Sk. 4. aneka tyairupetamityarthaH Sy. 12. abhiprakAzya prakAzavanti kRtvA Sy. 5. 0ddham M. prakAzyetyarthaH Sk. azvA budhyA bodhavyA yena dhanena | 13. 0khAga0 P. M. pratyaGmukhI satI tAdRzam Sy. azvarudbhAsitam Sk. | Sy. sarvavyApI ? (pinI-) tyarthaH Sk. 6. zobhanaprakAzakaraNAdikarmasambandhayA ko-14. vistIrNA satI Sy. aa hetubhuutyaa| atizayavatkarmanimita- 15. prakAzakena tejasA Sy. . kiirtyrthmityrthH| ... athavA . . . dasa- 16. prakAzate Sy. cakSuH cakSuHsthAnIyA zabdo drshnvcnH| zravaHzabdo'pi sAma- praanninaam| urviyA / prathamaikavacana *jjyotirvcnH| sudarzanena jyotiSA syaaymiyaadeshH| uruvistiirnnaa| vibhAti yA vibhAsItyarthaH Sk. vividhaM dIpyate Sk. 7. zravaNIyena stotreNa prItA tvam Sy. | 17. prANijAtam Sy. 8. dattAnA satI Sy. 18. svasvavyApAreSu pravartanAya Sy. kartavyenAgnihotrAdihavilakSaNenAnnena / sarvaprANinAM ... tatra tatra gamanAya Sk. preritA Sk. 16. bA0 M. nidrAtaH sakAzAd udbodha6. hantaM P. bRhantaM prauDhaM, yA yaM rayiM ... yantyuSAH Sy. suptAnutthApayantI Sk. vizeSeNa prakAzayasi tamazyAmiti 20. sarvasya RSeryajamAnasya vA Sk. For Private and Personal Use Only Page #514 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 456 [ I.92.II. 1.6.26.1. ] mananazIlasya prANinaH / vAcam / almbhyt| punaHpunarjAyamAnA purANI samAnaM varNamabhi shumbhmaanaa| zvanIva kRtnurvija AminAnA matasya devI jarayantyAyuH // 10 // punHpunH| anvhm| jaaymaanaa| pratnA / smaanmev| varNam / abhyeti| shobhmaanaa| lubdhkstriiv| krtnshiilaa| calataH pakSiNaH / hiNsntii| manuSyasya / devii| jryntii| jIvitamuttaratra smbndhH| vyUvatI divo antA~ abodhyapa svasAraM sanutayuyoti / praminatI manuSyo yugAna yoSA jArasya' cakSasA vi bhauti // 11 // vyuuvtii| vividhaM chaadyntii| dhulokasya / paryantAn / prAdurAsIt / svasAraM ca rAtrim / 1. manasA yuktasya vAgvyavahArasamarthasya viH pakSI / tato jAta iti vijH| ye prANijAtasya Sy. manyaterarcatikarmaNo nupajAtapakSA bAlAH pakSiNastAnavaSTabhya manA stutirucyate / tatkAmasya mnaayoH| balAddhisyAt Sk. sarveNa RSiNA yajamAnena vA stutikA- 11. balAt ... / kim ? sAmarthyAttamAMsi / mena stUyate stutA vetyarthaH Sk. sarvaprANino vA pUrva nirdiSTatvAt 2. ata evoSasaH sUnRtAvatIti saMjJopapannA | pakSiNaH Sk. bhavati Sy. | 12. maraNadharmaNaH sarvasya prANijAtasya Sy. 3. sUryodayAtpUrva prAdurbhavantI Sy. manuSyANAm Sk. jnmnaatrodyo'bhipretH| udayatI Sk. | 13. UnayantI vrtte| bahvISUSaHsvatItAsu 4. prahA M. nityetyarthaH Sy. hi srvessaamaayuhiiyte| uSAzca punaH jagatsRSTikAla evotpannatvAduSA purA- | punarjAyamAnetyuktaM, ataH saivAyurjarayati NItyucyate Sk. 5. ekameva Sy. Sy. jraannyntii| kSapayantItyarthaH Sk. 6. vavarNa0 M. uSottaraH samAnena / 14. jIvamu0 M. 15. 0va0 M. zuklena zobhamAnetyarthaH Sk. 16. vivRtAMstamasA viyuktAn kurvatI Sy. 7. vibhinneSvapi divaseSvasyA aikarUpyeNA- svena jyotiSA tamAMsi Sk. vasthAnAnnityatvamityarthaH Sy. 17. 0ntAt P. D. degntA M. 8. zvabhihantIti ivanirlubdhaka ihocyte| 18. sarvaiH prANibhirajJAyi, jJAtAbhUt Sy. sa yathA kRtnuH pApasya karmaNaH kartA Sk. bodhayati / prakAzayatItyarthaH Sk. 6. lubdhakarta0 P. kastIvakarta0 M. 16. uSasaH prAdurbhAve sati svayameva sarantI strIvikarta0 D. 10. sA yathA ... nizAm Sy. uSasamudayenAdityo calataH pakSiNaH . . . pakSAdicchedanena janayati, astamayena raatrim| ato hiMsantI teSAmAyurjarayati tadvat Sy. / rAtriruSasaH svsocyte| tAM ca Sk. For Private and Personal Use Only Page #515 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 460 I.92.12.] [ 1.6.26.20 antahitAm / apayuyotyapagamayati / prahiMsantI / manuSyANAM paricchedakAni / ahorAtrANi / yoSo / jarayiturAdityasya / tejasA / sNprkaashyti| pazanna citrA subhagA prathAnA sindhuna kSoda urviyA vyazvait / aminatI daivyAni tAni sUryasya ceti razmibhidRzAnA // 12 // pazUnna citrA / pazUn / iva / citrA / sudhnaa| vistArayantI tejAMsi / nadI / iva / udakam / urutvena bhaasm| vrdhyti| daivyaani| karmANi / ahiMsantI rAtrihi yajJAn hinasti naivamahaH / sUryasya / razmibhiH saha / vijJAyate / dRshymaanaa| 1 // 1. sanutaH, antahitanAmaitat / antahitapradeze deva vyApnoti tadvat Sy.. ... apagamayya pRthakkaroti Sy. prathanasya ceyaM dvitiiyopmaa| yathA 2. nyujotpa0 M. sindhurnadI AtmIyamudakaM prathayati evaM ___ apmishryti| apanayatItyarthaH Sk. prathAnA Sk. 3. svagamanAgamanAbhyAm Sy. 11. ukhatvena M. kSapayantItyarthaH Sk. urvI mahatI evaMbhUtA sA Sy. 4. manuSyANAM sambandhIni . . . kRtatretA- uruvistIrNA Sk. dIni Sy. 12. sarva jagad vyApnot Sy. yugazabdaH kaalvcnH| manuSyANAM shvytirgtyrthH| vividhaM gacchati jIvitAdikAlAn Sk. trInapi lokAn prati Sk. 5. yeSAM D. M. 13. devasambandhIni ... darzapUrNamAsAdIni jAyA Sy. karmANi Sy. 6. rAtrerjarayituH Sy. yaagkrmaanni| yAgakarmaNAM karaNaM rAtre rasAnAM jarayitRtvAd jAra A- hiNsaa| upaAyattA ca teSAM kriyA ditya ucyate Sk. taduttarakAlabhAvitvAt / ata idamucyate 7. AtmIyena prakAzaina ... vizeSeNa prakA- aminatI daivyAni vratAnIti / yAgArthamuzate Sy. dayatItyarthaH Sk. darzanena prakAzAkhyana Sk. | 14. 0nti M. 8. yathA pazUn gopAlako'raNye vistArayati anuSThAne yajamAnAn pravartayantItyarthaH Sy. tathA Sy. 15. rAtrI hi P. M. yathA kazcicchIghragamanAya vistIrNe | 16. tRtIyAnirdezAt sadRzIti vAkyapathi gA anyAn vA pazUn pRthUkarotye- zeSaH Sk. vam Sk. | 17. ceti PP. ceti prajJAtA AsIt Sy. 6. cAyanIyA pUjanIyoSAH Sy. ceti jJAyate lakSyate Sk. vicitrA pUjanIyA vA Sk. | 18. nAH M. 10. yathA syandanazIlamudakaM nimnadeze'cirA- sadA sUryarazmisadRzI lakSyata ityarthaH Sk. For Private and Personal Use Only Page #516 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 1.6.26.5. ] 461 upa'stacci'tramA bha'rA'smabhyaM vAjinIvati / yena' to'kaM ca' tana'yaM ca' dhAma'he // 13 // www.kobatirth.org 4 uSastat / uSaH ! tt| cAyanIyamannam / asmabhyam / Abhara / annavati ! yena / putram / ca / tatputram / ca / dhArayema 1 uSo' a'dyeha go'ma'tyazcA'pati vibhAvari / re'trada'smai' jyuccha sUnRtApati // 14 // 14 15 16 17 yuktam / asmabhyam / vyuccha / zabdavati ! so 10 11 uSo adya / uSaH ! ady| asmin pradeze / gomati ! azvavati ! dIptimati ! dhana yu'kSvA hi vA'jinI'va'tyazvo' a'dyAru'NA~ u'SaH / athA' no' vizvA' saubha'gA'nyA va'ha // 15 // 24 bhyam / vizvAnyeva / saubhAgyAni / Avaha | Acharya Shri Kailassagarsuri Gyanmandir 18 16 20 21 22 23 yuvA hi | yojaya / hi / annavati ! aruNAn / azvAn / adya / uSaH ! atha / asma 1. uSA vaSTeH kAntikarmaNaH / ucchateritarA mAdhyamikA / tasyA eSA bhavati... uSastat (citra) cAyanIyaM (mahanIyaM ) dhanamAhara / asmabhyamannavati ! yena putrAzca pautrA~zca dadhImahi N. 12.5-6. 2. 0San P. 3. vicitraM pUjanIyaM vA Sk. 4. dhanam Sy. 5. prayaccha Sy. Ahara / dehItyarthaH Sk. 6. nava0 D. vAjo havirlakSaNamannam / tadyuktA kriyA vAjinI / tayA kriyayA yukte ! Sy. annasamUhavatItyarthaH / svArthako vA matvarthIyaH / amnavatItyarthaH Sk. 7. cA D. 8.0maH M. [ I.92.15. samyak puSNIma ityarthaH Sk. * a'sme iti / PP. C. oSo'dya M. 10. 0SA D. 11. idAnIM prabhAtasamaye Sy. iha / saptamI - nirdezAt sthitebhya iti vAkyazeSa: Sk. 12. asmabhyaM dAtavyairgobhiryukte ! Sy. 13. viziSTaprakAzopete Sy. 14. dhanayuktaM karma yathA bhavati tathA Sy. dhanasaMyukte ! Sk. 15. ihaiva sthitebhyo'smabhyaM dhanaM dehItyarthaH Sk. 16. gaccha P. D. M. naizaM tamo nivAraya Sy. vividhaM tamAMsi vivAsaya Sk. 17. yabda * P. For Private and Personal Use Only priyasatyAtmikA vAk sUnRtA / tAdRzyA vAcA yukte ! Sy. sUnRtAH priyA vAcaH stutilakSaNAH / tadvati ! Sk. 18. yuSmA D. jaSvA P. 16. eva / hiravadhAraNe Sy. hizabdaH padapUraNa: Sk. 20. havirlakSaNAnnavati ! Sy. 21. azvasthAnIyAn govizeSAn Sy. 22. anantaraM rathamAruhya Sy. 23. 0 SovAsma0 P. 0 SodhAsmao D. M. asmAn prati Sk. 24. Anaya Sy. prApaya / AnIyAsmabhyaM dehItyarthaH Sk. Page #517 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ 1.6.27.3. I.92.18. ] ____462 azvinA vatirasmadA gomaddasrA hiraNyavat / arvAgrathaM samanasA ni yacchatam // 16 // azvinA vtiH| azvino ! asmadartham / mArga prti| gomntm| hiraNyavantam / ratham / abhimukham / Aniyacchatam / samAnamanasau / drshniiyau| yAva'itthA zlokamA divo jyoti'rjanAya cakrathuH / A na UjaM vahatamazvinA yuvam // 17 // yaavitthaa| yau| itym| stotavyam / jyotiH| divo bhUmi prati / aackrthuH| janArtha tau / yuvAm / azvinau / asmabhyam / annam / aavhtm|| eha devA mayobhuvA srA hiraNyavartanI / uSarbudhau vahantu somapItaye // 18 // eha devaa| aavhntu| atr| devo| sukhasya bhAvayitArau / dsro| hiraNyayuktamArgA 1. 0ti D. itthamasmAbhiranubhayamAnena prakAreNa ... 2. azvavantau vyApanazIlo vA devau Sy. keSAJcinmatena sUryAcandramasAvazvinA3. nAdasma0 M. asmAkam Sy. vucyete Sy. itthA amutrAntarikSe satyaM 4. vartanahetubhUtaM gRham Sy. vtiH| tRtIyArthe | vA Sk. 12. zlophalakSaNaM vacaH Sk. prthmaissaa| vrtnyaa| prasiddhana pathA Sk. | 13. vidayudAkhyam Sk. 14. dayulokAt Sk. 5. bahubhirgobhiryuktam Sy. 15. 0 M. 16. marjanArthaM M. lokopa6. gomat / hiraNyavat / rathasyaite vishessnne| kArArtham Sk. 17. asmAn prati Sk. vyatyayena tu npuNsktaa| asmabhyaM | 18. balapradam Sy. 19. navAha P. deyAbhirgobhihiraNyena ca saMyuktam Sk. prApayatam / dattamasmabhyamityarthaH Sk. 7. asmadIyagRhamabhimukham Sy. * hiraNyavartanI iti hirnny'vrtnii| PP. 8. 0khaM mAni0 M. Aninaya0 D. 20. yeha M. 21. 0vAH M. Avartayatam Sy. 22. 0nti M. 23. asminyAge Sy. gomatA hiraNyavatA ca rathena samprIya- asmadIye yajJe Sk. 24. 0vo M. mANAvabhimukhamAgacchatamityarthaH Sk. 25. yaSTaNAM ca stotRNAM ca sukhasya bhAva6. samprItacetaskau Sk. yitArau janayitArau Sk. 10. zatrUNAmupakSapayitArau Sy. 26. shtruunnaamupksspyitaarau|... vartate'neneti he dasrA zatrUpakSayakarau dasranAmAnau vaa| vyutpattyA vartanizabdena ratha ucyte| yadayapi cAzvinoreko dasranAmA nAsa- suvarNamayo vartaniryayostau Sy. tyanAmA'parastathApIdaM sAhacaryAdubhayora- | 27. vartanI rthckrdhaaraa| sA hiraNmayI bhidhAnam Sk. 11. 0ttha M. | yayostau hiraNyavartanI Sk. For Private and Personal Use Only Page #518 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ I.93.3. 1.6.28.3. ] vshvinii| upasi prabuddhA devaaH| sompaanaay|' I.93. agnISomAvimaM su mai zRNutaM vRSaNA hava'm / prati sUktAni haryataM bhavataM dAzuSe mayaH // 1 // agnISomau / agnISomau ! imam / mdiiym| AhvAnam / vrssitaarau| suSThu / zRNutam / sUktAni ca / kAmayethAm / bhAvayataM ca / yajamAnAya / sukham / agnISomA yo adya vAmidaM vacaH saparyati / tasmai dhattaM suvIrya gavAM poSaM vazyam // 2 // 1 . agnISomA yH| agnISomau! yH| ady| idm| vcH| uccaaryti| tsm| dhttm| suvIryam / gavAm / poSam / azvasadhaM ca zobhanam / agnISomA ya Ahuti yo vAM dAzAddhaviSkRtim / sa pra'jayA suvIrya vizvamAyurvyaznavat // 3 // agnISomA yH| agnISomau ! yH| yuvAbhyAm / aajyaahutim| prycchti| yo vaa| 1. suptAH santo yajJaM prati gantumuSaHkAle ye | 12. V. Madhava ignores prati __ pratibudhyante te uSarbudho'zvAH Sk.. 13. asmin karmaNi Sy. 2. azvAH Sy. 14. stutilakSaNam Sy. 3. Ms. D. puts the figure // 2 // | 15. yuvayoranuvAkyAlakSaNamidam Sk. here to indicate the end of | 16. pUjitaM karoti Sy. the ninetysecond hymn. No paricaraNakarmAyamanyatra / iha tu sAmarthyAsuch number is given in P. duccaarnnaarthH| athavA paricaraNakamaveand M. 4. idAnIM prayujyamAnam Sy. dm| vaca iti tRtIyArthe dvitiiyaa| 5. vaccitA0 M. kAmAnAm Sy. yuvAmanuvAkyAlakSaNena vacasA saparyati 6. zobhanaM suSThu vA Sk. pricrti| stautItyarthaH Sk. 7. samyagavagacchatam Sy. 17. prayacchatam Sy. 8. zobhanAni stutilakSaNAni, asmAbhiH | 18. zobhanena vIryeNa sAmarthyenopetam Sy. ____ kRtAni vacAMsi Sy. stutirUpANi Sk. | 16. gavayAM M. 20. abhivRddhim Sy. 6. bhavatam Sy. 21. zobhanarazvairyuktam Sy. 10. carupuroDAzAdIni dattavate Sy. 22. V. M. ignores vAm 11. sukhasya dAtArau Sy. 23. yajamAnaH Sk. 24. 0tI D. For Private and Personal Use Only Page #519 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 464 [ 1.6.28.5. I.93.5.] ____ 464 puroDAzam / saH / prajayA ca / suvIryam / vizvam / Ayuzca / vyApnotu / agnISomA ceti tadvIya vAM yadamuSNItamavasaM paNiM gaaH| avAtirataM bRsaMyasya zeSo'vindataM jyotira bahubhyaH // 4 // agnISomA ceti / agnISomau ! tat / yuvyoH| vIryam / cetayati / yat / amuSNItam / annm| pazuMzca / pnnestthaa| bRsayasya / apatyaM vRtrm| avaatirtmbhybhvtm| avindataM ca / jyotiH| ekam / bahubhyaH / sAdhAraNamAdityaM vRtrahananena lambhitavantAviti / 1818 yuvame'tAni divi raucanAnyagnizca soma sakratU adhattam / yuvaM sindharabhizasteravadyAdagnISomAvamuJcataM gRbhItAn // 5 // yuvmetaani| yuvm| etaani| divi| nksstraanni| agnISomau ! smaankrmaannau| 1. carapuroDAzAdinA kRtAmAhutim Sy. | 13. ghR... yasya M. ___ yathoktasaMskArAdisaMskRtam Sk. bRsayati sarva veSTayatIti bRsayo'2. putrapautrAdinA yuktam Sy. surstvssttaa| tasyAsurasya Sy. 3. 0rya P. 4. jIvitamannaM vA Sk. 14. avtirtirvdhkrmaa| hatavantau sthaH Sk. 5. labheta yuSmatprasAdenetyarthaH Sk. | 15. 0bhavam P. D. M. | 6. atretihaasmaacksste| paNirnAmAsuro avdhissttm|... prANApAnarUpayoryuvayo devebhyo bibhyan svA gA AdAya nnaash| va'tre'navasthAnAt sa maraNaM prAptaH Sy. tamagnISomAvanugamya tA asya gA anuja- | 16. 0ndata ta P. haturiti Sk. 17. dayotamAnaM sUryam Sy. 7. asmAbhimA'tamabhUt Sy. sarvasAdhAraNamAdityAkhyam Sk. cetyate jnyaayte| sarvalokaprakAzamityarthaH | 18. ekaM nabhasi gacchantaM ... bahubhyo janebhyo Sk. 8. yena vIryeNa Sy. bahUnAmarthAya Sy. 19. varddhitava0 P. tRtIyArthe prthmaissaa| yena Sk. * saRtU iti s'Rtuu| PP. 6. 0SNi. P. apAhATam Sy. 20. yuvAm Sy. 10. gorUpamannam Sy. 21. asmAbhinizi dRzyamAnAni taaraaavtergtyrthsy| avitAraM gantAram / grahAdIni jyotiissi|...uttraardhsyeymaanssttaarmityrthH Sk. khyaayikaa| indro vRtraM hatvA brahmahatyAyA 11. gAH saasnaadimtiiH| sarvalokaprakAza bhItaH san pRthivyAM vRkSeSu strISvapsu tadhuvayorvIyaM yena paNergA apahRtavantau ca tAM brahmahatyAM nyamAkSIt / tAsAmapAM sthaH Sk. 12. 070 M. zuddhiragnISomAbhyAM jAteti Sy. vibhaktivyatyayaH Sy. 32. AgnI0 M. For Private and Personal Use Only Page #520 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1.6.26.1. ] [ I.93.7. adhattam / yuvam / nadIH / brahmahatyAgRhItAH / avadyAbhizastazca / amuJcatam / AnyaM divo mAtarizvA jArAmathnAdanyaM pari zye'no adreH / agnISomA brahmaNA vAvRdhAnoraM yajJArya cakrathuru lokam // 6 // AnyaM divH| yuvayoranyataramagnim / svargAt / vAyuH / AhRtavAn bhRgve| anyaM ca somam / mroH| zyeno bhUtvA garuDaH / paryamathnAt / agniissomau| stotrnn| vrdhmaanau| vistiirnnm| avakAzam / yajJAya / cakrathuH / etayohi madhye sarveSAmeva devAnAM yaagH| agnISomA haviSaH prasthitasya vItaM haryataM vRSaNA juSethAm / suzANA svarvA hi bhUtamA dhattaM yajamAnAya zaM yoH // 7 // agnISomA hvissH| agnISomau! hviH| prsthitm| bhkssytm| kAmayethAm / 111 19 33 1. vRtrahananadvAreNa svasAdhyayajJahetukavRSTayA- bhayAna somo jAyate Sk.. didvAreNa cA? (ca) sthApitavantau Sk. | 12. zaMsanIyagatimAnpakSI pakSyAkArA 2. yuvAm Sy. 3. syandanAt sindhavo | gAyatrI Sy. zyenarUpA gAyatrI Sk. razmaya ihocynte| ... razmIn Sk. | 13. balAdAhRtavatI Sy. mathnAtiratra 4. 0dI M. 5. gRbhItA P. tyAza- mathanakarmaka AharaNe vrtte| anyaM tu bhItAH M. brahmahatyAMzena pApena ... somAkhyaM gAyatrI suparNarUpiNI somapAlAn gRhItAnAkrAntAn Sy. vRtreNa gRhItAn bhISayitvA pramathyAharat Sk. 14. sraSTrA sataH Sk. 6. avatyAbhi0 P. avadyA- mantrarUpeNa stotreNa havirlakSaNenAnnena dabhi0 is suggested for avadyAbhi0 vA Sy. asmadIyena yAjyalakSaNena Sk. pApAt Sy. 15. stUyamAnA hi devatA vIryeNa vrdhnte| ... abhizastehisituva'trAkhyAt / kIdRzAt ? athavA brhmetynnnaam| upaaNshuyaajylkssavdyaat| atyantapApAt Sk. NenAnnena vardhamAnau Sk. 16. yatra 7. 0zva M. abhizasyamAnAdabhitaH prakaTi- vistIrNe sthAne sthitA vayaM yajJAn kurmH| taat| ...ydvaa| vatra indreNa hataH sana tato dattamityarthaH Sk. 17. anyeSAM nadISa ppaat| tato matena vatrazarIreNa devAnAM yAgAya Sy. 18. 0Rture0 M. nadayaH sarvA duSTA bbhuuvuH|...ten doSeNa | 16. V. Madhava ignores u gRhItA nadIstasmAddoSAdagnISomau | 20. 0sthikaM M. homArthamAhavanIyasamIpaM muktavantau Sy. prAptam Sy. haviSaH prasthitasya yuvAM 8. V. Madhava ignores either pratigatasya prasthitayajJasya vaa| SaSThIagnISomau or agnizca soma nirdezasya sAkAGkSatvAdekadezaM svAMza6. anyaM P. 10. dadhulokAt Sk. lakSaNamiti shessH| dvitIyArthe vA sssstthii| 11. 0ro P. D. M. meroruparyavasthitAta haviH prasthitam Sk. 21. bhayataM P. svargAt Sy. prvtsyopri| parvateSu hi 22. abhipretaM sambhakSayatamityarthaH Sk. For Private and Personal Use Only Page #521 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir I.93.9. ] [ 1.6.26.3. sevethaanyc| vrssitaarau| susukho| surakSau c| hi| bhvtm| tathA sti| yajamAnAya / utpannAnAmaniSTAnAM zamanamanAgatAnAm / pRthakkaraNam / dhattam / yo agnISomA haviSA saparyAdedrIcA manasA yo ghRtena / tasya' vRtaM rakSataM pAtamaMhaso vize janAya mahi zarma yacchatam // 8 // yo agnissomaa| yH| agniissomii| hvissaa| pricrti| devaannyctaa| mnsaa| yo vaa| ghRtena / tasya / yajJam / rakSatam / rakSasazca tam / pAtam / nivste| jnaay| mht| sukham / ycchtm| agnIpomA sarvadA sahUtI vanatuM giraH / saM daivatrA babhUvathuH // 6 // agniissomaa| agnISomau! smaanpuroddaashau| samAnA hvaanau| bhjethaam| stutIH / yuvA hi sarvAneva devAn / mahattayA saMbabhUvathuH / sthAlIva taNDulAniti / 33 1. asmadIyaM paricaraNam Sy. devatAparAyaNena zraddhAyuktena Sy. proyethAm Sk. yuvAmeva devau prtigten| atyanta2. kAmAnAm Sy. yuSmadbhaktena cetasetyarthaH Sk. 3. sukhau M. 13. AjyAhutilakSaNena Sk. 4. hizabdaH padapUraNaH Sk. 14. pApAt Sy; Sk. 5. 0taH M. 15. yAgeSu pravizate Sy. 6. nA M. 16. jaataapekssykvcnm| putrAdimanuSya___udbhUtAnAM rogAdInAmanabhISTAnAm Sk. jAtasvabhatAya yajamAnAya paricAraka7. zaM zamanIyAnAM rogANAM zamanam Sy. janAya ca Sk. 8. pRthakamuraNam P. pRthakkartavyAnAM | 17. 0ta P.. bhayAnAM yAvanaM pRthakkaraNaM ca Sy. * sahUtI iti shuutii| PP. 6. kurutam Sy. | 18. 0tAm M. asambandhaM cetyrthH| sAmAduccitsu- 16. sutI0 M. bhiraniSTaH Sk. asmadIyayAjyAnuvAkyAstutilakSaNA 10. agnISomAviti ca nedmaamntrnnm| giraH Sk. 20. sarvadAneva M. ananudAttatvAt / ato'tra yuSmacchabdena | 21. deveSu sarveSu ... yuvA... sambhUtau sambhAsamAnArtho bhavacchabda upapadabhUto'- vitau prazastau sthaH Sy. dhyaahrtvyH| he bhavantAvagnISomo Sk. samyagvAsya puroDAzasya haviSo devI 11. carupuroDAzAdinA Sy; Sk. bhavatamityarthaH Sk. 12. devAnAM ca tA M. / 22. 0nIti M. For Private and Personal Use Only Page #522 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1.6.26.6. ] 467 [ I.93.12. agnISomAvanenaM vAM yo vA ghRtena dArzati / tasmai dIdayataM bRhat // 10 // ___ agniissomii| agnISomau ! anena / vAm / yH| vAm / ghRtena / paricarati / tsmai| vardhayatam / mahaddhanam / vAmiti puurnnm| agnISomAva'imAni no yuvaM havyA jujoSatam / prA yAtamupa' naH sA // 11 // agniissomaavimaani| agnISomau ! imaani| asmAkam / hviiNssi| yuvaam| juSethAm / upayAtaM c| asmAn / saha / agnISomA pipRtamavato na A pyAyantAmusriyA havyasUdaH / asme balAni ma'ghava'tsu dhattaM kRNutaM nau adhvaraM zruSTimantam // 12 // agnISomA pipRtm| agnISomau ! pAlayatam / asmaakm| ashvaan| ApyAyantAM caasmaakm| gaavH| haviSaH prerayitryaH / asmAsu / balAni / dhanavatsu / sthaapytm| kurutaM c| asmAkam / yajJam / prAptiyuktamAzvAtmani praaptmiti|| 31 1. 0mA P. D. M. 2. paNena P. 15. vivRtam M. 16. dattaM vA Sk. 3. yuvayoH sambandhI yo yajamAnaH Sy. 17. asmabhyamasmAkaM vA Sk. __ yuvayoH svabhatena Sk. 4. yajamAnaHSk. | 18. pravRddhAH santu Sy. 16. 0yantAmaM P. 5. yuvAM M. yuvAbhyAm Sy; Sk. 20. kSIrAdihaviSAmutpAdayitryaH Sy. 6. utpavanAdibhiH saMskRtenAjyena yuktaM payaAkhyasya haviSaH kssritryH| dogdhya haviH Sy. tRtIyAnirdezAt saMyuktaM ityarthaH Sk. 21. dhanavato'smAn haviriti shessH| athavA'nena ghRteneti kRtvA tato balAni dattamityarthaH Sk. dvitIyArthe tRtiiyaa| idaM ghRtam Sk. 22. dhanayuktam Sy. zruSTimantam / apaThita7. prayacchati Sy. dadAti Sk. mapi sukhanAmaitad drssttvym| phalabhUtena 8. prakAzayataM prayacchatamityarthaH Sy. sukhena sukhvntm| sukhphlmityrthH| dttm| . . . athavA tasmai iti tAdayeM athavA zruSTIti kssiprnaam| kSipravantam / cturthii| tadartha dIdayataM dIvyethAm Sk. ___ zIghraphalamityarthaH Sk. 6. 0vivAmAni P. 10. yuvaM P. 23. tmini P. 24. 0pti P. 11. juSathomapayAtaM P. yAntaM M. 25. Ms. D. puts the figure // 3 // 12. Omitted by D. here to indicate the end of 13. Omitted by M. the ninetythird hymn. No 14. V. Madhava ignores A such number is given in P. * asme iti / PP. and M. For Private and Personal Use Only Page #523 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir I.94.2. ] 468 [ 1.6.30.2. I.94. imaM stomamahaMte jAtavedase sthamiva saM mahemA manISayo / bhadrA hi naH pramatirasya saMsadyagne sakhye mA riSAmA vayaM tava // 1 // imaM stomam / kutsa AGgirasaH imam / stomam / stomAtya / jAtaprajJAya / rathamiva / saMskurmaH / prjnyyaa| bhajanIyA / hi| asya / asmAkam / prmtirbhvti| saha vsaane| agne ! tava / sakhye vartamAnAH / vym| maa| vinshyem| yasmai tvAyajase sa sAdhatyanurvA kSati dadhate suvIryam / sa tUtAva nainamaznotyaMhatigne sakhye mA ripAmA vayaM tava // 2 // yasmai tvam / yasmai / tvm| devAn Ayajase havirAdAya devebhyaH prycchsi| sH| saaghytybhilssitm| aprty'tshc| nivsti| dhArayati c| suviirym| sH| vrdhte| n| 1. etatsUktarUpaM ... stotram Sy. asyAgneH saMsadi sabhAyAm / yasmAdayaM 2. pUjyAya Sy. 3. jAtAnAmutpannAnAM yajJAdisabhAsvasmAkamanugrAhaka ityarthaH veditre... jAtadhanAya vAgnaye Sy. Sk. 13. na M. 14. bhava D. va P. stomAhasya jAtaprajJAnasya vAgnerarthAya Sk. 15. devAnAM manuSyANAM ca stutyastotRsambandhaH 4. yathA takSA rathaM saMskaroti tathA Sy. sakhyam / tasmin Sk. 16. 0zyanaH M. 5. samyak pUjitaM kurmaH Sy. asmAn rakSetyarthaH Sy. hiMsiSmahi Sk. yathA kazcid rathaM samyagagamayat tadvat | 17. yajamAnAya Sy. 18. 0bhya P. samyaggamaya Sk. 6. nizitayA Sy.| 16. prApnotItyarthaH svAbhilaSitaM sAdhayati asmAkaM prajJayaiva stomamuccArayemetye- Sy. 20. zatrubhiH Sy. tadAzAsmaha ityarthaH Sk. anyaM pratyAzrita (ta)yA na gacchatyanarvA 7. kalyANI Sy. 8. hizabdo yasmAdarthe / anyaM vAnAzritatayA na gcchtiitynrvaa| yasmAt Sk. 6. agneH Sy. anyaM cAnAzritya svasthAne nivasatI10. 0nIyAhyasyasmA0 D. nIyApya- tyarthaH Sk. smA0 M. SaSThInirdezAduparIti 21. prApnotItyarthaH Sy. vaakyshessH| saptamyarthe vA sssstthii| 22. zobhanavIryopetaM dhanam Sy. asmAkamupari asmAsu vA Sk. suvIrya ca prApnotItyarthaH Sk. 11. prakRSTA buddhiH Sy. | 23. sa tUtAva nainmNhtirshnoti| aMhatiprakRSTAnugrahAtmikA matiH Sk. zcAMhazcAMhuzca hnteH| nirUDhopadhAt / 12. sahAva0 P. D. M. smbhjne|... viparItAt N. 4. 25. atastayA buddhayA stuma ityarthaH Sy. | 24. sarvAbhivRddhibhiH Sk. For Private and Personal Use Only Page #524 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 466 1.6.30.4. ] [ I.94.4. enam / aznoti / avtiH|' zakema tvA samidhaM sAdhayA dhiyastve devA huviradantyAhRtam / tvamAdityA~ A vaha tAnyu zmasyagnai sakhye mA ripAmA vayaM tava // 3 // zakema tvaa| zaknuyAma / tvAM vayam / samedhitum / sAdhaya / karmANi / tvayi / devAH / haviH / bhakSayanti / Ahutam / tvamiha / AdityAn / aavh| tAn / hi vayaM kAmayAmahe / bharAmadhmaM kRNavAmA havIMSi te citayantaH parvaNAparvaNA vayam / jIvAtave prataraM sAdhayA dhiyo'nai sakhya mA ripAmA vayaM tava // 4 // bharAmadhmam / bhraam| idhmam / kRNavAma ca / havIpi / tubhyam / budhyamAnAH / parvaNAparvaNA, ahorAtrayoH parvaNi sAyaM ca prAtazca tAbhyAmagnihotraM kRNavAma mAsaparvabhyAM darzapUrNamAsAvRtusandhibhizcAturmAsyAni / jIvitum / prakRSTataramasmAkam / karmANi / sAdhaya / 1. prApnoti / anyatpUrvavat Sy. Apnoti / 18. bharAmadhuM M. indhanasAdhanamekaviMzati Sk. 2. ArtirdAridrayam Sy. pApaM | dArvAtmakaM samitsamUham Sy. vadho vA Sk. 3. naisagnotyavattiH P. 16. karavAma Sy.. aMhatiH is suggested for avatiH 20. carupuroDAzAdilakSaNAnyannAni Sy. 4. V. Madhava ignores agne etc. | 21. tvAM prajJApayantaH... cityntH| citI 5. tve iti| PP. 6. zaGkama M. ___ saMjJAne Sy. jnyaatvntH| kim ? 7. 0yAmaH D. 8. Omitted by D. sAmarthyAd yajJakarma tvanmAhAtmyaM vA Sk. 6. sadevituM P. samindhitum Sk. 22. Omitted by P. pratipakSamAvRttAbhyAM 10. niSpAdaya Sy. 11. karaNi P. darzapUrNamAsAbhyAm . . . prvnnaaprvnnaa| asmadIyAni darzapUrNamAsAdIni karmANi / nityavIpsayoH' iti vIpsAyAM dvirbhAvaH ... tvayA hi sarve yAgA niSpAdayante Sy.saptamyarthe tRtiiyaissaa| parvaNi prvnni| Sy. prajJA vA Sk. paurNamAsyAmamAvAsyAyAM cetyarthaH Sk. 12. carupuroDAzAdikam Sy. 23. 0NI D. 24. mAsasaparvabhyA P. 13. RtvigbhiH prkssiptm| ... tasmAravaM | 25. jituM M. asmAkaM jIvanauSadhAya ___sAdhayetyarthaH Sy. cirakAlAvasthAnAya Sy. 14. aditeH putrAn sarvAn devAn Sy; Sk. jiivaaturjiivikaa| tadartham Sk. 15. asmadyajJArthamAnaya Sy. 26. pravRddhataraM vA Sk. 27. mANi P. agni16. V. Madhava ignores agne etc. hotrAdIni Sy. 28. niSpAdaya Sy. 17. sampAdayAma Sy. zuddho'pyayaM bharatirAG | 26. V. Madhava ignores vayam pUrvArthe drssttvyH| AharAma Sk. agne etc. For Private and Personal Use Only Page #525 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ____470 I.94.6. ] [ 1.6.31.1. vizAM gopA asya caranti jantavo dvipaJca yaduta ctusspduktubhiH| citraH praketa uSaso mahA~ asyagne sakhye mA ripAmA va'yaM ta // 5 // vizAM gopaaH| vizAm / gopAyitA bhvtygniH| tm| paricaranti / jantavo yat / dvipaat| yat / c| catuSpAd / aJjanasAdhanairAjyaiH / AzcaryaH / upasaH / prajApayitA / mahAn / bhvsi| tvamadhvaryuruta hotAsi pUrvyaH zAstA potA januSA purohitH| vizvA vidvA~ AtvijyA dhIra puSyasyagne sakhya mA ripAmA vayaM tava // 6 // tymdhvryuH| tvam / adhvryuH| apica / hotaa| bhvsi| prtnH| maitrAvaruNaH / potAca / 1. Missing in D. 2. sarveSAM prANi- sarvasyAM rAtrau prakAzayatIti tasya guNA nAm Sy. putrapautrAdimanuSyANAm Sk. dhikyam Sy. mahAMstvamasi prabhAvataH Sk. 3. gopAyitAro rakSakAHSy. gopA goptAraH | 15. V. Madhava ignores ca Sk. 4. asyaagneH| SaSThInirdezAt | agne etc. svabhUtAH prasAdena veti vAkyazeSaH Sk. 16. 0rdhvaryuH D. adhvarasya yAgasya netA 5. udgacchanti Sy. devAnprati preryitaa| yadvA yAge Adhva6. asyAgneH... jAtA razmayaH Sy. yavasya kartA bhvsi| adhvayoM manuSye mnussyaaH| avinazyadbhiH putrapautrAdi- jAThararUpeNa vAgindriyAdhiSThAtRtvena manuSyarupatAste tatra tatra vicaranti vAvasthAya yAganiSpAdako'si Sy. agneH svabhUtAH prasAdena vetyarthaH Sk. adhvarvAdikarmakAritvAdagnerayamadhvarvA7. ya P. 8. dvipAd manuSyAdikamasti ... divypdeshH| agnyaaytttvaaddhvrvaadidvipt| dvau pAdAvasyeti Sy. karmaNAmagnireva krtetyucyte| tvamadhvaanyadapi yad dvipAt tatsarvam Sk. yuH| adhvaryukarmakArItyarthaH Sk. 6. catuSpAd gavAdikaM yadasti tadubhayam Sy. | 17. devAnAmAhAtA, pUrvavaddhotaryavasthAya gavAdiH Sk. 10. aJjakarasya hautrasya karmaNaH kartA vA asi Sy. razmibhiraktamAzliSTamabhUt Sy. | 18. mukhyH| ... mAnuSo hotA amukhyaH / raatrinaamaitt| iha tu sAhacaryAnnakta tadapekSayAsya mukhyatvam Sy. JcareSu rakSaHpizAcAdiSu vrtte| ... 19. *Na M. prakarSaNa zAstA, sarveSAM rAtricaraiH sahetyarthaH Sk. shikssko'si| yadvA hotaryaja potaryaja' 11. vicitradIptiyuktaH Sy. 12. 0saM P. usssH| luptopamametad draSTavyam / uSasa ityAdinA preSeNa zAstIti maMtrAvaruNaH iva Sk. 13. rAtrAvandhakArAvRtAnAM prshaastaa| pUrvavat tasminnavasthAya sarveSAM prajJApayitA pradarzayitA Sy. yAganiSpAdako'si Sy. 20. votA P. prakAza ityarthaH Sk. 14. uSodevatAyA yajJasya pAvayitA shodhyitaasi| yadvA api .. guNaradhiko'si bhavasi / uSAstu potanAmakasya RtvijaH pUrvavadadhirAtrezcaramabhAge prakAzayati, agnistu | SThAya yAganiSpAdako'si Sy. For Private and Personal Use Only Page #526 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1.6.31.2. ] 471 [I.94.7. jAtena sarveNa brhmtven| puronihitH| srvaannyev| jAnan / aarvijyaani| poSayasi / praajnyH| yo vizvataH supratIkaH sadRGasi dUre citsanta kidivAti rocase / rAtryAzcidandho ati deva pazyasyagne sakhye mA riSAmA vayaM tava // 7 // yo vishvtH| yaH / samantAt prajvalan / sarvata evAnyUnaH sdRshH| bhavasi / saH zobhanAvayavaH 14 15 11 12 san / duure| api| n| antika ivaasthitH| atirocase'piva rocse| rAtryAH / api / anyaH / vinaashysi| 1. janmanA svAbhAvyena Sy. etc. januSA jnmnaa| janmana eva prabhRtI- 7. vizvaH M. tyarthaH Sk. 8. yastvaM M. yH| samantAt omitted 2. 0ta P. ____by P. sarvasmAdapi Sy. purastAdAgAmini svargAdau hito'- 6. saMpra0 P. nUkUlAcaraNo'si / ydvaa| sarveSu karmasu / 10. zobhanAGgaH san ... suprtiikH| zobhanaM pUrvasyAM dizyAhavanIye sthApito'si / pratIko'GgaM yasya Sy. athavA purohito brahmA devapurohitasya supratIkaH sumukhaH sudarzano vA Sk. bRhaspateH pratinidhitvAt ... atasta- | 11. saH D.P. sminbrahmaNi pUrvavadavasthAya tadrUpaH | 12. vidayutaLid bhavatIti zAkapUNiH / san Sy. sA hyvtaalyti| dUrAcca dRshyte| pUrvasyAM dizyAhavanIyAtmanA sthApitaH api tvidamantikanAmaivAbhipretaM syAt san Sk. ... dUre'pi sannantika iva saMdRzyasa 3. RtvijaH karmANi a? (A-)dhvaryavA- iti N. 3. II. dIni Sy. 13. vidyutlidityucyte| vidyudiv| RtvikarmANi Sk. ...athavA talidityantikanAma / dUre'pi 4. nyUnAdhikabhAvarahityena sampUrNAni san antika eva dIpyase Sk. karoSi Sy. 14. iva sthitaH is suggested for ivAsvayaM puSNAsi vA yajJasampAdanadvAreNa sthitH| yajamAnatvAt Sk. 15. atizayena dIpyase Sy. 5. prAjJaH as explaining dhIra should | 16. bahulamandhakAramapi ... atItya prakA be in the vocative case. I zase Sy. propose therefore to read | tamo'trAndha ucyte|...tmo'tiity Sk. prAjJa ! for praajnyH| 17. V. Madhava ignores deva 6. V. Madhava ignores agne / agne etc. For Private and Personal Use Only Page #527 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 1.94.9. ] 472 [ 1.6.31.4. pUrvo de'vA bhavatu sunva'to ratho''smAkaM' zaMso' a'bhya'stu' dRDhvaH' / tadA jA'nIta pu'SyA'tA' vaco'gne' sa'khye mA ri'iSAmA va'yaM tava' // 8 // pUrvo devaaH| mukhyH| bhvtu| devAH / yajamAnasya / rathaH / asmAkaM sunvtaam| shNsnm| abhibhvtu| pApabuddhIn / tadidaM madIyam / vacanaM yUyam / abhynujaant| apica / tat poSayateti 8 10 11 devadevatyAstrayaH pAdAH / va'dhairduHza'sA' apa' dRDhyo' jahi dUre vA' ye anti'i vA' ke ci'ida'triya'H / athA' ya'jJAya' gRNa'te su'gaM kR'dhyagne' sa'khye mA ri'iSAmA va'yaM tava' // 6 // 13 15 16 18 21 23 vdhairduHshNsaan| aayudhaiH| durvcnaan| durbuddhIMzca / apajahi / duure| vaa| ye| ke| cit| antikai vaa| bhvnti| adanazIlA rAkSasAH / atha / yajJArtham / stuvte| shobhngmnmaargm| kuru / 30 mukhya: Sy. 1. anyeSAmayajamAnAnAM rathebhyo samAnajAtAnAM madhye pUrvogrimaH Sk. 2. devAya M. agnyavayavabhUtAH sarve 3. somAbhiSavaM kurvato matprabhRteH Sk. devA: Sy. yajamAnasya Sy. 4. rathe P. Acharya Shri Kailassagarsuri Gyanmandir 8. 5. zaMsanIyamabhizAparUpaM pApam ... zaMso'bhizApa: Sy. AzaMsanamabhilASa : Sk. 6. M. adds vA after abhibhavatu / tAn bAdhatAm Sy. 7. asmadaniSTAcaraNaparAJchatrUn... dRDhyaH / duSTaM dhyAyantIti durdhiyaH Sy. abhyanujAnIta is suggested for abhyanujAnata / AbhimukhyenAvagacchata Sy. 6. pASa0 M tadarthAcaraNena pravardhayata Sy. saMvardhayata Sk. 10. 0tya striyaH 11. V. Madhava ignores agne etc. 12. 0rduzaM0 M. 13. 0dhai D. hananasAdhanaiH Sy. 14. duHkhena kIrtanIyAn Sy. pApAbhilASAn / asmadvinAzanakAmAnityarthaH Sk. 15. durdhiyaH pApabuddhIn Sy. pApabuddhIn Sk. 16. vadhaM prApaya... tAn durdhiyospaja hItyarthaH Sy. 17. viprakRSTadeze Sy. 18. Omitted by P. 16. samIpadeze Sy. 20. vinAzayitAro'smAkamityarthaH Sk. 21. atriNaH, attAro vidyante Sy. 22. Omitted by M. anantaram Sy. 23. yajJapataye Sy. 24. tvAM stuvate yajamAnAya Sy. 25. 0 naM mA0 P. D. For Private and Personal Use Only rAkSasAdayo sugm| apaThitamapi sukhanAmaitad iha draSTavyam / sukham / athavA yajJAyeti hetutRtIyArthe caturthI / sugazabdo'pi / sugamadezavacanaH / yajJena hetunA stuto mamArthAya sugamaM svargAdidezaM kurvityarthaH Sk. 26. V. Madhava ignores agne etc. Page #528 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1.6.32.1. ] [ I.94.II. yadayukthA aruSA rohitA rathe vAtajUtA vRSabhasyaiva te ravaH / Adivasi vanino dhUmaketunAgnai sakhye mA riSAmA vayaM tavaM // 10 // ydyukthaaH| ydaa| tvaM yunkssi| gntaarau| rohitvrnnaavshvau| vAtavegau gamanAya / svarathe tadAnIM gcchtH| tava / zabdaH / RSabhasyeva zrUyate / atha tvam / vyApnoSi / vRkSAn / dhUmaketunA jvAlAsaGghana ardha svanAduta bibhyuH patatriNo drupsA yattai yavasAdo vyasthiran / sugaM tattai tAtkebhyo rathebhyo'gnai sakhye mA ripAmA vayaM tava // 11 // adha svanAt / ydaa| davAgneH zakalAni / tRNasya bhakSakANi / araNye vitiSThante / anntrm| eva / davAgnizabdAt / pakSiNaH / bibhyati / zobhanagamanam / tadaraNyam / agneH| rathebhyo 1. 0yutthAH M. bahularUpA ityrthH| yad yadA te tava 2. anakSi P. D. M. ayojayastadAnIM | dAvAtmakasya svabhUtA yvsaadH| yavasaM vanAni dahataH Sy. tRnnm| tasyAttAro jvAlAsamUhAH Sk. dAvAtmatvAcchIghraM gantuM yunakSi Sk. 13. zakAni M. 3. ArocamAnau Sy. 14. yavasAdaH, yavasAnAmaraNye vartamAnAnAM 4. lohitvrnnii| rohita ityagnerazva- tRNAnAmattAraH santaH Sy. syAkhyA Sy. 15. 'pitiSTha0 M. vividhamavatiSThante Sy. 5. vAtasya vAyorjUtaM javo vega iva vego sarva vyApnuvantItyarthaH Sk. ___ yyostau| IdRzAvazvau Sy. 16. dagdhuM vanapravezAnantaram Sy. 6. vanAni dahataH Sy. adhazabdo'tra tadetyasyArthe / tadA Sk. 7. dRptasya mahokSasya zabda iva gambhIro 17. bhayaM prApnuvanti / utpatanena dezAntaraM bhavati Sy. vRSabhasyeva ... sAkAGkSa- gantuM samarthAH pakSiNo'pi yadA bhayaM prApnutvAd bhavatIti vAkyazeSaH Sk. vanti kima vaktavyamanyeSAM tatratyAnAM 8. hyApno0 P. vRkAdInAM bhItirjAyata iti / atastvayi 6. vanasambaddhAna Sy. vanaM pravizati sarve prANino bhayaM 10. dhUmaH ketuH prajJApako yasya tAdRzena prApnuvantItyarthaH Sy. razminA Sy. ketuH ptaakocyte| dhUmaH | 18. kiJca sugaM tt| tacchandazruteryogyArthaketusthAnIyo yasya tena dhUmaketunA / sAma- sambandho ycchbdo'dhyaahaaryH| yat *jjvAlAsahitena jyotiSA vA Sk. parvatapRSThAdi anyaH kazcid gantuM na 11. V. Madhava ignores agne etc. zaknoti sugaM tat te tava Sk. 12. 0gne P. drapsAH, jvAlakadezAH Sy. | 16. SaSThyarthe caturthI paJcamI vaa| eSAM drapsazabdaH ktthinvcnH| kaThinAH rathAnAM ca tvadIyAnAm Sk. For Private and Personal Use Only Page #529 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 474 14 I.94.13. ] [ 1.6.32.3. bhvti| ta iti pUraNam / tat tvaM yathAtmIyairyathAkAma saJcarasItyarthaH / " ayaM mitrasya varuNasya dhAyase'vayAtAM marutAM heLo adbhutH| mRLA su no bhUtveSAM manaH punaragnai saravye mA ripAmA vayaM tavaM // 12 // ayaM mitrsy| ayam / mitraavrunnyoH| somapAnAya / svargAdadhastAdAgacchanAm / marutAM c| krodhaH / mahAn bhavati yadi pramAdo'smAkaM bhavati krudhyatItyartha evaM sthite tAn yajan / asmAn / suSThu / sukhy| bhavatu c| eSAM tvatprasAdenAsmAsu / manaH / punarapi / devo devAnAmasi mitro adbhato vasurvasanAmasi cAruradhvare / zamantsyAma tava saprathastame'gne sakhye mA ripAmA vayaM tava // 13 // devo devaanaam| devaH / devAnAm / asi| skhaa| mahAn / vsuH| vasUnAmiti vasavo devAsteSAmapi vAsayitA bhvsi| klyaannstvm| yjnye| sukhe| syaam| tv| 23 bAdheSa 1. sukhena gantuM zakyamatastAvakebhyastvadI- vAkyazeSaH Sk. yebhyo rathebhyazca tadaraNyaM sugaM bhvti| 12. mahAn bhavati / adbhata ityetnmhnnaam| pUrva pravRttAlAgrestRNAdiSu dagdheSu tasmAt krodhAd imamagneH stotAraM misatsu tvadIyA rathAH pratibandhamantareNa / trAvaruNo rakSatAmiti zeSaH Sy. pazcAd gacchantIti bhAvaH Sy. 13. yadiryapra0 sa. 14. sthi P. 2. tatvaM P. D. 3. tmiyaithAkA0 M. 15. sukhAya P. D. suSThu mRDaya Sy. 4. V. Madhava ignores agne etc. 16. caiSa caiSan P. caiSa M. 5. agneH stotA Sy. marutAm Sy. 17. tvAM prAdenA0 P. 6. mitrasya aharabhimAnino devsth| varuNa- 18. manasaH M. prasannaM bhavatu Sy. punarapya____sya rAjyabhimAninazca sambandhine Sy. smAsu sAnugrahacetaso bhavantvityarthaH Sk. 7. 0trasya varu0 P. 8. dhAraNAyAvasthApa- 16. V. Madhava ignores agne etc. nAya bhvtu| mitrAvaruNAvimamagneH 20. havirvahanAdayupakArakaraNAnmahanmitramasi stotAraM dhArayatAmityarthaH Sy. Sk. 21. sarveSAM dhanAnAm Sy. 6. 0stAdadAga0 M. 0cchataM P. dhanAnAM ca tvaM dhanamasi dhanakAryakara avastAd gacchatAM svargalokasyAdhastA- tvAt Sk. 22. sayitA P. dantarikSe vartamAnAnAm Sy. nivAsayitA bhvsi| ato'smAkaM avazabdo'patyasya sthAne / asmadayajJAda- vasUni dehItyarthaH Sy. 23. zobhano'si pagacchatAm Sk. Sk. 24. yajJagRhe Sy. zaraNasthAne 10. Omitted by P. Sk. 25. prApnuyAmetyarthaH Sk. 11. sAkAGkSatvAtprasAdena vyAvartatAmiti 26. tvatsambandhini zarmaNi yajJagRhe Sy. For Private and Personal Use Only Page #530 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1.6.32.5. ] 475 [ I.94.15. sarvataH pRthutme| tatte bhadraM yatsamiddhaH skhe dame somAhuto jaraMse mRLayattamaH / dadhAsi ratnaM draviNaM ca dAzuSe'gne sakhye mA ripAmA vayaM tava // 14 // tatte bhadram / tat / tava / kalyANam / yat tvam / prajvalitaH / sve| yjnygRhe| somanAhutaH / yacca tvaM dhnm| c| yjmaanaay| prycchsi| agne sakhya iti| yasmai tvaM suMdraviNo dadAzo'nAgAstvamaMdite sarvatotA / yaM bhadreNa zava'sA codayAsi pra'jAva'tA rAdhasA te syAma // 15 // ysmai| ysm| tvamagne ! zobhanadhana! prycchsi| apApavAdam / akhaNDita ! 1. saprathastame sarvataH pRthutame'tizayena mA riSAma etc. vistIrNe Sy. tava svabhUte'gnilokAkhye | 15. Omitted by P. yajamAnAya Sy. ... / athavA zarmeti gRhanAma / gRhe syAma agnirpyditirucyte| tasyaiSA bhavati tava sambandhini srvpRthutme| tvayA dIya- ... yasmai tvaM sudraviNo ddaasi| mAnamatyantavistIrNa gRhaM vayaM prApnuyAme- anaagaastvm| anaparAdhatvam / adite| tyarthaH Sk. sarvAsu krmttissu| Aga 2. V. Madhava ignores agne etc. ApUrvAd gmeH| ena eteH| kilbiSaM 3. tacceSTitaM karma vA Sk. kilbhidm| sukRtakarmaNo bhym| 4. bhajanIyaM, prazastamityarthaH Sy. kIrtimasya bhinattIti vaa| yaM bhdrenn| 5. yatvaM P. 6. 0ta M. zavasA blen| codysi| prajAvatA 7. svakIya uttaravedilakSaNe nivAsasthAne ca rAdhasA (dhanena) te vayamiha syA Sy. 8. 0somanA0 M. hutena meti N. II. 23-24. somarasena santarpitaH san Sy. | 16. 0naM D. sudrvinnH| zobhanAni dravi6. sudevAH M. 10. RtvigbhiH stUyasa NAni dhanAni yasya Sy. subalo vA Sk. iti yadasti tad bhadramityarthaH Sy. | 17. prayacchasi sa yajamAnaH samRddho bhavati Sy. hotRtvAt . . . devtaaH| stUyase vA 18. apApatvaM pAparAhityena karmArhatAm Sy. RtvigbhiH Sk. 11. atizayenA- | 16. akhaNDanIyAgne Sy. aditirdevmaataa| smAkaM sukhayitA bhUtvA Sy. yaSTaNAM tacchabdenedaM so'yamityabhisambandhAt ca stotaNAM ca Sk. 12. tvad D. putrsyaagnerbhidhaanm| aditeH putre13. ratnaM ramaNIyaM karmaphalaM draviNaM dhanam Sy. tyarthaH / athavA aditizabdo'dInaparyAyaH / 14. V. Madhava ignores ratnam / adiin| kSayavajitetyarthaH Sk. For Private and Personal Use Only Page #531 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 476 I.94.16 ] [ 1.6.32.6. yajJe kRte / yaM ca tvam / kalyANena / balena saMyojya / yuddhe prerayasi / yaM vA prjaavtaa| dhanena sNyojysi| vayaM ca te / bhvaam| "te vayamiha syAma" iti yaaskH| sa tvamagne saubhagRtvasya vidvAnusmAkamAyuH pra tiraha deva / tanno mitro varuNo mAmahantAmaditiH sindhuH pRthivI uta dyauH // 16 // sa tvamagne / sH| tvam / agne ! saubhAgyaM kartum / jAnan / asmAkam / aayuH| vrssy| asmin stotre sati / deva ! tadidamagneH stotram / mitrAdayo'pi / pUjayantviti / ityevaM SaSThamadhyAyaM vyAkarot prthme'ssttke| bharatasya kule jAto mAdhavo veGkaTAtmajaH / / 1. sarvAsu kamaMtatiSu yadvA sarveSu yajJeSu Sy. / tasya saubhagatvasya Sk. srvtaataa| . . . sarvatretyarthaH athavA | 8. sahaviSkatAmasmAkaM jAnannityarthaH Sk. anaagaastvmityaagshshbdo'praadhvcnH| 6. Ayudha M. sarvatAtetyapi sarvA evaiSTikapAzukasau- | 10. 0yA M. prvrdhy| prapUrvastiratirvardhamikarUpA karmasantatiryajJa ucyate / yasmai | nArthaH Sy. vaiguNyalakSaNAparAdhavarjitatvaM yajJeSu dadAsi 11. karmaNi Sy. tasya viguNamapi yajJaM saguNaM karoSItyarthaH iha janmani loke vA Sk. Sk. 12. agneH missing M. 2. saMyojayasi so'pi samRddho bhavati Sy. | 13. rkssntvityrthH| mitraH pramItestrAtA yaM bhadreNa balena saMyojya tatra tatra vini- varuNo'niSTAnAM nivaaryitaa| ayojayasItyarthaH Sk. ditiradInAkhaNDanIyA vA deva3. 0tAM D. vayaM ca stotAraH...prajAbhiH maataa| sindhuH syandanazIlodakAtmA putrapautrairyuktena ... tvayA dattena dhanena devtaa| pRthivI prathitA bhuudevtaa|... yuktAH . . . bhavema Sy. ... dyauH prakAzamAnA dhulokAtmA devtaa| 4. asmAkameva sarvamidaM kurvityarthaH Sk. etAzca sarvA agninA pravardhitamAyu5. N. II. 24. mama hantAmiti pUrvatrAnvayaH Sy. 6. pUrvoktaguNaviziSTaH Sy. ya ukta- 14. V. Madhava ignores naH guNo'si Sk. Ms. D. puts the figure 11E XII 7. saubhyaM M. subhagatvaM saubhAgyam ... | here to indicate the end of saubhgtvsy| subhagasya bhAvaH the ninetyfourth hymn. No. saubhagam Sy. such number is given in P. bhaga iti dhnnaam| zobhanaM dhanaM havi- and M. rlakSaNaM yasya sa subhgH| subhaga eva / 15. evaM missing M. saubhgH|... tasya bhAvaH saubhgtvm|| 16. vaMka0 P. D. For Private and Personal Use Only Page #532 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 477 'adhyAyaM 'dve virU'pe' ca mAdhavo anvAdezasya viSaye vaktavyaM asmA asyeti prathamAdeza udAttaM smarya anvAdeze cAnudAttamasya vA'masya' vyacikIrSati / a'syedu' mA'tuH sava'ne' nanUdAtto'tra dRzyate / 5 saMpradarzayan // 1 // yeti sUkte'sminnindra evApadizyate // 3 // 11 | 12 'nAsmai' vi'idyunna ta'nya'tuH' 'nakirasya sahantya' ca / 3 e'vA hya'sya sU'nRta RcazcAtra 14 divazca'idasya varimA sUktAdau ca 1. dvi M. RV.I. 95. 2. anvAdazasya M. 3. RV. 164. 14. 4. RV. I. 61. 74. The com - plete word is savaneSu RcyetasyAmanvAdeza iti vaktu na yujyate / so 10 yu'Jjantya'sya' kAmyA' bhinnAyAmapi darzanAt // 4 // 5. asmAdasyeti P. 6. RV. I. 61. 7. 0yekasyA0 D. P. M. 8. zakyate D. P. C. RV. I. 6. 24. The third pada is syllables. short by two I propose to add therefore harI after kAmyA Acharya Shri Kailassagarsuri Gyanmandir padam / dRzyate // 2 // ist astaka, 7th ch. Introductory 15 pradRzyate / 17 anvAdeza: pUrvasUkte stutasyaiva punaH stutau // 6 // nidarzanam // 5 // 10. yuJjantyasmAmabhinnAyA...mapi etc. M. 11. RV. I. 32. 134. 12. RV. I. 27. 84; triki0 P. 13. RV. I. 8. 84. For Private and Personal Use Only 14. RV. I. 55. 14. All The mss. read mahimA although the correct reading of the text of the RV. is varimA / As it is a quotation, I have made the correction. 15. pradarzate D. pradazyate P. 16. pUrva is omitted by P. 17. pusastutau P. Page #533 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir I.95.1. ] 478 [ 1.7.1.1. anvAdezaH pAdamadhye sarvatreti na yujyate / yasmAdudAttA dRzyante pAdamadhye'pi tadyathA // 7 // 'maaki| asya pariSatiH 'agne cikiddhaya (sya naH' / pAdo 'nyAyAMsamasyeti sarva tatra nidarzanam // 8 // pAdAdiSvanudAtto'sya na kadAcana dRzyate / udAttAH pAdamadhye'pi dRzyante bahavastathA // 6 // 10 vAkyAdAvapadiSTo'pi laukikairapadizyate / uccaidharmI tatastatra nAnvAdezasya sambhavaH // 10 // pUrvasminprakRto vAkye vAkyamadhye'padizyate / nIcairarthasvabhAvena so'nvAdezaH smRto budhaiH // 11 // I.95. dve virUpe carataH khathai anyAnyA vatsamupaM dhApayete / hariranyasyAM bhavati svadhAvAJchukro anyasyAM dadRze suviiH||1|| dve viruupe| kutsH| 1. ni D. 10. udAttA D. 2. kIno P. 11. 0dRzyate M. 3. paritiSThati P. 12. 0rddharmI D. o is omitted 4. RV. IX. 85. 8. by M. 5. 0rane D. The proper reading should 6. cikidhyAsya M. be uccaidharmA 7. RV. V. 22. 4. 13. na is omitted by M. 8. Rv. V. 44. 84. jyAyAMsamabhyeti | 14. 0prakRte D. ____ M. 15. ca dRzyate M. 9. sarva P. 16. rathaM D. P. For Private and Personal Use Only Page #534 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 476 1.7.1.2. ] [ I.95.2. hai| bhinnruup| crtH| shobhnkaayeN| anyAnyo c| vatsam / upadhApayatastatra / AdityaH / anysyaamhni| balavAn bhavati / shukrvrnno'gniH| raatrii| dadRze / sudiiptiH| dazemaM tvaSTuMjanayanta garbhamatandrAso yuvatayo vibhRtram / ti'igmAnIka svaya'zasaM janeSu virocamAna pari pI nayanti // 2 // dazemam / daza dizaH / enamagnim / tvaSTrA dikSu nissiktm| garbhabhUtam / janitavatyaH / 1. ahorAtre Sy. rAvyuSasau Sk. | 8. rasaharaNazIla: Sy. 2. zuklakRSNatayA nAnArUpe Sy. 6. svajananyA anyasyAmaharAtmikAyA3. punaH punaH pryaavrtete| te cAhorAtre | ___ magnerjananyAm Sy. agneH sUryasya ca jnnyau| tatra pUrvottarayorardharcayorekavAkyatAprasiddhayarthaM rAtreH putraH suuryH| sa hi garbhavad rAtrAva- yttcchbdaavdhyaahrtvyau| ye dve rAtryuSasau ntahitaH san tsyaashcrmbhaagaadutpdyte| carataH, anyonyasyAzca vatsasthAnIyaahnaH putro'gniH| sa hi tatra vidyamAno- magnimupadhApayete tayorhariranyasyAM 'pi prakAzarAhityenAsatkalpaH san bhavati haritavarNa ekasyAM rAtrau Sk. tasmAdahnaH sakAzAnirmuktaH prakAza- | 10. 0magni D. 0mahi M. mAnaM svAtmAnaM labhate Sy. 11. havirlakSaNAnnavAn Sy. annavAnagniH Sk. rAtrirgatA, uSA aagtaa| uSA gatA, 12. nirmaladIptiH Sy. raatriraagtaa| evaM gacchataH Sk. zukravarNo'nyasyAM dRzyata upsi| uSasA 4. shobhngmnaagmne| yadvA-arthaH prayoja- cAtra ttsmnntrbhaavyhrlkssyte| ahnm| zobhanaprayojanopete Sy. nyAdityAtmanA vyavasthitaH san zukraarthazabdaH, ataMrgatyarthasya gamanavacanaH rUpo'gnirdRzyata ityarthaH Sk. prayojanavacano vaa| zobhanaprayojane Sk.| 13. svajananyA anyasyAM rAjyAmAdityasya 5. anyonyA D. anyA M. jananyAm Sy. rAjyuSasau Sk. parasparavyatihAreNa Sy. 14. dezamam M. 15. di P. D. diH M. 6. putram Sy. anyonyasyAzca vatsasthAnIya- prAcyAdyA dazasaMkhyAkAH Sy. mgnim| agnihi rAtryuSasorubhayorapi catasro dishH| catasrazcAvAntaradizaH, vtssthaaniiyH| tatra jAyamAnatvAt Sk. Urdhvamadha ityetA daza dizaH Sk. 7. 0dhAvaya0 P. svakIyaM rasaM paayytH| 16. vaidyutam Sy. 17. 0STA M.. yadrAcyA kartavyaM svaputrasyAdityasya rasasya dIptAnmadhyamAd vAyoH sakAzAt. . . pAyanaM tdhskroti| yadahnA kartavyaM yadvA dazasaGkhyAkA aGgulayastvaSTurdIsvaputrasyAgneH rasasya pAyanaM tadrAtriH ptasya vAyorgarbha svakAraNabhUte vAyau karoti Sy. paayytH| kim ? sAmarthyA- garbharUpeNa vrtmaanm| agnehi vAyuH daahutiiH| rAtriryupagamya sAyamAhutI- kAraNam Sy. tvaSTuH sakAzAt Sk. ragni pAyayati / prAtarAhutIruSAH Sk. / 18. apatyabhUtam Sk. For Private and Personal Use Only Page #535 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir I.95.3.] 480 [ 1.7.1.3. analasAH / yuvatayaH / dhArakaM yadvetastato vihRtm| tiikssnnjvaalm| svabhUtakIrtim / manuSyeSu / prinnynti| virocmaanm| pritH| trINi jAnA pari bhUSantyasya samudra eka divyekamapsu / pUrvAmanu pra dizaM pArthivAnAmRtUnprazAsadvi dedhAvanuSTu // 3 // trINi jaanaa| stotaaro'sy| triinni| jnmaani| alaGkurvanti / antarikSastham / ekm| divym| aprm| apsvaparaM so'ym| praaciim| dishm| prati sthitvaa| manuSyANAM vyucchnen| kaalaan| prshaasn| klyaannm| prkrssnn| 1. atandrAsaH svakArya jagataH poSaNe'nalasA | 11. yadvA parItyeSa samityetasya sthaane| AlasyarahitA jAgarUkA ityarthaH / asyAgnestrINi janmAni sambhavanti Sy. (dizaH);... punaH punaH karmakaraNe paripUrvo bhavatiH sarvatra prigrhe| pariAlasyarahitAH (aGgalayaH) Sy. gRhnnnti| asyAgneH satsvapyanyeSu 2. yuvatayo nityataruNyo jarAmaraNarahitA janmasu sArabhUtatvAt trINyeva janmAnya ityarthaH (dizaH);... apRthakkRtya varta- syAgnaH parigRhNantItyarthaH Sk. mAnAH (aGgalayaH) ekasmin pANau 12. samudre abdhau baDavAnalarUpeNaikaM janma Sy. ___ saMhatyAvasthitA ityarthaH Sy. samudra eka bADavAtmanA Sk. 3. yadyevastatopihRta P. yadyetastato | 13. divi dyuloka AdityAtmanakam Sy. vihRta D. hRta M. divyekamAdityAtmanA Sk. sarveSu bhUteSu vihRtm| jAThararUpeNa 14. Apa ityntrikssnaam| antarikSa vaidyuvibhajya vartamAnamityarthaH Sy. taagniruupennkm| evamagnistredhAtmAnaM tatra tatra vihriyate'sAviti vibhUtraH / / vibhajya triSu sthAneSu vartata ityarthaH Sy. taM vibhUtram Sk. apazabdo'trodakavacano'ntarikSanAma vaa| 4. ata eva hi vaidyutAgnidarzane dRSTiH vRSTilakSaNAsvapsu, antarikSa vA aparaM pratihanyate Sy. vaidyutAtmanA Sk. 5. atizayena yazasvinamityarthaH Sy. 15. pUrvasyAM dizyAhavanIyAtmanA vyavasthApitaH 6. janapadeSu sarvadezeSu Sy. sannityarthaH Sk. 7. svasvopakArAya sarve janAH svakIyaM dezaM 16. pRthivyAH sambandhinAM sarveSAM prANinAm prApayanti Sy. sarvato nItavatya ! Sy. pRthivyAM sambhavAnAM ityarthaH Sk. yajamAnAnAm Sk. 8. bahUnAmupakArakamityarthaH Sy. 17. yAgakAlAn Sk. athavA ... anIkazabdaH smhvcnH| 18. prakarSeNa vibhaktatayA jJApayan Sy. sAmarthyAcceha jvAlAsamUhamAha naanym| prakarSeNa kathayanniva Sk. tIkSNajvAlAsamUhamityarthaH Sk. 16. samyaganukrameNa Sy. anuSThu yaagkrm| 6. nAH M. 10. janmani P. M. I yAgaM karotItyarthaH Sk. For Private and Personal Use Only Page #536 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1.7.1.4. ] 481 [ I.95.4. vidadhAtItyauSamagnimAha, auSasAgnipradhAnaM vedaM suuktm| atra kAtyAyana:-"auSasAya vAgnaye" iti| ka imaM vo niNyamA ciketa vatso mAtRjanayata svadhAbhiH / bahvInAM garbho apasAmupasthAnmahAnkavinizcarati svadhAvAn // 4 // ka imaM vH| yuSmAkaM madhye / kaH / enam / antrhitm| vatsaH sannoSadhInAm / mAtaH / jnynti| udkaivaidyutH| bahvInAM dishaam| grbhbhuuto'sau| apaam| udadhAsthAnAnmadhyAt (?) mhaan| kraantdrshnH| nizcarati / balavAn / 2123 1. svato bhedarahitayorakhaNDayodikkAlayoH | vRSTilakSaNairudakaiH Sk. prAcyAdibhedo vasantAdibhedazca sUryagatyA | 15. meghasthAnAmapAm Sy. nisspaadyte| ataH sUrya eva tayoH 16. oSadhInAM dizAM vA Sk. kartetyarthaH Sy. | 17. vaidyutarUpeNa garbhasthAnIyaH Sy. 2. 0ti dyauSamagnimAhrauSasAnimAha P. | 18. 0to savayAm P. I propose The correct reading should _to read apAmupasthAt, udakasthAnA0 be otyauSasama0 for otyauSama0 for apAm / udadhAsthAnA0 3. sAni0 P. samudrAt Sy. apAMsi krmaanni| 4. sUktamantra M. tAnyupagamya yatra tiSThanti so'pasAmupastho 5. KSA. 7. yajJa AhavanIyo vaa| tasmAt Sk. 6. V. Madhava ignores pra / 16. kA0 P. 7. I D. medhAvI Sk. 8. RSINAM brAhmaNAnAM madhye Sk. | 20. auSasAgnirUpeNAdityaH sannirgacchati 6. antarhitAti P. D. antarhatAti M. Sy. devAn prati gantuM nirgacchati Sk. 10. meghasthAnAmapAM vaidyutAgnirUpeNa putra- | 21. The passage beginning with sthAnIyaH san Sy. udakaH and ending with balavAn apatyabhUtaH sannityarthaH Sk. is omitted by M. 11. vatsa sano0 P. hvirlkssnnaannvaan| eka evAgni12. tasya mAtRsthAnIyAni vRSTyudakAni Sy. .maniSpAdakalakSaNena pArthivarUpeNa oSadhivanaspatayo'tra mAtara ucyante, vaidyutAtmanA, auSasarUpeNAdityAtmanA ca agnerjanakatvAt Sk. vibhajya vartata ityarthaH Sy. 13. The proper reading should hvirlkssnnenaannenaanvaan| havIMSyAdAbe jnyti| yetyarthaH Sk. vaidyutAtmanA vyavasthitaH san janayati Sk. | 22. V. Madhava ignores aa| 14. havirlakSaNairannaiH Sy. ciketa 31 For Private and Personal Use Only Page #537 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 482 I.95.5. ] [ 1.7.1.5. AviSTayau vardhate cArurAsu jimAnAmUrdhvaH svayaMzA upasthe / ubhe tvaSTuMbibhyaturjAyamAnAtpratIcI siMhaM prati joSayete // // aavissttyH| AviSTayaH / vrdhte| caargniH| aasvpsu| tiryag gacchantInAmapAm / upasthe............. tvaSTuH / jaaymaanaadaudignaavaapRthivii| ubhe api| bibhyaturapi cainam / siMhamiva blinm| abhimukhe| sevete| atra niruktaM drssttvymiti|" A vete| atra niruktaM draSTavyamiti / 1. AvirbhUtaH prakAzamAnaH Sy. ____ sarvalokaprakAzo'gnirvardhata ityarthaH Sk. AviHzabdaH prkaashvcnH| Avire- 5. 0cchatI0 D. megheSu tirygvaavissttyH| ... sarvalokaprakAzo'gniH vasthitAnAM tAsAmapAm Sy. Sk. saptamyarthe sssstthii| jihmaasu| tirymaadhymikstvsstttyaahuH| madhyame ca gvyavasthitAsvityarthaH Sk. sthAne samAmnAtaH / agniriti zAka- 6. utsaGge Sy. pUNiH / tasyaiSAparA bhavati . . . upastho yajJa AhavanIyo vAntarikSaM vaa| AvirAvedanAt / tattyo vardhate caaruraasu| tatra c| athavA upastha ityetadAsvicAru crteH| jiz2a jihiiteH| UrdhvamuddhataM tyatena vizeSyate na smucciiyte| upsthbhvti| svayazA aatmyshaaH| upastha zabdazca sthaanvcnH| AsvoupasthAne / ubhe tvaSTubibhyaturjAyamA- SadhISu dikSu vA yadagneH sthAnaM tatrenAt / (pratIcI siMhaM prati jossyete|) tyarthaH Sk. dyAvApRthivyAviti vaa| ahorAtre 7. svayamUrdhanotraH P. svayamurdhanonnaH D. iti vA / araNI iti vaa| pratyakte siMha svayamUrdhva goM naH M. sahanaM pratyAsevete N. 8. I4, IT. / 8. tvasUH P. dIptAt Sy. 2. aavissttyH| aavissttyH| vrdhte| is | 6. 0gne dyA0 M. omitted by M. 10. vabhya M. vardhata iti bhUtakAle vyatyayena laT 11. sahanazIlamabhibhavanazIlam Sy. draSTavyaH Sk. 12. pratyaJcantyau pratigacchantyau, Abhimukhyena 3. uragni M. prApnuvantyau Sy. zobhanadIptiH san Sy. agnimeva prtigte| agniparicaryApare 4. Asvasvu P. satyAvityarthaH Sk. meghasthAsvapsu vaidyutAtmanA vartamA- 13. sevate P. D. M. no'gniH Sy. juSiratra priityrthH| pratizabdazca dhAtvabahvInAM garbha iti pUrvasyAmRci, Adi rthaanuvaadii| bhUte laT / priinnytm| ssttaanaamossdhiinaamymnvaadeshH| Asvo- dazabhirapi digbhiH sahAmRtena trpyssdhissu| athavA bahvInAM garbha tamityarthaH Sk. iti bahvIzabdena diza ucynte| tata | 14. tatra P. 15. N. 8. 14, IS. Asviti taasaamnvaadeshH| . . . See note No. 1 on this page. tvaSTaH sakAzAjanayitvA'su dikSu | 16. V. Madhava ignores prati For Private and Personal Use Only Page #538 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 483 1.7.2.1. ] [ I.95.6. ubhe bhadre joSayete na mene gAvo na vAzrA upa tasthurevaiH / sa dakSANAM dakSapatirbabhUvAJjanti yaM dakSiNato havibhiH // 6 // ubhe bhne| ubhe| striyo dyaavaapRthivyau| kalyANyAvagnim / sevete / neti pUraNam / gaavH| iv| zabdakAriNyo vtsmenm| gamanairRtvijaH / upatiSThanti so'yam / ble| ptirbhvt| yamenaM yajJasthamadhvaryavaH prennaahvniiym| dakSiNAtikramya (?) tatra sthitaaH| hvibhiH| sinycnti| 1. 1 14 15 1. ahazca raatrishc| yadvobhe dyAvA- pravINazabdaH prakRSTo vINAyAM pravINa pRthivyau| araNI vA Sy. ityevamapi vyutpAdyamAnaH pravINo 2. mene striyau joSayete na sevete iva / vyAkaraNe pravINo mImAMsAyAmityAdiyathA zobhane striyau cAmarahaste prayogadarzanAt prakarSamAtravacano vijJArAjAnamubhayataH sevete, evaM yte| na vINAviSayaprakarSavacanamevamayadyAvApRthivyau, enamagnimubhayataH sevete mapi dakSapatizabdo dakSasya patidakSaityarthaH Sy. patirityevamapi vyutpAdyamAno'dhipatistriyAviva kecid bhartAram Sk. mAtravacano drssttvyH| adhipatirbhavatI3. 0NAva0 P. D. M. tyarthaHSk. bhajanIye zobhanAGgayau Sy. 10. balAnAM madhye yadatizayitaM balaM tasyAdhi4. sevate D. patirbabhUvetyarthaH Sy. tvASTramagnimatipravardhamAnaM paricarita- 11. yamagniM dakSiNata AhavanIyasya dakSiNavatyAvityarthaH Sk. bhAge'vasthitA RtvijazcarupuroDA5. nazabdaH . . . upamArthIyaH Sk. zAdibhirajanti, ArdIkurvanti tarpayanti 6. yathA . . . svakIyaizcaritrairAdarAtizayena | so'gniriti pUrveNAnvayaH Sy. svakIyAn vatsAn . . . saGgacchante | 12. Following the text of the tathemamagniM dyAvApRthivyAvupasthite Vedic stanza, the reading bhvtH| pUrvaM sevanamAtramuktam, idAnIM should be aferuatsfato for punargonidarzanena tatravAdarAtizayo dyotyate dakSiNAti0 Sy. dakSiNasyAM dizi Sk. yathA vA vAzanasvabhAvikA aciraprasUtA | 13. itthambhUtalakSaNe . . . ityevameSA tRtIyA gAvaH svAn vatsAn payastarpaNenopatiSTha- . . . gRhItahaviSkA ityarthaH Sk. ntyevaM tvASTramagnimatipravardhamAnamupasthita- | 14. aJjatirgatyarthaH / zuddho'pi cAtra sopvtyH| tA daza dizo dyAvApRthivyau __sargArthe drssttvyH| homArthamupagacchati Sk. ca Sk. 15. The passage beginning 7. evairamatatarpaNaiH Sk. with ble| ptiH| and ending 8. 0ntI P. with fasalia is omitted 6. dakSANAM sarvabalAnAM dkssptirbbhuuv| yathaiva | by P. For Private and Personal Use Only Page #539 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 484 I.95.7.] [ 1.7.2.2. udyayamIti savite bAhU ume sicau yatate bhIma RJjan / ucchukramatkamajate simasmAnnavA mAtRbhyo vasanA jahAti // 7 // udyNymiiti| udAhuH / savitodeti tadvadayamAtmIyaM tejaH / udayacchati so'ym| ubhe| sicI sik siJcateArudakaiH pRthivIM siJcati pRthivI havibhirdivaM te ubhe api| abhigacchati tejsaa| prakAzayati / bhyngkro'gniH| shukrm| ruupm| aadtte| sarvasmAt / navAni ca / vasanAni / jvaalaakhyaani| adbhyH| visRjatyAsAM mdhyaaduttisstthn| 1. devapariveSaNavelAyAM yadudyamanaM tadi- juhuuphRtaavucyte| yatatirapi sAmarthyAhAbhipretam / devAn pariveSTuM havIMSyA- ccumbnaarthH| ubhe'pi ? (ubhe api) dAya punaH punarudyacchati Sk. juhUpahRtau cumbatItyarthaH Sk. 2. sarvasya preraka Adityo yathA ... bAhusthA- | 6. sika D. sika P. nIyAn razmInudgamayati tathAyamauSa- 7. 0te dyau0 M. so'gniH svakIyAni tejAMsi ... bhRza- | 8. svatejasAlaGkarvan yatate svavyApAre prayamudyatAnyUrvAbhimukhAni karoti Sy. tate Sy. . atiprajvalitatvAt Sk. yajamAnanAmaitacchAkapUNinA ptthitm| | 10. 0gni P. yajamAna iva Sk. 3. 0 yamAyaM M. 11. sArabhUtaM rasam Sy. AtmIyajvAlAkhyaM baahuu| bAhusambandhAddhastAvevAtra bAhu- | rUpamutkSipati / Urdhva jvalatItyarthaH Sk. zabdena lkssyete| AtmIyau hstau| 12. razmibhirUddhamAdatte Sy. devAn pariveSTuM hastAbhyAM havIMSyAdAya | 13. bhUtajAtAt Sy. sarvasmAdAhavanIyAgAyajamAnavat punaH punaragnirutkSipatItyarthaH / rAd anyato vA sthAnAt Sk. savitAtrAditya eva vaabhipretH| . . . | 14. sarvasya jagata AcchAdakAni tejAMsi ... aitihAsikAzca pratimAsu citrakarmasUrdhva- udgamayati Sy. hastameva savitAraM smrnti| havIMSyutkSe- vasanAni tamAsyatrAbhipretAni, aciro ptumAditya iva hastAvudyacchatItyarthaH Sk. tpannatvAd AcchAdakatvAcca dizAm Sk. 4. The passage beginning with | 15. abhyaH P. M. svamAtRsthAnIyebhyo udyaMyamIti and ending with so- vRSTyudakebhyaH sakAzAt Sy. 'yam is omitted by P. mAtaro'pi dizaH, tvASTrAtmano'gnerjana5. sicchabdo'tra vstraanyclvcnH|...yt- ktvaat| jahAtItyapi laT bhUte kaale| tirapi sAmarthyAt snnhnaarthH| ubhe acirotpannAni tamAMsi digbhyastvASTroapi vastrAJcale gADhaM sannaha? (hy)ti| 'gnirjhaat| apniitvaanityrthH| athavA parikarabandhaM ca krotiityrthH| athavA oSadhivanaspatayo'tra mAtara ucynte| udyaMyamIti homavelAyAM yadudyamanaM tadi- tAsAM navAni vsnaanyjiirnnaastvcH| haabhipretm| homavelAyAmagnirAtmIyau mAtRbhya iti SaSThyarthe pnycmii| oSahastAvAhutIH pratigrahItuM prsaarytiityrthH| dhivanaspatInAmajIrNAstvaco'gnirdagdhvA ubhe sicau yatata ityapyAjyasecanAd / jahAtItyarthaH Sk. 16. 0tyasA P. For Private and Personal Use Only Page #540 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 465 1.7.2.4. ] tve'SaM rU'paM kR'Nuta' utta'ra' yatsa'pRJvA'naH sada'na' gobhi'ra'dbhiH / ka'virbudhdhaM pari' marmRjyate' dhIH sA de'vatA'tA' sami'tirbabhUva // 8 // tveSaM ruupm| diiptem| ruupm| kRnnute| ydruupm| uddhatataraM bhavati / sNsRjn| samudre / tejobhiH| adbhishc| kraantH| dhyAnAtmanaH / mUlamudakaM jvAlAbhiH / parimASTi / so'yam / 15 16 devaistataH / saGghaH / bhavati prakAzate pUrvasyAM dizi / 17 uru te jrayaH / vistIrNam / 22 23 virocamAnam / mhtH| sarvaiH / agne ! asmAn / rakSa / 27 1. sarvairdraSTumazakyam Sy. 2. vaidyutaM prakAzam Sy. u'ru te' jrayaH paryeti budhnaM' vi'roca'mAnaM' mahi'Sasya' dhAma' / vizve'bhiragne' svaya'zobhiri'ddho'da'bdhebhiH pA'yubhi'H pAdya'smAn // 6 // 4. utkRSTataram Sy; Sk. 5. vaidyutarUpeNa saMyuktaH Sy. sampRcyamAnaH Sk. 3. yadA Sy. yat / saptamyA atra lugdraSTavyaH / yatra Sk. Acharya Shri Kailassagarsuri Gyanmandir 10 16 20 gacchat / tava / tejaH / parigacchati / 24 25 36 svakIrtibhiH / samiddhaH / anupahasitaiH / pAlanaiH / 6. antarikSaM Sy. yajJagRhe Sk. 7. gantrIbhiH Sy. gozabdo'tra stutivacanaH / *** stutibhiH Sk. 8. addbhyazca P. Abhizca M. meghasthAbhiH Sy. somarasalakSaNAbhizcAdbhiH stUyamAnaH somena ca hUyamAna ityarthaH Sk. 6. kAntaH P. medhAvI Sk. 10. sarveSAM dhAraka: Sy. 11. sarvasyodakasya mUlabhUtamantarikSam Sy. budhnamantarikSam / tacca tamo'panayanena sarvataH zodhayati Sk. 12. 0ka jvA0 M. 13. svatejasA''cchAdayati Sy. 14. seyaM P. D. M. [ 1.95.9. satI Sy. 16. tejasAM saMhatiH Sy. 15. 0ta P. devena devanazIlenAgninA tatA vistAritA dIptirasmAbhiH stutA 21 mUlam / saGgacchante yasmin devAH sA samitiH / ... yatra yajJakarmaNi dIptamAtmano rUpamagniH karoti, antarikSAcca tamo'panayati / tatraiva devAH saGgacchante nAnyatretyarthaH Sk. 17. tejaH M. 18. 0cchan M. 16. rAkSasAdInAmabhibhAvakam Sy. 20. parito vyApnoti Sy. sarvato vyApnotItyarthaH Sk. 21. apAM mUlabhUtamantarikSam Sy. antarikSam Sk. For Private and Personal Use Only 22. 0 mAnA P. 23. mahaH M. 24. AtmanimittaM yazo yeSu pAlaneSu tAni svayazAMsi / taiH Sk. 25. asmAbhiH prajvalitaH san Sy. 26. rAkSasAdibhi: Sy. 27. rakSam M. Page #541 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org I.95.11. ] [ 1.7.2.6. dhanva'ntsrota'H kRNute gA'tumUhi' zu'tre'rU'rmibhi'ra'bhi na'kSati' kSAm / vizvA' samA'ni ja'Thare'Su dhatte''ntarnavA'su carati pra'nUSu' // 10 // 9 crti| nvaasu| maatRssvpsu| 486 dhnvntstrotH| antriksse| santatam / gamanazIlam / tejHsngghaatm| karoti / tejobhiH| abhivyaapnoti| dyAm / vizvAni ca / annAni / svodressu| dhArayati / 4 13 13 14 15 yuktam / annArthaM ca / dIpyasva / sUktaM prAjJainirUpaNIyamiti / 1. UrmimudakasaGghamayamagniH, srotaH kRNute srotasA pravAharUpeNa yuktaM karoti Sy. Acharya Shri Kailassagarsuri Gyanmandir e'vA no' agne sa'midhaH' vRdhA'no re'vatpA'vakra' zrava'se' vi bhohi / tanno' mi'tro varu'No mAmahantA'madi'ti' sindhu'H pRthi'vI u'ta dyauH // 11 // strota ityapyudakanAma / havirnayanadvAreNAntarikSe vRSTilakSaNamudakaM karotyagniH / * UrmimatyantaprabhUtam Sk. 2. nirmalaH Sy. 3. tairjalasaGghaH Sy. * 4. bhUmim / svatejobhirantarikSe jalasaGghamutpAdya tena sarvA bhUmimabhivarSatItyarthaH Sy. pRthivIm Sk. 5. vyanti M. 9 10 11 12 evA no agne| evm| agne ! nidhIyamAnayA samidhA / vardhamAnaH / asmAkam / dhana avasthApayati Sy. dhAraNena cAtra pAkarahitasyAnnasyodareSu dhArayitumazakyatvAd hetubhUtaudanatvAdyApattirUpaH kAryabhUto vA rasalohitamAMsatvAdyutpattirUpaH pAko lakSyate / annAni caudanAdirUpeNa rasAdirUpeNa vA jATharAtmanAgniH pacatItyarthaH Sk. 6. vyantaH M. 7. vRSTayanantaramutpannAsu Sy. 8. sarveSAmannAnAM prasavitrISvoSadhISu pAkA zukraH / 1 6 antaH / For Private and Personal Use Only rtham / antaravasthitena bhaumAgninA sarvA oSadhayaH pacyante Sy. prasUtAnAmoSadhInAmantargataH / agnyAyatto hi prasUtAnAmoSadhInAM phalapAkaH / etaducyate - antarnavAsu carati prasUSviti Sk. ata 6. asmAbhirdattena samidAdidravyeNa Sy. 10. 0naya P. 0nAyA D. 11. samindhati ? (ndha iti ) samit / stutiratrAbhipretA na kASThamayI / tayA Sk. 12. 0nA M. 13. dhanayuktAya.. asmAkam annAya / ... asmAkaM tAdRzamannaM prayacchetyarthaH Sy. dhanAyAsmAkamityarthaH Sk. 14. 0pyasu M. 15. V. Madhava ignores pAvaka / vi / tat etc. Ms. D. puts the figure // 5 // here to indicate the end of the ninetyfifth hymn. No such number is given in P. and M. Page #542 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 487 1.7.3.2. ] [ I.96.2. I.96. sa pratnathA sahasA jAya'mAnaH sadyaH kAvyAni baLadhatta vizvA / Apazca mitraM dhiSaNAM ca sAdhandevA agniM dhArayandraviNodAm // 1 // sa prtnthaa| saH / pratna iva / balena / jAyamAnaH / tadAnImeva havirvahanAdIni / kavikarmANi / srvaannyev| satyameva / aapH| cAntarikSyA maadhymikaa| vAk / c| mitramenam / sAdhayanti vaidyutm| agniM tmimm| dhanasya dAtAram / devaaH| adhArayanniti / sa pUrvayA nividA kavyatAyorimAH pra'jA ajanayanmanAm / vivasvatA carkSA dyAmapazca devA agniM dhArayandraviNodAm // 2 // sa puurvyaa| sH| prthmyaa| vaacaa| kavitvena corvazIputrasya / AyoH prajApateH / imAH / 1. tacchabdazruteryogyArthasambandho yacchabdo- voDhAramUrdhva cArpayitAramityarthaH Sk. 'dhyaahrtvyH| yaH pUrveSAmapyaGgiraH ayamevAgnidraviNodA iti shaakpuunniH| prabhRtInAmRSINAM nyadhatta sa idAnInta- AgneyeSveva hi sUkteSu drAviNodasAH nAnAmapi yajamAnAnAm Sk. pravAdA bhavanti N. 8. 2. 2. purANAnAmiva Sk. 13. devAnAM ha P. 3. nirmathanenotpadyamAnaH Sy. RtvijH|... gArhapatyAdirUpeNa dhAra___mathyamAnAdaraNidvayAt Sk. ynti| yadvA devA evendrAdaya imamagniM 4. kvirmedhaavygniH| tasya yAni karmANi draviNodAM havirlakSaNasya dhanasya dAtAraM havirvahanAdIni tAni kAvyAni Sk.. kRtvA dUtye . . . dhArayanti Sy. 5. pUrva vidyamAna ivAgnirutpattisama- | 14. nihitavanta ityarthaH Sk... kAlameva svakIyaM havirvahanAdikaM sarva 15. 'agnirdeveddhaH' ityAdikayA nividA Sy. kAryamakarodityarthaH Sy. 'agnirdeveddhaH' ... ityeSA nivit / 6. megheSvavasthitAH Sy. apazabdo'trApno- vAGnAma vA nivicchbdH| tRtIyA__tervyAptivacano nodakavacanaH Sk. nirdezAcca stUyamAna iti shessH| prakRto7. vyAptyazcAhutayaH stutilakSaNA ca | 'gniH pUrvayA nividA pUrvaSiprayuktayA ___ vAk Sk. vAcA stUyamAnaH Sk. 8. vAntva P. vA kva M. 16. kavyatA guNiniSThaguNAbhidhAnalakSaNAM 6. agnim Sk. stuti kurvatA Sy. 10. kurvntiityrthH| kasya? sAmarthyAdya- 17. manoH sambandhinokthena ca stUyamAnaH ____ jamAnAnAm Sk. so'gniH Sy. 11. tam is omitted by P. raajnyH| SaSThInirdezAd bhogyA iti 12. havirAkhyasya dhanasya daataarm| haviSAM / vAkyazeSaH Sk. For Private and Personal Use Only Page #543 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir I.96.4.] 488 [ 1.7.3.4. prajAH / ajnyt| manuSyANAM dRshymaanaastmsH| vivaasnen| tejsaa| dyaam| antrikssm| ca prakAzayati / tamILata prathamaM yajJasAdhaM viza pArI rAhutamRJjAnam / UrjaH putraM bharataM sRpradAnuM devA agniM dhArayandraviNodAm // 3 // tamILato tm| stut| prathamam / yajJasya sAdhayitAram / vishH| abhimny| Ahutam / prasAdhayantam / annasya / putram / devAnAM haviSazca / bhartAram / vistRtadAnam / sa mAtarizvA puruvArapuSTividadgAtuM tanayAya svarvit / vizAM gopA janatA rodasyordaivA agniM dhArayandraviNodAm // 4 // sa maatrishyaa| sH| antarikSa shvsn| bahubhirvaraNIyapopaH / tAya (?) mnussyjaataay| 16 1. manUnAM sambandhinIH Sy. mudkmucyte| bIjAvasthaM vaannm| tasya 2. vizeSeNA''cchAdayatA Sy. hi putro'gniH pAramparyeNa tata utpadyavivAsanamapanayanam / tadvatA ca drshnen| maantvaat| tato hyoSadhivanaspatayo azeSAjJAnanivRttisamarthena ca jJAne- jAyanta oSadhivanaspatibhya eSa jAyata netyarthaH Sk. iti Sk. 3. 0zati M. | 14. bhuktenAnena jATharAgnervardhanAdagnerannavyApnotIti zeSaH Sy. putrtvm| ... yadvA prANarUpeNa sarvAsAM 4. V. Madhava ignores devAH etc. prajAnAM bhartAram Sy. 5. 0taH M. tamiLate P. 15. bhrtmRtvijm| . . . kartRvacano vaa| 6. prakRtamagnim Sk. bhartAraM vA sarvayajamAnAnAm Sk. 7. sarveSu deveSu mukhyam Sy. 16. srpnnshiildaanyuktm| avicchedena 8. darzapUrNamAsAdeH Sy. dhanAni prayacchantamityarthaH Sy. 6. sarve manuSyAH Sy. tatra tatra gantR suprm| sRtaM dAnaM yasya ___ manuSyajAtayaH Sk. sa sRprdaanuH| taM sRprdaanum| tasmai 10. artervA gatyarthasya rAtervA dAnArthasyedaM tasmai stotre yajamAnAya ca dAtAra ruupm| gantryo dAtyo vA havi- mityarthaH Sk. SAm Sk. 17. V. Madhava ignores devAH 11. havibhistapitam Sy. etc. 12. stotraiH pratAdhyamAnam Sy. | 18. mAtarizvasambandhAdagnireva mAtarizvetyu kim ? sAmarthyAdyajJaM sarvAn abhipre- cyate Sk. tAn vA Sk. | 16. A part of the commentary 13. UrjaHzabdenAjAnnakAraNatvAd vRSTilakSaNa- seems to be missing. For Private and Personal Use Only Page #544 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1.7.4.1. ] 489 [ I.96.6. vizAm / gopaayitaa| jnyitaa| dyAvApRthivyoH / naktoSAsA varNamAmemyAne dhApayete zizumekaM smiicii| dyAAkSAmA rukmo antarvi bhauti devA agniM dhArayandraviNodAm // 5 // nktossaasaa| naktoSAsAvAtmIyam / varNam / anyonyasyAdhyAtma kurvaanne| pAyayatam / ubhayoH sAdhAraNam / saGgate svasAraM haviragnihotraM sa caasau| dyAvApRthivyoH / mdhye| mnniriv| diipyte| rAyo bunaH saMgamano vasUnAM yajJasya keturmanmasAdhano veH / amRtatvaM rakSamANAsa enaM devA agniM dhArayandraviNodAm // 6 // rAyo budhnH| dhanasya / mUlam / vividhAni ca dhanAni saGgacchante'smin / yajJasya / prajJApakaH / abhilaSitasya sAdhayitA tm| imam / AtmanaH / amRtatvam / rakSamANAH / devaaH| adhAra yan / 1. V. Madhava ignores vidt| 6. saha ga0 D. ___gAtum / svavit / and devAH etc. nivAsahetUnAM dhanAnAM . . . saGgamayitA 2. kRSNaM zuklaM ca rAtryuSasovarNanam Sk. stotRRNAM prApayitA Sy. 3. parasparaM punaH punahiMsantyau Sy. . yjmaanssh| dAtA ca dhanAnAM yjprsprmiissddhisntyau| rAtri Saso mAnebhya ityarthaH Sk. rUpaM svena tejasA, ISaddhinasti, uSA api | 10. 0cchantyasmin M. svena jyotiSA Sk. | 11. darzapUrNamAsAdeH Sy. 4. havIMSi pAyayete Sy. sAyamAhutiH prAta- | 12. athavA ketuzabdaH patAkAvacanaH kartRrAhutizcAgniM pAyayataH Sk. vacano vaa| yajJasya patAkAbhUtaH kartA 5. ahnaH putramagnim Sy. vetyarthaH Sk. shishumekm| shishurbaalH| luptopamaM 13. manma mananaM stutiH| tasyAH sAdhayitA caitt| bAla ivaikaM kaJcit kecit | Sk. striyau Sk. 14. svakIyAmaraNatvam Sy. 6. rocamAnaH Sy. rocano'gniH Sk. havirbhakSaNalakSaNaM devatvam Sk. 7. V. Madhava ignores devAH etc. | 15. 0Na P. Atmano havirbhakSaNa8. AhutidvArA sarveSAM dhanAnAM kAraNa- paripAlanArthamityarthaH Sk. tvAt Sy. 16. V. Madhava ignores agnim| AzrayabhUta ityarthaH Sk. drvinnodaam| For Private and Personal Use Only Page #545 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 460 I.97.1. ] [ 1.7.5.1. nU ce purA ca sadanaM rayINAM jAtasya ca jAya'mAnasya ca kSAm / . satazca gopAM bhavataca bhUrairdevA agniM dhArayandraviNodAm // 7 // na ca purA c| ady| c| puraa| c| AvAsasthAnam / ryiinnaam| jaatsy| c| jAyamAnasya / ca / aavaassthaanm| vidymaansy| c| gopAyitAram / bhvtH| c| bahoH / draviNodA draviNasasturasya draviNodAH sanarasya' pra yasat / draviNodA vIravatImiSaM no draviNodA rosate dIrghamAyuH // 8 // drvinnodaaH| turstvrtershvaadidhnm| tvrnnsvbhaavkm| prayacchatu / samanuSyaM ca / drvinnodaaH| vIravat / annm| draviNodAH / diirghm| aayushc| prycchtu|' evA no agne samidhA vRdhAno revatpAvaka zravase vi bhauhi / tanno mitro varuNo mAmahantAmaditiH sindhuH pRthivI uta dyauH||6|| 13 I.97 apa naH zozucaghamanai zuzugdhyA rayim / apa naH zozucadham // 1 // 14 apa nH| 'sarvamitraM sat kutsa indravacanAd dIrghajihvIM nAma rAkSasI bAdhitavAn / atha taM 1. adya M. adya ca purA ca sadanaM 8. tvaramANasya calato jaGgamasya . . . ryiinnaam| rayiriti dhnnaam| dhanasya balasya vaikadezam Sy. rAterdAnakarmaNaH N. 4. 17. 6. prayaccha M. 2. idAnIm Sk. 10. sananIyasya sambhajanIyasya sthAvararUpasya 3. vAsa P. __dhanasyaikadezaM prayacchatu Sy. pRthivIsthAnIyam / aashrybhuutmityrthH| ____ paricArakamanuSyasahitaM hiraNyAdi Sk. athavA kSi nivAsagatyorityasya kSazabdo 11. putrasaMyuktAmiSam Sk. nivaasvcnH| nivAsabhUtamityarthaH Sk. 12. V. Madhava ignores dravi4. yacca pUrvotpannamastyeva yaccedAnIM nnodaaH| drvinnodaaH| nH| ____ bhavati tasyobhayasyApi Sk. 13. This stanza is the same as 5. sadbhAvaM prApnuvataH Sy. I.95. II. V. Madhava does 6. asaGkhyAtasyAnyasya ca bhUtajAtasya Sy. not repeat the commentary 7. V. Madhava ignores devAH on this stanza, in this place. etc. | 14. ava P. For Private and Personal Use Only Page #546 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 1.7.5.2. ] [ 1.97.2. kutsam 'sumitraH san krUramakaH' ityevaM vAgabhyavadat / taM zugArcchat tadapanodAyAgniM stauti so ( ? ) mitraM bhavati dIrghajihvI vA' ityAdi tANDyakam / 461 8 asmaakm| paapm| apagacchatu / asmAn atyantaM dahat / agne ! prajvalaya / dhnm| ardharca uttarapUraka AdarArtho vA / Acharya Shri Kailassagarsuri Gyanmandir su'tre'tri'yA su'gAtu'yA va'sUyA ca' yajAmahe / apa' naH' zozu'cada'vam // 2 // 10 11 sukssetriyaa| zobhanakSetrecchayA / zobhanamArgecchayA / dhanecchayA / ca vayamagnim / yajA 12 13 14 15 mahe / ap| naH / zozucat / am 1. gAcchat P. zugAcchat M. 2. tavano0 P tapano0 D. 3. The text as found in the Tandya Mahabrahmana kayAcana ( 13. 6. ) reads as follows :-- saumitraM bhavati // 8 // dIrghajihvI vA idaM rakSo yajJahA yajJAnavalihatyacarattAmindraH mAyayA hantunnAzaM satAtha ha sumitra: kutsaH kalyANa Asa tamabravIdimAmacchA brUSveti tAmacchA brUta sainamabravInnAhaiva tanu zuzruva priyamiva tu me hRdayasyeti tAmajJapayattA sa skRte'hatAM tadvAva tau tarhyakAmayetAM kAmasani sAma saumitraM kAmamevaitenAvarundhe // 6 // sumitraH san krUramakarityenaM vAgabhyavadatta zugArthatsa tapo'tapyata sa etatsaumitramapazyattena zucamapAhatApazuca 7 hate saumitreNa tuSTuvAnaH // 10 // 4. indrAtikramajam Sk. 5. asmatto nirgatyAsmadIyaM zatruM zocayatu / yadvA asmadIyaM pApaM zozucat, zokagrastaM sadvinazyatu Sy. apapUrvaH zuciratra sAmarthyAdapanayane / vyatyayena ca prathamapuruSaH / apanaya Sk. 6. api cAsmAkaM dhanam ... samantAt.. prakAzaya / uktArthamapi vAkyamAdarAtizayadyotanAya punaH paThyate / avazyamasmAkamadhaM vinazyatviti Sy. he agne zuzugdhi A / zagdhIti yAcyAkarmA paThitaH / yAcchAyA cAtra tatpUrvakaM dAnaM lakSyate / AkArazcAtra maryAdAyAm / maryAdayA dehItyarthaH / ... athavA zuzugdhIti zucereva dIptyarthasyedaM rUpam / ... . dIpyasva Ahara ca dhanamityarthaH Sk. ... 7. sanam P. D. M. 8. 0trIyA M. C. iha tAvalloke Sk. 10. paraloke Sk. 11. 0 mArge ca chAdanecchayA M. 12. yadvA sukSetriyA zobhanadeza sambandhinA For Private and Personal Use Only devayajanalakSaNahaviSAgni yajAmahe Sy. etAni sarvANyasmabhyaM dehItyarthaH Sk. 13. ava P. 14. vinazyatu Sy. 15. aghaH P. Page #547 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 492 [ 1.7.5.6. I.97.6.] pra yadbhandiSTha eSAM prAsmAkosazca sUrayaH / apa naH zozucadudham // 3 // pra yad bhndissttH| yasmAdaham / eSAM stotRNAm / atizayena stotA yasmAt / ca / aasmaakiinaaH| stotaarH| prstuvnti| pra yatte agne sUrayo jAyemahi pra te vayam / apa naH zozucadudham // 4 // pra yat te| yasmAt / agne ! tv| stotAraH / prajAyante / vayaM ca tathA / stotAraH sntH| prjaayemhi| pra yadagneH sahasvato vizvato yanti bhAnavaH / apa naH zozucagham // 5 // prydgneH| yasmAt / agneH| bhAnavaH / sarvataH / prayanti / balavantaH / tvaM hi vizvatomukha vizvataH paribhUrasiM / apa naH zozucagham // 6 // tvaM hi| tvam / hi| sarvatomukhaH / srvtH| pribhvsi| 1. bhandiSuH P. bhaniSThaHD. 2. yathA Sy. | 11. V. Madhava ignores apa etc. yaditi vyatyayena npuNsktaa| yo'yam Sk. | 12. gne D. M. 13. yaditi SaSThyA 3. essaam| anudAttatvAdAdezo'yaM prakRta- lugdrssttvyH| yasyAgneH Sk. syaagneH| vyatyayena caikavacanasya sthAne | 14. 0gne M. 15. sarvasmAdapi pradezAt Sy. bhuvcnm| asyAgnaH Sk. 16. 0yA0 M. prakarSaNodgacchanti Sy. 4. madhye'yaM kutsaH . . .prakarSaNa stotRtamaH Sy. prakarSeNa gacchanti Sk. 5. mAkInAH P. evam Sy. asmadIyAzca 17. The proper reading should putrAH pautrAzca pitRpitAmahaprapitAmahA be blvtH| vaa| ye'syAgnendiSThAH Sk. zatrUnabhibhavataH Sy. balavataH Sk. 6. prakarSeNa stotRtamA bhavanti Sy. 85. V. Madhava ignores 379 etc. 7. V. Madhava ignores apa etc. 16. tvm| hi| omitted by P. 8. yaditi vyatyayena napuMsakatA, ekavacanaM hizabdo ysmaadrthe| yasmAttvam Sk. c| prakarSeNa ye Sk. 20. 0kha P. srvtojvaalH| tava mukhasthAnI6. putrapautrAdirUpeNa bahuvidhA bhavanti Sy. / yAnAM jvAlAnAM na kutrApi pratihatirasti ycchndshrutestcchbdo'dhyaahaaryH| te | Sy. 21. sarvasmAdapyupadravajAtAt Sy. jAyemahi / prajAM praapnuyaametyrthH| te| 22. asmAkaM parigrahItA bhava / rakSako bhaveSaSThInirdezAdatra prasAdena svabhUtA veti / tyarthaH Sy. stotRNAM ... prigrhiitaasi| vaakyshessH| tava prasAdena svabhatA vA yasmAditi vcnaattsmaaditydhyaahaarym| vayama Sk. tasmAt Sk. 10. putrapautrAdibhirupetA bhavema Sy. / 23. V. Madhava ignores apa etc. For Private and Personal Use Only Page #548 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1.7.6.1. ] 463 [ I.98.1. dviSo no vizvatomukhAti nAve pAraya / apa naH zozucadham // 7 // dviSo nH| zatrUn / asmAn / sarvatomukha! naavev| atipAraya / sa naH sindhumiva nAvayAti parpA svastaye / apa naH zozucagham // 8 // ___ sa naH sindhum| sH| asmAn / ndiimiv| naavaa| atipAraya zatrUn / 10 11 avinaashaay| I.98. paizvAnarasya sumatau syAma rAjA hi kaM bhuvnaanaambhishriiH| ito jAto vizvamidaM vi caSTe vaizvAnaro yatate sUryeNa // 1 // vazvAnarasya / vaizvAnarasya / kalyANyAM mtau| vayaM syAma / raajaa| hi| asau bhtaanaam| 1. asmAkam Sk. here to indicate the end of 2. 0khA M. the nintyseventh hymn. No 3. nAvA ... nadImiva Sy. such number is given in P. 4. 0yaH M. atikramya ... zatrurahitaM and M. pradezaM ... prApaya Sy. 12. vizveSAM narANAM lokAntaranetRtvena svAdviSa iti karmazruteratIti copasargA- mitvena vA sambandhino'gneH Sy. dyogyakriyApadAdhyAhAraH / atItya nAveva vizvAnarau madhyamottamAvucyate / tAbhyAM paary| ya thA kazcit kaJcinnAvA prabhavatIti vaishvaanro'ymgniH| azapArayedevamasmAMstvaM paary| sarvAbhi- ninAbhihanyamAnAd vRkSAd yo'gnipretAnAM pAraM nayetyarthaH Sk. guhyate sa vaidyutaatprbhvti| yastu 5. V. Madhava ignores apa AdityAbhimukha Adarza maNau vA sa etc. aadityaatprbhvti| tena vizvAnara6. na P. prabhavatvAdagneridaM guNAbhidhAnaM vaizvA7. yaM tvAmastoSma saH Sk. narasyeti Sk. 8. yathA kazcit kaJcit sindhu nAvA | 13. zobhanAyAmanugrahAtmikAyAM buddhau Sy. ____ pArayed evam Sk. zobhanAyAmanugrAhyabuddhau Sk. 6. zatrurahitaM pradezamasmAn prApayetyarthaH Sy. | 14. anugrAhyatvena vartamAnA bhavema Sy. 10. 0zaya P. api nAzaya M. syAmetyAzAsmahe Sk. 11. V. Madhava ignores apa | 15. svAmI Sy. IzvaraH Sk. etc. 16. hizabdo yasmAdarthe Sk. Ms. D. puts the figure // 7 // | 17. bhuvanAnAM lokAnAm Sk. For Private and Personal Use Only Page #549 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra I.98.2. ] www.kobatirth.org [ 1.7.6.2. 1 abhishrynniiyH| itH| jaatH| srvm| abhivipshyti| vaishvaanrH| sNytte| suuryenn| prAtarAdityAtmanA jAyamAnaH / sarvaM pazyati / tataH / ' amuSya razmayaH prAdurbhavanti / ato'syArcI Si / tayorbhAsotsaGgamaM dRSTvA vadati saMyatate' iti / * rakSatu / 464 pRSTo di'vi pRSTo a'gniH pR'thi'vyA' pR'STo vizvA' oSa'dhI'rA vi'veza / vaizvA'na'raH saha'sA pR'STo a'gniH sa no' divA' sa ri'SaH pA'tu' nakta'm // 2 // 10 pRSTo divi / dyuloke / saMspRSTaH / bhUmyAM c| pRSTa eva / vizvAH / oSadhIH / Aviveza / vaizvAnaraH / balena / sampRktaH / asmAt / agniH / ahani / rAtrau ca / hiMsakAt / 11 12 13 1 4 15 16 Acharya Shri Kailassagarsuri Gyanmandir 1. 0NIyeto P. 0 NIye'to M. Abhimukhyena sevitavyaH Sy. 2. ito'smAdaraNidvayAjjAtamAtra eva Sy. ita oSadhivanaspatibhyo'raNibhyAM vA jAtaH Sk. ito jAtaH sarvamidamabhivipazyati / vaizvAnaraH saMyatate sUryeNa / rAjA yaH sarveSAM bhUtAnAmabhizrayaNIyastasya vayaM asararta kalyANyAM matau syAmeti / N. 7. 22. 3. 0 pazyanti D. pazyati / prANinAM kRtAkRtapratyavekSakatvAt / antarNyartho vA sAmarthyAccakSiH ? ( dRzi : ) / darzayati / prakAzayatItyarthaH Sk. 4. saMgacchate Sy; Sk. 5. jAyamAnaM M. 6. pArthivasyAgnestejAMsyudgacchanti sUryakiraNAzcAdhomukhaM prasaranti Sy. 7. ita imamAdadhAtyamuto'muSya razmayaH prAdubhavantIto'syAciSastayorbhAsoH saMsaGga dRSTvaivamavakSyat N.7.23. 8. vaSTo D. ayaM vaizvAnaro'gniH... AdityAtmanA pRSTa:... yadvA niSikto nihito vartate Sy. pRSTaH stuto'gniH devaH Sk. 6. vi loke D. ... 10. vRSTa D. tathA pRthivyAM bhUmau gArhapatyAdirUpeNa pRSTaH saMspRSTo nihito vA Sy. pRSTo'gniH pRthivyAM manuSyaiH Sk. 11. pAkArthamantaH praviSTavAn / antaH praviSTena pArthivenAgninA hi sarvA oSadhayaH pacyante Sy. sarvastotRbhizca pRSTaH san... sarvAsvoSa - dhavantarlIna ityarthaH Sk. 12. sahasA pareSAmasAdhAraNena balena Sy. stotRgatena stutikaraNasAmarthyena / svagatayA balavattayA stuta ityarthaH Sk. 13. agnIrAtryau P. agnIrahani D. agnirAtrau M. For Private and Personal Use Only 14. Omitted by P. and M. 15. hiMsAta: .. vA Sk. 16. V. Madhava ignores agniH / saH / naH and saH Page #550 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 465 1.7.7.1. ] [ I.99.I. vaizvAnara tava tatsatyamastvasmAtrAyo maghavAnaH sacantAm / tanno mitro varuNo mAmahantAmaditiH sindhuH pRthivI uta dyauH // 3 // vaishvaanr| tava / tat / satyam / karma stotRSu bhvtu| asmAn / dhnaani| dhnvntH| ca / sevntaam| ____I.99. jAtavedase sunavAma somamarAtIyato ni dahAti' vedaH / sa naH parSadatiM durgANi vizvA nAveva sindhuM duritAtya'gniH // 1 // jaatvedse| kazyapo maariicH| jaatdhnaay| sunvaam| somam / sa araatitvmicchtH| bhsmiikroti| dhanam / saH / asmAn / vizvAni / durgANi sthAnAni / naavaa| nadIm / iv| karNadhAro'titaratu / duHkhAni ceti / 14 15 16 1. vaizvAnara tava is added after tava | nidahAti nizcayena dahati bhsmiikroti| ____by D. somo dddityrthH| sa naH parSadati 2. tadasmAbhiH kriyamANaM karma Sy. durgANi vizvAni durgamAni sthAnAni yad vayaM brUmastat Sk. nAveva sindhuM nAvA sindhuM sindhuM nAvA 3. tvaM tatsatyatayA pratipadyasva / pratipadya ca nadI jaladurgAM mahAkUlAM tArayati / ___sampAdayetyarthaH Sk. 4. dhanavadatipriyAH putrAH Sy. duritAtyagniriti duritAni tArayati 5. dhanAnyasmAkaM bhavantu / rAjAnazca pari N.7. 20. cArakabhUtA bhavantvityarthaH Sk. 8. kazcavo M. 6. V. M. ignores tt| nH| mitraH | 6. nvomaM D. 10. sorautitvam D. etc. * araati'ytH| PP. 11. arAtiradAnaM hvissH| tAM kaamymaansy| 7. jAtavedasaH M. ___somamadadata ityarthaH Sk. jAtavedase jAtAnAmatpattimatAM sarveSAM | 12. vedaM . . . jJAnaM vA Sk. veditre| yadvA jAtaH sarvaiH prANibhirjAya- | 13. durgamanAni bhoktumazakyAni duHkhAni Sy. mAnAya ... jAtaprajJAya vAgnaye Sy. / 14. yathA kazcitkarNadhAro grAhAdibhiutpannaprajJAya vA agnaye Sk. rduSTasattvairAkulitAM nadI nAvA tArajAtavedasa iti jAtavedasyAM vaivaM jAta- | yati tadvat Sy. vedase'rcAya sunavAma sommiti| prasa- | 15. atipArayatu Sy; Sk. vAyAbhiSavAya somaM rAjAnamamRtama- | 16. duHkhahetubhUtAni pApAni Sy. rAtIyato yajJArthamiti smo (0manismo) / pApAni Sk. For Private and Personal Use Only Page #551 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir I.100.2. ] [ 1.7.8.2. I.100. sa yo vRSA vRSNyabhiH samaukA maho divaH pRthivyAzca samrAT / satInasatvA havyo bhareSu murutvAnno bhavatvindre UtI // 1 // sa yo vRssaa| RSayasteSAM gotraM ca sUkte bhaviSyanti / sH| yH| vrssitaa| vrssnnkushlmrudbhiH| shitH| mhtH| divH| pRthivyaaH| c| IzAnaH / sndhitblH| hvAtavyaH / snggraamessu| marutvAn / nH| bhvtu| indro'smin yuddhe / 10 11 rkssnnaay| yasyAnAtaH sUryasyeva yAmo bharaibhare vRtrahA zuSmo asti / vRSantamaH sakhibhiH svebhirevairmarutvAno bhavatvindra UtI // 2 // ysyaanaaptH| ym| gacchantam / sUryamiva / anye na vyApnuvanti yasya vaa| saGgrAme saGgrAme / zatruhantR / balam / asti / vaSitRtamaH / svaiH / sakhibhiH / gantRbhiH / marudbhiH shitH| 33 24 5. Omit 1. yorva0 M. sa yo vRSA omitted | 12. indraH omitted by P. by P. and D. 13. avitA rakSitA Sk. 2. ti P. M. 14. 0nA v (pa) taH P. 3. sa iti tacchabdazcaturthe pAde sambandha- yasyendrasya ... gatiH...parairaprAptA Sy. yitavyaH Sk. | 15. yathA sUryasya gatiranyairna prAptuM zakyate 4. kAmAnAm Sy. ya indrH|... varSitA tadvat Sy. ____ kAmAnAm / stotRbhyo dAtetyarthaH Sk. | 14-16. yasyendrasya anApto'prAptapUrvaH kena5. vRSNibhavairvIyaH Sy. cicchtrunnaa| sUryasyeva yAmo rathaH Sk. vRSNyamityapaThitamapi blnaam| balaiH | 17. sazrame M. smvetH| atyantabalavAnityarthaH Sk.. 6. samyak samavetaH saGgataH Sy. 19. zatrUNAM hantA Sy. 7. zanaH P. IzanaH D. 20. sarveSAmasurANAM zoSaka: Sy. 8. stiinmityudknaam| udakasya satvA | 21. 0ma D. M. sAdayitA gamayitA Sy. atizayena kAmAnAM varSitA Sy. stiinmityudknaam| ... vRSTilakSaNa- ycchbdshrutestcchbdo'dhyaahaaryH| saH Sk. syodakasya dAtA Sk. 22. mitrabhUtaiH Sy. marudAsyaH saha Sk. 6. sarvaiH stotRbhiH Sy. jayArtham Sk. | 23. evazabdo'tra kAmyavacanaH pAlayitR10. marutvA marutvAn P. vacano vaa| kAmayitavyaH pAlayitRmarudbhiH sahitaH Sk. bhirvA Sk. 11. asmAkam Sk. | 24. V. Madhava ignores no etc. For Private and Personal Use Only Page #552 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 467 1.7.8.4. ] [ I.100.4. divo na yasya' retaso durdhAnAH panthAso yanti zavasAparItAH / taravaiSAH sAsahiH pauMsyaibhirmurutvAno bhavatvindra UtI // 3 // divo na yasya / dhuloksy| iv| yasya / udakAni / kSarantaH / razmayaH / yanti / balena shtrubhirprivRtaaH| sa tIrNazatruH / sahanazIlaH / balaH so aGgirobhiraGgirastamo bhUdvaSA vRSabhiH sakhibhiH sakhA san / RgmibhigmI gAtubhijyeSThau murutvAnno bhavatvindra UtI // 4 // so anggirobhiH| agnirapsu jaato'nggirobhyH| vrisstthH| abhvt| indraH pumAMzca / pumbhyaH / atizayena sakhA / stotavyebhyaH / stotavyaH gaatvyebhyH| atizayena geyaH / " * shvsaa| apri'itaaH| PP. etc. 1. yathA dyotamAnasya sUryasya kiraNA vRSTiM | 13. so'Ggi M. kurvanto nabhaHsthalAnnirgacchanti tadvat Sy. | 14. aGgiraHsu P.D. diva iti paJcamI Sk. aGganti gacchantItyaGgiraso gntaarH| 2. nazabdaH . . . padapUraNaH Sk. tebhyo'pi...atizayena gantA bhavati Sy. 3. yasyetyetat zavasetyetena smbdhyte|| atizayenAGgirasAM stutyatayA sambandhI ___ dhulokAd yasyendrasya balena Sk. Sk. 15. bhavati Sk. 4. udantAni P. vRSTyudakAni Sy. | 16. varSitRbhyo'pyatizayena varSitA Sy. vRSTilakSaNAnyudakAni Sk. varSitA Sk. 17. purAMzca P. 5. rakSantaH P. D. M. 18. kiidRshairnggirobhiH| vRSabhirvarSaNa6. panthAso vRSTipatanamArgAH Sk. svabhAvakaH Sk. 7. nirgacchanti dhulokAditastataH prasa- | 16. samAnakhyAnebhyo mitrabhUtebhyo'pi sakhA ___ ranti Sy. pRthivIM prati gacchanti Sk. atizayena hitakArI Sy. 8. sahitAH Sy. kasya ? saamrthyaadnggirsaamev| sarva6. prernbhigtaaH| duSprApA ityarthaH Sy. stotRNAM vA Sk. zavasA aparItA apagatA vRSTiprati- 20. 0bhyA D. arcanIyebhyo'pi Sy. bndhkrrsuraadibhirpraaptaaH| dhulo- | 21. arcanIyaH Sy. Rca stutau| arcanamRk kAdyasya prasAdena svaH pathibhirapratiba- stutiH| tadvadbhiH stutimAn Sk. ndhA vRSTiH patatItyarthaH Sk. | 22. stotavyebhyo'pi Sy. gAtubhirgantRbhi10. jitazatruka ityarthaH Sy. dveSTaNAM zatrUNAM phaMghAnasurAn vA prati Sk. vadhArthamabhigantA hantA vetyarthaH Sk. | 23. bhe... yaH M. stotavyaH Sy. 11. zatrUNAmabhibhavitA Sy. jyeSTha RddhatamaH prazasyo vAtizayena Sk. atyarthamabhibhavitA zatrUNAm Sk. 24. V. Madhava ignores sakhibhiH 12. V. Madhava ignores marutvAn / and marutvAn etc. 32 For Private and Personal Use Only Page #553 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 498 [ 1.7.6.1. I.100.6. ] sa sUnubhirna rudrebhiRbhvA nRSAyai sAsahvA~ amitrAn / sanILebhiH zrava'syAni tUrvanmurutvAno bhavatvindra UtI // 5 // sa suunubhiH| saH / putraiH / iv| mrudbhiH| bhaasmaanH| abhibhavan / zatrUn / yuddhe| smaansthaanairmrudbhiH| annnimittaanyudkaani| prerayan / sa mainyumIH samadanasya kartAsmAkaibhartRbhiH sUrya sanat / asminnahuntsatpa'tiH puruhUto murutvAnno bhavRtvindra UtI // 6 // sa mnyumiiH| sH| shtruunnaambhimaatihaa| saGgrAmasya / kartA / asmadIyaiH / bhttttH| suurym| sNyojytu| asmin / yuddhdivse| stptiH| puruhUtaH / 1 . 15 1. rudraputraH Sk. krodhanAma vA mnyushbdH| krodhena 2. mahAn Sy. Rbhuriti medhaavinaam|| zatrUNAM hiMsitA Sk. vyatyayena caatraikvcnm| RbhubhiH | 11. samaditi saGgrAmasya nAmasu paThitam / medhAvibhiH Sk. samacchabdasya samadanazabdaH paryAyo draSTa3. abhibhUtavAn Sy. vyaH Sk. atyarthamabhibhavan Sk. 12. manuSyarRtvigAkhyaH saha Sk. 4. asurAdIn Sk. 13. sUryaprakAzaM ... sambhaktaM krotu| zatru5. nRbhiH puruSaH soDhavya saGgrAme Sy. puruSastu dRSTinirodhakamandhakAraM saMyo naro yatrAbhibhUyante sa nRSAhyaH saGgrAma- jayatu Sy. statra Sk. smbhjtaam| sUryasya hi yAgAdikarma6. shrvo'nnm| tatra sAdhUni zravasyAni nirvRttiH phlm| tadartha hasAvudeti / meghavRndAni Sk. sarvaH sUrya udite yAgaM nivrtyti| 7. meghAt pracyAvayan Sy. tenAsau sambhakto bhavati nAnyena / samAnasthAnairmarudbhiH saha meghavRndAni ca ato'tra sUrya sanaviti sambhajanena ghnannityarthaH Sk. tadudayaphalabhUtayAganirvRttiH prtipaadyte| 8. V. Madhava ignores marutvAn asmadIyairRtvigbhissaha devatAtvamApanna etc. indraH sUryodayaphalabhUtamasmadIyaM yAgaM 9. Omitted by M. nivartayatvityarthaH Sk. 10. manyoH kopasya nirmaataa| yadvA abhi- | 14. yAgadivase Sk. manyamAnasya zatrohiMsakaH Sy. 15. satvatiH D. tpatiH M. prajApateH putro manyu m| taM prajApatiH satAM pAlayitA Sy; Sk. sainApatye niyuktvaan| tena sahendro | 16. bahubhiryajamAnarAhUtaH Sy. nijaghAneti / tdetducyte| mI hiMsA- 17. V. Madhava ignores maruyAm / manyunA saha minAtIti mnyumiiH| tvAn etc. For Private and Personal Use Only Page #554 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir / yee 10 1.7.6.3. ] [ I. 100.8. tamUtayo raNayaJchUra'sAtau taM kSemasya kSitayaH kRNvata trAm / sa vizvasya karuNasyeza eko murutvAnno bhavatvindra UtI // 7 // tmuutyH| tam / mrutH| ramayanti / yuddhe / tmev| kssemsy| trAtAram / mnussyaaH| akRnnvt| sH| vizvasya / krmnnH| eka ev| ISTa / " tamapsanta zava'sa utsaveSu naro naramavase taM dhanAya / so andhe cittamaMsi jyotirvidanmarutvAno bhavatvindra UtI // 8 // tmsnt| tam / vyApnuvan / balasya / udyogessu| mnussyaaH| netAram / rakSaNArtham / tameva / dhanArtham / sa yuddhe| andhe| tamasi snyjaate| prakAzam / lmbhyti|' * karuNasya / iishe| PP. balavatAM saGgrAma utsava ev| athavA 1. indram Sy; Sk. utsaveSvityucchabdo'bhItyetasya sthaane| 2. marudAdisenA Utaya ihocyante / tAHSk. balasya smbndhissvbhissvessu| balena yeSu 3. yadvA 'prahara bhagavo jahi vIrayasva' yajJeSvabhiSUyate somastatretyarthaH Sk. ityevaMrUpaM zabdamindramuddizya kurvanti Sy. | | 14. saGgrAmeSu Sy. 15. stotAraH Sy. zabdayanti vA Sk. 16. jayasya Sy. manuSyAkAram Sk. 4. zUrairvIrapuruSaH sambhajanIye saGgrAme Sy. | 17. annArtha rakSaNArtha vA Sy. 5. rakSaNIyasya sarvasya dhanasya Sy. 18. AdhyAnarahite cittavyAmohakare'pi 6. sarvadAparityaktAram Sk. ___saGgrAme Sy. 7. kurvanti Sy. 16. dRSTipratibandhake Sy. yAgaiH stutibhizca kurvnti|... 20. vijayalakSaNaM prkaashm|... tasmAttameva yAgazca stutibhizca sarvadA manuSyAH | prApnuvantItyarthaH Sy. sUryAkhyam Sk. kSemasya kartAraM kurvantItyarthaH Sk. 21. labha0 M. 8. abhimataphalaniSpAvanarUpasya Sy. jJAtavAn labdhavAn vaa|... athavava6. 0STaH M. sarvakarmaNAM vRSTinibandhana- manyathAsyA Rco'rthyojnaa| apsanteti ____tvAd vRSTezca kevalendrAyattatvAt Sk. bhaseH psAtervA bhakSaNArthasyedaM ruupm| 10. V. Madhava ignores marutvAn zavasa ityapyantItamatvarthaM prathamA____etc. bahuvacanAntaM drssttvym| balavanto 11. 0maphsa0 P. 0ntaH M. bhkssyntyutsvessu| balavanto manuSyA 12. bhasa bhakSaNadIptyoH / stutibhirdIpa- utsaveSvapi tmevendrmupjiivntiityrthH| ynti| uttejayantItyarthaH Sk. kimartham ? avase trpnnaayaatmnH| tameva 13. zava iti 'blnaam| sAmarthyAccA- | dhanAya Sk. traantiitmtvrthH| SaSThIbahuvacanA- | 22. V. Madhava ignores cit| ntazca / balavatAmutsavabhUteSu snggraamessu|| and marutvAn etc. For Private and Personal Use Only Page #555 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 500 1.100.11. ] [ 1.7.10.1. sa sa'vyena' yamA'ti' vrAdha'tazci'tsa da'ci'Ne saMgR'bhItA kR'tAni' / sa kIriNAM citsanitA dhanA'ni ma'rutvA'no bhava'tvindra' UtI // 6 // kSa sa svyen| sH| vAmene hsten| vardhamAnAn zatrUn / niycchti| saH / yajamAnaiH kRtAni havIMSi / saMgRhNAti / saH / stotAramuddizya / bhajate / zatrudhanAni / 8 EUR sa grAme'bhiH' sani'tA' sa rathe'bhirvi'de vizvA'bhiH kR'STabhi'nva'dya / sa po'syaibhirabhi'bhU'raza'stIma'rutvA'no bhava'tvindra' UtI // 10 // Acharya Shri Kailassagarsuri Gyanmandir 14 sa graamebhiH| sH| sainikaiH / bhajate zatrUn / saH / rathaiH / jJAyate ca / vizvaiH / manuSyaiH / 15 16 17 asminnahani / kSipram / saH / balaiH / abhibhavati / zatrUn / 1 sa jA'mibhi'ryatsa'majA'ti pI'Lhe'mibhirvA puruhUta evaiH / a'pA' to'kasya' tana'yasya je'Se ma'rutvA'nno bhava'tvindra' U'tI // 11 // 23 sa jaamibhiH| saH / bandhubhiH / yadi / saGgacchate / saGgrAme / ajAmibhiH / vA / puruhUtaH / 1. vAmaha0 P. 3. 0cchasIti M. 2. hiMsato mahataH Sy. mahato'pi Sk. gRhNAtItyarthaH Sk. 4. 0Nena M. dakSiNena hastena Sk. 5. karotiratra sAmarthyAt svIkaraNe draSTavyaH / saGgrahaNazIlaH svIkRtAnAM, mahato'pi zatrUnayatnena nigRhNAtItyarthaH Sk. 6. Omitted by D. kIriNA cit kIrtayitrA stotrA ca stutaH san dhanAni sanitA pradAnazIlo bhavati / haviSpradAtRNAmiva stotRRNAmapi dhanaM prayacchatItyarthaH Sy. 7. caturthyarthe cAtra tRtIyA / stotre Sk. 8. sambhajate will be a better reading. SaNu dAne / dAnazIlo dhanAnAm / nityaM dhanAni dadAtItyarthaH Sk. e. V. Madhava ignores marutvAn etc. 10. saMgrA0 M. P. 11. marutsaGghaiH saha Sy. 12. phalAnAM pradAtA bhavati Sy. 13. indrasambandhibhiH karaNabhUtaiH Sy. grAmebhI rathebhiriti dvitIyArthe tRtIyA / sa grAmAn sanitA dAtA / sa eva rathAn Sk. 14. jAyate M. ityevamahaM vide jAnAmi Sk. 15. saM P. sam M. 16. azaMsanIyAn Sy. abhibhavitA . azaMsitRRNAm Sk. 17. V. Madhava ignores marutvAn For Private and Personal Use Only ... etc. 18. jAjAmabhi: M. 16. samAnajAtIyaiH saha Sk. 20. yadA Sy. yasmAt Sk. 21. saGgacchate saGgrAme missing M. 22. asamAnajAtIyairvA saha / atibalatvAt samAnajAtIyai rasamAnajAtIyaizca yudhyata ityarthaH Sk. 23. bahubhiryajamAnaM rAhUtaH Sy. saha evAH kAmAH / tairnimittabhUtairbahubhirAhUtaH / abhilaSitakAmaprAptyarthaM bahubhiryajamAnairAhUta ityarthaH Sk. Page #556 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1.7.10.3. ] [ I.100.13. mrudbhiH| apAm / putrasya / pautrasya ca / jayAya bhavati lambhayati vRSTiM putrapautrau ca rakSati / sa vajrabhRddesyuhA bhIma ugraH sahasracetAH zatanIya RbhvA / camISo na zava'sA pAJcajanyo murutvAnno bhavatvindra UtI // 12 // sa vjrbhRt| sH| vajrabhRt / asurANAM hntaa| bhyngkrH| udgunnH| shsrprjnyH| zatanayanaH / dIptaH / somaH / iv| blen| paJcajanahitaH / tasya' vajraH krandati smatsvarSA divo na tveSo vathaH zimIvAn / taM saMcante sanayastaM dhanAni murutvAnno bhavatvindra UtI // 13 // tasya vjrH| tsy| vjrH| zabdaM kroti| shobhnH| iv| diiptH| shbdH| 1. evAH kaamaaH| tainimittabhUta : Sk. 11. camase rasAtmanAvasthitaH soma iva Sy. 2. teSAmubhayavidhAnAmapAm-indraM prApnuvatAM cameH, rAtezca camrISo rAjA agnirvA puruSANAm Sy. ihocyate / sa hi sarvamatti dadAti ca Sk. yasmAditi vacanAttasmAdityadhyAhAryam / 12. gandharvA apsaraso devA asurA rakSAMsi tasmAdatibalavattvAd apAm Sk. paJca jnaaH| niSAdapaJcamAzcatvAro 3. jayA M. varNA vaa| teSu rakSakatvena bhavaH Sy. jayazcAtra praaptirbhipretH| apaH putrAn paJcajanA niSAdapaJcamAzcatvAro ___ pautrAMzca jetum| prAptumityarthaH Sk... vrnnaaH| tebhyo hitaH paanycjnyH|...ythaa 4. kima vaktavyamasmAkaM stotRtamAnAM rAjAgnirvA svena balena paJcabhyo'pi ___jayo bhavatIti Sy. janebhyo hitastadvadindra ityarthaH Sk. 5. V. Madhava ignores marutvAn | 13. V. Madhava ignores marutvAn ____etc. 6. anyardhartumazakyasya vajrasya bhartA Sy. ___ * svH'saaH| PP. 7. upakSapayitRNAm Sy. 14. smat, bhRzaM krandati, zatrUnAkrandayati 8. lavajaH P. D. sarvajJa ityarthaH rodayatItyarthaH Sy. asurAn nan Sy. Sk. sahasramiti bhunaam| bahuprajJaH Sk. | 15. zobhanasyodakasya dAtA divo na divaH 6. bahustutirbahuvidhaprApaNo vA Sy. sambandhI sUrya iva Sy. prazastaHSk. zatamiti bhunaam| nIthazabdo'pi 16. divo na dhulokasyeva ca tasyendrasya stutivcnH| bahustutiH Sk. tveSo dIptiH Sk. 10. uru bhAsamAno mahAn vA Sy. 17. 0ptaza0 P. D. M. Rbhvaa| apaThitamapi mahannAmaitad draSTa- zabdasya garjanalakSaNasya kartA Sy. vym| mahAMzca Sk. gajitalakSaNaH Sk. etc. For Private and Personal Use Only Page #557 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 502 [ 1.7.10.5. I.100.15. ] 502 karmavAnindraH / tam / sevante / daanaani| tm| dhanAni / yasyAjasraM zavasA mAnamukthaM paribhujadrodasI vizvataH sIm / sa pAripatkratubhirmandasAno marutvAno bhavRtvindra Uto // 14 // ysyaajnm| ysy| anavaratam / shvsaa| maanm| atiprshsym| paribhuja ? / dyaavaapRthivyo| sarvata eva parigRhya svayameva dyAvApRthivyorIzvaro bhvti| sH| pArayatu / krmbhiH| modamAno'smAn / na yasya devA devatA na martA prApazcana zava'so antamApuH / sa parikkA tvakSasA mo vizva murutvAnno bhavatvindra UtI // 15 // na yasya devaaH| na / yasya / devA IzvarA bhavanti / devtvsy| naapi| maaH| aapH| 1. 0ndra M. | 12. paribhujat is suggested. sarvato zimI iti krmnaam| lokAnugrAhakeNa| bhunakti pAlayati sa indraH Sy. karmaNA yuktaH Sy. paripAlayati Sk. vRSTilakSaNena karmaNA tadvAn Sk. | 13. 0vyo I0. P. 2. tvaM M. yaH svena balena prazasyo janmana eva 3. 0nta P. prabhRti sarvataH kRtsnena dyAvApRthivI 4. dhanasya Sy. ? (vyau)paripAlayatItyarthaH Sk. 5. sanayo lAbhA dAnAni vA Sk. 14. asmAn duritAt Sy. pUrayatu Sk. 6. tad D. M. | 15. asmAbhiH kRtairyAgaH Sy. dhanAni sa eva labhate dadAti vaa| dha- prjnyaabhiH| atyantaprajJAn asmAn nAni ca tasyaiva santItyarthaH Sk. karotvityarthaH Sk. 7. V. Madhava ignores smt|| 16. stUyamAno'smAbhiH Sk. faa: and Herata etc. 17. V. Madhava ignores sIm * rovasI iti| PP. and marutvAn etc. 8. avaratam P. 18. 0vA M. 6. balena Sy. svena balena Sk. 16. indrasya ... balasya . . . avasAnaM devA 10. sarvasya paricchedakaM, sarveSAM balasyo- vasvAdyA devagaNA na ApuH, na Anazire pamAnabhUtaM vA Sy. tathA . . . manuSyAH . . . Apo'pi na nirmANaM janma vA Sk. prApuH Sy. indrasya Sk. 11. mAnamAtipra0 P. D. mamAnamAtiH | 20. kRtsnadevA nAnyApi kAciddevatA ... pra. M. balasyAntamApuH Sk. For Private and Personal Use Only Page #558 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 503 ' 1.7.11.1. ] [ I.100.16. api / balasya / antaM na / ApuH / saH / prarecakaH / balena / dyAvApRthivyoH / rohicchAvA sumadaMzurlalAmIvukSA rAya jAzvasya / vRSaNvanta bibhratI dhUrSu ratha mandrA ciketa nAhuSoSu vikSu // 16 // rohicchyaavaa| paJcAnAM bhrAtRNAmazvAvato (?) nirdishynte| rohit| shyaavaa| kalyANadIptiH 11 12 / Rz2Azvasya jysstthsy| dhanAya bhvnt| venA 17 dhisstthitm| rthm| dhuueN| bibhrtii| mdyntii| nhusskuljaataasu| prjaasu| RcAzvasya 1. caneti nipAto vAzabdArthe drssttvyH| vArSAgirA lkssynte| asmAkamUtrAzvapra ... yasyendrasya na kazcidapi balasyAntaM bhatInAM vArSAgirANAM dhanArthamityarthaHSk. jAnAti balasya vA sadRzo nAstI- 13. zreSThasya P. tyarthaH Sk. 14. tu P. 2. antaH M. 15. vRSTikAriNamindraM tatrArUDhaM jAnAtItyarthaH 3. nAvassu P. ___Sk. 16. 0tara0 P. D. M. 4. prerakaH M. 17. dhUSu M. atiriktaH Sk. yugasambandhiSu vahanapradezeSu Sy. 5. zatrUNAM tanUka; AtmIyena balena Sy. rthdhuraasu|...asmaakmjjaashvprbhRtiinaaN ___ zatrutanUkareNa balena Sk.. dhanArthamindreNa svarathadhurAsu niyuktA 6. lokadvayAvapyasya balamatiricyata satItyarthaH Sk. ityarthaH Sy. sakAzAt Sk. 18. harSavatI Sk. 7. V. Madhava ignores marutvAn / 16. nahuSA mnussyaaH| tatsambandhinISu...senAetc. lakSaNAsu prajAsu ... jnyaayte| IdRzyA8. rohitvrnnkaa| sAmarthyAdindrasya sva- zvapaGktyA yukta indraH saGgrAmeSvanugrAhabhUtA baDavA Sk. katayA prAdurbhavatItyarthaH Sy. 6. rohit, rohitavarNA zyAvA zyAmavarNA / nahuSa iti mnussynaam| teSu bhavAsu ubhayoH pArzvayorubhayavidhavarNayuktetyarthaH nAhuSISu nahuSanAmno vA rAjJaH svabhUtAsu Sy. 10. atidIrghAvayavA Sy. vikSu manuSyajAtiSu brAhmaNAdikAsu / prazastarazmiH Sk. saptamInirdezAd vartamAnamiti zeSaH / 11. azvabhUSaNayuktA vA Sy. manuSyalokamAyAtaM brAhmaNAnAM madhye lalAmazabdaH zreSThavacanaH puNDavacano vrtmaanmityrthH| athavA rohicchyaavaa| atyantazreSThA sapuNDA vA Sk. vetyAhutirabhidhIyate na bddvaa| somAjya puroDAzahavirlakSaNA lohitavarNA zyAvaetatsaMjJasya raajrsseH| ... vRSNA sektrA varNA cAtyantazreSThAhutirujjvalarUpatvAt indreNa yuktam Sy. prazastarazmirdhanArthamasmAkamajAzvaprabhRtIRjrAzvagrahaNena tatprabhRtayaH paJcApi / nAM vRSaNvantamindram Sk. 12. nmajJAzvasya N For Private and Personal Use Only Page #559 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 504 [ 1.7.11.2. I.100.17. ] baDavA prAdurabhUt / etattyatta indra vRSNa ukthaM vArSAgirA abhi gRNanti raadhH| RjrAzvaH praSTibhirambarISaH sahadevo bhaya'mAnaH surAdhAH // 17 // etttytte| tat / idam / tv| vaSituH / indrasya / stotram / vRSAgiraH putraaH| uccArayanti / prINanam / RcAzvaH / pArzvayoH sthitaiH stotrmuccaaryti| pArzvasthAnAM nAmAni, ambarISa iti / 1. bandhabA P. sNsiddhau| rAdhnoti samRddho bhavatyaneneti 2. antarNItaNyartho'tra ketatirdraSTavyaH / loDa rAdhaH Sy. the liT / ketayatu jJApayatu / dhanamRjAzva- raadhH| dhnnaamaitt| antarNItamatvartha prabhRtibhyo dehItyevamindraM brviitvityrthH| caitad drssttvym| havirlakSaNena dhanena bibhratI dhUrSu rathaM, gacchata indrasya dhuri dhnvt| havissaMyuktamityarthaH Sk.. gRhItvA ratham / nirndhaanetyrthH| ziSTa- 10. etatsaMjJo rAjarSiH ... RjrA gatipadayojanA tu sdRshii| athavA rohicchayA- manto'zvA yasya sa tathoktaH Sy. vetyAdi ? (dIni) mandrA ityasya vizeSa- 11. anyairRSibhiH saha Sy. NAni / mandrazabdaH stutivcnH| ... indra praSTizabdo'nyatra ekasyAmeva dhuri yo pratyArohatIti rohit| zyaG vRddhau| dvitIyo balIvardozvo vA niyujyate tasya zyAyata iti shyaavaa| indrArohiNI vAcakaH / iha tu pRcchayate'sAviti praSTiH parivRddhA mandrA stutirdhanArthamasmAkaM prakhyAta ucyte| prathamArthe caiSA tRtI RjAzvaprabhRtInAmindraM jJApayatu Sk. yaa| atyantaprakhyAta ityrthH| . . . 3. 0tatya0 P. D. athavA praSTiriti nedamRjrAzvasya 4. tyat te, iti smaanaarthii| tacchabda- vizeSaNam / kiM tahi? tRtIyA zrutezca yogyArthasambandho yacchabdo'dhyA- zruteH prasiddhibalAdrAdha iti ca karmahartavyaH / yaM janmana eva prabhRti kariSyAma zruteryogyArthamatra kriyApadamadhyAhAryam / iti saGkalpitavanta etattyat te indra Sk. vArSAgirAstvadartha stotramuccArayanti / 5. kAmAnAM varSituH Sy. vRSNe iti taccoccArayanto dhanaM praSTibhirva tAdarthya cturthii| tava varSayiturAya / heyuH| tAvaddhanaM dehi yAvacchakaTena tvAM varSayitAraM stotumityarthaH Sk. kaikasyAM dhuri dvau balIvardI niyujya 6. pRSA0 M. voDhuM zakyate naikakamityarthaH Sk. vRSAgiro rAjJaH putrA RJAzvAdayaH Sy. | 12. 0zva0 D. 7. 03: M. 13. nAmAMba. D. abi zabde Sy. 8. ti M. Atmana evAyaM parokSarUpeNa | 14. devaiH saha vartata iti sahadevaH . . . bhaya___ prathamapuruSeNa nirdezaH Sk. maanH| aibhI bhaye ... rAdha iti 6. saMrAdhakam, tvatprItihetu ... rAdha sAdha | dhnnaam| zobhanaM rAdho yasya Sy. For Private and Personal Use Only Page #560 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 505 1.7.11.4. ] [I.100.19. dasyUJchimya'zca puruhUta evairhatvA pRthivyAM zarvA ni bIt / sanatkSetraM sakhibhiH vitnyebhiH sanatsUrya sanadupaH suvjrH||18|| dasyUJchimyUn / upakSapayitan / bhattUn / ca / puruhUtaH / madbhiH saha / hatvA / pRthivyAm / hiNskH| nibrhytu| hntirgmnaarthH| prycchtu| mrudbhiH| prvRddhH| snt| suurym| sanat / udakAni c| indrH| vizvAhendrau adhivaktA nau astvaparihRtAH sanuyAma vAja'm / tanno mitro varuNo mAmahantAmaditiH sindhuH pRthivI uta dyauH // 16 // vishvaahendrH| srvdaa| indrH| asmAkam / adhivktaa| astu / ahiMsitAH zatrubhiH / 1. dasyUn zimyUna P. D. avadhIt Sy. ___ dasyUn chi . . . n M. hatavAn Sk. 2. dasyuzabdo'tra upakSapaNAhavacanaH, dasyateH | 10. samabhAkSIt Sy. kssyaarthtvaat| ye ca yoddhamupasthitAsta sambhaktavAnityarthaH Sk. upakSapaNamarhanti netre| yoddhamupasthitAnu- 11. mitrabhUtaiH Sy. pakSapayitavyAn vRtrAdInasurAn Sk. 12. zvetavarNaralaGkAreNa dIptAGgaH Sy. 3. zamayitan vadhakAriNo rAkSasAdIMzca / shvetrityrthH| athavA zu iti Azu Sy. zimIti krmnaam| yuzabdo- iti ca kssiprnaamnii| etirapi gatyarthaH / 'pyatra tdvdrthe| karmavatazca / svavyA- zuya eti sa shvitnyH| taiH| kSiprapAranita ? (ratAM) zca / yuddhaparAGmukhA- gAmibhirityarthaH Sk. nityarthaH Sk. 13. tasya vRtrasya hananena ... abhajata, prApta4. bahubhiryajamAnairAhUtaH Sy. vAnityarthaH Sy. bahvAhUtaHSk. sambhaktavAn Sk. 5. gamanazIlai: Sy. 14. vRtreNa tirohitam Sy. evaMstastaiH kAmargamanarvA Sk. 15. samabhajata Sy. 6. hantiratra gtyrthH| . . . gatvA Sk. 16. vRtraNa niruddhA apaH Sy. 7. 0ma P. vRSTilakSaNAzcApaH sambhaktavAn Sk. bhUmau vartamAnAn Sy. 17. V. M. ignores kSetram pRthivIzabdo'pi...pRthivyekadezabhUteSva- | 18. adhivacanaM pakSapAtena vcnm|... sarvasurapureSu drssttvyH| ... asurapureSvi- dAsmAkamindraH pakSapAtavacanayukto tyarthaH Sk. bhavatu Sy. 8. hiMsakena vajreNa Sy. AjJApayitA Sk. zaruzabdaH shrpryaayH| zaraNa Sk. | 19. 0ktA tvaM hiM0 P. D. 9. nabarha. P. akuTilagatayaH santaH Sy. For Private and Personal Use Only Page #561 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra I. 101.1. ] bhajemahi / annm| www.kobatirth.org 506 pra I. 11. pra ma'ndine' pitu'mada'ca'tA' vaco' yaH kR'SNaga'rbhA ni'raha'nnA'jizva'nA / a'va'syavo' vRSa'NaM' vajra'dakSiNaM ma'rutva'ntaM sa'khyAye havAmahe // 1 // 4 9 mndine| / kutsaH / proccArayata / mAdyata indrAya / somayuktam / stotram / yaH / RjizvAnaM ha 10 13 rAjAnamuddizya / kRSNAsuragarbhAstadbhAryAzca / nirahan kRSNo garbho yAsAM tAH kRSNagarbhAstA hatvA tena bhAryAsu niSiktAn garbhAnapyahan / pAlanecchavaH / varSitAram / vajrayuktadakSiNahastam / maru 15 16 17 tvantam / sakhyasiddhyartham / havAmahe / kutsasyendraH skhaa'bhvditi| "A da'syu'tA mana'sA yA'hyasta'm" ityatroktam / 1. SaNu dAne / dAnena cAtra tatpUrvako lAbho lakSyate / labhemahItyarthaH Sk. 2. havirlakSaNamannam Sy. 3. V. Madhava ignores tat / Acharya Shri Kailassagarsuri Gyanmandir : etc. Ms. D. puts the figure // 100 // here to indicate the end of the hundredth hymn. No such number is given by P. and M. [ 1.7.12.1. saha / athavA Rju zavati gacchatIti RjizvA vajraH / tena / athavA vRSTilakSaNA ApaH kRSNagarbhAH kRSNavarNasya meghasya garbhabhUtatvAt / tA nirahan / hantirgatyarthaH sAmarthyAccAtrAntarNItaNyarthaH / meghAt, nirgamitavAn / RjizvanA RjugAminA vajreNa Sk. 6. kRSNo nAma kazcivasuraH / tena niSiktagarbhAstadIyA bhAryA avadhIt / kRSNamasuraM hatvA putrANAmapyanutpattyarthaM garbhiNIstasya bhAryA apyavadhodityarthaH Sy. kRSNo nAmAsuraH / sa garbhabhUto'ntargato yAsAM senAnAM tAH kRSNagarbhAH / kRSNasahitA ityarthaH Sk. 10. kRSNAsuragarbhAstadbhAryAzca / nirahan / omitted by D. 0 statkAryA0 P. 11. kRSNAsura D. 12. 0rbhAH taM P. D. 13. 0pyavahaH M. 14. kAmAnAm Sy. 15. yajJayu0 P. D. M. P. D. manuSyANAM devaiH saha stutya - stotRlakSaNaH sambandhaH sakhyam / tadartham Sk. 17. stotumAhvayAma ityarthaH Sk. 16. 0dhya0 4. mandI mandateH stutikarmaNaH . prAcaMta mandine pitumadvaca: N. 4. 24. 5. RtvijAM cAyaM preSaH putrapautraprabhRtInAM vA / proccArayata he Rtvijo matputrapautraprabhRtayo vA Sk. 6. stutimate stotavyAyendrAya Sy. mandaH stutiH / tadvAn mandI / tAda caiSA caturthI / stutimata indrasyArthAya / stutyamindraM stotumityarthaH Sk. 7. havirlakSaNenAnnenopetam Sy. 8. RjizvanA etatsaMjJakena rAjJA sakhyA sahitaH san Sy. RjizvanA / Rjizva nAma vidathinaH putraH / tena | 18. RV. IV. 16.10 For Private and Personal Use Only Page #562 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1.7.12.3. ] 507 [ I.TOI.3. yo vyaMsaM jAhANena munyunA yaH zambaraM yo anpigraeNmava'tam / indro yaH zuSNamazuSaM nyANamarutvantaM sukhyAya havAmahe // 2 // yo vyasam / yaH / vyaMsamasuram / vikstaa| krodhena / ahan / yaH / shmbrm| yo vaa| pighum / ayajamAnam / indraH / yaH / shussnnm| anyairazoSyam / nihtvaaniti| yasya dyAvApRthivI pauMsyaM mahadyasya vrate varuNo yasya sUryaH / yasyendrasya' sindhavaH savati vrataM marutvantaM sakhyAya havAmahe // 3 // yasya dyaavaapRthivii| ysy| dyaavaapRthivyau| mahat / viirymnuvrtte| ysy| vrte| sUryaH / varuNazca vyApRtau bhavataH / yasya / indrasya / nadyo'pi / karma / sazcantyabhigacchanti / chAndaso nakAra . 30 23 lopH| 1. yo'pyaM sama M. 15. senAlakSaNaM balam Sk. 2. vigatabhujam Sy. 16. 0rtate P. M. 3. yo'pyaM samadhuraM M. mannuraM P. saakaangksstvaat| sazcatItyetat tRtIya4. vikarasyatA P. pAdasthamAkhyAtaM srvtraanussktvym| ___ atyartha hRSyatA Sk. sazcatItyayaM gcchtikrmaa| apratihataM 5. manyunAmnA prajApatiputreNa saha / athavA gacchatItyarthaH Sk. ... atyartha hRSyatA krodhen| pravikasatA | 17. prate M. niyamarUpe karmaNi Sy. krodhenetyarthaH Sk. vRSTilakSaNe karmaNi sati Sk. 6. arhan M. 18. 03 (pR) to M. 7. etatsaMjJamasuram Sy. varuNaH sshcti| kiM prati ? prakRta8. pim D. cIpram M. tvAd dyAvApRthivyAveva prati yajJAn etatsaMjJamasuram Sy. vA prti| vRSTau hi satyAM yajJAH prava6. avratamakarmANam / bhayAnizceSTamityarthaH / rtnte| tAMzca prati devatA gacchanti / Sk. 10. kRSNam P. D. sarvasya yasya ca vrate sUryaH sazcati yajJAn prati jagataH zoSakametatsajhamasuram Sy. udayAstamayadezau vA prati Sk. 11. zoSakarahitam Sy. | 16. 0vi P. anyena kenacid hantumazakyamityarthaH Sk. | 20. saptamyarthe prthmaissaa| vrate vRSTilakSaNe 12. 0tasyavA0 P. ___karmaNi satItyarthaH Sk.. nyavarjayat / samUlaM hatavAnityarthaH Sy. | 21. sazva * M. 13. V. Madhava ignores marutvantaM | 22. indreNAnuziSTAH pravahantItyarthaH Sy. etc. 23. thAsaso M. * dyAvApRthivI iti / PP. 24. V. Madhava ignores marutvantaM 14. divaM pRthivIM ca prati Sk. etc. For Private and Personal Use Only Page #563 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 508 I.101.5. ] [ 1.7.12.5. yo azvAnAM yo gavAM gopatirvazIya AritaH karmaNikarmaNi sthiraH / vIlocidindro yo asunvato vadho murutvantaM sakhyAya havAmahe // 4 // yo azvAnAm / yaH / azvAnAm / gavAM ca / patiH / svatantraH / yo vaa| saJjAtArAyudhaH? / yuddhe yuddhe| sthirH| yazca / indraH / dRddhsy| api| asunvataH / hntaa|" yo vizvasya jagataH prANataspatiyoM brahmaNe prathamo gA avindat / indro yo dasyUradharA~ avAtiranmurutvantaM sakhyAya havAmahe // 5 // yo vishvsy| yH| vizvasya / gcchtH| praanntshc| ptiH| yo vaa| aGgirobhyaH / puurvmev| pshuun| avindat pnnibhirphRtaan| indrH| yH| dsyuun| adharAn kRtvA / 17 avAhan / 1. yo a0 D. 9. asurAveH Sk. 2. gozabdo'trAbvacanaH somavacano vA stuti- 10. somAbhiSavamakurvataH Sk. vacano vA stotRvacano vaa| patizabdo- 11. V. Madhava ignores marutvantaM 'pyadhipativacanaH pAlayitRvacano vaa| etc. apAM vA somasya vA stutInAM vA | 12. prazvasataH prANijAtasya Sy. stotaNAM vA adhipatiH pAlayitA ! prANivargasya Sk. vetyarthaH Sk. 13. pAlayitA vA Sk. 3. IzitA Sk. | 14. brahmazabdo'tra brAhmaNazabdaparyAyaH tatpra4. Omitted by M.. bhRtivarNopalakSaNArthazceha drssttvyH| 5. stutibhiH pratyutaH prApto bhavati Sy. tAdarthya caiSA cturthii| brAhmaNAdInAM ri gatAvityasyAGtarvasyedaM rUpam / Agata caturNAmapi varNAnAmarthAya Sk. ityrthH| padakArastvavagrahAkaraNAd | 15. anyebhyo devebhyaH pUrvabhAvI Sy. aryaGlugantasyedaM rUpaM mnyte| ... marudAdibhyaH prathamaH Sk. aaritH| Nyantasya vA pugabhAva- 16. paNibhirasurairapahRtAssatIrgAH Sk. shchaandstvaat| atyartha punaH punarvA| 17. anyebhyo devebhyaH pUrvameva tairasurairyuvA Agato gamito vA yajamAnarityarthaH Sk. ____ gAH svayamalabhatetyarthaH Sy. AritaH pratyutaH stomAn N. S. IT. | 18. upakSapayitan asurAn Sy. 6. sarveSu karmasu Sy. 16. dastyadha0 M. karmaNi karmaNi yjnyaakhye| sarvayajJe- ___nyUnAnityarthaH Sk. SvityarthaH Sk. 20. 0vahAna P. 7. Omitted by M. 21. V. Madhava ignores marutvantaM 8. AyajJaparisamApteravicAlI Sk. etc. For Private and Personal Use Only Page #564 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 506 1.7.13.1. ] [ I.101.7. yaH zUraibhihavyo yazca bhIrubhiryo dhAvadbhihayate yazca jigyubhiH| indraM yaM vizvA bhuvanAbhi saMdadhurmarutvantaM sakhyAya havAmahe // 6 // yaH shuurebhiH| yH| shuuraiH| bhIrubhiH / ca / hvAtavyaH / yaH / palAyamAnaiH / hUyate / yH| ca / jayazIlaiH / indram / ym| srvaannyev| bhUtAnyAtmakAryArtham / abhisnddhuH| rudrANAmeti pradizA vicakSaNo rudrebhiryoSA tanute pRthu jyH| indraM manISA abhyarcati zrutaM murutvantaM sakhyAya havAmahe // 7 // rudrANAmeti / marutAm / gacchati mArgam / pradezanena / vidrssttaa| mrudbhiH| smmishriiytaa| vistIrNam / vegm| karoti / indram / vAk / abhissttauti| 1. zUrebhirumizca M. tatra tatrendro gacchati nAnyatretyarthaH Sk. 2. havyo yoddhamAhvAtavyaH ... sahAyArthamA- | 11. vibhraSTA D. hvAtavyaH Sy. jayArtham ... Atma- sUryAtmanA prakAzamAnaH Sy. rakSArtham Sk. paNDito vidraSTA vA sarvasya Sk. 3. parAjayena Sy. | 12. marut P. 4. 0nte D. rakSArthamAhUyate Sy. adhibhUtaM vartamAna rudraputrarmarudbhiH Sy. 5. zatrUJjitavadbhirjayArtham Sk. rudraputraimarudbhiH saha Sk. 6. Abhimukhyena sthApayanti Sy. 13. sammitrazrayitA P. tasya tasyAbhilaSitasya dAnArtha dhyA- mAdhyamikA vAk Sy. yanti Sk. yoSA somAhutilakSaNA Sk. 7. V. Madhava ignores marutvantaM | 14. vistArayati Sy. etc. vistaaryti| ... marudbhiH sahe8. rudraputrANAmadhyAtma prANarUpeNa vartamA- ndrasya yajJaM prati gacchataH pipAsitA nAnAM marutAm / yadvA rodayitRNAM prANA- ? (pipAsataH) somAhutirvistIrNamapi naam| prANA hi zarIrAgnirgatAH santo vegaM vistaarytiityrthH| yadA rudra iti bandhujanAn rodayanti Sy. stotRnAma tadA tRtIyAnirdezAt pradAsyarudraputrANAM marutAm Sk. mAneti vaakyshessH| stotRbhirRtvigbhiH 6. antarikSe gacchati Sy. pradAsyamAnA somAhutiryajJaM prati gacchata 10. 0pra0 P. D. M. indrasya vistIrNamapi vegaM vistAramanuSyebhyaH pradAnena saha Sy. yatItyarthaHSk. pra ityeSa A ityetasya sthaane| Ade- 15. stutiH Sk. shen| vcnenetyrthH| ... athavA rudra | 16. 0STo0 P. iti stotnaam| stotRNAmAdezena 17. V. Madhava ignores zrutam gacchati / yatra marutaH stotArovA bruvanti / and marutvantaM etc. For Private and Personal Use Only Page #565 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 510 I.TOI.9. ] [ 1.7.13.3. yadvA marutvaH parame sudhasthe yadvAtme vRjanai g2adayA~se / ata A yAhyadhvaraM no accho tvAyA havizvakamA satyarAdhaH // 8 // yadvA mrutvH| ydi| vaa| marutvaH ! prme| sthAne divi| yt| vaa| avme| saMghasthe kasmizcana yuddhe / mAdyasi / atH| AyAhi / asmAkam / yajJam / prti| tvtkaamnyaa| haviH / cakRma / satyadhana ! vAyendra somaM suSamA sudakSa tvAyA huvizcakamA brahmavAhaH / adhA niyutvaH sargaNo marudbhirasminya'jJe barhiSi mAdayasva // 6 // tvaayendr| tvaayaa| indra !'somm| sutvntH| zobhanabala ! tvaayaa| puroDAzam / ckRm| stotravAha ! arth| azvavan ! mrudbhiH| shitH| asmin / yjnye| bahiSyAsInaH / 1 // 33 tRpy| * yt| vaa| avme| PP. 6. asmAnubhayavidhAt sthAnAt Sy. 1. yad vA marutvaH omitted by P. | 10. mahatyA tvadviSayayA zraddhayetyarthaH Sk. 2. marudbhiryukta ! Sy. 11. havanIyapuroDAzAdilakSaNam Sk. 3. utkRSTe Sy. 12. 0naH M. 4. saha tiSThanti yasmin devatAH sa saba- 13. tva0 P. stho yajJa ihaabhipretH| viprakRSTe | 14. tva. D. svatkAmanayA Sy. yajJa ityarthaH Sk. 15. tvaayaa| indra / omitted by M. 5. arvAcIne Sy. 16. havanIyapuroDAzAdi haviH Sk. ___ antiknaamaitt| sannikRSTa yajJe Sk. 17. cakRtaH M. 6. 0masa0 D. sadhasve M. 18. brahmaNA mantrarUpeNa stotreNohyamAna prApyasahasthAne gRhe Sy. mANendra Sy. 7. vRjyate riktIkriyate'smin dhanamiti pUrvottarayorardharcayorekavAkyatAprasiddhayartha vRjanaM gRhm| tasmin mAdayAse Sy. ysmaacchbdo'dhyaahaaryH| yasmAt tvAyA vRji vrjne| varjite dossH| avi- tvatkAmyayetyarthaH Sk. guNa ityrthH| athavA vRjanamiti bala stutilakSaNaM brahma uhyate prApyate yasmin naam| sAmarthyAccAntarNItamatvartham / sa brhmvaahaaH| tasya sambodhanaM he brahmabalavatI ? (ti) sAravatItyarthaH Sk. vAhaH Sk. 8. mAnyasi M. 16. etasmAt kAraNAt Sk. madiratra saamrthyaattRptyrthH| tarpayAtmA- 20. saptagaNarUparetatsaMjJairdevaiH Sy. nm| svArthiko vAtra Nic / tRpya- 21. vedyAM stIrNe Sk. sItyarthaH Sk. 22. tarpayAtmAnaM tRpya vA Sk. For Private and Personal Use Only Page #566 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1.7.14.1. ] 511 [ I.102.I. mAdayasva haribhirye ta indra vi Syasva zipre vi sRjasva dhenai / A tvA suzipa harayo vahantUzanhuvyAni prati no juSasva // 10 // maadysv| mAdya / azvaiH sh| ye| tavAzvAH svabhUtAH, somapAnArtham / hanU / mocaya / visRjasva c| jihvopjivike| suhano ! tvaam| aavhntu| hryH| kAmayamAnaH / havyAni / asmAkam / prtisevsv|" marutstotrasya vRjanasya gopA vyamindreNa sanuyAma vAja'm / tannoM mitro varuNo mAmahantAmaditiH sindhuH pRthivI uta dyauH // 11 // marutstotrasya / marudbhiH sahitaM stotraM yasya / zatrUNAM chattustasya / gopyAH / vayam / tena / annam / lbhemhiiti| I.102. hamA te dhiyaM pra bhare maho mahImasya stotre dhiSaNA yatta Anaje / tamutsave ca prasave ce sAsahimindraM devAsaH zarvasAmannanu // 1 // imAM te dhiyam / idam / te / karma / prabharAmi / mahataH / mahat / asya kutssy| stotre| * zipre iti / PP. +dhene iti / PP. senAlakSaNasyendrasya balasya Sk. 1. tarpayAtmAnaM tRpya vA Sk. 14. gauvyA P. M. gaupyA D. 2. tayAzvAH M. indreNAnugRhyamANA ityarthaH Sk. 3. hanu P. ha . . . M. 15. payaM P. havirla ? (bha)kSaNAya Sk. 4. vivRte | 16. V. Madhava ignores tat / naH kuru Sy. vimunyc| prerayetyarthaH Sk. etc. 5. vRjasya P. D. pUjasva M. Ms. D. puts the figure prerayetyarthaH Sk. zipre hanU nAsike vaa| 1180811 here to indicate the hnuhnteH| nAsikA nasateH...dhenA end of one hundred and dadhAteHN. 6. 17. first hymn. No such number 6. rasAsvAdanAya Sk. 7. suphano P. is given in P. and M. zipre hanU nAsike vehocyte| ... | 17. stutim Sy. zirastrANavacano veha shipraashbdH| suhano stutilkssnnm| stutimityarthaH Sk. sunasa suzirastrANa vetyarthaH Sk. 18. prakarSeNa sampAdayAmi Sy. 8. asmadIyaM yajJaM prApayantu Sy. praapyaami| uccArayAmItyarthaH Sk. 6. 0 vyani M. 10. mA udAsiSThAH Sy. 16. mahatImatyantotkRSTAm Sy. mahatIm Sk. asmAna abhilaSitaphalapradAnena Sk. 20. mama stotaH Sv... Atmana evAyaM 11. V. Madhava ignores indr| parokSarUpeNa nirdeshH| asya kutsAkhya12. zatruNA M. 13. blnaamaitt||| syrsseH| asya vA yajamAnasya Sk. For Private and Personal Use Only Page #567 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir I.102.2. ] 512 [ 1.7.14.2. tava buddhiH| yasmAt / AgatA / tamindram / yuddhApavarge / upkrme| c| zatrUNAM sahanazIlam / indram / devaaH| balaM dRSTvA / anvamadan / mrutH| asya zravo nadyaH sapta bibhrati dyAvAkSAmA pRthivI darzataM vapuH / asme sUryAcandramasobhicaH zraddhe kamindra carato vita asya shrvH| asy| kIrtim / spt| ndyH| dhaarynti| dyAvAbhUmyoH / antarikSaM ca / darzanIyam / rUpaM dhArayanti / asmAkam / suuryaacndrmsau| indra ! prerito| abhidrshnaay| zraddhA 1. dvitIyAtha sssstthii| tvAm Sk. | 11. vRtrahananenendrasya yad vRSTaH pradAtRtvaM 2. 0ddhi D. tatprabhUtajalopetA nadyaH prakaTayantI___ stutilakSaNA vAk Sk. tyarthaH Sy. 12. dyauzca kSAmA ca... 3. aktA sNshlissttaasiit| tasmAttava priyAM | cAvApRthivyau Sy. dyAvApRthivyau Sk. stuti karomItyarthaH Sy. 13. pRthiviityntrikssnaam| antarikSa yasmAtpUrvamapyahamayaM yajamAnastvAM cAsya sUryAtmanA vartamAnasyendrasya ... stutavAnityarthaH Sk. prakAzAtmakaM rUpaM dhArayanti Sy. 4. utsavArthamabhivRddhayartham Sy. 14. asya sUryAtmanA vartamAnasyendrasya ... 5. dhanAnAM vRSTyudakAnAM votpattyarthaJca Sy. prakAzAtmakam Sy. 6. abhibhavitAram Sy. zarIravacano vA vpuHshbdH| darzanIyaM sarvajanasAdhAraNa indrmhaadirutsvH| ca rUpaM zarIraM vaa| atimahattvAdasyapratyAtmiko'bhyudayaH prsvH| tayorubha- ndrasya kIrti vapuzca gaGgAdyAH sapta yorapi tatpratibandhakarANAM zatrUNAmabhi- nadyastrayazca lokA dhaarynti| athavA bhavitAraM bhavantamindram Sk. vpurityudknaam| zrava itypynnnaam| 7. karmasu dIvyanta RtvijaH Sy. annakAraNatvAccodakamatra zrava itycyte| 8. stutibhiH kIrtitena balena Sy. asya svabhUtamannakAraNaM vRSTilakSaNamudakaM ___ svena balena Sk. darzanIyaM sapta nadyastrayo'pi lokA dhAra6. 0tva0 M. yantItyarthaH Sk. anukrameNa harSa prApayan Sy. 15. 0tA P. amadana tRpyntu| anu| . . . anuzabdaH | 16. darza0 P. draSTavyAnAM pdaarthaanaamaabhimukrmprvcniiyH| sahArthazca tRtIyArthaH / khyena prakAzanArtham Sy. prakAzAya Sk. . . . tena sAsahinA bhavatendreNa sahe- 17. pradhAnA0 M. tyarthaH Sk. shrddhaarthm| cakSuSA dRSTe hi vastunIdaM * asme iti / PP. satyamiti zraddhotpadyate Sy. 10. 'imaM me gaGge' ityasyAmRci prAdhAnyena zraddhaterutsAhakarmaNa idaM ruupm| aho pratipAditA gaGgAdyAH saptasaGkhyAkA | rAtrapravibhAgAyattasamyagAhArapariNAmaninadyaH Sy. gaGgAdyAH Sk. mittAya cotsAhAya ca Sk. For Private and Personal Use Only Page #568 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1.7.14.4. ] 513 [ I.102.4. nAya satyatvaM zraddhAtum / shiighrm| crtH| kamiti pUraNamiti / taM sm| rathaM maghavanprAva sAtaye jaitra yaM te anumadAma saMgame / AjA ne indra manasA puruSTuta tvAyadbhayo maghavaJchama yaccha naH // 3 // taM smA ratham / tam / sm| ratham / maghavan / pratigaccha dhanam / dAtum / jaitram / yam / tvadIyam / vayaM stumaH / saGgame / saGgrAme / asmabhyam / bahustuta ! tvatkAmebhyaH / sukham / prycch| punarnaH pUraNam / + vayaM jayema tvayA yujA vRtamasAkamaMzamuvA bharabhare / asmabhyamindra varivaH sugaM kRdhi pra zatrUNAM maghava'nvRSNyA ruja // 4 // vayaM jyem| vym| jayema / tvyaa| sahAyena / abhikAGkitaM dhnm| asmaakm| aMza 3 . 1. vitarturaM parasparavyatihAreNa taraNaM punaH | 11. tvadivayaM P. punargamanaM yathA bhavati tathA Sy. | 12. vaya P. vitrturm| tvaratestaratervA yaGlu- 13. vayamanu krameNa stumaH Sy. gantasyedaM rUpam / vividhaM tvaritaM tINaM abhiSTavAmetyAzAsmahe Sk. vaa| atyantazIghramatyantadrutaM cetyrthH| | 14. zatrubhiH saha Sy... sUryAcandramasAvasmAn darzanotsAhasukhArtha- . prAptau satyAm / prAptaM santamityarthaH Sk. mahorAtrapravibhAgaM kartuM tvatprasAdenodayA- 15. saGgrAmasthAnIye vA yajJe Sk. stamayAdirUpeNa gacchata ityarthaH Sk.. 16. bhyo P. asmAkaM svabhUte Sk. 2. vrtete| tvameva tadrUpaH san vartasa 17. tvAtkA D. tvAM kAmayamAnebhyaH Sy. ityarthaH Sy. 18. gRhaM vA Sk. 3. kaM sukhAya ca Sk. 16. no'smabhyam Sk. * pr| av| PP. 20. V. M. ignores indra / mnsaa| 4. ta P. and maghavan / 5. ta P. tameva Sy. + ut| ava / PP. 6. smeti padapUraNaH Sk. 21. vym| jyem| omitted by M. 7. preraya, vartaya Sy. 22. AvRNvantaM zatrum Sy. ___ asmAn prati gamaya Sk. vRtm| vartate'sAviti vRtaM senocyate 8. dhanAn M. gmnsvbhaavktvaat| vRtaM zatrusenA6. asmAkaM dhanalAbhAya Sy. mityarthaH Sk. sAtaye sambhajanAyAsmAkam Sk. | 23. zaM P. saGgrAmakArisamudAyaikadeza10. jayazIlam Sy; Sk. masmadIyamityarthaH Sk. For Private and Personal Use Only Page #569 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir I. 102.6. ] 514 [ 1.7.15.1. tvam / udgamaya / saGgrAme saGgrAme / asmabhyam / indra ! dhanam / zobhanagamanam / kuru| praruja / shtruunnaam| vIryANi / maghavan ! nAnA hi tvA' hava'mAnA janA ime dhanAnAM dhartaravasA vipanyavaH / asmAkaM smA rathumA tiSTha sAtaye jaitraM hIndra nibhRtaM manastava // 5 // nAnA hi tvaa| tatra tatra / hi| tvAm / aahvymaanaaH| ime| jnaaH| dhnaanaam| dhartaH ! indra ! rkssnnaarthm| medhAvinastatra tvm| asmAkam / bhajanAya / ratham / aatisstth| jayazIlam / hi yuyutsataH / tava / mnH| avicAli ceti| / gojitA bAhU amitakratuH samaH karmankamaJchatama'tiH khajaMkaraH / akalpa indraH pratimAnamoz2asAtha janA vi hayante sipAsavaH // 6 // gojitA baahuu| pazUnAM jetaarau| bAhU bhvtH| amitaprajJazca bhavasi / 15 1 . 1. zatrukRtapIDAparihAreNotkRSTaM rakSa Sy. | 12. gohiraNyAdirUpANAm Sy. udityetat samityetasya sthaane| avatI stotRbhyo dhanAnAM dAtarityarthaH Sk. rkssnnaarthH| saMrakSa Sk. | 13. pAlanena tarpaNena vA nimitten| pAla2. Omitted by D. nArthaM tarpaNArthaM vetyarthaH Sk. 3, SaSThyartha eSA cturthii| asmAkam Sk. 14. vipnyvH| stotRnAmaitat / stotAra:Sy. 4. sugamaM suprApam Sy. 15. dhanadAnAya Sy. 16. Aroha Sy. sugamityapaThitamapi sukhanAmeha draSTavyam / 17. hizabdaH pUraNazcArthe vA Sk. . . . sukhaM ca Sk. 18. zavaJjitvA'smabhyaM dhanaM dAtuM samartha5. dehiityrthH| athavA sukhamabhigamyate mityarthaH Sy. zatrujayanazIlaM cAzritoprApyata iti sagaM slbhmcyte| dhanasya pakAre ca sthiraM manastavetyarthaH Sk. cedaM vishessnnm| dhanaM sugaM svadhigamaM 19. V. Madhava ignores sma sulabhaM kuru| yathA vayaM sukhaM labhemahi * bAhU iti| PP. tathA kuvityarthaH Sk. + sisaasvH| PP. 6. prabhadhi ? (gdhi) bAdhasvetyarthaH Sy. 20. zoji0 P. prakarSaNa bhaGgdhaH Sk. 21. gojitA bAhU is missing in M. 7. asmadupadravakAriNAm Sy. 22. ...gA jayata iti gojitau...jayena gavAM 8. vibhinnAH khalu Sy. nAnA pRthak Sk. ___ lambhayitArau Sy. athA janA vihvayante 6. hizabdaH padapUraNaH Sk. ityetacchabdasamAnArthAthazabdazruteryacchabdo10. AhvamAhvayamAnAH M. 'dhyAhAryaH / yasmAd gojitA asurAdInAM atra zAnacchuteH sAkAGkSatvAt pratIkSante svabhUtAnAM gavAM jetArau Sk. tiSThanti vA Sk. 23. bAhU ...mita. M. 11. janAnAM M. ime manuSyA asmadIyAH aparicchinnajJAnaH Sy. aparimitakarmo putrAH pautrAzca Rtvijo vA Sk. ?(rmA)vA, aparimitaprajJo vA Sk. For Private and Personal Use Only Page #570 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 1.7.15.2. ] [I. 102.7. 3 4 bandhakaH / karmaNi krmnni| bahurakSaH / yuddhasya kartA / anupamaH / blen| sarveSAM pratidvandvaubha vti| athainam / jnaaH| vihvynte| sambhaktumicchantaH / 515 * utte' za'tAnma'ghava'nnucca' bhUya'sa' utsa'hasradririce kR'STaSu zrava'H / + a'mA'traM tvA' dhi'SaNA' titviSe ma'hya' vR'trANi' jinase puraMdara // 7 // 11 13 13 utte shtaat| saGgrAme manuSyazatasya yA kIrtirbhavati tato'pi / atiriktm| tv| Acharya Shri Kailassagarsuri Gyanmandir 14 yshH| ut|c| dvizatAt trizatAcca / ut / sahasrAnmanuSyamadhye / tvaam| aprimaannblm| 79 18 16 20 21 mahatI / stutiH / dIpayati / atha tvam / zatrUn / haMsi / purANAM dArayitaH ! 1. zreSThaH / tathA ca zATyAyanakam -'sima iti vai zreSThamAcakSate' iti / yadvA simaH zatrUNAM bandhaka: Sy. asurANAm Sk. 2. yajJAkhye Sk. 3. bahuprakArapAlanakArItyarthaH Sk. 4. khajati mathnAti puruSAniti khajaH saGgrAmastasya kartA ... khaja manye Sy. 5. kalpenAnyena rhitH| svatantra ityarthaH Sy. kalpanaM kalpaH / tadrahito'kalpaH / atizayavaddevatAmAhAtmyAnnAnArUpapratipatteH / niyatenaikarUpeNaivaMrUpo nAmendra iti parikalpayitumazakya ityarthaH / athavA pitRkalpo mAtRkalpa ityAdiSu sAdRzyArthatvadarzanAtkalpazabda iha sadRzaparyAyo draSTavyaH / sadRzarahito'kalpaH / nendrasya kazcit sadRzo'stItyarthaH Sk. 6. 0dvandi P. D. M. ojasA sarveSAM prANinAM yadojo balamasti tena sarveNa pratimAnaM pratinidhitvena mIyamAnaH Sy. upamAbhUtazca sarvasya 7. ataH kAraNAt Sy. Sk. 8. vividhamAhvayanti Sy. 8. saMbhartumi M. dhanaM labdhukAmAH Sy. tena pradIyamAnAn sarvAnabhipretAnarthAn Sk. 10. V. Madhava ignores indra: * bhUyaMsaH / PP. + mahI / ardha / PP. 11. tAn P. 12. stotRSu ... tvayA dIyamAnaM zravo yadazamasti tacchatAt zatasaGkhyAkAddhanAd... udriktamadhikaM bhavati / apica bhUyasaH zatasaGkhyAkAdapi bahutarAddhanAt adhikaM bhavati Sy. 13. 0 to vyati0 P. ririca ityA khyAtaM pratyucchabdama ? (0bdo'nuSa0) nuSaktavyam ? (0vyaH ) / udricyate atiricyata ityartha : Sk. 14. zravaH kIrtirannaM dhanaM vA / athavA zravaHzabdo'tra sAmarthyAd balavacanaH / zavazabdasya vA balanAmno repha upajanaH / balamityarthaH Sk. 15. kiM bahunA / ... * sahasrasaGkhyAkAdapi uddirice| tvayA dattaM tadannamakSayamityarthaH Sy. 16. mAtrayeyattayA rahitaM parigaNi? (jayi ) - tumazakyaiH sarvairguNairadhikaM tvAm Sy. aparimANamatyantamahAntam Sk. 17. tvatsambandhino guNAn prakAzayati Sy. vRtrahananAyottejayatItyarthaH Sk. 18. ataH P. 16. AvarakAn Sy. 21. zatrUNAM purAm Sy. 20. hiMsi P. For Private and Personal Use Only Page #571 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir I.102.9. ] [ 1.7.15.4. triviSTidhAtu pratimAnamojasasti'isro bhUmInRpate trINi rocanA / atIdaM vizvaM bhuvanaM vavakSithAzatrurindra januSo sanAdasi // 8 // trivissttidhaatu| tribhiH zulvanirmitA rajjudRDhatamA'cchedyA bhavati tAdRza indraH / ojsshc| pratidvandvI bhavati tAdRzastvam / nRNAM svAmin ! tisrH| bhuumiiH| trINi c| tejaaNsi| ativahasi kiM bhunaa| srvm| bhuvnmtivhsi| jnmnaiv| cirAt prbhRti| zatrujitaH / bhvsiiti| tvAM deveSu prathamaM havAmahe tvaM babhUtha pRtanAsu sAsahiH / semaM naH kArumupamanyumudbhimindraH kRNotu prasave ratha purH||6|| tvAM devessu| tvaam| devAnAM mdhye| prthmm| havAmahe / tvm| abhvH| saGgrAmeSu / 1. 0STa M. 7. smAmin D. 2. zubai0 P. guNe0 D. zulbha0 M. 8. 0mI P. dhAtuzabdo rajjubhAgavacanaH / ... yathA divi AdityAkhyam, antarikSe vaidhutriviSTistriguNitA rajjurdraDhIyasI tarUpamagniM pRthivyAmAhavanIyAdirUpeNa evamindro'pi dRDhatara ityarthaH ... vartamAnaM pArthivamagnim / evaM trIllotridhA triprakAreNa viSTayA pravezanena kAMstrINi tejAMsi ca Sy. vidhIyate kriyata iti triviSTidhAtu- bhUmizabdenAtra sAhacaryAt trayo lokA striguNitA rajjuH Sy. ucynte| trIn lokAnityarthaH Sk. dhIyante prANinAM deheSviti dhAtavaH zarIra- AgneyaM vaidyutaM sauyaM ca Sk. sthitihetvo'nnrsaaH| tadeva ? (te deva0) 10. atizayena voDhumicchasi Sy. pitRmanuSyopabhogyAstrayo'pi viSTA suSThu vahasi dhArayasItyarthaH Sk. vyAptA yena tttrivissttidhaatu| yadAya- | 11. sarva bhUtajAtam |...srvsy jagataH pAlanena ttAstrayo'pi zarIrasthitihetavo'nnarasA tvameva sarveSAM nirvAhako bhavasItyarthaH Sy. ityrthH| athavA trayo dhAtavaH zItoSNa- | 12. naiva P. D. M. varSANi trayo vA lokaaH| teSu 13. zatravajitaH P. sandhIyate vyAptA yena tattriviSTidhAtuH / shaatyitRrhitH|... janmana eva prabhRti ? (tu)|... kiM punastat sAmarthyalakSaNaM na tava kazcidvinAzane samartha ityarthaH Sk. balam Sk. | 14. V. Madhava ignores idm| 3. 0jjU P. * sH| imam / PP. 4. dRDhamAtamA0 P. 15. zreSTham Sy. 5. sarveSAMprANinAMbalasya pratinidhirasi Sy. | 16. yAgArtham Sy. 6. 0ndi P. D. M. 17. tvAm P. upamAnabhUtaM sarvasya Sk. | 18. bhavasi Sk. For Private and Personal Use Only Page #572 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ I. I02.11. 1.7.15.6. ] 517 soddhaa| saH / indraH / asmAkam / kartAram / upamantAram / udbhedakamAtmIyam / ratham / yuddhaarmbhe| agrtH| kRnnotu| tvaM jiMgeya na dhano rurodhithArbheSvAjA maghavanmahatsu ca / tvAmugramavase saM zizImasyA na indra hava'neSu codaya // 10 // tvaM jigeth| tvam / jysi| nc| dhanAni / ruNatsi / kSudreSu / maghavan ! mhtsu| ca puruSeSu / yaH saGgrAmo'smAkaM bhavati tasmin / tvAm / udguNam / rakSaNAya stotraiH / tIkSNIkurmaH / ath| asmAn / indra ! tasmin saGgrAme svayameva / cody| havaneSu satsviti / vizvAhendro adhivaktA nau astvaparihvatAH sanuyAma vAjam / tanno mitro varuNo mAmahantAmaditiH sindhuH pRthivI uta dyauH // 11 // 22 21 1. zatrUNAmabhibhavitAsi Sy. nyum upagatena prAptena manyunA krodhena abhibhavitA zatrUNAm Sk. yuktam Sy. 2. na ityekavacanasya sthAne bhuvcnm| 6. evaM guNaviziSTaM putraM karotu Sy. imaM mAmiti sarvatra cAtra pura ityete- | 10. V. Madhava ignores imam nAvyayenApratyayena yogAt SaSThyarthe | 11. jige'tha M. .. dvitiiyaa| asya mama kutsanAmna | 12. zatrUn Sy. Rtvijo vA Sk. 13. zatrubhyo'pahRtAni Sy. 3. stutInAm Sy. stotanAmaitat / / 14. stotRbhyaH prayacchasItyarthaH Sy. stotuH Sk. 4. sarvajJam Sy. stotRbhyaH... sarvANi dadAsItyarthaH Sk. upamanyuzabdo'tra manyateH kAntikarmaNo | 15. maghavatsu M. draSTavyo na krodhnaam| upgtkaamsy| 16. AjiSu saGgrAmeSu Sy. saGgrAmeSu Sk. prArthanAvata ityarthaH Sk. 17. adhikabalam Sy. aprasahyam Sk. 5. zatrUNAmunettAram Sy. 18. tarpaNAya Sk. udbhettH| apUrvANAM stutInAM janayitu- | 16. saMskurma ityarthaH Sk. rityarthaH Sk. 20. saGgrAmeSu prery| jayaM prApayetyarthaH Sy. 6. udbhidaM mArgevasthitAnAM vRkSAdInA- juhvatAmasmAkaM devatAtvaM pratipadya___ mudbhatAramatizayena bhaktAram Sy. svetyarthaH Sk. 7. prsve| prakRSTaH savo yajJaH prsvH| 21. yuddhArthamAhvAneSu Sy. ttr| prakRSTe'smin yajJa ityarthaH Sk. | 22. This Stanza is the same as 8. anyebhyo rathebhyaH purato vrtmaanm|.... I. 100. 19. V. M. does not yadvA kArumityAdIni rathavizeSa- repeat the commentary on nnaani| kAruM yuddhasya krtaarm| upama- this stanza in this place. For Private and Personal Use Only Page #573 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 518 [ 1.7.16.2. I.103.2. ] I.103. tatta indriyaM paramaM parAradhArayanta kavayaH puredam / camedamanyadivya nyadasya samI pRcyate samanevaM ketuH // 1 // tatta indriyam / tt| tv| balam / uttmm| aparAGmukham / adhArayanta / praajnyaaH| puraa| idaM yat / idamidAnIM dRzyate tacca balam / kSamAyAM bhavati / kiJcit / divi ca / anyat / indrasya / taccedamubhayam / snggraame| dhvajo dhvajenaiva / sampRktaM bhavatyubhayaM samaM buddhau pratibhAtIti / sa dhArayatpRthivIM puprathacca vajreNa hutvA nirapaH sasarja / ahunnahimabhinadrauhiNaM vyahanvyaMsaM maghavA zacIbhiH // 2 // sa dhaaryt| sH| dhArayati / pRthivIm / vistIrNAM ckre| vjrnn| htvaa| meghaadpH| * + x * purA / idam / PP. hitam Sk. + divi| anyt| PP. 7. agnyAkhyaM jyotiH Sy. x sm| iimiti| PP. 8. pRthivyAmidamekaM senAlakSaNaM balaM dhanaM vA 1. prasiddham Sy. tacchabdazruteryogyArthasa- Sk. 6. sUryAkhyam Sy. 10. 0bhaya M. mbandho ycchbdo'dhyaahrtvyH| yadasmAkaM 11. samanazabdaH snggraamvaacii| yathA ... stotramabhipretaM tatte tava svabhUtam Sk. saGgrAme yuddhayamAnayorubhayoH keturdhvajo 2. senAlakSaNam / ... athavA indriyazabdo'tra dhvajAntareNa saMyujyate tadvat Sy. vIryavacanaH sAmarthyAccAntargautamatvarthaH / samyaG manyate jAnAtyarthamiti samanA vIryavat senAlakSaNaM balam Sk. antaHkaraNAkhyA buddhirihocyte| ketu3. The correct reading would riti prjnyaanaam| buddhayeva jnyaanm| yathA be praangmukhm| manasA tatraivAntarlayena sarvAtmanA vA parAcInaM parAGmukham / ydvaa| praacH| jJAnaM sampRcyata evaM pRthivyAM divi cendraparAJcanaiH parAgamanairyuktam Sy. senA paraspareNa stotRbhyo dIyamAnaM dhanaM anyctirgtyrthH| parAgamanaiH praaptibhiH|| stotRbhiH saha sampRcyata ityarthaH Sk. yatra yatra vyavasthitastatra tatretyarthaH Sk. | 12. parasparaM sNyujyte| rAtrAvAdityo4. stutyartha haviHpradAnAthaM ca dhaaritvntH| gninA saMyukto bhavati / ... ahani athavA indriyaM vasviti dhananAmasu pAThAd tvagniH sUryeNa saGgacchate Sy. indriyazabdo'tra dhnvcnH| ... yad ... kena saha ? yadi balaM tataH sAmarthyAt AtmanA dhaaritvntH| labdhavanta paraspareNa, atha dhanaM tataH stotRbhiH Sk. 13. asuraiH pIDitAM bhUmim / ... pIDArAhi5. krAntadarzinaH stotAraH Sy. tyena sthitAmakarodityarthaH Sy. 6. idaM sUkte'smin manasi vA yat sanni- 14. 0NaM cakreNa P. 15. aghaH P. ityarthaH Sk. For Private and Personal Use Only Page #574 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1.7.16.4. ] 516 [ I.103.4. niHssrj| ahan / ahim| abhinat / c| rauhiNamasuram / vyahan / vyaMsAsuram / mghvaa| prjnyaabhiH| sa jAtUbharmA zraddadhAna ojaH purau vibhindanacaradvi dAsIH / vidvAnvajrindasya've hetimusyAyaM sahI vardhayA ghumnamindra // 3 // sa jAtUbharmA / saH / saJjAtabharaNaH / zraddadhAnaH / balam / purANi / vibhindan / vicarati / AsurANi / jAnastvam / indra ! kutsasya / shtrve| vajra sRj| aanRshNsym| blm| yazazca / vardhaya tadUcuSe mArnupamA yugAni kIrtenyaM maghavA nAma bibhrat / upaprayandasyuhatyAya vajrI yaddha sUnuH zravase nAma dudhe // 4 // tduusse| tat / vadate / naam| divsaaH| ete zobhanA bhavanti / kIrtanIyam / maghavA / 1. niSkRSya visRjati kSipati Sk. cturthii| anAryasyArthAya / anArya hantu2. vajreNa varSaNArthamatADayat Sy. mityarthaH Sk. 15. AryA vidvAMsaH 3. ahaM nahim M. antarikSe vartamAna stotaarH| tadIyaM balam Sy. Aryam / ___megham Sy. ahinAmAnamasuram Sk. SaSThyarthe dvitiiyaissaa| Aryasya ca Sk. 4. vigatabhujaM vRtrAsuram Sy. 16. yazo vAnnaM vA dhananAma vA dyumnshbdH| 5. AtmIyaryaddhakarmabhiH Sy. yazo'nnadhanAnAM cAnyatamaM he indra Sk. ____vadhAdyairvA karmabhiH Sk. 6. jAnU0 P. 17. V. Madhava ignores vajin 7. jAtU ityshnimaacksste| bharma Ayu- or indra dham / azanirUpamAyudhaM yasya sa tthoktH| | 18. indrasya balam Sy. yadvA jAtAnAM prajAnAM bhartA Sy. taditi karmaNa UcuSe iti sampradAnasya 8. AdarAtizayena kAmayamAnaH Sy. ca saakaangksstvaadyogykriyaapdaadhyaahaarH| 6. balena niSpAdyaM kAryam Sy. tadAcaSTa iva Sk. 16. stuvate Sy. sa indro jAtUbharmA vRSTidvAreNa sarvajantUnAM stutiiruktvte| stotra ityarthaH Sk. ? (bhartA) shrdddhaanH| ojH| avitatha- 20. zatrUNAM nAmakam Sy. See footnotes miti sambhAvanA shrddhaa| Atmano bala- ___nos. 11 and 3 on pages 340 mavitathaM smbhaavyn| na kaJcidapya- and 388 respectively. suraM prati mama balaM na (?) pratihanyata 21. mAnuSA manuSyANAM sambandhIni...imAni ityevaM sambhAvayannityarthaH Sk. dRzyamAnAni yugAni, ahorAtrasaGghani10. bahvaglanaM pazya takan P. asurANAM SpAdyAni kRtatretAdIni sUryAtmanA svabhUtAH puraH Sk. 11. 0nti P. niSpAdayatIti zeSaH Sy. 12. dasyusambandhIni Sy. dasyatiH kSayArthaH / mAnuSamA yugaani| yugazabdaH kAla ksspnnaarhaaH| atyantaM vRddhA ityarthaH Sk. vcnH| sarvatra cAtra saptamyarthe prthmaa| 13. kim ? sAmarthyAd dasyordasyutAmAryANAM manuSyANAM sambandhiSu stotreSu paurNavA bhaktatAm Sk. mAsyAmAvAsyAdiSu yAgakAleSu Sk. 14. dsyushbdo'traanaaryvcnH| tAdarthya eSA | 22. 0ya P. For Private and Personal Use Only Page #575 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 520 I.103.5. ] [ 1.7.16.5. nAmendrAkhyam / bibhrat / upagacchan / dasyuhananAya / vjrii| yat / nAma / annasya kiirvaa| prerakaH / dhArayati tadUcuSa iti / tadasyedaM pazyatA bhUri puSTaM zradindrasya dhattana vIryAya / sa gA avindutso avindAntsa oSadhIH so apaH sa vanAni // 5 // tadasyedam / tat / indrasya / indriyam bahu / aglAnam / pshyte| accAsmai / vIryAya / dhttn| satyamasau balavAniti zraddadhAnasya kAryANi darzayati / sa gA iti / vanAni dhnaaniiti| 17 1. nema indrA0 P. nA~ aindrA0 D. .. tacchabdazruteryacchabdo'dhyAhartavyaH / yat nAmaiva vA prakRtatvAt kRtsnaM vA jgt| senAlakSaNaM balaM sarvAsurAn hanti Sk. ... ananyakartRkaM hi dasyuhananam / 10. svabhUtaM balam Sk. tatkurvannayamahamindra ityevamAtmIyaM nAma 11. pravRddham Sy. susmpnnm| athavedaM kathayatIvetyarthaH Sk. bhUrItyetatsambaddha eva yacchabdo'dhyA2. gRhasamIpAnirgacchan Sy. hrtvyH| asyeti tu SaSThInirdezAt 3. dasyUnAM vRtrAdInAM hananAya Sy. prasAdeneti vaakyshessH| yadidaM bhUri 4. zatrUNAM nAmakam Sy. See footnotes bhUtajAtaM tadasyendrasya puSTaM pazyateti Sk. nos. 11 and 3 on pages 340| 12. 0ta ka P. D. M. and 388 respectively. he RtvigyajamAnalakSaNA janAH . . . 5. zravase jayalakSaNAya yazase Sy. kIrtyartham / bhUri vistIrNam . . . Alokayata Sy. Sk. 6. zatrUNAM prerayitendraH Sy. pazyata he RSayo brAhmaNA vA Sk. sUnuH putraH svasyAH mAturadityAH Sk. 13. bahumAnaM kuruta Sy. 14. indrasya zraddhattana 7. katamat punastat ? indra iti / taddhi asya viiryaay| dvitIyArtha eSA cturthii| sarvastotRbhiH kiirtyrthmupaattm| athavA zraddhatta evendrasya viirym| vIryavAnindra yaddha sUnuriti yacchabdo yadAzabdasyArthe / ityetadavitathaM pratipadyadhvamityarthaH Sk. zrava itypynnnaam| nAmazabdo'pyuda- 15. syatya0 P. 16. 0va (vA) ni0 M. knaam| dadha ityapi dhaarytirdaanaarthH|| 17. nanasya M. nyasya P. 18. prada0 M. ananyakartRkaM dasyuhananaM kurvannAtmIyaM | 16. sa indraH paNibhirapahRtA gA yena vIryeNa... nAmAcaSTa iv| yadA ca sasyalakSaNAyA- albht| tathA tairapahRtAn azvAn... nAya vRSTilakSaNamudakaM dadAti tadAcaSTa avindat / apica . . . oSadhyupalakSitAM ivetyarthaH / athavA yaddha sUnuriti yacchabda sarvAM bhUmi yena viiryennaalbht| tathA indrasya prtinirdeshkH| vyatyayena tu vRtreNa niruddhA apo vRSTyudakAni Sy. npuNsktaa| ya indraH zravase nAma dadhe sa asurAdInAM svabhUtA gA avindat, AcaSTa iti Sk. labdhavAn Sk. 8. V. Madhava ignores mAnuSA 20. vananIyAni sambhajanIyAni dhanAni Sy. and ha | 21. V. Madhava ignores asya For Private and Personal Use Only Page #576 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 1.7.17.2. ] sny- www.kobatirth.org 521 bhUri'karmaNe vRSa'bhAya' vRSNe' sa'tyazu'SmAya sunavAma' soma'm / ya A'tyA' paripa'nthIva' zUro'ya'jvano vibhajanneti vedaH || 6 || 3 8 5 bhuurikrmnne| vRtrvdhaadibhukrmnne| vRSabhAya / seke / satyabalAya / sunavAma / somam / yaH / vidaary| mArganirodhaka ivApahartA / zUraH / ayajamAnasya / dhanam / vilopayan / gacchati / tadi'ndra' preva' vI'rya' cakardha' yatsa'santaM' vajreNAvo'dha'yo'hi'm / anu' tvA' patnI'rhaSi'taM vaya'zca' vizve' de'vAso' amada'nnanu' tvA // 7 // 13 16 51 22 anvmdn| devptnyH| chandAMsi ca tadA / hRSTam / marutazca / 13 13 tdindr| tat / indra ! tvm| prkrssennaatmiiym| viirym| prakAzitavAniva / yat tvam / 14 15 16 17 svapantam / ahimahatvA prabuddhaH san kAmaM yudhyatviti / hastasthenAyudhena / bodhitvaansi| tvaam| Acharya Shri Kailassagarsuri Gyanmandir 1. bahuvidhena zatruvadhAdirUpeNa karmaNA yuktAya Sy. 2. vRSabhavat sarveSu deveSu zreSThAya Sy. vRSabhasadRzAya / kena sAdRzyena ? bhImatvena Sk. 3. secanasamarthAya Sy. 4. avitathabalAyendrAya Sy. [ 1.103.7. sarvAsurAn pratyavisaMvAdibalAya / sarvatra ca tAdarthye caturthI / bhImatvAdiguNasye - ndrasyArthAya Sk. 5. homArthaM rasarUpaM karavAma Sy. 6. kaH P. 7. dhanaviSayamAdaraM kRtvA Sy. mahAntamAdaraM kRtvA Sk. 8. yathA mArganirodhakazcauro gacchatAM puNyapuruSANAM dhanaM balAtkAreNApahRtya gacchati tadvat Sy. yathA zUraH kazciccauraH kutazciddhanamapahRtya svebhyaH sainikebhyo vibhajed evam Sk. 11. yajJAn prati gacchatIndraH Sk. 12. kRtavAnasi Sk. 13. ya P. D. zauryamadenAvamatya 14. madonmattam Sy. devAn nizcintaM santam Sk. 15. The root yudh is At. The proper reading should therefore be yudhyatAm 16. M adds iti after Ayudhena 17. vadhArthamutthApitavAnasi Sk. 18. anugatavanto vA tvAm / athavA mada tiracetikarmA / anu ityeSa samityetasya sthAne / saMstutavantastvAm / ... athavA anuzabdo'tra tRtIyArthe ... karmapravacanIyaH / sahArthazcAtra tRtIyArthaH / madatirapi tRptyarthaH / tvayA somapAnAt prAptaharSeNa sahAtRpyannityarthaH Sk. 19. patnIH svabhAryA devapatnyo vA Sk. 20. vayazca gamanazIlA maruto'pi tathA vizve devAso'nye ca sarve devA: Sy. For Private and Personal Use Only 6. yajamAnebhyastaddhanaM dAtuM gacchati Sy. 21. zatruhananena prAptaharSam Sk. 10. yaSTubhyo vibhajan Sk. 22. V. M. ignores vizve Page #577 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir I.104.I.] 522 [ 1.7.18.1. zuSNaM pighraM kuryavaM vRtramindra yadAvadhIrvi puraH zambarasya / tanno mitro varuNo mAmahantAmaditiH sindhuH pRthivI uta dyauH||8|| zuSNaM pipram / yadA tvam / zuSNAdInasurAn / avadhIH / yadA vA zambarasya / puraH / tadAnvamadanitIndrasya vIryANi darzayati suukte| I.104. yoniSTa indra niSadai akAri tamA ni pIda svAno nAvA / vimucyA vayo'vasAyAzvAndoSA vastovahIyasaH prapatve // 1 // yoniSTa indr| Asanam / tava / indra ! niSadanAya / kRtam / taM yoniM gRhe| Agatya / upvish| zabdaM kurvan / iva / azvo brajam / azvabandhanAni / vimucya / avasAya ca / azvAn / raatrau| ani c| atizayena voDhan tb| abhipraaptau| 13 upvish| / azvabandhanAni 14 / avasAya c| ashvaan| 1. kRSNaM vipradaM M. svanati svAnyate vA'sAviti svaanH| 2. ngraanni|... asurANAM mukhyeSu hateSva- ... yathA heSanazvavAreNa vA zabdAya nyAnyapyasurapurANi vidIrNAnyAsanni- mAno'zvaH zIghramAgacchettadvacchIghramAgatyarthaH Sy. tyetyarthaH Sk. 10. prajam M. 3. tadA anvamadannityevamasyAdharcasya 11. azvAn sArathiM ca prati vAtI ? yadAzabdazruteH sAkAGkSatvAt pUrvasyA (viyantI0)ti vayo'zvapragrahA ihAbhi Rca uttareNArdhanakavAkyatA Sk. pretaaH| .. azvapragrahAMzca vimucya / kutaH? 4. V. Madhava ignores indr|| sAmarthyAdazvebhyaH Sk. tt| naH etc. 12. vimujya M. rathAd vizliSya Sy. Ms. D. puts the figure muJcatirgatyarthaH Sk. 13. vimucya Sy. // 103 // here to indicate the avapUrvo'yaM sytivimocne| azvAMzca end of one hundred and vimucy| kutH| sAmarthyAda yokta?. third hymn. No such num- (katre) bhyaH / rathAdvA Sk. syatirupasRSTo ber is given in P. and M. vimocane / tasmAdavagRhNanti N. I. 17. * yoniH| te| PP. * n| arvA' / PP. 14. rathe yojitAn Sy. 5. vedyAkhyaM sthAnam Sy. upavezanasthAnaM | 15. azvAtrAvahi M. vedyAkhyam Sk. 6. Omitted by M. | 16. 0yenanodUn M. 7. 0dAya M. upavezanArthamityarthaH Sk. 17. yAgakAle prApte Sy. vedyA Asanne deshe| 8. 0zaM P. athavA prapitve iti kAlasya prati6. yathAzvaH... heSAzabdaM kurvan svakIyaM nirdeshH| niSIdetyetena cAsya sambandhaH / sthAnaM zIghramAgacchati tadvat Sy. / Asanne yAgakAle niSIdeti Sk. For Private and Personal Use Only Page #578 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 523 1.7.18.3. ] [ I.104.3. o tye nara indramUtaye gurne cittAntsadyo adhyano jagamyAt / devAso manyu dAsasya camnante na A vakSantsuvitAya varNam // 2 // o tye naraH / amii| manuSyAH / indram / rakSaNAya / abhigatAH / zIghram / eva / tAnindraH / yuddhamArgAn / pArayatu / devAsaH / mananam / asurasya / zoSayantu / te| asmaakm| Avahantu / abhyudyaay| vArakamindram / ava tmanA bharate ketavedA ava tmanA bharate phenamudan / kSIreNaM snAtaH kuryavasya' yopai hate te syAtAM pravaNe ziphAyAH // 3 // ava tmnaa| svymev| kuyvH| prjnyaadhnH| udakamapaharati / phenaM c| udakasthaM tatra / * o iti / PP. Sy. sugamanAya Sk. + guH| nu| cit| taan| PP. | 14. aniSTa nivArakam Sy. varaNIyam / ... 1. tya iti tacchabdazruteryogyArthasambandho yaccha athavA varNazabdaH piitvcno'ntiitbdo'dhyaahrtvyH| ye stotayogyAH Sk. matvarthazca / pItena varNena tadvantamindra2. yajJasya netAro yajamAnAH Sy. asmatputra mityrthH| tathA khaitihAsikAH pItavarNa___ pautralakSaNA RtviglakSaNA vA manuSyAH mindraM citrakarmasu lekhynti| athavA Sk. 3. tarpaNAya pAlanAya vA Sk. devA atra maruto'bhipretA na stotaarH| ye 4. A u ityetannipAtadvayasamudAya AkA devA maruto manyaM dAsasya zcamnan (?) raarthH| AguH Agacchanti Sy. aaguH| te'pIndraprasAdenaivendreNa saha no'smAn prati A ityeSa samityetasya sthAne maryAdAyAM AvakSan Avahantu prApayantu suvitAya vaa| gaaytirpyrctikrmaa| saMstuvanti varNa varaNIyaM zvetena vA varNena varNavantamaryAdayA vA stuvantItyarthaH Sk. maatmaanm| maruta indreNa sahAgaccha5. nU cit kSipram Sy. nu iti purANa ntItyarthaH Sk. vcnH| ciditi pdpuurnnH| purANA | 15. V. Madhava ignores u| sadyaH nevAtmanaH stota~stAn prti| sadyo / x yoSe iti| hate iti| te iti| PP. yasyAM velAyAmAhriyate tasyAmeva Sk. | 16. avartmanA D. 17. kuyavanAmAsuraH Sy. 6. anuSThAnamArgAn Sy. adhvnH| tRtIyArthe AtmanaivendraH Sk. 18. 0pana P. ____sssstthii| svenAgamanamArgeNa Sk. ketaM jJAtaM, vedaH pareSAM dhanaM yena sa tAdRzaH 7. parAyatu M. gamayatu, prApayatu Sy. Sy. stotRprajJAnAM veditaa| bhaktijJa 8. devazabdo'tra dIvyateH stutyarthasya stota- ityrthH| athavA veda iti dhnnaam| vcnH| purastAcca tacchabdazruterya- prajJAdhanaH Sk. 16. meghastham Sk. cchbdo'dhyaahrtvyH| ye stotAraH Sk. | 20. avaha. D. jJAtaM pareSAM dhanamapaharati 6. krodham Sy.; Sk. Sv. avetypsrgo'dhobhaave| bharata iti 10. upakSapayitavyasya zatroH Sk. bibhartervA dhAraNArthasya haratervA prApaNA11. bhakSayantu, hiMsantvityarthaH Sy. rthasya ruupm| adho dhArayati prApayati cameradanArthasyedaM ruupm| indraprasAdena | vaa| pRthivyAM pAtayatItyarthaH Sk. bhakSayanti / indraprasAdena kruddhamapi svazatru- | 21. henaM P. phenayuktamudakaM ... svayameva ... mayatnenaiva trAsayantItyarthaH Sk. apaharati Sy. 12. asmAkaM svabhatAH patrapautrAdaya Rtvijo | saphenaM kRtsnamadakamityarthaH Sk. vA Sk. 13. suSThu prAptavyAya yajJAya | 22. udan udake'ntarvartamAnaH san Sy. For Private and Personal Use Only Page #579 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 524 I.104.4. ] [ 1.7.18.4. tasya bhaayeN| udakena / snAnaM kurutaste tvatprasAdAdindra ! hte| syaataam| ziphAkhyAyA ndyaaH| prvnne| nimne sA yatra pravizati samudraM pravizati tatreti / / yuyopa nAbhiruparasyAyoH pra pUrvAbhistirate rASTi shuurH| aJjasI kulizI vIrapatnI payo hinvAnA udabhirbharante // 4 // yuyop| pihitmaasiit| nirgamanasthAnam / meghsy| gamanazIlasya kuyvaasurenn| pUrvAbhiradbhiH / vRddho bhavati ziphAnadIsthAbhiH kuyvH| rAjate ca taabhiH| zUraH / taM ca, anyjsii| kulishii| vIrapatnIti tisrH| udakam / preryntystdbhaaryaastaiH| udakaiH / / 1. kuyavanAmno'surasya Sk. atraikavAkyatAprasiddhayarthaM yattacchabdAva2. kSaraNazIlena tenApahRtenodakena Sy. dhyaahrtvyo| yadA pUrvAbhiH pUrvavRttAbhiH / 3. laGathai ling| te api hate aastaam| kAbhiH? strIliGganirdezAd hatibhiH / ___dArA api kuyavasya hatA ityarthaH Sk. cirantanareva pANikIlAprahArairityarthaHSk. 4. ziphakhyA0 P. zivAkhyA0 M. 13. so'suraHpravardhate Sy. tiratiratra vdhaarthH| 5. prapanne M. prvessttumshkye'gaadhprdeshe| bhUte laT / prkrssnnaatirt| hatavA ... he indra ! tvaM pareSAM dhanamapahRtya | nityrthH| kaH? prakaraNAdindraH Sk. anyairduravagAha udakasya madhye vartamAnaM | 14. AtmIyena zauryeNa loke prakhyAto bhavatIkuyavaM sakuTumbamavadhIrityarthaH Sy. tyarthaH Sy. atrApyekavAkyatAprasiddhapartha nimne prdeshe| hada ityarthaH Sk. yttcchndaavdhyaahrtvyo| yo rASTi 6. V. M. ignores ava / bharate rAjata ISTe sarvasya zUrazca sH| yadA 7. 0yova P. vyoSa M.. cirantanaireva pANikIlAprahArarvatramanyaM 8. vihi0 M. guuddhmaasiit| yathAnya vA kaJcidasuraM prakarSeNa hatavAMstadAsya dRzyate so'surastathAkarodityarthaH . .. hanyamAnasya mUDhA nAbhirityevaM srvessaayuyop| yupa vimohane Sy. mekavAkyatA Sk. yuyopeti yupirmohnaarthH| pANibhiH / 15. taJjasI M. AJjasyopetA Sy. kolAbhizca hanyamAnasya mUDhA nAbhiH Sk. | 16. kulaM zAtayantI Sy. 6. sannaddhamAvasanasthAnam Sy. 17. Omitted by M. vIrasya pAla10. udakamadhye suptasyAvasthitasya Sy. yitrii| etatsaMjJikAstisro nadyaH Sy. uparazabdo'tra uparivartivacano na megha- | 18. payasA tatsambandhinA sArabhUtenodakena Sy. naam| shuuraannaamuprivrtinH| atyanta- 16. prINayantyaH . . . hinvaanaaH| hiviH shuursyetyrthH| kasya ? sAmarthyAtrasya prINanArthaH Sy bahuvacanasthAna ekavA'nyasya kasyaciduparasya Sk. vacanam / hinotirapi gatyarthaH sAmarthyA11. pareSAmupadravArthamitastato gacchataH Sy. ccaantiitnnyrthH| udakAni gamayantIH yuddhArthamAgatasya Sk.. ?(ntyH)| vahantya ityarthaH Sk. 12. pUrayitrIbhirAtmanApahRtAbhiradbhiH Sy. / 20. V. Madhava ignores bharante For Private and Personal Use Only Page #580 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 525 1.7.18.5. ] [ I.104.5. prati'i yatsyA nIthAdarzi dasyoroko nAcchA sadanaM jAnatI gAt / ardha smA no maghavaJcakRtAdinmA nau magheva niSpapI paro dAH // 5 // prati yat syaa| prtydosh| yasmAt / so'yam / srutimArgaH / gRham / iv| abhi kazcana pradarzakaH / tasya / sadanam / avagacchantI / gacchati yathA kasyacid gRhamArgamanya upadizannane gacchatyevaM kuyavasyAvAsaM prajJApayantI tatra gacchati / evaM mArge jJAte sati mghvNstvm| asmAkam / atyantAt paricaraNAddhetoH / asmAn / maa| parI daaH| ythaa| vinirgatazizna: kaamcrnnaarthmutsRssttshishnH| dhanAni parAdadAti striibhyH| 1. syaH P. D. 2. 0zaM P. 15. asmAn rakSava no'smAn ...mA pari asmAbhirdRSTAbhUt Sy. pratizabdo'tra __tyaakssiiH| asmAbhimA'tena mArgeNa gtvaadhaatvrthaanuvaadii| asmaabhidRssttaa| Alo- 'smadupadravakAriNamasuraM jahIti tAtpacitA kRtetyarthaH Sk. 3. yadA Sy.. ryArthaH Sy. nayanahetubhUtA syA sA pdvii|... sA ca dadAtiratra sAmarthyAdvinAzArthaH parityApadavI ... upakSapayituH kuyavasyAsurasya gaarthovaa| vinInazaH parityAkSIrvA Sk. . . . gRham . . . Abhimukhyena . . . gatA | 16. magheva nisssspii| sapateH spRzatikarmaNoprAptA Sy. stutiratra niithocyte| ... 'rcatikarmaNo vA spHprjnnmihocyte| stuti : Sk. 5. jAnatI svakIyaM tena hi strI spRshyte| stutyaM ca tat vatsamabhijAnatI gauroko na nivAsasthAnaM sukhakaratvAt prajAsantAnakaratvAcca / svakIyaM goSThaM yathA Rju praapnoti| athavA sapaH prajananamucyate . . . nirgataH tadvanmArgo'pyasuragRhaM prAptaH Sy. spHkoshaanisssspH|tdvaannisssspii| vezyAyathA kazcid rAjA svasya zatronivA- smbhogskthRdyH| sa yathA vezyAbhyo sasthAnamAptuM mahatA yatnena zIghra dadan ? (d) dhanAni vinAzayati parigacchet Sk. 6. kazca P. tyajati vA mA nastvaM tathA parAdA 7. evaM sadanaM sarvastutInAM sthAnamAzrayaM iti Sk. niSSapI strIkAmo bhavati / bhavantaM jAnatI Sk. 8. sthA M. vinirgtspH| sapaH sapateH spRzati6. cit (gRhaparicaraNAddhetoH) gRha. P. karmaNaH . . . sa yathA dhanAni vinAzayati 10. 0syAvasaM D. mA nastvaM tathA parAdAH N. 5. 16. 11. gAd gatA prAptA Sk. 12. 0vastvam | 17. kAmayaca0 P. yathA vinirgatasapo M. tvam is omitted by P. vinirgatazepo yatheSTacArI dAsIpati13. nH| tRtIyArthe sssstthii| asmAbhiH Sk. magheva yathA dhanAnyasthAne parityajati 14. punaH punastenAsureNa kRtAdupadravAno tathAsmAn mA parityAkSIrityarthaH Sy. 'smAna rakSeti zeSaH Sy. 18. sRSTadhanAni zizno dhanAni M. cakRtAd atyarthaM kRtaat| kasmAt ? | 16. V. Madhava ignores adh| sAmarthyAdaparAdhAt Sk. sm| ita For Private and Personal Use Only Page #581 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra I.104.6. ] 1 3 sa tvaM na indr| sH| tvam / asmAn / indra ! www.kobatirth.org * sa tvaM na' indra' sUryo' so a'psva'nAmA'stva A bha'ja jIvazaMse / + + mAnta'ro' bhuja'mA rIriSo naH zraddhitaM te maha'ta indri'yAya' || 6 || tthaa'daaridrye| tathA jIvitAzaMsanaM ca saphalaM kuru / * anAgAH tve / PP. www + mA / antarAm / PP. + mhte| PP. 1. indraM M. uktaguNo Sk. 526 2. 3. abhAti P. asmAkam / kiJca / ha 10 12 antrtmm| annm| ISadapi / mA / hiMsIrasmAbhiH / tava / mahate / valAya / kRtamayamasmAdrakSatIti / 4. of M. sarvasya preraka Aditye Sy. sUryeNAtra tadviSayaM darzanaM pratipAdyate / sarvatra tAdarthyacaturthyarthe saptamI / sUryadarzanAya / sUrya darzanadvAreNA vikalendriyatvamucyate / avikalendriyatvArthamityarthaH Sk. 6. eda0 P. 5. AbhAjaya, Abhimukhyena bhaktAn sambhaktAn kuru Sy. A ityeSa samityetasya sthAne / sambhaja Sk. vRSTilakSaNAbhyo'dbhyaH / vRSTyarthamityarthaH Sk. 7. anAgAstve'pApatve pAparAhitye'smAnAbhAjaya... anAgAstve / na vidyata AgaH pApaM yasya so'nAgAH / tasya bhAvastatvam Sy. anAgAstvAya / apApatvArthaJcetyarthaH Sk. 8. jIvaiH prANibhiH zaMsanIya kAmayitavye Sy. jIvo jIvitam / AzaMsyate prArthyate'sAviti zaMsaH / jIvitAyA''zaMsitAya cetyarthaH / athavA sUrye, apsu jIvazaMse Acharya Shri Kailassagarsuri Gyanmandir 4 5 6 sUrye / Abhaja / sa eva / udakeSu / [ 1.7.16.1. 6. attara0 P. ityatra svArtha eva saptamI / sUryeNa tu tatsambaddho dyuloka ucyate / apsvityapU zabdo'ntarikSanAma / jIvazaMsa ityapi pArthivo loka ucyate / hyatizayena jIvitamAzaMsyate / sambaddhe dyuloke... anAgAstvAya tvamasmAn sambhajetyarthaH Sk. tatra sUrya garbharUpeNAntarvartamAnAm Sy. asmAkam / zraddhAnamidaM antarAzabdaH sannikRSTavacanaH / sanni - kRSTaM caihalaukikam Sk. 10. pAlayitrIM prajAm bhujam / bhunakti pAlayatIti bhuk prajA Sy. bhogam Sk. 11. 0 sImasmA0 P. ... For Private and Personal Use Only 12. stUyamAnA hi devatA vIryeNa vardhate Sk. 13. asmAbhiH zraddhAnaM kRtam / tvadIyaM balaM bahumAnapUrvakaM stuma ityarthaH / tasmAttAdRzabalayuktastvaM mA rIriSa iti pUrveNa sambandha: Sy. zraddhaterutsAhArthasyedaM rUpam / zraddhita masmAbhiH / tvatstutikaraNe yasmAda smAbhirutsAhaH kRta ityarthaH / athavA 'zraddhitaM te' iti pUrvAnapekSo'yaM pAdo bhinnameva vAkyam / utsAhastava mahate vIryAya Sk. Page #582 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1.7.16.3. ] 527 [ I.104.8. 12 adhA manye zrattai asmA adhAyi vRSA codasva mahate dhanAya / mA no akRte puruhUta yonAvindra kSudhyo vayaM AsutiM dAH // 7 // adhA manye / samprati tvAmaham / staumi| zrat / adhAyi c| asmai / tubhyaM mayA sa tvamasmAn / varSitA / mhte| dhnaay| codaya / bahubhirAhUta ! maa| asmAn / apryaapte| gRhe pravezaya / indra ! bubhukSamANebhyo'smabhyam / annam / anyAMzca rsaan| dehi| mA nau vadhIrindra mA parA dA mA na priyA bhojanAni pra moSIH / ANDA mA nau maghavaJchaka nirbhanmA naH pAtro bhetsahajAnupANi // 8 // mA no vadhIH / maa| asmAn / vadhIH / indra ! mA c| prityaakssiiH| mA ca / asmaakm| priyANi / annAni / apahArSIH / annddsthaani| maa| asmaakm| maghavan ! zakra! nirbhet / mA 1. * asmai / PP. 1. AdhA M. sAkAGkSatvAt (mA)prApima? (prApithaH) 2. anantaram Sy. adhazabdo'tra pdpuurnnH| | iti vaakyshessH| yogyaM naH sthAnaM dehi apicetyasya vA sthaane| apica Sk.. mA'yogyamityarthaH Sk. 3. manasA jAnAmi Sy. manyata iti | 11. yonau| gRhanAmaitat / gRhe . . . dhana kAntikarmA / zradityapi satyanAma / satya- dhAnyapUrNe gRhe'smAn vAsayetyarthaH Sy. midaM kAmaye'ham Sk. 4. zrayaddadhA0 / 12. anyebhyo'pi stotRbhyaH Sy. P. zraddadhA0 D. zrudhA0 M. zraddhA Sy. 13. annamAnamAnyazca P.. 5. tvadIyabalaviSayamAdarAtizayena stotraM 14. peyaM kSIrAdikam Sy. ghRtakSIrAdikam Sk. kRtamityarthaH Sy. liGarthe luG / + shjaanussaanni| PP. tubhyamasmai, indrAya mdiiyaadiiyeteti|| 15. parAdAnaM prityaagH| asmatkRtAM pUjAM kim ? sAmarthyAt somAdihaviH Sk. sarvadA gRhANetyarthaH Sy. 6. kAmAnAM vrssitaa| | 16. upabhogyAni dhanAni Sy. dhanAni Sk. vRSeti ca nAmantritam / ato yattaccha 17. hAkSIH P. asmAsveva dhanAni yathA bdAvadhyAhRtyaikavAkyatA neyaa| yastvaM syustathA kuvityarthaH Sy. varSitA sa codyaasmaan| tAsu tAsu / 18. garbharUpeNa niSiktAnyapatyAni ... mA kriyAsu prerayetyarthaH Sk. bhinH| garbharUpeNAvasthitAnasmatputrAn 7. vaSatAmase P. rakSetyarthaH Sy. kiJcANDasAdRzyAda8. asmAn preraya Sy. trANDAni jAtamAtrANi garbhAvasthitAni 6. masmAn P. vA'patyAnyucyante Sk. 10. aniSpAdite dhnshuuny|...dhndhaanypuurnne 16. bhagavan M. gRhe'smAn vAsayetyarthaH Sy. dhanavaJchaka sarvakAryazaktendra Sy. asaMskRte'yogye sthaane| he puruhUta | 20. nibhe P. nibhaiH M. vinInazaH Sk. For Private and Personal Use Only Page #583 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 528 I.IOS.I. ] [ 1.7.20.1. c| asmaakm| shikssitptnaanyptyaani| sahajAtAni c| mA abhinH| arvAhi somakAmaM tvAhurayaM sutastasya pibA madAya / uruvyA jaThara A vRSasva piteva naH zRNuhi hRyamAnaH // 6 // arvAGahi / abhimukham / Agaccha / somakAmam / AhuH / tvAM janAH / ayaM ca / sutaH somH| tam / piba / mdaay| bhuvyaaptistvm| jtthre| aasinyc| svapiteva c| asmAn / shRnnu| hUyamAnaH / _I.105. candramA apsvantarA suparNo dhAvate divi / na vo hiraNyanemayaH padaM vindanti vidyuto va'ttaM mai asya rodasI // 1 // cndrmaaH| trita aaptyH| Apeya iti ktthaaH| Apya iti brAhmaNam / atha zATyAyanakam-"AptyAn sAtaM nayato'raNye pipAsA'vindat / te dhanvan kUpamavindan / tanna dvito'varo 1. patanti gacchanti gamanasamarthAni yAni matter with correction and tAnyapatyAni pAtrANi Sy. slight alteration is found patantIti pAtrANi gamanasamarthAnya- in V. M's commentary on ptyaani| tAnyapi Sk. I. I05. I. 2. jAnubhyAM yAni bhUmi sananti gacchantI- 6. tasya caikadezaM svAMzalakSaNam Sk. tyarthaH / tAni jAnuSANi / taiH sahitAni 10. harSArtham Sy. 11. 0ptitvaM P. mA vinInazaH Sy. ptiM M. uru vistIrNa vyaco vyApana shjaanussaanni| jAnubhyAM sananti sambha- yasya tAdRzo mahAvayavo bhUtvA Sy. jante bhUmimiti jAnuSANi rivanti vistiirnnvyaaptirvaa| sarvavyApItyarthaH Sk. yAnyapatyAni tAnyucyante / taissaha Sk. 12. A samantAtpUrayetyarthaH Sy. 3. mAnibhaH M. bahusomamudare prakSipetyarthaH Sk.. * arvAG / aa| ihi / PP. 13. piteva putrANAM vAkyAni zRNoti tathA 4. 0G dehi M. no'smAkaM vAkyAni ... zRNu Sy. 5. asmadabhimukhaH san Sy. 14. Ms. D. puts the figure // 104 // _____ asmadabhimukham Sk. here to indicate the end of 6. somamakA0 M. one hundred and fourth 7. purAvidaH Sy. hymn. No such number is 8. P. adds padaM labhante phUbhasthitA given in P. and M. labhate prakAzajA nItamma idaM paridevana | 1 ap'su| antH| A / PP. before aym| This additional | + rodasI iti| PP. For Private and Personal Use Only Page #584 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 1.7.20.1. ] [ 1.105.1. dumakAmayata naikatastrito'vArohat / tau yadA'pibatAmatRpyatAmagha hainaM tadeva rathacakreNApidhAya gobhiH pratAm / so'kAmayatodita iyAM gAtuM nAthaM vindeyeti / " 1 8 divi| udksy| madhye / yuSmAkamAdhArabhUtazcandrabhAH / supatanaH / AdhAvate / tathA sati 8 10 hirnnysdRshpryntaaH| tsy| vidyutaH / n| vo yuSmAkam / janAH pdm| labhante kUpasthitA na labhante prakAzam / jAnItam / me / idaM paridevanam / dyAvApRthivyau / 11 1. B. Ghosh, op. cit. p. 20. 2. dIpyanudasya M. antarikSAdaka maNDale Sy. ammaye svamaNDale sthita ityarthaH Sk. 3. candraH M. candramAhlAdanaM sarvasya jagato nirmimIta iti candramAH Sy. 5. 0 dhAravate P. 526 4. zobhanapatanaH / yadvA suparNa iti razminAma / suSumNAkhyena sUryarazminA yuktaH Sy. suSThu prINayitA / hlAdayitA manasAmityarthaH / athavA suparNazabdo razminAma / sAmarthyAccAntarNItamatvarthaH / razmimAna Sk. AG maryAdAyAm / ekenaiva prakAreNa dhAvate zIghraM gacchati Sy. maryAdayA sarvakAlaM gacchati Sk. 7. vidyotamAnA razmayaH Sy. 8. nevA M. 34 6. suvarNasadRzaparyantAH / yadvA hitaramaNIyaprAntAH Sy. nemI rathacakradhArocyate / hiraNmayyo nemayo yAsAM tA hiraNyanemayaH / tAsAM sambodhanaM hiraNyanemayaH Sk. Acharya Shri Kailassagarsuri Gyanmandir 6. pAdasthAnIyamagram Sy. pAdanidhAnAttadAkAraM yatkardamAdAvupajAyate tatpadamityucyate Sk. 10. madIyAnIndriyANi kUpenAvRtatvAna labhante / ata idamanucitam / tasmAt kUpAnmAmuttArayatetyarthaH Sy. pazyantItyarthaH / he vidyutaH ! candramA udakamaye svamaNDale vyavasthitaH sarvadA divi gacchannupalabhyate / yuSmAkaM tu he vidyutaH ! varSAbhyo'nyatra padamapi nopalabhyata ityarthaH Sk. 11. stotram / jAnItam / yadvA madIyaM kUpapatanarUpaM yadidaM duHkhaM tadavagacchatam / madIyaM stotraM zrutvA madIyaM duHkhaM jJAtvA vA'smAt kUpAnmAmuttArayatamityarthaH Sy. zravaNena ca yaj vittaM me asya / jJAnaM tadihAbhipretam / asyetyapi sani hitatvAt stotrasya pratinirdezaH / dvitIyArthe ca SaSThI / zRNutaM mamedaM stotramityarthaH / athavA'syeti duHkhasya pratinirdeza: / vijAnItaM mamedaM kUpanipatanamiti vijJApanaM cedamuttAraNArthaM kriyate / vijAnItamidaM duHkham / vijJAya cArtAnugrahasvabhAvakatayA mAmitaH kUSAduttArayatamityarthaH Sk. For Private and Personal Use Only Page #585 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir I.103.3. ] 530 [ 1.7.20.3. arthamidvA u arthina A jAyA yuvate patim / tujhAte vRSNyaM paryaH paridAya rasaM duhe vittaM meM asya rodasI // 2 // arthmit| abhilaSitamartham / arthino lbhnte| strI c| patim / Azrayate / dyAvApRthivyau c| vrssnnnimittm| svasAraM manuSyebhyaH pryccht| Adityazca razmibhiH sarvata aadaay| tm| kSaratIti mumUrSoH paridevanamiti / mo Su devA adaH svarava pAdi divasparaM / mA somyasya zaMbhuvaH zanai bhUma kado cana vittaM meM asya rodasI // 3 // moSu devaaH| yajJAbhAvAdetat srvm| devaaH| n| svargAt / ava paadi| na vayaM * artham / it / vai| OM iti| PP. punarvRSTilakSaNamudakaM dyauH pRthivI vA + tujhAte iti / PP. dadAti ? ucyte| divo hi vRSTiH + rodasI iti| PP. ptti| yacca vRSTarhetubhUtaM yajJAdikarma 1. dyAvApRthivyorvizveSAM vA devAnAM prasAdena tat pRthivyAM kriyte| atastayovRSTiSk. hetutvAtta eva vRSTilakSaNamudakaM datta2. arthino dhanamapekSamANAH puruSA... ape- miti? (tta iti) vyapadizyate Sk. kSitaM dhanaM praapnuvntyev| nAhaM 7. AdAdekaM M. prApnomi Sy. 8. 0ntI0 P. D. udakamAdAya vRSTayartha 3. anyadIyA bhaaryaa| pati svapatim A madhyamAya dadAti Sk. yuvte| Abhimukhyena prApnoti / madIyA 6. V. Madhava ignores. it| tu madvirahAddhatA''sIt Sy. vai| u and vittam etc. 4. apica saMyuktau tau jAyApatI vRSNyaM | mo iti / su / devaaH| adaH / svH| ava / vIryarUpaM paya udakaM tujAte prajananAyAnyonyasaMghaTanena prerytH| tadanantaraM | 10. mo Su maiva Sy. asmatprabhavaM putrapautrAdirasaM puruSasya sArabhUtaM vIrya paridAya kulam Sk. garbhAzayenAdAya garbharUpeNa dhRtvA duhe dugdhe / 11. devAnAM P. putrarUpeNa jnyti| mama tu putro'pi 12. svaH svarge vartamAnam, adaH tadasmadIyaM notpadyate ... tujhAte tuji piji pitRpitAmahaprapitAmahAtmakaM santAnaM, hiMsAbaladAnaniketaneSu Sy. divaspari divazcopari vartamAnam Sy. 5. vRSNyamityapaThitamapi blnaam| sAma- 13. pAti M. avapannaM vipannaM prabhraSTaM mA rthyAccAtra tatkAraNe tacchabdaprayogaHSk. bhUt, mama putrAbhAvAt / putreNa lokAJ 6. paya ityudknaam| puSTilakSaNasya balasya jayati Sy. adhaH patat ... svargAta kAraNabhUtaM vRssttilkssnnmudkm| kathaM / / pracyutya narakaM mA gAdityarthaH Sk. ___PP. For Private and Personal Use Only Page #586 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 531 1.7.20.4. ] [ I.105.4. somArhasya pitRgaNasya / sukhasya bhaavyituH| kevalatvAya / kdaa| cidpi| bhavAmetyAnRNyAya yajJamAzAsta iti| yajJaM pRcchAmyavamaM sa tato vi vocati / ta RtaM pUrvya gataM kastadvibharti nUtano vRttaM mai asya rodasI // 4 // yajJaM pRcchaami| vispssttm| vadatu yajJaH satyamevAzritaM rakSatIti yjnysy| purA dRSTam / AnRzaMsyam / kv| gtm| kastadAnIm / smprti| tt| nH| bibhrtiiti|' 11 12 1. somasampAdinaH Sk. karomItyarthaH Sk. 2. 0yitaH M. 6. yajJaM yajanIyam, avamaM sarveSAM devAputrasya Sy. nAmAdibhUtam ... tamagniM pRcchaami| sukhaM yadAtmano bhAvayati janayati prApa- yanmayA pRSTaM tad devAnAM vrataH so'gniH yati vA tcchmbhu| tasya zambhuvaH ... vivicya kathayatu Sy. somayAjinaH sukhinazca pitRpitAma- tcchbdshruterycchbdo'dhyaahaaryH| yamagnihAdikulasya tatprabhavatvena sambandhinaH mahaM yajJaM pRcchaami| . . . so'gnistat / santo vayamityarthaH Sk. vyatyayenAtra npuNsktaa| . . . hai 3. 0laMtvAya P. yajJam Sk. zane apgmne|...kdaacidpi mA bhuum|| 10. pUrva cirantanam Sk. yuSmatprasAdAnmama putrA jAyantAm / ato | 11. bhadraM stotRbhyaH kRtaM zreyaH Sy. mAmasmAd duHkhAduttArayatetyarthaH Sy. 12. kutredAnIM vartate Sy. zUnaM vRddhaM shvytervRddhyrthtvaat| tacca yena satyenAgniryaSTanApaddhaco rakSati vRddhaM nessyte| tadiha prigRhyte| kiM kva tasya tat satyaM gatamityAtmana Apado'rakSaNAdupAlambho'yaM paridevanA punastat ? duHkhaM pApaM vaa| duHkhapApa vA Sk. zabdayorvAnyataraparyAyaH zUnazabdaH / 13. kastadidAnIM M. dvitIyArthe caiSA sptmii| bhUmetyapi pUrvakAlInam Sy. bhavatiH praaptyrthH| duHkhaM pApaM vA (mA) | 14. tanaH P. D. prApAma Sk. 15. nUtano navatarastvatto'nyaH kaH puruSastad 4. 0dabhi P. bhadraM ... bhaaryti| yadi tvayyavartiSyata 5. bhAvame0 P. mamedRzI dazApi naabhvissyt| atastat 6. V. Madhava ignores mo| ssu| kva gatamiti kathaya Sy. divaH pri| and vittaM etc. 16. V. Madhava ignores yajJam / 7. dvipa0 D. M. pRcchaami| avmm| sH| tt| dUtaH 8. mahyamupadizatu yenAhaM sukhamaviguNaM | and vittaM etc. For Private and Personal Use Only Page #587 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir I.105.6. ] 532 [ 1.7.21.1. amI ye devAH sthana viSvA raucane divaH / kaDhe RtaM kadanRtaM ke pratnA va AhutirvittaM mai asya rodasI // 5 // amI ye| divH| Arocana aaditye| triSu sthAneSu paurvaaprybhaaven| ye| devAH ! bhavatha pArthivAzca devagaNA AdityatejobhiravaSTabdhA vartanta evaM maadhymikaaH| kv| vaH / gatam / aanRshNsym| kva vaa| shaatthymyjmaanvissym| kva vaa'smaabhiH| puraa| bhavadbhayo hutaa| AhutiH / ka Rtasya' dharNasi kadvaruNasya' cakSaNam / kadaryamNo mahaspRthAti kAmema dRDhyo vittaM mai asya rodasI // 6 // kadva Rtsy| kv| yussmaakm| aanRshNsysy| dhAraNaM gatam / kva vA / varuNasya puNyapApakRviSayam / darzanam / kva vaa| arthamNo dAnAdiviSayaM mahattvam / vayaM maargenn| kUpAduttIrNAH / 14 * amI iti| PP. 12. V. Madhava ignores amI 1. yo M. and farri etc. 2. dyotamAnasya sUryasya Sy. 13. satyasyAbhimataphalaprApaNasya Sy. 3. dIptiviSaye vrtnte| sUryaprakAzyeSu 14. asatyabhUtAH sthetyrthH| athavA va iti sthAneSvityarthaH Sy. dIpte ca divaH | nirdhAraNa sssstthii| Rtazabdo'pyAdityasambandhinyAdityamaNDale Sk. vcnH| dharNasItyapi blnaam| kva 4. pRthivyAdiSu Sy. triSu lokeSu Sk. yuSmAkaM madhya Adityasya bhaktAnugraha5. 0vau M. sAmarthyalakSaNaM balam Sk. 6. ye| devAH omitted by P. and | 15. 0dviyam M. D. ycchbdshrutestcchbdo'dhyaahaaryH| 16. anugrahadRSTayA darzanam Sy. tAn pRcchAmi Sk. bhaktAbhaktavivekajJAnamityarthaH Sk. 7. bhavata P. 8. adi0 P. 17. ca P. 18. arINAM niyanturetatsaMjJakasya 6. 0sya P. stotRviSayam ... satyam Sy. devasya sambandhinA Sy. satyam Sk. | 16. mahAnubhAvasya Sy. 10. zaThya0 D. M ___ atizayadevatAmAhAtmyam Sk. dveSTaviSayamasatyam Sy. asatyam Sk. 20. zobhanamArgeNeSTadezaprApaNaM ... kva gatam ? 11. IdRgbhUtaduHkhAnubhavena mayA pUrvamanuSThito | etatsarva yuSmAsveva vrtte| na kutrApi yAgasamUho yuSmAna prApnodityanumime | gatam Sy. Sy. satyAsatyavivekibhUtA yUyaM yajvAnaM | yuSmatprasAdAt svagRhagamanapathA vayamatisantaM mAmita Apado na rakSathetyevamupA- | krAmA (me) metyAzAsmahe Sk. lambho'yam Sk. | 21. 0Na P. For Private and Personal Use Only Page #588 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 1.7.21.3. ] durbuddhiin| atikrAmema / www.kobatirth.org 533 a'haM so a'smi'i yaH pu'rA sute vadA'si' kAni' cit / * taM mA' vyantyA'dhyo'raM' vR'tho' na tR'SNaja' mR'gaM vi'ttaM me' a'sya ro'dasI // 7 // 8 ahaM so asmi| ahm| sH| asmi / yaH / purA bhavatAm / sute some stotrANi / kAni / a 10 11 cit / vadAmi / tam / mA / khAdanti / AdhyaH kAmA na yakSye na dAsyAmi na bhokSyAmIti / vRkaH zvA / tRSNA jAtA yasya taM tRSNajamudakasthAnaM prati gacchantam / mRgam / iveti / 12 15 saM mA' tapantya'bhita'H sa'patnI'va' parI'vaH / t mUrSo na ziznA vya'danti mA'dhya' sto'tAraM te zatakrato vi'ttaM me' a'sya rodasI // 8 // 1. pApabuddhIn asmadaniSTAcaraNaparAJ zatrUn Sy. pApabuddhIn vRkaprabhRtIn Sk. 2. 0 me M. 18 saM mA tpnti| sntpnti| mAm / abhitaH sapatnImiva / sapatnyaH / kUpaparzavaH / bhUSi atitarema / taiH kRtAdasmAt kUpapAtalakSaNAv duHkhAd vayamuttIrNA bhavema Sy. 3. V. Madhava ignores vittaM etc. * vya'nti' / A''dhya'H / PP. 6. kAnyapyatyantotkRSTAni Sk. 7. uktavAnasmi / ... Acharya Shri Kailassagarsuri Gyanmandir 4. mantradRk Sk. 1 5. aham / saH / asmi omitted by M. na tvanyaH kazcit Sy. [ 1.105.8. tasmAtkimartha mAM parityajaya Sy. bhUte'yaM laT / uditavAn Sk. 8. taM mAM yuSmAkaM stotAraM santam Sk. naitadyogyaM yuSmAkaM stotA sannahamevamasampadyamAnaiH kAmairbAdhya ityevamayamupAlambha: Sk. 6. asampadyamAnA udvegena mArayantIvetyarthaH Sk. 10. abhilaSitaputrAdyaprAptyA janitA mAnasyo vyathAH Sy. AdhayaH kAmA ucyante / yakSye bhokSye arthibhyo dAsye ityevamAdayaH kAmAH Sk. 11. bhokSye is bhokSyAmi / 12. vRkaracA P. M. bukazvA D. suggested yathA 'raNyazvA madhyemArga bhakSayati tadvat Sy. 13. 0sthAya P. for 14. gacchan na M. 15. V. Madhava ignores vittaM etc. + zatakrato itiM zatakrato Sy. 16. sAmarthyAdantarNItaNyarthaH / For Private and Personal Use Only tApayanti Sk. 17. abhizabdAdayamubhayArthe tasil / vAmapArzvato dakSiNapArzvatazcetyarthaH / athavA, agrataH pRSThatazcetyarthaH Sk. 18. samAna ekaH patiryAsAM / tAH sapatnyo yathaikaM patimabhitaH pIDayanti / parasparaM vA pIDayante Sy. 16. yathA sapatnya ekaM bhartAramAtmAnameva vA parasparataH santApayanti tadvat Sk. 20. 0 pazavaH P. D. M. kUpabhittaya: Sy. kUpabhittaya iSTakA veha parzava ucyante / tA hi kUpasya parzusthAnIyAH / imAH kUpabhittaya iSTakA vetyarthaH Sk. Page #589 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org I.105.9. ] [ 1.7.21.4. kAH / iv| asnAtAni sUtrANi / vyadanti svAGgAbhidhAnaM vA syAcchiznAni vyadanti santa : panti / mA / AdhyaH kAmAH / stotAram / te| zatakrato ! yathA prajananAni veSTanatvacA vRtAni tadvat kAmA mAM parivRNvanti / 534 * a'mI ye sa'pta ra'zmaya'statra me' nAbhi'rAta'tA / tri'tastadvaidA'tyaH sa jA'mi'tvAya' rebhati vi'ttaM me' a'sya rodasI // 6 // Acharya Shri Kailassagarsuri Gyanmandir C 5 10 11 amI ye sapta / amI / ye / sapta / AdityarazmayaH / teSu / mama / nAbhiH / AtA 13 14 15 95 17 te hi sarveSAM nAbhiSu sambaddhA bhavanti / tamimamartham / apAM putraH / tritaH / jAnAti / sa tenAdityena / 1 19 20 21 22 23 tadanu (?) pAlayitum / stauti tAn razmIniti / 1. yathA mUSikAH ziznAni kuvindena vAyitAnyannarasenAliptAni sUtrANi bhakSayanti / yadvA ziznazabdena prajananamevocyate / taccopacArAt pucche vartate / yathA svakIyAni pucchAni ghRtatailAdibhANDe prakSipyordhvamutkRSya vyadanti lihantItyarthaH / evaM mAmAdhayo bhakSayanti / caitad he indra ! tava stotuyyam / tasmAtkUpAnmAmuttASy. 2. stutAni P. 3. kiM punaratra ziznazabdenocyate ? vAyitaM sUtram / taddhi zaucAhaM bhavati annagandhitvAt / veSTitaM ca tantuvAyayantre | athavA ziznazabdaH prajananavacanaH / iha tu tatsAdRzyAt pucchaH ziznamucyate / mUSiko vApitAni sUtrANi pucchAni vA tailabhANDe ghRtabhANDe vA prakSipya tatazcoddhRtya vyadati, evaM vyadanti vividhamadanti khAdanti mAmAdhyo yAgAdikAmAH Sk. 4. vividhaM bhakSayanti Sy. 5. madhyaH P. mAdhyaddu M. asampadyamAnairyAgadAnAdibhirutpAditA mAnasyaH pIDAH Sy. 6. bahuvidhakarman bahuvidhaprajJa vA Sy. bahukarman bahuprajJa vA / ... naitadyogyaM yattava stotA sannahamevamasampadyamAnaiH kAmairbAdhya ityevamupAlambhaH Sk. 7. V. Madhava ignores vittaM etc. * amI iti / PP. 8. dyuloke vartamAnAH saptasaMkhyAkAH Sy. 6. sUryarazmiSvadhyAtmaM saptaprANarUpeNa vartamAneSu Sy. 10. nAbhiH M. nAbhizabdo'tra prANamAtropalakSaNArthI draSTavyaH / prANaH Sk. 11. Ata P. sambaddhA / RSirAtmAnameva parokSatayA nirdizati Sy. avabaddhA / AyattetyarthaH Sk. 13. sambandhi P. 12. 0bhimu P. 14. tatpUrvoktaM vRttAntam Sy. 15. RSiH Sy. 16. tIrNatamastiraskRtAjJAna: Sy. trito nAma RSiH Sk. 17. Atmana evAyaM parokSarUpeNa prathamapuruSeNa pratinirdezaH / ahaM trito vedyItyarthaH Sk. 18. todi0 M. 16. kUpAnnirgantRtvAya Sy. jAmizabdaH samAnajAtIyavacanaH / samAnajAtIyatvArtham / tAdbhAvyapratipatyarthamityarthaH Sk. 20. tanu P. 21. pAyayi P. D. 22. stenati P. 23. V. Madhava ignores vittaM etc. For Private and Personal Use Only Page #590 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1.7.22.1. ] 535 [ I.TOS.II. amI ye paJcokSo madhye tasthurmaho divaH / devatrA nu pravAcya sadhIcInA ni vAvRturvittaM mai asya rodasI // 10 // amI ye| "tanna indrastadvaruNaH" ityasyAmaci vakSyamANAH pnyc| amii| varSitAraH / ye| mdhye| divH| tiSThanti / teSu deveSu / kSipraM myaa'bhilssitm| vAcyaM te| sahabhUtAH / nivartantu mAM prati / suparNA eta asate madhya Arodhane divaH / te saidhanti pRtho vRkaM tarantaM ya'hatIpo vittaM meM asya rodasI // 11 // suparNA ete| supatanAH / ete rshmyH| nivasanti / svrgloksy| apidhAna aaditymnnddle| te| nissedhnti| maargaat| anvgcchntm| vRkaM yaH pazuSu hRteSu mAM bhakSituM kUpe'varUDhaM dRSTvA sarasvatyAH parasmAt kUlAt tsyaaH| mhtiiH| apaH / 1. * amI iti| PP. stanzas where this word 1. yadvA agnirvAyuH sUryazcandramA vidyudityevaM | occurs. paJcasaGkhyAkAH Sy. 10. suprnnaaH| rshminaamtt| zobhanapatanAH 2. kAmAbhivarSakAH Sy. Sy. 11. te P. 3. divaM D. 4. teSAM devAnAm Sk. | 12. sUryarazmayaH Sy. tiSThanti Sk. 5. stotramasmAbhiH Sk. 13. 0loke tasya M. 6. prazaMsanIyaM devAnAM yogyaM madIyaM / 14. sarvasyAvarake vyApte . . . Arudhyata ___ stotram Sy. Aviyate'nenetyArodhanam Sy. 7. sahAJcanto yugapadAgacchantaste devA Arohati maryAdayA ruNaddhi vA tamAsItyA madIyaM paricaraNaM svIkurvanti ... rodhanamAdityamaNDalamihAbhipretam Sk. sahAJcantIti sdhynycH| ta eva | 15. antarikSasya madhye Sy. sadhrIcInAH Sy. 16. nivArayanti Sy. sahagamanazIlA ityarthaH Sk. sedhatirgatikarmA sAmarthyAccAntIta5. The correct reading should nnyrthH| zuddho'pi sopasargArtho drssttvyH| be nivrtntaam| loDarthe laT / apagamayatu Sk. tadanantaraM... tRptAH santo nivartante Sy. | 17. asmadgamanamArgAt Sk. mAnyatogaman / asmAn pratyAgacchantvi- | 18. The proper reading should tyarthaH Sk. _be anvAgacchantam or anugacchantam 6. V. Madhava ignores mahaH 19. araNyazvAnam Sy. ___ and vittam etc. | 20. yahva iti mahannAma Sy. + rodasI iti PP. in all the | 21. matirapaH P. maha . . . rapaH M. For Private and Personal Use Only Page #591 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir I.103.13. ] 536 [ 1.7.22.3. tarantaM kaJcana vRkmiti| navyaM tadukthyaM hitaM devAsaH supravAcanam / RtamarSanti sindhavaH satyaM tAtAna sUryoM vittaM mai asya rodasI // 12 // navyaM tadukthyam / nvtrm| ukthAham / tat stotram / bhavatsunihitam / devAH / zobhanapravAcanam / udakam / gamayanti / nadyo bhavadbhiH prahitAH / sUryazca tejobhiH / satyam / vistArayati / agne tava tyadukthya deveSvastyApyam / sa naH satto manuSvadA devAnyakSi viduSTaro vittaM mai asya rodasI // 13 // agne tv| agne ! tv| etat / prshsym| devessu| jnyaateym| asti| sa tvam / * 14 1. kUpapatanAtpUrva tritaM dRSTvainaM bhakSayituM syArdharcasyArthayojanA / yuSmAkaM mAhAtmyaM kazcidaraNyazvA mahatIM nadI titIrSa- nvym| nauterarcatikarmaNa idaM ruupm| raajgaam| sa ca saryarazmIna daSTavADa- stutyaM tatprazasyamukthyaM ca hitaM ca yamavasaro na bhavatIti nivvRte| ato stotRbhyo he devAsaH supravAcanaM suSThu razmayo vRkaM nissedhntiityucyte| yAska- prvaacnaahm| prakhyApanAhamityarthaH Sk. pakSe tu, Apa ityntrikssnaam| yahvatI- 6. AlasyarAhityena sarvadA prerayanti / rapo mahadantarikSaM pathaH pathA dvAdazarAzyA- azoSyAH satyaH pravahantItyarthaH Sy. tmanA mArgeNa tarantaM vRkaM candramasaM sUrya- vahantItyarthaH / .... athavA Rtazabdo'tra razmayo nissedhnti| ahani hi sUrya- yajJavacanaH / Adityavacano vaa| sindhavo razmibhirniruddhazcandramA niSprabho dRshyte| razmaya ucynte| yajJamAdityaM vA prati ato niSprabhaM kurvantItyarthaH Sy. razmayo gacchantItyarthaH Sk. asmAn bhakSayitumuttarantam Sk. 10. yuSmadIyena balena...syandanazIlAH Sy. 2. V. Madhava ignores madhye and | 11. 0tA P. vittaM etc. 12. sarvadA vidyamAnaM svakIyaM tejaH Sy. 3. tadukSyam P. ___ avisaMvAdi svaM jyotiH Sk. 4. tacchabdazruteryogyArthasambandho yacchando- 13. V. Madhava ignores vittaM etc. ____'dhyaahrtvyH| yadasmAbhiH kartamapa- | * viduH'trH| PP. - krAntaM navyaM navaM tt| anyaiH stotabhi- 14. zrutiprasiddham Sy. tacchabdasamAnArthatyarakRtapUrvamityarthaH Sk. cchabdazruteryogyArthasambandho yacchabdo'dhyA5. prazasyaM stutyaham Sy. hartavyaH / yadidamasmAbhiH kartuM prakAntaM he 6. tad bhavadIyaM balam Sy. yuSmatstotram ___ agne tava tyat tat Sk. Sk. 7. bhavatsannihitaM ". D. 15. stotram Sk. yuSmAsu nihitam Sy. hitam / kasma? | 16. dAnAdiguNayukteSvindrAdiSu Sy. sAmarthyAdasmadabhipretakaratvAdasmabhyaMyuSma- nirdhAraNa eSA sptmii| devAnAM madhyeSk. bhyaM vA vIryavRddhikaratvAt Sk. 17. jAte. M. aapibndhuH| tasya bhaavH| 8. 0pravAvAmanam P. suSThu RtvigbhirvA- bAndhavam Sy. jJAtitvaM tavAsmAbhiH cayituM shkym| evaMbhUtam Sy. sh| jJAtizca tvamasmAkamityarthaH / atyantotkRSTaM cetyrthH| athavaivamanyathA- / sarvayajamAnAnAM hi jJAtibhatogniH Sk. For Private and Personal Use Only Page #592 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 1.7.22.5. ] asmaakm| manuSyaved vedyaam| niSaNNaH / devAn / yaja / vidvattaraH / 537 * sa'tto hotA' manu'SvadA de'vA~ accha vi'duSTa'raH / a'gnirde'vyA su'SUdati de'vo de'veSu medhi'ro vi'ttaM me' a'sya ro'dasI // 14 // 9 4 12 13 14 devAn / prati / prerayati / devaH / deveSu / yajJiyaH / 8 10 satto hotA / niSaNNaH / hotA vedyAm / manuSvad / vidvattaraH / agniH / havyAnyAdAya / Acharya Shri Kailassagarsuri Gyanmandir brahma kR'Noti' varu'No gAtu'vada' tamI'mahe / vyU'rNoti hR'dA ma'tiM navyo' jAyatAmRtaM vi'ttaM me' a'sya rodasI // 15 // 1. yathA manUnAM yajJe tadvat Sy. 2. yajJe Sy. 3. hotA bhUtvetyarthaH Sk. 4. havirbhiH pUjaya Sy. 5. atizayena vidvAn / kim ? sAmarthyAdyaSTn vAsmAkaM vA bhaktatAm Sk. 6. V. Madhava ignores A and vittaM etc. A zAstramaryAdayA Sy. * vi'duH ta'raH / + susUtaPP. 7. devAnAmAhvAtA Sy. 8. 0dyA P. [ 1.105.15. brahmA kRnnoti| stotRbhyaH parivRddhaM karma / varuNaH / karoti / mArgasya lmbhyitaarm| tm| vayamabhiyAcAmahe kUpAduttaraNam / sa hRdayenaiva / sumati stotRbhyaH / prakAzayati / 21 23 24 8. manuSpad P. manuSya M. manorivAsmAkaM yajJe Sy. 10. havyA havyAni asmadIyAni havIMSi / maryAdAyAmAkAraH / zAstramaryAdayA yathAzAstram Sy. 11. accha Abhimukhyena Sy. 12. prerayatu Sy; agnirhavyA havIMSi suSUdati saMskaroti Sy. 13. 0yaM D. medhAvI Sy. yajJakArItyarthaH Sk. 14. V. Madhava ignores A and fari etc. 15. parivRDhaM tadrakSaNarUpaM karma Sy. tacchabdazruteryacchabdo'dhyAhartavyaH / yo brahma stutilakSaNam Sk. 16. 0NaM M. For Private and Personal Use Only aniSTasya nivArayitA deva: Sy. 17. karotirantarNItaNyarthaH / kArayati kAmAn / stotRbhirAtmAnaM stAvayatItyarthaH Sk. 18. gAtormArgasya duHkhanivArakasya lambhayitAraM varuNam Sy. gamanasya veditAram / yajJAn prati gantuM jJAtAramityarthaH Sk. 16. 0tArastaM M. 20. abhimataphalaM yAcAmahe / Imaha iti karmA Sy. 21. 0NArtham P. 22. hRdayanaiva P. SaSThyartha eSA tRtIyA / asmaddhRdayasya Sk. 23. mananIyAM stutim Sy. jJAnam / mama manaso jJAnamutpAdayatvityarthaH Sk. 24. uccArayatItyarthaH Sy. loDarthe'yaM laT / prakAzayatu Sk. Page #593 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org I.105.17. ] satkRtyaH sannadhunA'smAkamasmin kUpe pUrNamudakam / janayatu / 538 a'sau yaH panthA' Adi'tyo di'vi pra'vAcyaM kRtaH / na sa de'vA ati'krama' taM ma'so' na pa'zyatha vi'ttaM me' a'sya rodasI // 16 // 4 5 asau yaH / sarveSAM stotrArtham / yaH / ayam / AdityAkhyaH / panthAH / divi / kRtaH / sH| devAH! manuSyaiH kSudrairatikramituM na zakyate / tamimam / manuSyAH ! na / pazyathAbhyudayAvaham / 12 13 14 15 Acharya Shri Kailassagarsuri Gyanmandir * tri'taH kUpe'va'hito de'vAha'va'ta u'taye' / taccha'zrAva' bRha'spati'H kR'Nvanna'hU'ra'NAduruvi'ttaM me' a'sya ro'dasI // 17 // 1. so'yaM navyaH stutyo varuNo'smAkam, RtaM jAyatAM satyabhUtosstu Sy. navyaH stutyazca jAyatAm Sk. 16 tritaH kUpe / yadA'sya sUktasya kutsa eva draSTeti darzanaM tadAnImiyaM yojanA purA'hamiva 2. Rtam / saptamyarthe dvitIyA / Rte yajJe madIye / athavA tRtIyapAdaH prathamapAdAnantaraM yojayitavyaH / yo brahma kRNoti varuNo yazca prakAzAdikaraNena sarvaprANinAM vyUrNoti hRdayasya mata ghaTAdiviSayaM jJAnaM taM vayamImahe / navyo jAyatAmRte'smadIya iti Sk. 3. V. Madhava ignores vittaM etc. 4. asau yaH asau yaH M. 5. pravAcyaM prakarSeNa vacanaM yathA bhavati tathA... nirmitaH / yathA sarvaiH prANibhirvRzyate tathA vartamAna ityarthaH Sy. 6. satatagAmI / yadvA brahmalokaM gacchatAmupAsakAnAM mArgabhUtaH Sy. panthA iti patatergatyarthasya gantRvacano na mArgazabdaparyAyaH / asau ya udayAstamayalakSitena mArgeNa gantA tadvAn assdityaH Sk. 7. prakAzakaraNArtha... sthApitaH / ... kena ? sAmarthyAdAdityenaiva bhavadbharvA devairvA [ 1.7.23.2. vidhAtrA vA Sk. 8. he devAH ! 6. tu P. soyamAdityo yuSmAbhirapi... atikramituM na zakyaH / yuSmajjIvanasya tadAyattatvAt / sati hi sUrye vasantAdayaH kAlA niSpadyante / kAleSu ca yAgAH kriyante / yAgeSu ca satsu bhavatAM jIvanam / ato yuSmAbhirapyasau nAtikramitavyaH Sy. atikramayitavyaH ? ( atikramitavyaH) / kena / sAmarthyAdAdityenaiva / tamAdityo nAtikrAmatItyarthaH Sk. 10. zakyaM ta M. 11. taM mahAnubhAvaM sUryam Sy. tamAdityaM tatpathaM vA Sk. 12. pApakRto manuSyAH na jAnItha / etacca kUpe pAtayitvA nirgatAvekatadvitau prati nindanam / ahameva mantradraSTA taM sUryaM jAnAmi, pApakRtau yuvAM na jAnIthaH Sy. 13. na jAnItha / ahaM samyaGna jAnAmItyarthaH Sk. 14. pazyAbhyuo M. For Private and Personal Use Only 15. V. Madhava ignores vittaM etc. * havate PP. 16. eSa M. Page #594 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1.7.23.3.] [ I.105.18. tritazca / kuupe| patitaH sn| devAn / havate sm| rakSaNAya / tadAnIM tasya vacanam / bRhsptirev| shushraav| tsyaahvaanaat| tsy| vistIrNa gmnmaargm| kRNvan / aruNo mA sakRdvakaH pRthA yantaM dadarza hi / / ujjihIte nacAyyA taSTaiva pRSTayAmayI vittaM mai asya rodasI // 18 // aruNo maa| tRSitaM mAm / maargnn| gacchantam / pRSThataH sthitaH kshcidrunnH| vRkaH / ddrsh| hi| dRSTvA ca gmnaarthmujjihiite| yathA tssttaa'nvrttkssnnaat| jAtapRSThavedana: sannuttiSThati tdvditi| yAskapakSe tUditazcandramA iti mantrArthastaduktam 11 10 1. etatsaMjJa RSiH Sy. trito nAmaSiH Sk. | krtumityrthH| kim ? sAmarthyAdrakSaNaM 2. sa P. pAtitaH Sy. vottAraNaM vaa| kriyAsAmAnyatvAd vA 3. stutibhirAkArayati Sy. karotireva rakSaNArtha uttAraNArtho vaa| yadi kutsasyedamASaM tato'viruddha eva rakSitumuttArayituM vetyarthaH Sk. parokSarUpeNa prathamapuruSeNa nirdeshH|| 10. V. Madhava ignores vittaM etc. atha tat (?) tritasyedamArSa tata Atmana | 11. 0tAM M. 12. svagRhagamanamArgeNa Sk. eva parokSarUpeNa prathamapuruSeNa nirdeza | 13. gRhaM prati Sk. 14. lohitavarNaH Sy. iti vyaakhyaatvym| ahaM tritanAmA 15. vRko'raNyazvA Sy. 16. dadazu M. devAnAhUtavAnityarthaH Sk. 17. hiH pAdapUraNaH. . .hirvdhaarnne| nakSatra4. asmin mAnase yajJe somena tarpaNAya gaNameva dadarza na kUpapatitaM mAmityanApAlanAya vA''tmanaH Sk. 5. bRhatAM daro dyotyte| yadi mAM pazyet, uddharet mahatAM devAnAM rakSaka etatsaMjJo devaH Sy. kuupaat| nicAyya nakSatragaNaM dRSTvA 6. aMhasaH pAparUpAdasmAt kUpapAtAdunnIya cojjihiite| yena nakSatreNa saMyujyate tena Sy. aNhushbdoN'hshshbdpryaayH| shodgcchti| na mAmabhigacchatItyarthaH tdvaanNhurH| kaH punarasau ? yadi Sy. hizabdastu padapUraNaHSk. rakSaNamatra vivakSitaM tataH pApakarma- | 15. cAga0 D. ca is omitted by M. kAritvAd vRkH| athottaraNaM tata udvega- dRSTvA ca mAM jighRkSuH san Sy. karestRNAdibhirupetatvAt kuupH| ahUra | 16. udgacchati sm|... yadvA vRka iti evaaNhuurnnH| ... pApakarmakAriNo vRkAd vivRtajyotiSkazcandramA ucyte| aruNa udvegakaratRNAdyupetAd vA kUpAdityarthaH ArocamAnaH, kRtsnasya jagataH prakASk. aMhuroM'hasvAn / aMhUraNamityapyasya zakaH, mAsakRd mAsArdhamAsavayanabhavati N.6. 27. 7. zobhanam Sy. saMvatsarAdIn kAlavizeSAn kurvan / uru| kriyAvizeSaNametat / vistiirnnm|| tithivibhAgajJAnasya candragatyadhInatvAt / rakSitumuttArayituM vA ciramityarthaH Sk. sa candramA AkAzamArge yantaM gacchantaM 8. gamana is omitted by D. nakSatragaNaM dadarza Sy. 6. hetAvayaM zatRpratyayo drssttvyH| prayoja- bhUte cAtra laD draSTavyaH / ... dRSTvA nasya hetutvena vivkssaa| karaNena hetunaa|| cordhvamagamat / udita ityarthaH Sk. For Private and Personal Use Only Page #595 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 540 I.103.19.] [ 1.7.23.4. _"vRkazcandramA bhavati vivRtajyotiSko vA vikRtajyotiSko vA vikrAntajyotiSko vaa| . . .aruNa ArocamAno mAsAnAM cArdhamAsAnAM ca kartA candramAH / vRkaH pathA yantaM dadarza nakSatragaNamabhijihIte nicAyya yena yena yokSyamANo bhavati candramAstakSNuvanniva pRSTharogI" iti| enAGgaSeNa vayamindravanto'bhi SyAma vajane sarvavIrAH / tanno mitro varuNo mAmahantAmaditiH sindhuH pRthivI uta dyauH||16|| enaanggssenn| anen| stotreNa / vym| indravantaH sntH| abhibhvem| yuddhe zatrUn / akhnndditaasmdiiyviiraaH| atra vadanti 1. iti M. jAnItam Sy. 2. vikRtajyotiSko vA omitted | 12. AGgaSaH stoma AghoSaH . . . anena ___by M. stomena vayamindravantaH N. S. II. 3. Yaska reads ArocanaH | and | 13. AghoSaNayogyena stotreNa hetubhUtena Sy. ___ adds mAsakRt after ArocanaH aGgazabdaH shriiraavyvvcnH| upa 4. Omitted by P. vaahe| aGgAnyoSati dahatItyaGgoSo'5. kartA (bhavati) N. 5. 21. ndhkuupH| sa hi sambAdhatvAt pIDaya6. 0yanta P. tyaGgAni / aGgoSa evaanggvH|...anggye 7. darza M. bhava AGgaSaH somH| athavA Agho8. nivArya P. D. jyate'sAvityAghoSaH stomH| AghoSa 9. 0stadakSNu0 M. nira0 P. evaanggssH| chAndasau vrnnaagmvytyyau| 10. rogiti P. rohIgIti M. ... anena kUpe prakalpitena somena N. 5. 20, 21. stomena vA hetunA Sk. 11. V. Madhava ignores sakRt / 14. indraH P. and farri etc. anugrAhakeNendreNa yuktAH Sy. sakRta, ekavAram ... atra mAsakRditi indraH sahAyabhUto yeSAM te indrvntH| yAska ekaM padaM manyate, zAkalyastu pada- indreNAnugRhyamANA ityarthaH Sk. dvym| tasminpakSe'yamarthaH--dakSaprajA- 15. buddhe P. paterduhitRbhUtAH svabhAryA azvinyA- vRjyate doSairiti vRjano'viguNo yjnyH| dyAstArakAH punaH punrddrsh| mAM sakRdeva ttr| athavA vRjanazabdo balanAmasAmapazyatIti sakRd dRSTvA cojjihiite| vintItamatvarthaH / senAlakSaNena balena tArAbhiH sahordhvameva gcchti| na mAM tadvati saGgAma ityarthaH Sk. kuupaaduttaaryti| ata idmnucitm| 16. 0virAH M. sarvairvIraiH putraH he dyAvApRthivyau madIyamimaM vRttAntaM pautrAdibhizcopetAH santaH Sy. For Private and Personal Use Only Page #596 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1.7.24.1. ] 541 [ I.106.1. tritaM gAstvanugacchantaM krUrAH sAlAvRkIsutAH / kUpe prakSipya gAH sarvAstata evApajahire // sa tatra suSuve somaM mantravinmantravittamaH / devAMzcAhUtavAntsarvAstacchuzrAva bRhaspatiH // bRhaspatipracoditA vizve devagaNAstrayaH / jagmustritasya taM yajJaM bhAgAMzca jagRhuH saha // iti|| kutsazca kUpe ptitstenaivehaanudhaavti| sUktena tritadRSTena svayaM vA dRSTavAnidam // trita evAthavA draSTA nanu kutsasya darzane / virudhyate'ruNo meti mAzabdastatra kA gatiH // ucyate padakArasya tritasyArpamidaM matam / anyathA'pi padacchedastatra yAskena darzitaH // iti // 13 I.106. indra mitraM varuNamagnimUtaye mArataM za| aditiM havAmahe / rathaM na durgAdvasavaH sudAnavo vizvasmAno aMhaso niSpipartana // 1 // indra mitram / kutsaH / indrAdIn / mArutaM ca / vegam / rakSaNArtham / havAmahe / eSu cAhUya 1. ntaH M. naH etc. 2. Missing in M. Ms. D. puts the figure 3. sarvA . . . sta0 M. 1180411 here to indicate the 4. manUpaM ma0 P. mantravanma D. mantra- end of one hundred and ___vanmantravattamaH M. fifth hymn. No such number 5. 0zca hU0 P. is given in P. and M. 6. zrutvA va P. zuzrAya M. * duHgAt / PP. 7. ti D. + niH| piprtn| PP. 8. BD. III. 132, 133, 136. 13. indradaM P.9. dhAveti P. 14. marutsamUharUpaM balaJca Sy. 10. nityadR0 M. zardhaH senAlakSaNaM balam Sk. 11. 0vAdinam M. 15. tarpaNAya pAlanAya vAtmanaH Sk. 12. V. Madhava ignores tt| / 16. cAbhUya M. For Private and Personal Use Only Page #597 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 542 I.106.4.] 542 [ 1.7.24.4. mAneSu yUyaM ca vasavaH ! ratham / iva sArathayaH / durgAd / asmAn / sarvasmAt / pApAt / niSpArayata / ta AdityA A gatA sarvAtaye bhUta devA vRtratUryeSu shNbhuvH| rathaM na durgAdvasavaH sudAnavo vizvasmAno aMhaso niSpipartana // 2 // ta aadityaaH| te yuuym| AdityAH ! aagccht| vjraay| bhavata c| devaaH| snggraamessu| sukhasya bhaavyitaarH| avantu naH pitaraH supravAcanA uta devI devaputre RtAvRdhA / rathaM na durgAsavaH sudAnavo vizvasmAno aMho niSpipartana // 3 // avantu nH| rakSantu / asmAn / pitrH| sustotraaH| apic| devyau dyaavaapRthivyau| 13 14 yajJasya vrdhyitryau| yayo narAzaMsaM vAjinaM vAjayaniha kSayadvIraM pUSaNaM sumnairImahe / rathaM na durgAdvasavaH sudAnavo vizvasmAno aMhaso niSpipartana // 4 // nraashNsm| agni vym| hvissmntm| arcyntH| asmin karmaNi / 1. nivAsayitAraH Sy. sarvAnasmadyAgAnavighnena sampAdayitu2. gantumazakyAnimnonnatAt sthAnAt / mityarthaH Sk. 8. zatrujayalakSaNaM sArathayo yathA rathaM pAlayanti tadvat sukhamasmAn prApayatetyarthaH Sk. Sy. yathA rathI durgAt pradezAdrathaM 6. V. Madhava ignores rathaM etc. rakSatyevam Sk. 3. asmAt D. M. 10. agniSvAttAdayaH Sy. 4. 0ya M. nirgamayya pAlayata Sy. | 11. sukhena pravaktuM stotuM zakyAH Sy. nizcayena pAlayata rksst| yathA vayaM 12. satyasya yajJasya vA Sy. satyasya yajJakenacidapi pApena na sambadhyAmahe tathA syodakasya vA svena svena vyApAreNa Sk. kurutetyarthaH Sk. | 13. sarva P. D. devAH sarve putrasthAnIyA yayo5. V. Madhava ignores sudAnavaH | / ste Sy. devAnAM mAtRbhUta ityarthaH Sk. etc. sudAnavaH zobhanadAnAH Sy. 14. V. Madhava ignores rathaM etc. 6. ke M. yAn parayA bhaktyA''hvayAmi | 15. naraiH zaMsanIyam Sy. te Sk. 7. sarvairvIrapuruSastatAya | / narAzaMso'gniryajJo vaa| tam Sk. vistAritAya yuddhaay| .yuddhe'smAkaM 16. annavantam Sy. havirlakSaNena stotRbhyo sAhAyyaM kartumityarthaH Sy. sarvasmA | deyena vA'nena tadvantam Sk. asmdyaagaay| athavA tanotestAtizabdo 17. upavAjayan,prajvalayan Sy. stuvantaH Sk. yaagsnttivcnH| sarvasyai yaagsnttyai|| 18. ihAsminkAle staumIti zeSaH Sy. For Private and Personal Use Only Page #598 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 543 1.7.24.6. ] 543 [ I.106.6. kSapitavIraM balinam / pUSaNaM c| bRhaspate sadaminnaH sugaM kRdhi zaM yoryatte manurhita tImahe / rathaM na durgAsavaH sudAnavo vizvasmAno aMhaso niSpipartana // // bRhspte| bRhaspate ! sdaa| ev| asmAkam / sukham / kuru| yat / tv| zaM c| yoshc| mnussyhitm| tt| yAcAmahe / / indraM kutsau vRtrahaNaM zacIpati kATe nibAha RSirahvadUtaye / rathaM na durgAdvasavaH sudAnavo vizvasmAno aMhaso niSpipartana // 6 // indraM kutsH| indram / kuupe| patitaH kUpe nibadhyamAno vaa| kutsaH / RssiH| karmapatim / 1. atibalinaM yasmin sarve vIrAH kSIyanta gamamutpannarogAdyupazamamutpitsvaniSTAsa - evaMrUpaM pUSaNaM poSakaM devam Sy. mbandhaM ca naH kuvityarthaH Sk. vIrANAM nivAsayitA kssydviirH| . . . 6. manunA brahmaNA hitaM tvayyavasthApitam / pUSA zastaM gacchan sarvavIrAn yadvA mnussyaannaamnukuulm| evaMvidhaM sve sve sthAne nivaasyti| zamanaM yAvanaM ca yadasti tat Sy. tenAsau kSayadvIra ityucyte| taM 7. V. Madhava ignores rathaM etc. kSayadvIram Sk. 2. V. Madhava ignores sumnH|| * vRtr'hnm| zacIpatim / PP. Imahe and rathaM etc. 8. kATa iti kUpanAma / tasmin ... nipAsumnaH sukhakaraiH stotrarhetubhUtaiH, Imahe ____ titaH Sy. yAcAmahe, abhISTaM prArthayAmahe Sy. 6. nibaalhH| bAha prytne| nItyupasarga3. 0teH M. vazAt patane vartate Sy. 4. zamanIyAnAM rogANAmupazamanam Sy. atizayena bAdhyate'sAviti nibaalhH| kasya ? sAmarthyAdutpannAnAmaniSTAnAM | kUpe'tisambAdhatvAt kUpasyAtizayena rogAdInAm Sk. bAdhyamAnastrito nAmApara RSirAhUta5. pRthakkartavyAnAM bhayAnAM yAvanaM pRtha- | vAnityarthaH Sk. kkaraNam Sy. 10. ti M. zacIti krmnaam| sarveSAM yautiH pRthgbhaavaarthH| pRthagbhAvaM c| karmaNAM pAlayitAram / yadvA zacyA devyA asambandhaM cetyrthH| kena? sAmarthyA- bhartAram Sy. dutpitsubhirnissttH| athavA sukhamadhi- shciiptim| zacyAkhyAyAH svabhAryAyA gamyata iti sugaM sulbhmtrocyte| zaM | bhrtaarm| karmanAma vA zacIzabdaH / yorityetAbhyAM cAsya smbndhH| svadhi- sarvayAgakarmaNAmadhipatim Sk. Sk For Private and Personal Use Only Page #599 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 544 [ 1.7.25.1. I.107.I. ] 544 zatrUNAM hntaarm| rkssnnaay| ahvt| devainau devyaditini potu devasya'tA boyAmaprayucchan / tanno mitro varuNo mAmahantAmaditiH sindhuH pRthivI uta dyauH // 7 // devain| devaiH sh| devii| aditiH| asmAn / rksstu| devH| trAtA savitA c| traaytaam| aprmaadynniti| I. I07. yajJo devAnAM pratyati sunnamAdityAso bhavatA mRlyntH| A vorvAcI sumatirvavRtyAEhozcidyA varivovittarAsat // 1 // yajJo devaanaam| yjnyH| devAnAm / prati / gcchti| aadityaaH| bhavata / sukhayantaH / yuSmAkam / asmdvissyaa| sumtiH| punaH punarAvartatAm / atyantapApasya / api daridrasya / 1. vRtrasya hantAram Sk. | 12. V. Madhava ignores ni and 2. tarpaNAya pAlanAya vA''tmanaH Sk. tt| naH etc. 3. dvitIyapAvasthamahvadityAkhyAtaM sAkAG- Ms. D. puts the figure // 106 // kSatvAt prathamapAde'pyanuSaGktavyam / indraM here to indicate the end of kutso'hvad AhUtavAn kutsanAmAya- the one hundred and sixth mssiH| Atmana evAyaM parokSarUpeNa hymn. No such number prtinirdeshH| ahaM kutsAkhya RSi- is given in P. and M. rAhUtavAnityarthaH Sk. + vrivovittraa| asat / PP. 4. V. Madhava ignores rathaM etc. 13. ayammadIyaH Sk. * aprai'yucchan / PP 14. indrAdInAM... sukhaM... prApnotu Sy. 5. dAnAdiguNayuktaiH svakIyaiH putraiH saha Sy.| 15. 0tya P. 6. dAnAdiguNayuktA Sy. 7. atar P. 16. athavA bhavateti bhavatiH sAmarthyAt akhaNDanIyA, adInA vA devamAtA Sy. praaptyrthH| prApnuta / imaM yajJamAgacchate8. asmAd D. asmAdrasmAd P. tyarthaH Sk. 6. dIpyamAnaHSy. devazca savitA 17. asmAn Sy. vA'dityo vA'nyo vA kazcit Sk. 18. nyu0 P. D. M. 10. tratA P. sarveSAM rakSakaH Sy. sarvaprANinAM 16. asmadabhimukhI Sy; Sk. trAtA Sk. 20. zobhanA matirbhadrAnugrahaparA buddhiH Sy. 11. asmadrakSaNe jAgarUkaH san ... yuccha / zobhanAnugrahAtmikA buddhiH Sk. pramAde Sy. | 21. nikRSTasyApi yaSTurityarthaH Sk. For Private and Personal Use Only Page #600 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 545 1.7.25.3. ] [ I.107.3. yaa| atyantaM dhanasya lmbhyitrii| bhvti| upa no devA avasA gemantvaGgirasAM sAmabhiH stUyamAnAH / indra indriyairmasto murudbhiraadityai| aditiH zarma yaMsat // 2 // upa nH| upgcchntu| asmAn / devaaH| rakSaNena sh| anggirsaam| sAmabhiH / stUyamAnAH / indrH| blaiH| marutazca / praannaiH| Adityaizca / aditiH| asmabhyam / sukham // 1 . 1 14 yacchatu / tambha indrastaruNastadagnistaya'mA tatsavitA canau dhAt / tanno mitro varuNo mAmahantAmaditiH sindhuH pRthivI uta dyauH // 3 // tanna indrH| tadasmadabhilaSitam / asmAkam / indraH / prycchtu| annm| evamitare ceti / . . 1. 0nta M. marudbhiriti marutsAhacaryAnmarujjuSTA 2. variva iti dhnnaam| atizayena dhanasya ucynte| ye marutAM priyAstassaha maruta lambhayitrI Sy. nikRSTAyApi yaSTra ityarthaH Sk.. sA dhanamatizayena dadAtItyarthaH Sk. 12. svakIyaiH putraiH saha Sy. 3. saiSA matirasmAn rakSituM vartatAmi- indrajuSTA atrendriyshbdenocynte| ya tyarthaH Sy. indrasya priyA devAstassahendra ityarthaH Sk. 4. V. Madhava ignores sumnm| 13. akhaNDanIyA, adInA vA devamAtA Sy. 5. upAgacchantu prApnuvantu Sy. 14. gRhaM vA Sk. 6. rakSamANena P. D. M. 15. V. Madhava ignores A asmabhyaM dAtavyenAnena vA yuktAH Sy. 16. yadvayaM prArthayAmahe puSTikaramutkRSTaM vA Sk. tarpaNena vA Sk. 7. asmAkamaGgiro- 17. asmabhyam Sk. 'patyabhUtAnAM kutsaprabhRtInAM svabhUtaiH sAma- 18. Omitted by P. sambandhibhiH sukhakaratvAdinA sAdRzyena | 16. nam P. cana ityannanAma ... yadasmAbhiH sAmasadRzeretaH stUyamAnA ityarthaH Sk..prAryamAnamannamasti Sy. 8. pragItarmantraH Sy. 6. indriyH| dhananA- 20. emitare P. maitat / svasambandhibhirasmabhyaM vAtavya- | 21. V. Madhava ignores tat / naH rdhanaiH sahAsmAnAgacchatu Sy. etc. 10. saptagaNarUpA ekonapaJcAzatsaMkhyA- Ms. D. puts the figure 1180111 kAH 'IdRG cAnyAdaG ca' ityevamAdi- here to indicate the end of nAmAno devAH Sy. one hundred and seventh 11. svAvayavabhUtaH prANApAnAvirUpeNa vartaH | hymn. No such number mAnarvAyubhiH sahAsmAnAgacchantu Sy. / is given in P. and M. For Private and Personal Use Only Page #601 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 546 I.108.2. ] [ 1.7.26.2 I. 108. ya indrAgrI citratamo rathau vAmabhi vizvAni bhuvanAni caSTe / tenA yAtaM saratha tasthivAMsAA somasya pibataM sutasya // 1 // ya indraagnii| yaH / indrAgnI ! pUjyatamaH / rathaH / yuvayoH / srvaanni| bhuvnaani| abhivicaSTe / tena rathena / Agacchatam / ekaratham / adhitiSThantau / atha / somam / pibatam / sutamiti / yAvadidaM bhuvana vizvamastyurucyA varimA gabhIram / tAvA~ ayaM pAtave somo astvaramindrAgnI manase yuvabhyAm // 2 // yaavvidm| yaavt| idm| bhuvanam / sarvam / bhvti| bhuvyaaptiken| pRthutvena / gambhIraM yAvatparimANamidaM dRzyamAnaM trailokyAtmakaM bhuvanamasti sakalam / aym| somaH / tAvAn / astu / yuvayoH pAnAya ythaa| yuvyoH| mnse| paryAptaM bhavatyetasya yajuSo vIryeNa / * indrAgnI iti| PP. Stanzas 6. yugapadevAsthitavantau yuvAmAgacchataM na I-5, 7-I 3. paryAyeNetyarthaH Sy. + tasthi 'vaaNsii| PP. 7. RtvigbhirabhiSataM somasya... svAMza1. Omitted by P. lakSaNaM tadekadezaM vA Sy. 2. atizayena cAyanIyaH Sy. dvitIyArthe vA sssstthii| SaSThIzrutervekavicitrarUpo vA Sk. dezamiti shessH| somamabhiSTutaM somasya 3. bhUtajAtAni Sy. bhuvanazabdotra loka- vAbhiSTutasyaikadezaM svAMzalakSaNaM pibata. ___vcnH| sA~llokAn Sk.. mityarthaH Sk. 4. Abhimukhyena pshyti| suvarNamaya- 8. yAvatpramANaM bhavati Sy. tvAd ratnakhacitatvAcca svaprabhAbhiH ___6. udknaamaitt| udakam Sk. kRtsnaM jagad bhAsayatItyarthaH Sy. 10. ekIbhUtaM sat Sk. abhipshyti| agatasya darzanAsambha- | 11. vistiirnnvyaapnm| sarvavyApakamityarthaH vAd darzanenAtra taddhetubhUtaM gamanaM lakSya- ... uruvycaa| vyaca vyAjIkaraNe Sy. te| sAllokAn gcchti| na kvaci- 12. varimNA urutvenAtmIyena gauraveNa Sy. dasya gatiH pratihanyata ityrthH| athavA 13. gAmbhIryopetam Sy. agAdhaM cetyarthaH Sk. bhuvanazabdo'pi bhUtavacana eva sAma- 14. yaM M. rthyAcca yaSTabhUteSu vartate naanyessu| 15. tAvatpramANo bhavatu Sy. yAgakArINi yAni bhUtAni tAni sarvA- 16. yuvayorantaHkaraNAya Sy. nnybhipshyti| sarveSAM yajJeSu gacchatI- manazzabdenAtra tatprabhavatvAt prItityarthaH Sk. rucyte| . . . prItyarthamityarthaH Sk. 5. asmadyajJam Sy. ( 17. sa somaH paryApto bhavatu Sy. For Private and Personal Use Only Page #602 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 547 ++ 1.7.26.4. ] [ I.108.4. "yAvadekA devatA kAmayate yAvadekA tAvadAhutiH prathate nahi tadasti yat tAvadeva syAd yAvajjuhoti" iti taittiriiykm| "api girimAtraM vardhate tathA parimitameva ca" iti vAjasaneyakamiti / cakrAthe hi sadhyAma bhadraM saMdhIcInA vRtrahaNA uta sthaH / tAvindrAgnI sadhyazcA niSadyA vRSNaH soma'sya vRSaNA SethAm // 3 // cakrAthe hi| indro'gnirityetannAmadvayam / kalyANam / shaanycnm| kRtavantAvaikyAt / tathA yuvAm / sahAgamanau ca bhavathaH / upadravANAM hntaarau| tAvidAnImasmadvedyAm / saGgatau snto| upvishy| varSitAram / somam / varSitArau ! AsiJcataM jaThara iti|' samiddheSva'gniSvAnAnA yatasrucA barhiru tistirANA / tIH somaH pariSiktabhirvAgendrAgnI saumanasAya yAtam // 4 // smiddhessu| samiddheSu / agniSu / vyApriyamANau / adhvayU~ / bahizcAsanAya bhvtoH| tarantau / 1. yAvAva0 P. 2. tadA M. tatho D. | 13. kAmAnAM varSitArau Sy. 3. 0miva M. 14. svakIya udara AsiJcethAm ... vRSa * cakrAthe iti| PP. secane Sy. pibatamityarthaHSk.. + sadhyA / naam| PP. 15. V. Madhava ignores hi| + vRtrhnau| PP. ni'sdy| PP. indraagnii| , vRssnnaa| aa| PP. + pri'siktebhiH| arvA / aa| PP. 4. udakanAmaitat / vRSTilakSaNamudakam Sk. 16. anvAdhAnAdinA ... samyagiddheSa bIpteSu ___satsu Sy. AhavanIyAviSa Sk. 5. sathAjanaM M. sahagatamindrAgnI ityevaM 17. gArhapatyAviSu Sy. saMyuktam Sy. sadhyak shgaamii| sarvatra ca yugapad yAtItyarthaH Sk. 18. havIMSyAjyanAjantau . . . aanjaanaa| 6. 0vaityAt M. aJjU vyaktimrakSaNagatiSu Sy. yau cakrANe vRtrahananahavirnayanAdinA svena az2ergatyarthasyedaM rUpam / AgatavantauSk. vyApAreNa kuruthaH kRtavantau vA Sk. 16. tadanantaraM yAgArtha gRhItalacau Sy. 7. sabhAga0 M. sahAJcantau vRtravadhArtha ___ sarvairyajamAnarudyatAH sraco yayorAya tau saGgatau Sy. sahagAminI ca yajJAna yatanucau Sk. prati Sk. 8. vRtrasya Sk. 20. bahizcA* D. M. bahizvasa0 P. 6. vRtrasyAsurasya hantArau Sy. .. vedyAM barhirapi Sy. 10. tavidA0 D. 11. vedyAm Sy. 21. AstINaM kRtavantau, adhvaryu prati prasthA12. sektuH somasyAtmIyaM bhAgam Sy. tArau, evaMbhUtAvabhUtAm Sy... vRSTihetutvAt somo vRssocyte|... tistirANA ityapya'tvikartRkasyApi varSitAraM somaM varSiturvA somasyaikadezaM staraNasya hetubhUtatvAd indrAgnI eva svAMzalakSaNam Sk. kaaraavucyete| barhiH stIrNavantau Sk. For Private and Personal Use Only Page #603 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org I.108.6. ] [ 1.7.27.1. 4 tIvrAn / somAn / paritaH pAtreSu siktAn pAtumasmAkam / saumanasaM ca prakAzayitum / indrAgnI ! abhimukham / Agacchatam / 14= yAnI'ndrAgnI ca'krayu'rvI'ryA'Ni' yAni' rU'pANyuta vRSNyA'ni / yA vA' pra'tnAni' sa'khyA zi'vAni' tebhiH' soma'sya pivataM su'tasya' // 5 // nAnAzarIrANi / yaaniindraagnii| yAni / vRtravadhAdIni / indrAgnI ! kRtavantau / yAni c| apic| kaamprdaani| yAni c| yuvayorasmAbhiH / purANAni / shivtmaani| skhyaani| taiH srvairhetubhiH| somm| pibatam / sutamiti / 13 1. kSipraM madaka: Sy. 1 * yadatra'va' pratha'maM vA' vR'NA'no'yaM somo' asu'raino' vi'ha'vya'H / tA' sa'tyA' bra'ddhAma'bhyA hi yA'tamathA' soma'sya pitaM su'tasya' // 6 // 14 18 ydbrvm| abhilssitm| yuvAm / vRNAnaH / prathamamevAhaM yatkariSyAmIti / pratyajJAsi Acharya Shri Kailassagarsuri Gyanmandir tIvrazabdaH kaTukavacanastiktavacano vA / * kaTukarasaMstiktarasairvA Sk. 2. somaH Sk. 3. paritaH sarveSu grahacamasAdiSvAsitaiH somairhetubhUtaiH Sy. 4. pariSiktazabdo'pi dazApavitre sarvataH siktatvAd dazApavitraparipUtavacanaH / ... paripUtaiH / tIvrAdiguNAn somAn pAtumityarthaH Sk. 5. saumanasyAyAsmAkamanuprahAyetyarthaH Sy. Atmano'smAkaM vA prItyartham Sk. 6. The passage beginning with tIvrAn and ending with Agacchatam is omitted by P. and D. 7. V. Madhava ignores u 8. 0dhAni M. vIrakarmANi Sk. &. The passage beginning with yAnIndrAgnI and ending with kRtavantau is omitted by P. and D. 10. nirUpyamANAni gavAzvAdIni bhUta 10 jAtAni / ... indrAgnibhyAM hi sarva jagat sRjyate / indraH sUryAtmanA vRSTi sRjatyagnizcAtidvArA vRSTyutpAdakaH / vRSTeH . sakAzAtsarve prANina utpadyante Sy. atizaya vaddevatAmAhAtmyayogyAni nAnAprakArANyAtmano rUpANi Sk. 11. vRSNi bhavAni vRSTipradAnAdirUpANi karmANi kRtavantau Sy. vRSNyamityapaThitamapi balanAma vRSTiparyAyo vA / balAni dRSTIrvA Sk. 12. saM0 M. 13. yasmAd vIrakarmakaraNAdiyuktau sthastasmAdityarthaH Sk. * vRNAnaH / ayam / PP. 14. stutI: Sk. 15. sambhajamAna: Sy. varaNamabhyarthanA / stutIrasmadIyAH zRNutamityabhyarthayamAnaH Sk. For Private and Personal Use Only 16. somena prINayiSyAmIti yadavocam Sy. 17. yaditi saptamyA ekavacanasya luk / yasyAM karmasantatau Sk. 18. bravImyaham Sk. Page #604 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 1.7.27.3. ] 2 3 4 ssm| aym| somH| asmAkam / prAjJairRtvigbhiH / vividhaM yuvAbhyAM hotavyaH / tAmimAM madI 42 4 5 yAm / shrddhaam| abhyAgacchatam / atha / somam / pibatamiti zraddhadhAne mayyAgatya pivatamiti / Acharya Shri Kailassagarsuri Gyanmandir yadi'ndrAno' mada'tha' sve du'ro'Ne yadbrahmaNi' rAja'ni vA yajatrA / * ata'H pari' vR'SaNA'vA hi yA'tamathA' soma'sya pitaM su'tasya' // 7 // ydindraagnii| yt| indrAgnI ! tRpyathaH / sve| gRhe / yadi vA / brAhmaNeSu / rAjasu / vaa| yaSTavyau! tatsarvaM parihAyeha / Agacchatam / varSitArI ! 1. haviSAM prakSepaka: Sy. 2. 0vyaM M. 3. itarathA vyarthaH syAt / tasmAdindrAgnI AgacchatamityarthaH Sy. ... AgazraddhA 4. yathArthA tAM zraddhAM zraddhayAvarAtizayena kRtAmuktim abhilakSya . chatameva, nodAsAthAm Sy. zabdo'trAntarNItamatvarthaH / zraddhAvatIm / parayA bhaktyA prArabdhAmityarthaH Sk. 5. zraddhAm / abhyAgacchatam / atha / omitted by P. ar is omitted by M. 6. V. Madhava ignores hi / satyAm / sutasya * vRSaNau / A / PP. yadi'ndrAno' yadu'Su tu'rvaze'Su' yada'dra'hma'Svanu'Su pu'ruSu sthaH / ta' pari' vR'SaNa'vA hi yA'tamathA' soma'sya pivata' su'tasya' // 8 // 15 yarindrAgnI yaduSu / yaduprabhRtayo bahuyajJAH kutsasamakAlInA iti / 7. yadi Sk. 8. yat / indrAgnI ! omitted by M. C. otha P.D. M. 10. brAhmaNe'nyasminyajamAne haviHsvIkarafrerate hRSyathaH Sy. 11. 0jA0 P. kSatriye yuddhe sAhAyyaM kartu - mAgatya hRSyathaH Sy. ubhayatra ca SaSThyarthe saptamI / brAhmaNasya rAjanyasya vA gRha ityarthaH Sk. 12. parito'smAt sarvasmAt sthAnAt Sy. parIti sarvatobhAve / ataH sarvata etebhyaH / sarvebhyo gRhebhya ityarthaH Sk. [ I.108.8. 13. parihArau P. For Private and Personal Use Only kAmAnAM varSitArau / audAsInyaM mA kASTam Sy. 14. V. Madhava ignores hi and atha etc. 15. atra yaduSvityAdIni paJca manuSyanAmAni / he indrAgnI... yadi yaduSu niya teSu pareSAmahisakeSu manuSyeSu bhavathaH vartethe / yadi vA brahmaSu drohaM pareSAmupadravamicchatsu manuSyeSu vartethe / yadi vA'nuSu prANatsu saphalaiH prANairyukteSu jJAtRSvanuSThAtRSu manuSyeSu / anyeSAM hi prANA niSphalA jJAnahInatvAdanuSThAnAbhAvAcca / teSu yadi bhavathaH / tathA puruSa kAmaiH pUrayitavye - dhvanyeSu stotjaneSu yadi bhavathaH / ataH sarvasmAt sthAnAd he kAmAbhivarSakAvindrAgnI Agacchatam / anantaramabhiSutaM somaM pibatam Sy. 16. paJcApyetAni rAjJAM nAmadheyAni so'yamityabhisambandhAttadapatye prayujyante / SaSThyarthe cAtra sarvatra saptamI / duroNa ityetacca pUrvasthA Rco'nuSajyate / yadu ityAdibhireva vA svAmizabvaiH svabhUtAni gRhANyupalakSyante / yavuputragRheSvityarthaH Sk. Page #605 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir I.108.12. ] 550 [ 1.7.27.7. yadindrAgnI avamasyAM pRthivyAM madhyamasyAM paramasyAmuta sthaH / ataH pari vRSaNAvA hi yAtamA somasya pibataM sutasya // 6 // yadindrAgnI avmsyaam| antarikSa madhyamA pRthivii| dyauH parameti / yadindrAgnI paramasyAM pRthivyAM madhyamasyAmavayasyAmuta sthaH / ataH pari vRSaNAvA hi yAtamA somasya pibataM sutasya' // 10 // yadindrAgnI prmsyaam| prakArAntareNApi zraddhAprakAzanAhvAnam / yadindrAgnI divi STho yatpaeNthivyAM yatpateSvoSadhISvapsu / ataH pari vRSaNAvA hi yAtamA somasya pibataM sutasya' // 11 // uttarA nigdvyaakhyaateti| yadindrAnI uditA sUryasya madhye divaH sva'dhayo mAdayethe / ataH pari vRSAvA hi yAtamA somasya pibataM sutasya' // 12 // yadindrAgnI uditaa| udyvelaayaam| yat / indrAgnI ! kasyacana yjnye| somena / madarthaH / athavA'hno mdhye| tataH kAlAdapi mAmevAgacchataM srvdeti| 11 1. pRthivyAM sagnikRSTAyAmasyAM bhuumyaaN...| bhatiSvavarohakrameNa vartamAneSu triSu lokeSu ___ vartamAnau bhavathaH Sy. yAvindrAgnI vartete tAvAgacchatAmiti 2. yadi vA madhyamasyAM pRthivyAmantarikSaloke | prArthyate Sy. Sy. madhyamAyAmantarikSa ityarthaH Sk. * ut'itaa| PP. 3. sannikRSTAyAM pRthivyaam| asminneva + mAdayethe iti| PP. loka ityarthaH Sk. 6. AdityodayavelAyAmityarthaH Sk. 4. apica paramasyAmutkRSTAyAM dUre varta- 7. yasmAtkAraNAt Sy. yadi Sk. mAnAyAM pRthivyAM dyuloke yadi vA 8. dyotamAnasyAntarikSasya madhye Sy. vrtethe| ataH sarvasmAt sthAnAd he / anyeSAM yajamAnAnAM gRheSu Sk. vRSaNau ! Agacchatam / AgamanAnantaraM 9. AtmIyena tejasA havirlakSaNenAnena vA sutaM somaM pibatam Sy. Sy. 10. madato0 P. tRpyathaH Sk. paramAyAM vA ghulakSaNAyAm Sk. 11. sarvasmAdantarikSabhAgAt Sy. 5. pUrva bhUmyAdiSu triSu lokeSu yAvindrAgnI 12. V. Madhava ignores suurysy| tAvAgacchatAmityuktam / idAnIM tu dhupra- divH| vRssnnau| hi and atha etc. For Private and Personal Use Only Page #606 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 551 1.7.28.1. ] [ I.109.1. evendroggI papuvAMso sutasya vizvAsmabhya saM jayata dhanAni / tanno mitro varuNo mAmahantAmaditiH sindhuH pRthivI uta dyauH // 13 // evendraagnii| evamuktena prkaarennaagty| somm| piitvntau| asmbhym| sarvANi / dhaani| zatrubhyaH sh| jayatamiti / I.109. vi hyakhyaM manasA vasya icchanindrAgnI jJAsa uta vA sajAtAn / nAnyA yuvatpramatirasti mahyaM sa vAM dhiyaM vAjayantImatakSam // 1 // vi hyakhyam / manasA 'ham / abhyudayam / icchan / vi| hiN| apazyam / kimityAha-indrAgnI eva mAtRkulajAtAJ jJAtIn / api / vaa| sajAtAMzca / tAvevAhamapazyaM tathA sati yuvAbhyAM vinaa| n| anyena devena diiymaanaa| prmtiH| asti| mahyaM tathA kRtvaa| aham / yuvyorev| 1. somasya svAMzalakSaNamekadezam Sk.. ucynte| yonismbndhaassjaataaH| 2. pibantau P. vyatyayena dvivacanasya sthAne bahuvacanam / 3. asmabhyaM dAtumityarthaH Sk. jJAtI sajAtau c| yuvAmeva mama jJAtI 4. prayacchatam Sy. yuvAmeva sajAtAvityevaM pazyAmItyarthaH / 4. V. Madhava ignores srarrante athavA jJAsaH sajAtAnityanayorvahuand tt| naH etc. vacanAntatvAdindrAgniviSayatvAsambhavAt Ms. D. puts the figure karmazrutezca sAkAGkSatvAd anAvRtyeti 1180511 here to indicate the yogykriyaapdaadhyaahaarH| jJAtIn sajAend of one hundred and tIzcAnAvRtya yuvAM pazyAmItyarthaH Sk. eighth hymn. No such 12. samAnajanmAno jJAtivyatiriktA number is given in P. and M. arirat: Sy. 6. buddhacA Sy. 13. madIyA yaiSA prakRSTA buddhiH sA yuvA7. prazastaM dhanam Sy. vasUni dhanAni Sk bhyAmeva 8. hizabdastu padapUraNaH Sk. 14. pramatiH prakRSTA buddhiH Sy. 9. amapazyaM P. avapazyaM D. apatyaM M... kiJca nAnyA yuvad yuvAbhyAmanyA devatA yuvAmeva jJAtirUpeNa bandhurUpeNa ca pramatirasti mhym| pramatiriti vyjnyaasissm| te hi dhanasya dAtAro manyaterarcatikarmaNo ruupm| karmaNi caiSa bhavanti Sy. ktin drssttvyH| mahyamityapi SaSThyarthe yuvAmahaM vividhaM pazyAmi Sk. cturthii| prakarSeNa stutyAsti mm| 10. 0gnIm M. yuvAM muktvA nAhamanyA devatAH prakarSaNa 11. ayonisambandhA ye jJAtayasta iha jJAsa staumItyarthaH Sk. For Private and Personal Use Only Page #607 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org I.109.2. ] annmicchntiimtrprvnnaam| dhiyaM karma / karomi / 552 * abha'vaM' hi bha'ri'dAva'tta'rA vA' vijA'mA'turu'ta vA' ghA syA'lAt / adhA' soma'sya' praya'tI yu'vabhyA'mindrA'no' stome' janayAmi' navya'm // 2 // 1. havirlakSaNenAnena tadvatIm / havissaMyuktAmityarthaH Sk. H azravaM hi| ashraussm| hi| bahudAyitarau / vAm / "vijAmAturadhastAjjAmAtuH / vijAmAteti zazvad dAkSiNAtyAH krItApatimAcakSate'susamAptaguNa iva varo'bhipretaH / api ca syAlAt / " syaM zUrvaM tasmAdyo lAjAnAvapati sa syAlaH sa bhaginIprItyartha bahutaraM prayacchati tsmaadpi| ath| somsy| prdaanen| yuvAbhyAm / indrAgnI ! stomam / janayAmi / navataram / ha 12 15 17 2. dhyAnena niSpannAM stutim Sy. stutiM karma yAgalakSaNaM vA / yAgaM stutiM vetyarthaH Sk. 3. akArSam Sy. kRtavAn vA Sk. * bhU'ri'dAva'ttarA / PP. 4. azrauSaM hi bahudAtRtarau vAm / vijaamaatuH| asusamAptAjjAmAtuH / vijAmAteti zazvaddAkSiNAtyAH krItApatimAcakSate / asusamApta iva varo'bhipretaH / jAmAtA / jA apatyam / tanirmAtA / uta vA dhA syAlAt / apica syAlAt / syAla AsannaH saMyogeneti naidAnAH / syAllAjAnAvapatIti vA / lAjA lAjateH / syaM zUrpaM syateH / zUrpamazanapavanam / zRNAtervA / atha somasya pradAnena yuvAbhyAmindrAgnI stomaM janayAmi ( navyaM) navataram N. 6. 9. 5. hizabdo yasmAdarthe / yasmAdaham Sk. 6. bahudhanasya dAtArau Sy. bahunA dhanasya dAtArau Sk. 7. vayamapi jA0 M. Acharya Shri Kailassagarsuri Gyanmandir zrutAbhirUpyAdibhirguNairvihIno jAmAtA yathA kanyAvate bahu dhanaM prayacchati kanyA [ 1.7.28.2. lAbhArthaM tato'pyatizayena dAtArAvindrAgnI ityarthaH Sy. jAmAtRzabdo'tra tadguNopalakSaNArtho draSTavyaH / dhanavattAvyatiriktAH kulInatvAdayaH / vigatA jAmAtRguNA yasya sa vijAmAtA kItApatirucyate / sa hi faguNatvAd dhanenopapralobhayannatizayena bahu dadAti / tato yuvAM bahuvAtRtarau Sk. 8. 0turamastAjjA0 P. 0turaH samAptAjjA0 M. e. Cf. N. 6. 9. V. M. reads adhastAt for asusamAptAt of the N., adds guNaH to asusamApta and omits the words jAmAtA ** syAlAt of N. between abhipretaH and api / syaM zUpaM and lAjAnAvapati and the whole line atha somasya ... navataram occur in N. 10. syA zUrpaH P. 11. jAlAnA0 P. 12. syAgaH M. For Private and Personal Use Only 13. bahatu M. 14. yuSmadartham Sk. 15. stomaM ca karomItyarthaH Sk. 16. anyairakRtapUrvam Sk. 17. V. Madhava ignores gha Page #608 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1.7.28.3. ] [ I.109.3. mA cchaina razmIrita nAdhamAnAH pitRRNAM zaktIrenuyacchamAnAH / indrAgnibhyAM kaM vRSaNo madanti tA hyadrI dhiSaNAyA upasthe // 3 // mA cchech| indrAgnI ! ittham / yAcamAnAH / pitRNAm / balAni / pitRpitAmahAdivadanukrameNa vayamapi niycchntH| razmIn putrAn / maa| cheneti putraanaashaaste| indrAgnibhyAm / anya ke devam / graavaannaaH| madanti / tau| hi zatrUNAM maadyitaarau| somAbhiSava 16 01: dhissnnaayaaH| samIpe bhvtH| sAdhana * razmIn / iti| PP. 8. indrAgnibhyAmarthAya Sk. 6. nyaH M. + hi| adrI iti / PP. 10. kaM sukhaM yathA bhavati tathA Sy. 1. yAvamA0 M. kamiti padapUraNaH Sk. indrAgnyoH sakAzAt tathAvidhAna putrAdIn / 11. sektAraH putrotpAdanasamarthAH sapatnIkA yAcamAnAH Sy. sarvadA yAgakriyAM ityrthH| evambhUtA yajamAnAH Sy. prArthayamAnA ityarthaH Sk. varSitAraH somsy| indrAgnibhyAM soma2. pitR M. sya dAtAraH Sk. 3. zaktyutpAdakAn vIryotpAdakAMstAn | 12. stuvanti Sy. stuvantIndrAgnI Sk. putrAdIna Sy. 13. yasmAt ... ydvaa| nipAtAnAmanekArthapitRNAM ca sambandhIni prajotpatyAdIni tvAd / hizabdo yadetyarthaH Sy. karmANi Sk. 14. zatrUnAdRNantau hiMsantau vidArayantau 4. anubdhnntH| prajotpatyAdikarmasantAnA- tAvindrAgnI Sy. AdarayitArau Sk. vicchedArthamityarthaH Sk. 15. somabhi0 P. 5. razmizabdo rjjuvaacii| yathA razmayo | 16. stutyAH Sy. dIrghA avicchinnA bhavanti, evama- stutilakSaNAyA vaacH| tathA tathA stovicchinnAn putrapautrAdIn Sy. tRNAmupakurutaM yathA yathainau stotAra 6. putrA M. Adriyanta ityarthaH Sk. 7. 0dame * P. | 17. 0po M. mA vicchinnAn kurmeti ? (kurma iti) upagamya brAhmaNA devA vA yatra tiSThanti buddhayA Sy. sa upastho yajJaH Sk. ya ete sarvayajamAnAnAM yAganiSpattyartha | 18. tasmAttatsAnnidhyAya stuvantIti bhaavH| prakAzaM kurvantyetAn mA chana mA''- ... yadA tAvindrAgnI uddizyAdrI tmani vicchidAma rshmiin| kaH / abhiSavasAdhanabhUtA grAvANo dhiSaNAyA punA razmInAM vicchedH| yadathaM te prakAzaM upsthe| dhiSaNA adhiSavaNacarma / kurvanti tasya yAgasya kriyAghAtaM mAkA- tasyopariSTAdindrAgnyarthaM sommbhissurssm| satatayAgAdahaM suyAgAn kuryA- bhavanti / tadA tadA yajamAnAH stuvantIti mityarthaH Sk. yojanIyam Sy. For Private and Personal Use Only Page #609 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra I. 109.5. ] www.kobatirth.org [ 1.7.28.5. 8 'dhiSaNAsi parvatI' 'dhiSaNAsi pArvateyI' iti yajuSI bhavataH / haviryajJasya somayajJa to samIpe bhavata iti / 554 * sAmyaM te smpaadytH| tayordRSTo dhiSaNAzabdaH / apivA kamanyaM yajamAnAH stuvanti / tau hi stuteH yu'vAbhyAM' de'vI dhi'SaNA' madA'yendrA'no' soma'muza'tI su'nota / * tAva'zvinA bhadrahastA su'pANI' A dhA'varta' madhu'nA pR'Gktama'psu // 4 // Acharya Shri Kailassagarsuri Gyanmandir 13 yuvAbhyAM devI / yuvayoH / madAya / zraddhadhAnA / dhiSaNA / somam / abhiSuNoti / tau| 96 17 13 16 ashvvntau| bhjniiybaahuu| kalyANapANI / bhavadIyena madhunA / Agacchatam / tadasminnabhiSUyamANe some samparcayatamiti / yu'vAmi'ndrAno' vasu'no vibhA'ge ta'vasta'mA' zuzrava vR'tra'hatye' / tAvA'sadyA' ba'rhiSi' ya'jJe a'sminpra ca'rSaNI mAdayethA' su'tasya' // 5 // 1. dhiSavaNA0 P. 2. parvatyA P. D. M. 3. parva 0 P. yaju0 1-16 Y. of P. D. 5. harSa 0 P. 6. 00 P. 7. avipA D. 8. stuvataH M. 8 bhavati M. * supANI iti supANI / PP. 23 34 25 yuvaamindraagnii| yuvaam| indrAgnI ! saGgrAme / balavantau / vasunaH / vibhAga udyukta 10. agnI P. D. M. 12. yuvAM kAmayamAnA Sy. tAMstAnabhipretAnarthAn kAmayamAnA Sk. 13. mantrarUpA vAk / yadvA / dhiSaNA adhiSavaNacarma Sy. stotrI asmadIyA vAk Sk. 14. so'yam M. dyotamAnaM tad yuvayormadaM kAmayamAnaM sat somamabhiSuNoti / grAvabhistasminnabhiSavAttasyAbhiSavakartRtvam Sy. 15. yacca devanakAmanAbhiSaveSvAtmanaH kartRtvaM tadidaM kAraNabhUtAyAM vAcyupacaryate / yayoryuvayormadArthamahaM stutilakSaNayA vAcA tAMstAnabhipretAn uzan somamabhiSuNomItyarthaH Sk. 16. zobhanadordaNDat Sy. maGgalahastA 11. harSAya Sy. vityarthaH Sk. 16. 17. maNibandhAdUrdhvabhAgaH pANiH / zobhanapANI Sy. zobhanahastau / surUpahastAvityarthaH Sk. 18. udakeSu vartamAnena ... mAdhuryopetena sArAMzena Sy. madhusvAdena somena Sk. zIghram Sy. 20. asmadIyaM somaM saMyojayatam / yadvA'psu vasatIvarISu dhunA mAdhurya saMyojayatam Sy. samparkayata ? (saMparcayatam ) mAtmAnamapsu / tRtIyArthe saptamI / ... * adbhiH saMstutena / madhuraM somamadbhiH saMstutaM pibatamityarthaH Sk. 21. V. Madhava ignores devI / indrAgnI / apsu / + carSaNI iti / PP. 22. vRtrAsurasya hanane Sy. vRtrahanane Sk. 23. atizayena balinau pravRddhatamau vA Sy. 24. dhanasya Sy; Sk. 25. stotRbhyo dAtuM vibhajane tAtparyeNa vartamAnau ... vibhAge / bhaja sevAyAm Sy. For Private and Personal Use Only Page #610 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 555 1.7.26.2. ] [ I.109.7. ahamazrauSam / asmin / yjnye| tau| stIrNe barhiSi / aasdy| yajJe draSTArI / prakarSeNa / mAdyatam / somen| pra carSaNibhyaH pRtanAhaveSu pra pRthivyA riricAthe divazca / pra sindhubhyaH pra giribhyau mahitvA prendrAgrI vizvA bhuvanAtya'nyA // 6 // pra crssnnibhyH| asurANAM saGgAmAhvAneSu / tatratyebhyaH sarvebhyo'pi manuSyebhyo balenAtiriktau bhvtH| evaM pRthivyAdibhyo'pi yuvyorblmtiriktm| mhttven| prariricAthe / indrAgnI! srvaannyev| anyaani| bhuvnaani| uktebhyo yadyanyAni santi tAni ceti samAnArthamatiM dRSTvA pro nivartata iti / A bharata zikSataM vajrabAhU asmA~ indrAnI avatuM zacIbhiH / hame nu te razmayaH sUryasya' yebhiH sapatvaM pitarau na Asan // 7 // A bhrtm| AbharataM dhanAnyAhRtya caasmbhym| prayacchatam / aayudhhstau| asmAn / indraagnii| rksstm| krmbhiH| ime| khlu| te| rshmyH| suurysy| yairindrAgnyoH svabhUtaiH / 1 . 12 1. bhanaM stotRbhyo vibhajatoryuvayorye pratibandha ityarthaH / atropasargavazAddhAtuH svAbhidheya vartante tAn balena hantumatizayena samarthI | viparItamarthamAcaSTe yathA prasmaraNaM yuvAmahaM zuzrAvetyarthaH Sk. prasthAnamiti Sy. manuSyanAma vA crssnniishbdH| athavA | 6. tatratrebhyaH P. vicarSaNirvizvacarSaNiriti pazyatikarmasu / 7. 0tve0 P. D. M. pAThAd drssttushbdpryaayH| manuSyAkArau | + vajrabAhU iti vjrbaahuu| PP. vraSTArau vA sarvArthAnAm Sk. 8. zikSatam, asmabhyaM dttm| zikSati3. prakarSaNa tRptau bhavatam Sy. nikarmA Sy. tarpayethAmAtmAnam Sk. 9. shciibhiH| krmnaamaitt| AtmIyaiH 4. SaSThIzrutekadezeneti shessH| ... sutasya karmabhiH Sy. somasya vaikadezena svAMzalakSaNena pAlanAkhyaH Sk. | 10. sUryAtmana indrasya yebhI razmibhiryera* riricAthe iti| PP. rcibhiH Sy. 5. saGgAmeSu rkssnnaarthmaahvaanessu|... prari- | 11. gnyo P. ricAthe, atiricyethe sarvAdhiko bhavatha | 12. 0teH P. Sk. For Private and Personal Use Only Page #611 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 556 I.IIO.I. ] [ 1.7.30.1 asmAkam / pitrH| aikyaM gatAH / aGgirasaH sUryarazmibhirApyAyayanta iti / puraMdarA zikSataM vajrahastAsmA~ indrAgnI avataM bharaiSu / / tanno mitro varuNo mAmahantAmaditiH sindhuH pRthivI uta dyauH // 8 // purNdraa| asurapurANAM dArayitArau / dhanAni prayacchatam / vjrhstau| asmAn / indrAgnI ! rakSataM c| snggaamessu| tanna iti / III. tataM me apastadu tAyate punaH svAdiSThA dhItirucathAya zasyate / ayaM samudra iha vizvadaivyaH svAhAkRtasya samu tRSNuta RbhavaH // 1 // tataM me apH| ttm| me| krm| tat / ev| punH| taayte| svAdutamA / stutizca / 1. pUrvapuruSAH Sy. aGgirasaH Sk. 3. sUrya ra0 M. 2. e. D. 4. nteti M. sahaprAptavyaM sthAnamAsan brahmaloka- | 5. 0rAH M. mgcchn| acirAdimArgeNa hi brahma- 6. smAM P. 0sma D. lokamupAsakA gcchnti| ... 7. Ms. D. puts the figure yadvA yebhI razmibhiH sapitvaM samaveta- // 109 // here to indicate the tvmdhygcchn| te razmaya ime vi- end of one hundred and vAnImasmAbhirdRzyamAnA eta eva ninth hymn. No such numkhlu| sUryAtmana indrasya ye razmayasta ber is given in P. and M. evaagnepi| * * * tasmAt sUryasya * punariti PP. razmInAM stavanenendrAgnyorubhayorapi 8. avaH P. stutiH siddhA Sy. 6. vistAritaM, bahuzaH pUrvamanuSThitam shpaanm| . . . aGgiraso hi devAnAM ... tanu vistAre Sy. skhaayH| teSAM sakhitvAdrazmi- vistAryate, anuSThIyata ityarthaH Sy. bhiranyazca devaiH sahopapannaM shpaanm| pUrvasmin kAle vitatam Sk. kathaM punarasyArdharcasya pUrveNa sahaka- 10. tata, P. vaakytaa| abhijnmprdrshnen| eta- 11. Omitted by P. duktaM bhvti| ye razmibhiH saha pAnaM agniSTomAdirUpam Sy. yajJAkhyam Sk. prAptA aGgirasaste naH pitrH| tena | | 12. pUrvasmiMzca kAla idAnIM cAhaM yaSTetyarthaH viziSTAbhijanopetatvAdannadAnapAlanAre Sk. vym| ato'smabhyaM dattaM pAlayataM 13. atizayena prItikarI Sy. cAsmAniti Sk. manasaH prItikarItyarthaH Sk. For Private and Personal Use Only Page #612 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1.7.30.2. ] [ I.II0.2. stutyAya RbhUNAM gAya / zasyate / api cAyam / samudrasadRzaH / vizvadevyaH somaH / iha sutaH / tena huten| RbhavaH ! sntRpyt| Abhogaya pra yadicchantu aitanApAkAH prAJco mama ke cidAparyaH / saudhanvanAsavaritasya bhUmanAgacchata saviturdAzuSo gRham // 2 // Abhogayam / saudhanvanA AGgirasasya putratvAd Rbhava AGgirasasya kutssy| purAtanAH / ke| cn| jJAtayo bhavanti / apktvyprjnyaaH| AbhogayamAbhogyamakAralopAbhAvazchAndaso yajJe somam / icchntH| tapazcaraNAya yadA yUyamapaktavyaprajJA gatavantastadA sudhanvanaH putrA RbhavaH / 98 tpshcrnnsy| mhttyaa| amRtaprada tapaso'nte SAM pradAtavyamiti praarthitsy| gRhm| agacchata / tataH kathamabhUdityAha-'tatsavitA' iti / ' 1. gatAya P. 10. tena ca P. D. kena ca M. 2. paThyate Sy. 11. avakta0 P. D. M. tasmai stutirucyata ityarthaH Sk. 12. Abhogayam upabhogyaM somaM... A sama3. samundanazIla: Sy. ntAdbhoga aabhogH| tadarha AbhogayaH Sy. atyantaprabhUtaH somaH Sk. AbhogaH sambhoga iti pryaayau| 4. sarvebhyo devebhyo paryApto yathA bhavati Abhoga evaabhogyH| . . . devaissaha tathA sampAditaH Sy. smbhogmicchntH| yajJiyatvaM prArthayamAnA srvdevyogybhuutH| samyak stutazce- ityarthaH Sk. tyarthaH Sk. 13. 0mavakta P. D. M. 5. asmin yAge Sy. atyantaparipakvaprajJA ityarthaH Sk. 6. hatena M. svAhAkRtasya svAhAkAre- 14. prajApateH sakAzaM gatAH stha Sk. NAgnau prakSiptasya somasya pAnena Sy. | 15. samupAjitasya Sy. 7. V. Madhava ignores u 16. ekacamasasya catuSTayakaraNAdeva svasya * aa'bhogym| PP. caritasya Sk. 17. bahutvena Sy. + etn| apaakaaH| PP. 18. 0tatvapta0 M. # bhuumnaa| agccht| PP. havIMSi dattavataH Sy. 8. AGgirasasya putratvAd RbhavaH omit- yajJiyatvamAtithyaM vA yuSmabhyaM dattavataH ted by M. Sk. 16. somAbhiSavaM kurvato 6. pragantAro devAn yajJAn vA prati praka- yajamAnasya sambandhi Sy. rSeNa vA pUjayitAro devAnAM svayaM vA | 20. avagacchata P. pUjyAH Sk. 21. V. Madhava ignores pra For Private and Personal Use Only Page #613 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir I.IIO.4.] 558 [ 1.7.30.4. tatsavitA vo'mRtRtvamAsuvadohyaM yacchvayanta aitana / tyaM ciMcamasamasurasya bhakSaNa mekaM santamakRNutA caturvayam // 3 // tdaa| svitaa| yuSmAkam / amRtatvam / prAyacchat / yadA / gRhitumazakyaM savitAram / annamicchantaH / gtvntH| tm| c| camasam / somasya / bhakSaNam / ekam / santam / akRNuta / caturmyaham / viSTvI zamI taraNitvena vAghato mAsaH santau amRtRtvamAnazuH / saudhanvanA RbhavaH sUracakSasaH saMvatsare samapRcyanta dhItibhiH // 4 // viSTvo zamI / kRtvA / krmaanni| kSipratvena / voddhaarH| maraNadharmANaH / santaH / amRtatvam / * aa| asuvt| PP. vetirgtyrthH| cturgtiH| ekasmAccama1. sarvasya prerako devaH Sy. sAt tadavinAzena caturazcamasAn kRta2. 0tam P.D. devatvam Sy; Sk.. vantaH sthetyarthaH Sk. 12. vISTvI M. 3. Abhimukhyena preritavAn dattavAnityarthaH yadyapyetatkarmanAma tathApyatra kriyAparam / Sy. anujJAtavAn Sk. vyApya kRtvetyarthaH Sy. Rbhava uru 4. sarvairdRzyamAnam Sy. bhAntIti vaa| Rtena bhAntIti vaa| __ atyantatejasvitvAt Sk. Rtena bhavantIti vaa| teSAmeSA bhavati 5. apekSitaM somapAnaM vijJApayantaH santaHSy. . . * kRtvA karmANi kSipratvena / havirlakSaNamAtithyasambandhi vA'gnam Sk. voLahAro medhAvino vaa| martAsaH santo6. aagccht| tadAnImiti pUrveNAnvayaH Sy. 'mRttvmaanshire| saudhanvanA RbhavaH yadAtithyamanubhavituM saviturgrahaM gatA / sUrakhyAnA vaa| sUraprajJA vaa| saMvatsare ityarthaH Sk. samapRcyanta (dhItibhiH) krmbhiH| 7. tacchabdasamAnArthatyacchandazruteH ... yaccha- RbhurvibhvA vAja iti sudhanvana A bdo'dhyAhartavyaH / ... yo devaiH prahito- Ggirasya trayaH putrA bbhuuvuH| teSAM prathamo'gnirekaM camasaM catura ityevmupnystvaan| tamAbhyAM bahuvanigamA bhavanti na tam Sk. 8. asurasya tvaSTuH mdhymen| tadetadabhozca bahuvacanena sambandhinam / tena nirmitamityarthaH Sy. | camasasya ca saMstavena bahUni dazatayoSu asuriti praannnaam| tadvAnasura ko'sau| sUktAni bhavanti N. II.I5,16. tvssttaa| ... prANavatastvaSTaH Sk. 13. yAgadAnAdIni karmANyanyAnyapi Sy. 6. somapAnasAdhanam Sy. ekacamasacatuSTayakaraNAdIni Sk. 10. ashaaymev|... sRSTayAdau tvaSTA kRtaM 14. vaaghtH| Rtvingnaamaitt| atra ca camasaM hotRcamasAdimukhyacamasacatuSTaya- sAmarthyAttadvanto lkssynte| Rtvigbhi rUpeNa RbhavaH kRtavanta ityarthaH Sy. rupetA RbhavaH Sy. RtvigvntH| yaSTAra 11. sam P. ityarthaH Sk. 15. devatvam Sy; Sk. For Private and Personal Use Only Page #614 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 556 1.7.30.5. ] [ I.II0.5. aanshire| saudhnvnaaH| RbhvH| suukssmdrshnaaH| sNvtsre| devaiH| saGgatA Asan / camasavyUhAdibhiH / karmabhirRbhUNAmAdityarazmibhiraikyam "agohyasya' yadasastanA" itysyaamuktmiti| kSetramiva vi mamustairjanena eka pAtramRbho jehamAnam / upastutA upamaM nAdhamAnA amatryeSu zrava icchamAnAH // 5 // kSetramiva / mAnadaNDena bhUmimiva / zastreNa vikartanAthaM hastAddhaste / saJcaramANam / ekam / 13 paatrm| vividhm| kRtvntH| smiipsttaaH| devAnAM smiipm| kAmayamAna icchamAnAH / 1. kRtaH karmabhirlebhire Sy. homakriyAM prati prayatamAnam Sy. 2. sadha0 P. caturdhA gtm| catuSTvaM pratipadyamAnanvAnAH M. mityarthaH Sk. sudhanvanaH putrAH Sy. 13. pAnasAdhanaM tvaSTA nirmitaM camasam Sy. 3. sUryasamAnaprakAzAH sUryasadRzajJAnA vA 14. vizeSeNa mAnaM kRtavantaH Sy. Sy. suurysmaandrshnaaH| sUryavatteja- vimitavanta ityarthaH Sk. svinaH prajJAvanto vetyarthaH Sk. | 15. 0pastatA P. samepastutA D. samIpa... 4. saMvatsa M. stutA M. saMvatsarAvayavabhUte vasantAdikAle'nu- samIpasthairRSibhiH stutAH Sy. STheyaH Sy. sarvastotRbhiH saMstutAH Sk. 5. agniSTomAdikarmabhiH Sy. 16. sarveSAmupamAnabhUtaM prazastaM somalakSaNa6. havirbhAgArhA babhUvurityarthaH Sy. mannaM yAcamAnAH Sy. ____ sarvayajJeSu bhAgArhatvaM prAptA ityarthaH Sk. 17. sanikRSTatvaM praarthymaanaaH| kasya ? 7. Asaja0 M. sAmAddevAnAm / deveSvantargatimicchanta 8. saMvatsare yAvanti karmANi yajJAkhyAni ityarthaH Sk. taissarveHSk. 18. havirlakSaNamannam Sy; Sk. 6. RV. I. 161. II. 19. Strictly grammatically the 10. 0 bhukta0 M. form should be icchntH| Sy. * tejnen| PP. defends the use of the 11. camasacatuSTayarUpeNa Sy. Atmanepada here: vyatyayenAnizitena / kena ? sAmarthyAd vyathanena / tmnepdm| ... athavA tejnshbdstejHpryaayH| svena devaiH saha somapAnaM kAmayamAnAstallAtejasA Sk. bhAya caturazcamasAnakArSarityarthaH Sy. 12. 0cAra0 P. | 20. V. Madhava ignores RbhavaH ka For Private and Personal Use Only Page #615 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org I.110.7. ] 560 [ 1.7.31.2. A ma'nI'SAma'ntarikSasya' nRbhya'H sruceva' ghR'taM ju'havAma vi'dmanA' / ta'ra'Ni'tvA ye pi'tura'sya sazci'ra RRbhavo' vAja'maruhandi'vo raja'H // 6 // A manISAm / yathA srucA / ghRtamAjuhvatyevaM vayam / antarikSasya / netRbhyo mdhymsthaanptthitebhyH| stutim| kurmH| prajJAnena / kSipratvena / ye / pitRbhUtasya / asya savituramRtam / 10 11 12 13 aasvaaditvntH| te| divaH / lokAt / annaM somAtmakam / adhiSTitavanto devebhyaH somapIthaM prAptA iti / R'bhurya' indra' zava'sA' na'vI'yAnR'va'rvAje'bhi'rvasu'bhi'rvasu'da'diH / * yu'SmAkaM' devA' ava'sAha'ni pri'ye'bhi ti'SThema pRtsu'tIrasu'nvatAm ||7|| 14 15 RbhuH / RbhuH / asmabhyam / balena sarvadA / navataro bhavati tathA / vAsayitRbhiH / vAjebhiH 1 1. yathA srucA juhvA ghRtaM kSaraNazIlAjyopetaM havirAjuhavAma / mryaadaayaamaakaarH| yathAzAstraM prayacchAma Sy. 2. AhavanIyAdau... prakSipet Sk. 3. yam M. 4. takSasya P. Acharya Shri Kailassagarsuri Gyanmandir sambandhibhyaH Sy. SaSThI teratra yogyAM sadRzIM vetyadhyAhartavyam / atimahato'ntarikSasyApi yogyAM sadRzIM vA / atyantamahatImityarthaH Sk. 5. yajJasya / ... Rbhavo hi yajJasya netAraH / tena hi te devatvaM prAptAH / yadvA'ntarikSasya lokasya netRbhyaH Sy. manuSyANAmRbhUNAmarthAya / manuSyAnRbhUn stotumityarthaH Sk. 6. uccArayAmetyetadAzAsmahe Sk. 7. taraNakauzalAni Sy. 8. sarvasya jagataH pAlakasya Sy. pAlayiturvA Sk. E. svabhUtam Sk. 10. sUryarazmibhUtAH santaH prApuH Sy. sazcatirgatikarmA | adhigatavantaH / labdhavanta ityarthaH Sk. 11. dyotamAnasya svargAkhyasya lokasya samba ndhinam Sy. 12. Atithyasambandhi Sk. 13. yAgadAnAdibhiH karmabhiranyaizca devoktaizcamasacatuSTayakaraNAdikaiH prApnuvan Sy. ArUDhavantazca divo'vayavabhUtaM rajo lokam / devalokaM cArUDhavanta ityarthaH Sk. * priye / abhi / PP. 14. 0bhuM na M. 15. asmAkam Sy. 16. sAmarthyalakSaNena / yadasmAkaM stutikaraNasAmarthya tena sarveNa Sk. 17. navakaro M. prazastataraH / Rbhurno'smAkamindraH parame - zvaraH / asmAkaM rakSaka ityarthaH / yadvAindra evaM prasaGgAd uru bhAtIti neruktavyutpattyA Rbhuriti stUyate Sy. atizayena stutyaH Sk. 18. nivAsahetubhirdhanaMzca Sy. 16. asmabhyaM dAtavyairannaiH Sy. anyataravacanenApi vAjazabdenAtra sAhacaryAdvAjo vibhvA cocyete / vyatyayena ca dvivacanasya sthAne bahuvacanam / vAjavibhvAbhyAm Sk. For Private and Personal Use Only Page #616 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1.7.31.4. ] [I.II0.9. sh| vasUnAm / dAtA bhavati, RbhurvibhvA vAja iti traya Rbhavastatra prathamottamAbhyAM bahuvannigamA bhvnti| yussmaakm| RbhavaH / rakSaNena prkaashkaanaam| priye'smin / divse| ayajamAnAnAm / senA vayam / abhibhavema / nizcamaNa Rbhavo gAmapizata saM vatsenAsRjatA mAtaraM punaH / saudhanvanAsaH svapasyayo naro jivI yuvAnA pitarAkRNotana // 8 // nishcrmnnH| kasyacid RSerdhenvAM mRtAyAM tasyAzcarma sa nyadadhAt, atha vatsaM rudantaM dRSTvA RbhUnastot, atha te taccarmAdAya kAJcana dhenuM zilpakauzalena kRtvA bahizcarmaNA sandhAya tapomAhAtmyena tAM saprANAM cakruH, atha tena vatsena punarapi tAM mAtaraM samasRjan niSpiMzatiH sandhAnakarmA / saudhanvanA! zobhanakarmecchayA netAra:! jIrNAvAtmIyau / pitroN| yuvaanii| kRNotana / vAjebhirno vAjasAtAvaviDhyabhumA~ indra citramA darSi rAdhaH / tanno mitro varuNo mAmahantAmaditiH sindhuH pRthivI uta dyauH // 6 // vaajebhirnH| vAjena bhrAtA sahitairbhavadbhiH sh| asmaan| snggaame| rkss| 2021 1. vasubhizca saha vsuH| antarNItamatvartha- | 12. saMghana P. D. saGghaTana0 M. mett| dhanavAn / dadiH stotRbhyo yaSTa- 13. 0nA P. 0na: D. saudhananvAH M. bhyazca sAdhu daataa| kim ? sAmarthyAt sudhanvana AGgirasasya putrAH! Sy. srvaanbhipretaanrthaan| athavA vasariti / 14. yAgadAnAdyAcaraNeneti yAvat Sy. vyatyayena puNllinggtaa| vasu dadirdhanaM zobhanamapaH karma yasya sa svpaaH| tadi cchA svpsyaa| zobhanakarmakAritvanimidAtetyarthaH Sk. 2. Cf. N. II.16. ttayazaicchayetyarthaH Sk. 15. yajJasya Sy. 3. tarpaNena hetunaa| yuSmAn somena tarpa manuSyAH Sk. 16. vRddhau Sy. yanta ityarthaH Sk. 4. nivase P. yAgadivase Sk. 5. ye yuSmAnna yajante | 17. mAtApitarau Sy. 18. punaryovanopetau 'smacchatravasteSAM svabhUtA ityarthaH Sk. sy. 16. yUyamakRDhavam Sy. 6. V. Madhava ignores indrH| | 20. vAjasyAnnasya sambhajane nimittabhUte sati vAjebhiraneraviDDhi asmAn vyApnuhi / * punariti / PP. + jivI iti / PP. ... ydvaa| vAjasAtiriti sjhaamnaam| + pitraa| akRnnotn| vAjasAtau saGgrAme vAjebhirvejanayuktai7. RSe dhanvA P. 8. 0dhat P. razvaraviDDhi asmAn rakSa Sy. 6. ca ca0 D. 10. gamitavantaH stha vAjebhirityanyataravacanenApi vAjazabdena tAM gAM mAtaraM punaH Sk. 11. 0ti P. sAhacaryAt trayo'pyubhava ucynte| pishirvyve| avayavavatI kRtavantaH / vAjaprabhRtibhiH saha Sk. sarvAvayavopetAmutpAdayanta ityarthaH Sk. | 21. bha; is suggested for bhrAtA ur* ++94 36 For Private and Personal Use Only Page #617 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir I.III.2. ] [ 1.7.32.2. RbhubhiH sahitam / citram / dhnm| indra ! zatrUNAm / AdArayati sAhacaryAdindrasya stutiH / I.III. tantrathai suvRtaM vinApasRstakSanharI indravAhA vRSaNvasU / takSapitRbhyAmbhavo yuvadvaya'stakSanvatsAyaM mAtaraM sAbhuvam // 1 // takSan rthm| akurvan / ratham / suvartanam / jJAnazilpakarmANo'zvibhyAm / takSan / azvI / indrasya voDhArau / pradIyamAnadhanau / takSan / pitRbhyAm / RbhavaH / yuvatvayuktam / vayaH / takSazca / vatsAya / mAtaram / sahajAtAmAtmIyAmiti karmamAtrasamuddezaH suukte| zrA nau yajJAya takSata RbhumadvayaH kratve dakSAya suprajAvatImiSam / yathA kSayAma sarvavIrayA vizA tannaH zardhAya dhAsathA svindriyam // 2 // 1 . A no yjnyaay| aakurut| asmAkam / yajJakaraNAya / dIptam / AyuH / karmaNe / 1. RbhuvibhvA vAja iti trayo'pi Rbhuzabde- 8. utkRSTena jJAnena niSpAdyakarmANo laabh___nopcaaraadtrocynte| tairyuktastvam Sy. vatkarmANo vA Sy. atyantotkRSTakarma2. sahetyarthaH Sk. 3. 0tra M. tvAdveditavyakarmANa: Sk. ___ cAyanIyam Sy. vicitraM pUjyaM vA Sk.. 6. kRtavantaH Sy. 4. asmabhyaM daatumaadriysv| tRtIyasavana 10. haraNazIlAvetatsaMjJakAvazvau Sy. RbhubhiH sahendrasyAvasthAnAta prasaGgAda- 11. 0dharau M. secanasamarthena dar3hatareNa vendrastutiH Sy. dehyasmabhyamityarthaH Sk. dhanena balena vA yuktau Sy. 5. V. Madhava ignores tt| naH / vRSTidhanau varSitArau vA dhanAnAm Sk. 12. vayaM D. etc. AyuH Sy. Ms. D. puts the figure 1188011 13. sahabhuvaM, sahavartamAnAm Sy. here to indicate the end of mRtAM satI carmaNa utpAdya vatsena saha one hundred and tenth saMyojitavanta ityarthaH Sk. | 14. thaM karma P.D. hymn. No such number is given in P. and M. 15. samantAdutpAdayata Sy. asmabhyaM dattetyarthaH Sk. * vidynaa'apsH| PP. 16. urubhAsanayuktam Sy. Rbhavo yaSTavyatvena sambandhino yasya + harI iti| PP. santi tdRbhumt| yuSmAkameva RbhUNAM + vRSaNvasU iti vRssnn'vsuu| PP. yogyamityarthaH Sk. 6. rakSathaM P. ksmai| azvibhyAm Sk.| 17. havirlakSaNamannam Sy. vayo'nnam Sk. 7. suparta0 M. azvinorArohaNArtha ... 18. asmadIyAya Sy. 16. 0NaH D. sucakraM vA Sy. sugamanamityarthaH Sk. | bhojanAcchAdanAdikarmaNe ca Sk. For Private and Personal Use Only Page #618 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 563 1.7.32.4. ] [ I.III.4. vRddhaye ca / zobhanaprajAyuktam / annaM c| ythaa| nivsem| srvairviirairyuktyaa| vishaa| tAdRzam / dhnm| asmabhyam / suSThu / datta / blaay| A takSata sAtimasmabhyamRbhavaH sAti rathAya sAtimarvate naraH / sAti no jaitrI saM maheta vizvaho jAmimajAmi pRtanAsu sakSaNim // 3 // A tksst| aakurut| dhanam / asmabhyam / RbhavaH / dhanam / rathAya / dhanam / avaite / netAraH sarvo loko bhavadIyAm / asmadviSayAm / sAtim / zatrUNAM jyshiilaam| sarvadA / sampUjayet / jJAtim / ajJAtiJca / yuddheSu / sahamAnAm / / RbhukSaNamindramA hu~va Utaya RbhUnvAjAnmarutaH somapItaye / ubhA mitrAvaruNA nUnamazvinA te nau hinvantu sAtaye dhiye jiSe // 4 // Rbhukssnnm| mahAntam / indram / rakSaNArtham / AhvayAmi / evamRbhUn / vAjena 1. balAya ca Sy. balAya Sk. janaH sarvadA pUjayatItyarthaH Sk. 2. zobhanAbhiH putrapautrAdilakSaNAbhiH | 18. sahajAtam Sy. prajAbhiryuktAm Sy. samAnajAtIyAmasamAnajAtIyAM c| 3. putrAdibhiH Sy. putraH pautrazcopetayA ayogyAM cAsmAkaM yogyAM cAtyanto__ paricArakamanaSyajAtyA saha Sk. tkRsstttvaadityrthH| athavA jAmi4. tAdRDhaM M. 5. vIrya vA Sk. majAmimiti pUjayiturayaM nirdeshH| 6. 0bhya D. 7. utsAhAya balAya dvitIyA ca prthmaarthe| samAnajAtIyo vA Sk. 8. sambhajanIyamannaM 'samAnajAtIyazca pUjayedityarthaH Sk. dhanaM vA Sy. SaNu daane| daanm|... | 16. sahAnutpannam Sy. kasya ? . . . sAmarthyAddhanAnAm Sk. 20. asmAnabhibhavantaM yuSmatprasAdAdabhi6. anuSThAtRbhyaHSy. 10. sambhajanIyamSy. | bhavemeti zeSaH Sy. kSaNu hiNsaayaam| 11. raMhaNazIlAya putrAdaye rathAyaiva vA Sy. hiMsayA saha skssnniH| tAM sakSaNim / sAti rathAya / SaSThyarthe cturyussaa| bahuva- zatruhiMsAsamamityarthaH Sk. canasya sthAna ekvcnm| rathAnAm Sk. | 21. bhU0 D. RkSaNaM P. 22. RbhubhiH 12. sambhajanIyamannaM dhanaM vA'zvayogyam Sy. saha kSiNoti hinasti zatrUniti Rbhukssaa| 13. azvAya Sy. azvAnAM ca Sk. tamabhukSaNam / athavA RbhukSA iti 14. yajJasya Sy. manuSyAH Sk. mhnnaam| mahAntam Sk. 23. puroDA15. sAtu P. dAnam Sk. 16. sAravattayA zAdihavistarpaNAya Sk. 24. Rbhusakhi prAbhUtyena ca dAnAntarANAM jaitrIm Sk. | tvAdRbhUNAM vA priyacikIrSayA... Ahva17. tAdRzIM naH sAti datta yAdRzIM sarvo | yAmi Sk. 25. vAjaprabhRtIMstrInapi Sk. For Private and Personal Use Only Page #619 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir I.112.1. ] 564 [ 1.7.33.1. yuktAn / marutazca / somapAnAyAhvayAmi / tathA ubhau / mitrAvaruNau / azvinau ca / te| asmAn / prerayantu / dhanAya / karmaNe / jayAya ceti / RbhubharIya saM zizAtu sAtiM samaryajidvAjo asmA~ aviSTu / tano mitro varuNo mAmahantAmaditiH sindhuH pRthivI uta dyauH // 5 // Rbhurbhraay| RbhuH| samAmAya / dhanam / tIkSNIkarotu / saGgrAmajit / vAjazca / asmAn / avatu / 1. 11 I. II2. ILe dyAvApRthivI pUrvacittaye'gniM dharma surucaM yAma niSTaye / yAbhibharai kAramaMzAya jinvayastAbhirU Su UtibhirazvinA gatam // 1 // ILe dyaavaapRthivii| staumi / dyAvApRthivyau / yajamAnAya pUrva mukhyamasya karma / agnim / 1. imau M. punaH punarvA saMskarotvityarthaH Sk. yugalarUpeNa saMhatya vartamAnau dvau mitrA- 6. sambhajanIyam Sy. dAnam Sk. varuNAvazvinau ca ... avazyaM somapAnA- 10. saGgrAmAd rakSatvityarthaH Sy. yAhvayAmIti zeSaH Sy. 11. V. Madhava ignores tt| naH 2. ete M. AhUtAzcendrAdayaH Sy. etc. Ms. D puts the figure 3. gamayantvityarthaH Sy. hinu gtau| pravRddhau 1187811 here to indicate the cAsmAn prati gcchntu| vRddhacoM end of one hundred and vA hinotiH sAmarthyAccAntarNItaNyarthaH / eleventh hymn. No such asmAn vardhayantu Sk. number is given in P. and M. 4. sambhajanIyAya dhanAya Sy. * dyAvApRthivI iti| PP. SaNu daane| dAnena cAtra tatpUrvako | + taabhiH| OM iti| PP. lAbho lkssyte| lAbhAya Sk. + azvinA / aa| PP. 5. dhanasAdhyAya karmaNe Sy. 12. dyaumi M. yAgAkhyAya Sk. 13. pUrvamevAzvinoH prjnyaapnaay| 6. zatrUNAmityarthaH Sk. te hyazvinoH prtyaasnne| yadvA dyAvA7. V. Madhava ignores nUnam / pRthivI azvinau staumi pUrvacittaye 8. saGgrAmocitaM dhanamasmabhyaM prayacchatvi- anyadIyAtstotrAtpUrvamevAsmadIyasya stotyarthaH Sy. trasya prabodhanAya Sy. atyarthaM punaHpunarvA sNskrotu| . . . puurvjnyaanaay| yadyavayorazvinoH stutikarasaGgrAmArthaM yadasmAkaM ditsitaM tadatyartha / / Nasamartha pUrva jJAnaM mama tadarthamityarthaH Sk. For Private and Personal Use Only Page #620 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 565 1.7.33.2. ] [ I.112.2. dharma AdityastaM ca / sudIptim / yjnye| abhilaSitasiddhayartham / yAbhiH / saGgAme / zaGkham / aMzAya Rssye| zabdena pUrayAmAsathuH / taiH| prirkssnnairsmaanpi| susstthu| Agacchatam / 10 azvinau! yuvordAnAya subharA asazcato rathamA tasthurvasaM na mantave / yAbhirdhiyo'va'thaH karmaniSTaye tAbhirU Su UtibhirazvinA gatam // 2 // yuvordaanaay| yuvayoH stotRbhyaH / dAnAya / suniharAH / asaktA rAyaH / ratham / AtiSThanti / yathA / zabdaM parapratyAyanAyA abhidheyA AtiSThanti / yaabhiH| stotrANi / 1. pravRJjanena dIptam Sy. dIptam Sk. mahAntaM vA zaGkhazabdaM kRtavantau stha2. 0ptam M. stairevAsmAn prati zobhanamAgacchatamiti 3. yAntyasmin devatA dvijAtayazceti samastArthaH Sk. ___ yAmo yajJastatra Sk. 12. V. Madhava ignores u 4. 0dhya0 P. D. 13. 0 vo dA0 P. yAmanyazvinorAgamane satISTaye / 14. yussmtkrtRkdaanaarthm| dhanalAbhAyetyarthaH tadIyayAgArthamAhavanIyarUpeNa sthApita- Sy. 15. zobhanastotrabharaNAH Sy. magniM staumIti zeSaHSy. supuurnnaaH| kena ? sAmarthyAd yussmdgunnaiH| yaagaay| yuvAmazvinau yakSyatItyeva kAH punaretAH? sAmarthyAt stutayaH Sk. marthamityarthaH Sk. 16. anyatrAnAsaktAH stotAraHSy. 5. UtibhiH pAlanaiH sahAgatya Sy. sshctirgtikrmaa| . . . asaGgaccha6. asuraiH saha Sk. maanaaH| asaMyuktA ityarthaH Sk. 7. saMkham D. | 17. prApnuvanti Sy. 8. yuSmadIyabhAgAya Sy. 18. yathA nyAyopetena vacasA vAkyena yuktaM 6. kAraM zabdakAriNaM zava... mukhenApUrayathaH vipazcitaM mantave bubhutsitArthapratipattaye Sy. 10. 0satuH M. stotAraH prApnuvanti tadvat Sy. prINitavantau, ApUritavantau sthH| vAcyamivArtha zabdaH Sk. athavA kriyata iti kAraH zabda iho- 16. nArthA P. cyte|...shbdN priinnitvntau| mahAntaM | 20. 0 nAbhi0 M. zaGkhazabdaM kRtavantau stha ityarthaH Sk. 21. yathA vAcyamartha zabdaH sarva AtiSThatye11. Utizabdazca gmnvcnH| tRtIyA- vaM yuSmadIyaM rathaM stotRbhyo dAnArtha nirdezAcca yogykriyaadhyaahaarH| yairgamane- yuSmatstutayo yuvAM stotuM srvdaa''tirgtvaa| . . . athavA yairgamanaraMzaM prati SThantItyarthaH Sk. gatavantau sthH| kRpAlutayA'smAnapi 22. UtibhiH pAlanaH Sy. taabhiriti| yairgamanairgatvA'syArthAyA'- 23. dhyAtan viziSTajJAnopetAn Sy. surAjetumasurajaitre zaGkhamApUrayantau / svabhUtAni yAgalakSaNAni Sk. For Private and Personal Use Only Page #621 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ 1.7.33.4. I.112.4. ] avatho yajamAnAnAm / karmaNi / abhilaSitAya kriyamANAnIti / yuvaM tAsAM divyasya prazAsane vizAM kSayatho amRtasya mujmanA / yAbhidhenumakhaM! pinvatho narA tAbhirU Su UtibhirazvinA gatam // 3 // yuvaM taasaam| yuvam / tAsAm / vizAM manuSyANAm / divyasya ca devagaNasya / prazAsane / vartathe / amRtasya / balena / yaH pAlanaiH / nivRttaprasavAm / dhenum| zayave pinvathaH / 1415 netArau! yAbhiH parijmA tanayasya mujmano dvimAtA tUrSu taraNibhUSati / yAbhistrimanturabhavadvicakSaNastAbhirU Su UtibhirazvinA gatam // 4 // yAbhiH parijmA / yAbhiH / parito gantA vAyuH / AtmaputrasyAgneH / balArtham / dvayo 1. apatho P. M. Izvarau bhavathaH Sy. devatvasya balene___ avtirgtyrthH| yuvAM gcchthH| mamApi / tyrthH| athavA . . . atyantotkRSTasyA svabhUte karman karmaNi yAgalakSaNe Sk. mRtasadRzasya jJAnasya balenetyarthaH Sk. 2. yAgArtha pravRttAn Sy. yAgAyAtmanaH Sk. 11. nirva0 P. prasavAsamAm Sy. 3. sfat is omitted by P. na sUyata itysvH| taamsvm| nivRtta4. V. Madhava ignores tAbhiH | prasavAmityarthaHSk. ____etc. 12. zayoH svabhUtAM dhenum Sk. * dhenum / asvam / PP. 5. yuvAm Sy. | 13. siJcathaH payasA pUritavantAvityarthaH Sy. 6. yAstriSu lokeSu vartante tAsAM sarvAsAM payaH secitavantau sthH| dohapradAna ...prajAnAm Sy. yAH stotuM yaSTuM / samAM kRtavantau stha ityarthaH Sk. cecchanti yuvA tAsAm Sk. 14. manuSyAkArau Sk. 7. divi bhavasya svargasamutpannasyAmRtasya | 15. V. Madhava ignores tAbhiH somasya Sy. divyazabdo'trAtyanto- etc. skRssttvcnH|... atyantotkRSTasya Sk. | 16. bhi P. 17. 0jA M. 8. zikSaNe Sy. vacane Sk. 6. vartate M. 18. yuSmadIyAbhirUtibhiH Sy. IzAthe samarthoM bhavathaH Sy. nivsthH| ___atyantazIghrAbhirUtibhiH Sk. tA vizo yatra bruvantIha yuvAbhyAM | 19. agnihi vyAnavRttyAtmanA vartamAnena vyavasthAtavyamiti tatraiva vyavatiSThetha ? vAyunA mathyamAnaH saJ jaayte|...ydvaa (thAm) ityarthaH Sk. 10. bale P. | sRSTaghAdau vAyusakAzAdutpannatvAdagneH yadvA majmanA'nyeSAmasAdhAraNena balena | putratvam Sy. apatyabhUtasya prANijAvizAM prajAnAM divi bhavasyAmRtasya | tsy| SaSThIzruterAyeti zeSaH Sk.. vRSTayudakasya prazAsane pradAne kSayathaH, | 20. balena yuktaH san Sy. svena balena Sk. For Private and Personal Use Only Page #622 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 1.7.33.5. ] 6 lokonirmAtA / kSiprANAmapi madhye | atizayena kSipraH / vividhazarIro bhavati / yAbhizca / 567 9 e kakSIvAn / abhavat / vidvAn / trailokyajJAnAt trimantuH / 7. vicakSaNo vidraSTA / yA ra'bhaM nivR'taM si'tama'dbhatha uva'nda'na'maira'yate' sva'na'ze / yAbhi'H kaNvaM' pra siSA'santa'mAva'taM' tAbhi'rU' U'tibhi'ra'zva'nA ga'tam // 5 // 1. vyollo P. o rlokaM M. 2. agniH pRthivIsthAno vAyurantarikSasthAnaH / ubhayormilitayorubhayanirmAtRtvamupapannam / yadvA / dvimAteti tanayasya vizeSaNam / 'supAM suluk' iti SaSThyAH suH / dvimAtRkasya dvAbhyAmaraNibhyAM jAtasya Sy. dvayoH prANijAtayonirmAtA / athavotpAdike prakRtI mAtarAvihocyete / dve yasyaikA brAhmayAM sRSTAvanyA devasRSTau sa dvimAtA Sk. 3. tarItRSu dhAvatsu madhye taraNiratizayena tarItA zIghragAmI Sy. atyantazIghra ityarthaH Sk. 4. vibhavati, vyApto bhavati / yadvA vizeSeNa sarvamalaGkaroti Sy. bhavatiratra prAptyarthaH / vividhaM prApnoti / yatra gantavyaM tatra tatra gacchatItyarthaH / athavA tUrSu ityetadvibhUSatItyetena sambadhyate / tUrSu ityetatturvate hiMsArthasya rUpam / hiMsyeSu prApnoti / hiMsyAnasurAdIn prati gacchatItyartha : Sk. 5. yAbhizca yuSmadIyAbhirUtibhirhetubhUtAbhi: Sk. 6. yuSmadIyAbhirUtibhiH Sy. atyantazIghrAbhirUtibhiH Sk. Acharya Shri Kailassagarsuri Gyanmandir yAbhI rebhm| rebhaM snAtvA'gnihotrArthaM gacchantamasurA asurA baddhvA hrade pracikSipuH / 13 tatra nibhRtaM tirohitaM daza rAtrIrdhArayAJcakruH / vandanazca jIrNaH kUpasamIpena gacchan kUpe papAta / tAvimAvazvibhyAmAdityaM draSTumudakAduttAritau / yAbhizca kaNvaM vAM sambhavatumicchantaM prararakSathuH / 17 18 16 20 sarvArthAnAM ca jJAtetyarthaH / paNDitavacano vA vicakSaNa [ 1.112.5. zabdaH / paNDitaH Sk. 8. 0ntu M. trayANAM mantA trividheSu pAkayajJahaviryajJasomayajJeSvAsAditajJAnaH / ... tAbhiH sarvAbhirUtibhirasmAnAgacchatam Sy. trayANAmatItAnAgatavartamAnAnAM jJAtA / ... * yAbhizca yuvAmevaM gatvA trikAlaviSayajJAnopetaM sarvArthaviSayajJAnopetaM ca kakSIvantaM cakrathurasmAnapi prati tAbhiH Sk. e. V. Madhava ignores tAbhiH etc. 10. 0cchata0 M. One asurA: seems to be unnecessary. 11. badhvA P. D.M. 12. prade M. 13. 0tastio D. 14. 0 mAmazvi0 D. For Private and Personal Use Only 15. sarvajIvalokaM punaH punaranubhavitumityarthaH Sk. 16. 0tA M. 17. UtibhiH Sk. 18. bha0 P. stutibhiH sambhaktumicchantam / stuvantamityarthaH Sk. 16. prarakSa0 D. M. D. adds (yAbhi: zacIbhiryaH karmabhirvarSitArau ) after prararakSathuH / avataratra gatyarthaH / cakSuH pradAnArtha prakarSeNa gatavantau sthaH / asmAnapi prati tAbhiH Sk. 20. V.Madhava ignores tAbhi: etc. Page #623 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 568 I.I12.7. ] [ 1.7.34.2. yAbhirantakaM jasaMmAnamAraNe bhujyuM yAbhiravyathibhirjijinvathuH / yAbhiH karkandhuM vayyaM ca jinvathustAbhirU Su UtibhirazvinA gatam // 6 // yAbhirantakam / yaabhiH| antakamRSim / agaadhe| nimajjantam / bhujyu c| yaabhiH| akmpitaabhiH| rarakSayuH / yAbhizca / karkandhum / vayyaM tu:tim| ca / yAbhiH zucanti dhanasAM supaMsadaM taptaM dharmamomyAvantamatraye / yAbhiH pRzniMguM purukutsamAvaMtaM tAbhirU Su UtibhirazvinA gatam // 7 // yAbhiH shubntim| rAjayakSmaNA gRhItaM brAhmaNebhya: sarvasvasya dAtAraM stotraiH / zobhanasahAsanam / zucanti nIrujaM cakrathuH / atrimRSimasurairagnau prakSiptamagnimudakena sNshmyy| pAlanavantamasmai ckrthuH| yAbhizca / pRznigum / purukutsaM c| rarakSathuH / / 10 1. atibhirgatvA Sk. 16. cakathum M. 2. zatrUNAmantakaram Sy. 17. 0muSi 0 M. __ antakaM rAjAnam Sk. ___atreya Sk. 3. samudramadhye Sy. udake Sk. | 18. saMzayamayya M. 4. sarvasya pAlakametatsaJjam Sy. | 16. 0naM tama * M. 5. vyathArahitAbhi[bhiH Sy. yussmtprsaadaacchiitiibhuutm| adAhakamiabhayarUpAbhirbhayavyAvartinIbhirUtibhiH / tyarthaH Sk. naubhirvA sAmarthyAt Sk. | 20. vRzciguM M. 6. yuvAmatarpayatam Sy. pRznizabdo vyAghrasarUpavarNavacanaH / pRznayo gAvo yasya sa pRshniguH| taM samudrAduttAraNena proNitavantau sthaH Sk.. pRzniguM purukutsaM prati Sk. 7. kandhuM M. *ndhu D. 21. rarakSuH M. D. adds (yAbhirantakaM 8. vaiyyaM D. vaiyaM M. yAbhirantakamRSimagAdhe nimajjantaM 6. turvi0 P. bhujyuJca yAbhirakampitAbhI rarakSathaH) 10. V. Madhava ignores jinvayaH | after rrkssthH| and ala: etc. avatiratra sAmarthyAd gtyrthH| gata* omyA'va'ntam / PP. vantau sthH| pAlanArtha eva vaa'vtiH| 11. 0ntoM P.D. ti M. yAbhirUtibhirgatvA zucantyAdIn rAja12. yAjaM ya0 M. yakSmApanayanAdibhiH pAlitavantau stha 13. dhanAnAm Sk. ityrthH| asmAnapi prati tAbhiH Sk. 14. saMsat sbhocyte| zobhanasabham Sk. 22. V. Madhava ignores taptaM dharma 15. 0nti : D. 0ntI M. and tAbhiH etc. For Private and Personal Use Only Page #624 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1.7.34.4. ] 566 [ I.112.9. yAbhiH zacIbhirvRSaNA parAvRjaM prAndhaM zroNaM cakSasa etave kRthaH / yAbhirvatikA grasitAmamuJcataM tAbhirU Su UtibhirazvinA gatam // 8 // yAbhiH shciibhiH| yaiH / karmabhiH / varSitArau ! parAvRjaM nAma RSim / andhm| paGgaM ca / darzanAya / gamanAya ca / pracakratuH / yAbhiH / vRkeNa grastAm / vartikAm / amuJcataM vRkAsyAt / yAbhiH sindhuM madhumantumarsazcataM vasiSThaM yAbhirajarAvarjinvatam / yAmaH kutsaM zrutayaM naryamAvataM tAbhirU Su UtibhirazvinA gatam // 6 // yAbhiH sindhum| yaabhiH| sindhum / udakavantam / pItodakaM cakraturdevAnAM patnoti gantuM rasAnnadIm (?) / vaziSThaM c| yAbhiH putrprdaanen| ajrau| rarakSathuH / yaabhishc| * pr| andhm| PP. + ckssse| PP. tamAnAmuSasaM tasmAdamocayatam iti 1. yAbhirUtibhiH Sk. yojym| tAbhiH sarvAbhirUtibhirasmA2. prajJAbhirvA Sy. napyAgacchatam Sy. devatAmAhAbhAgyAdatizayavatIbhiH prajJA- varti kA nAma caTakajAtiH zIghragatiH bhiH karmabhirvA Sk. zramavarjitA ca Sk. 3. kAmAnAm Sy. 6. muciratra saamrthyaadntiitnnyrthH| amo4. etannAmakamRSi paGga santamapaGgamakuru- / cayatam / mocitavantau stha ityarthaH Sk. tam Sy. | 10. V. Madhava ignores tAbhiH praavrjitm| kena ? sAmarthyAt prANa etc. jngghaadibhirvaa'vyvaiH| mRtaM chinnajaGgha 11. UtibhiH Sk vA santaM ghorasya jyeSTha putramityarthaH Sk.. 12. syandanazIlA nadIm Sy. 5. andha P. nadIM sarasvatyAkhyAm Sk. dRSTirahitaM santamRjjAzvamRSim Sy. | 13. madhusadRzenodakena pUrNAm Sy. andhaM ca RjrAzvam Sk. vyatyayena cAtra puMlliGgatvam / udaka6. zroNaM badhiraM ca nArSadam Sk. vatIm Sk. 7. sAkAGkSatvAcchravaNAya ceti vAkya- 14. vIto0 P. yAbhirUtibhiH ... agamayataM shessH| pUrvaizca saha yogyatayeSAM smbndhH| prAvAhayatamityarthaH Sy. cakSase'ndhamRJAzvam etave parAvRjaM sshctirtropkssye| akSayodakAm Sk. ghorasya jyeSThaM putraM zravaNAya nArSadam Sk. | 15. paNIti M. 16. jarau P. 8. 0kAlam M. 17. aprINayatam Sy. caTakasadRzasya pakSiNaH striym|... jinvatiH priitikrmaa| lohitavahanayAskapakSe tu vRkeNa vivRtajyotiSkeNa zApApanayanena putrapradAnena ca prINitasUryeNa yAbhirgrastAM vartikAM pratyahamAva- / vantau sthaH Sk. For Private and Personal Use Only Page #625 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 570 I.112.II. ] [ 1.7.35.1. kutsAdIstrIn / aavtm| yAbhirvizpalAM dhanasAmayaM sahasramILaha jAvajinvatam / yAbhirvazamuzzyaM preNimAvata tAbhirU Su UtibhirazvinA gatam // 10 // yAbhivizpalAm / yaiH pAlanaH / vizpalAM nAma striyamailasyArthAya tasya zatrubhiH saha yudhyantI zatrubhizchinnajaGghAm / agntriim| shsrdhnnimitte| saGgAma ailasya purohitenAgastyena stutAvazvinau lohamayajaGghApratisandhAnAd / rrkssthuH| yAbhiH / azvasya putram / vazaM nAma rAjAnaM stotrastarpayitAraM hastibalaiH zatrubhirabhibhUyamAnam / rarakSathuH / yAbhiH sudAnU auzijAya vaNijai dIrghazravase madhu kozI akSarat / kakSIvantaM stotAraM yAbharAvata tAbhirU Su UtibhirazvinA gatam // 11 // yAbhiH sudaanuu| yAbhiH / shobhndaanau| kakSIvate / vaNigvRttaye parvatamadhye gtaay| dIrgha 1. zRNotiratra saamrthyaadntiitnnyrthH|... 12. ashvym| samUha'yaM ytprtyyH| anta shraavyitaarNstutiinaam| stotaarmityrthH| gItamatvarthazca / azvasamUhavantam Sk. narya nareSu bhavam / manuSyaloka eva | 13. 0tAraH M. vyavasthitaM santam Sk. stuteH prerayitAram Sy. 2. avatiratra gtyrthH| darzanaM dAtuM pUrva- havirbhizca devAnAm Sk. mAgatavantau sthaH Sk. 14. 0baleH P. 0balaM D. 3. V. Madhava ignores tAbhiH 15. Agatavantau sthaH Sk. etc. 16. V. Madhava ignores dhnsaam| * shsr'miilhe| PP. and arfar: etc. 4. 0zvalAM M. 5. 0zvalAM M. suvAna iti sudhdaanuu| PP. etatsajJAmagastyapurohitasya khelasya | 17. 0cate M. sambandhinIm Sy. 6. 0yamai M.. uziksajJA dIrghatamasaH patnI tasyAH 7. 0bhirasaMyu0 P. 8. najaMghayantrI P... putro dIrghazravA nAma kazcidRSiranA najaMgha gantroM D. najaMyatvoH gantrIM M. | vRSTyAM jIvanArthamakaroda vANijyam / 6. sahasramiti bhunaam| bahUni dhanAni sa ca varSaNArthamazvinau tussttaav| tau nimittabhUtAni yasya sa shsrmiilhH| cAzvinau meghaM preritvntau| auzijAya, tasmai shsrmiilhe| bahudhanaprAptyartha- uzikputrAya Sy. uzijaputrasya vaNijo mityarthaH Sk. 10. tAva M. dIrghazravasa RSerAya Sk. 11. ramathuH P. D. M. 18. paNivRtta P. vaNivR. D. prINitavantau sthaH Sk. vANijyaM kurvate Sy. For Private and Personal Use Only Page #626 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1.7.35.3. ] 571 [ I.II2.13. shrvse| jalam / meghaH / akSaradityetadevAha kakSIvantamiti / yAbhI rasAM kSodasodaH pipinvathuranazvaM yAbhI rathamAvataM jiSe / yAbhitrizoka utriyo udArjata tAbhirU Su UtibhirazvinA gatam // 12 // yAbhI rsaam| paNibhirapahRtAsu goSu tatra gamanArthaM rasAyA eva nadyA udakaM prathamamAsyenAzvinau papaturatha kArya samApte prAgudakena yaH kSuNNo mArga AsyAtmakastenaiva punarapyazvinau pUritavantAviti / tathA'nazvazca kadAcidazvino ratho'bhUd yuddhe taM jayAya yuddhamadhye rrkssthuH| trizoka AtmIyAbhirgobhiH saha svargaM jigamiSuH svarge gA udaajteti| yAbhiH sUrya pariyA'thaH parAvarti mandhAtAraM kSetrapatyaSvAvatam / yAbhivigraM pra bharadvAjamAvataM tAbhirU Su UtibhirazvinA gatam // 13 // yAbhiH suurym| yAbhiH sUryam / parigacchathaH / dUre "nyanyasya mUrdhani" iti mantraH / 30 1. madhu mAdhuryopetaM vRSTijalam Sy. 13. agamayatam Sy. 2. arakSadityetadevavAha P. asiJcat / / zatrUn prati gamayatha ityrthH| athavA yuSmatprasAdAdapekSitA vRssttirjaatetyrthH| AvatamityavatiH zuddha eva prakRtyarthe ...tAbhiH sarvAbhirUtibhiH sahAsmAna- vrtte| anazvaM rathamiti tRtIyArthe pyAgacchatam Sy. dvitiiyaa| anazvena ca rathena zatrUn 3. V. Madhava ignores stotAraM prati gacchatha ityarthaH Sk. yAbhirAvataM tAbhiH etc. 4. strIzo0 M. 4. yAbhirAsAM M. yAbhirasAM P. apica yAbhirUtibhiH kaNvaputrastrizoka he azvinau yAbhirUtibhihetubhUtAbhiH, RSirustriyA apahRtA gA udAjata, rasAM nadImanAvRSTayA jalarahitAM, kSodasA | udagamayad asurasakAzAllebhe Sy. kUlAni sampiSatA, udna udakena pipi- | 15. 0Su D. 16. utkSiptavAn / svarga nvaryuvAM pUritavantau Sy. / gamitavAnityarthaH Sk. 5. rasAM nAmAntarikSanadI kssodsaa| kSoda | 17. V. Madhava ignores tAbhiH ityudknaam| tRtIyAnirdezAcca rahitA- etc. miti vaakyshessH| devazApAdudakena | 18. yaabhiH| sUryam omitted by P. rahitAm Sk. ___and D. 6. 01 P. 7. mA M. __tamorUpeNa svarbhAnunAvRtamAdityam Sy. 8. asyAtmakaM D. | 19. pariprApnuthaH Sk. 6. udakena Sk. 10. nau M. 20. nyaghnasya D. nyAghnyasya M. 11. tat M. 12. yuddhe madhye M. ( 21. 0rdhana P. RV. I. 30. 194. For Private and Personal Use Only Page #627 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 572 I.112.15. ] [ 1.7.35.5. mandhAtAra ca zatrubhyasteSu teSu / kSetrapatyeSu saptadvIpaviSayeSu / rarakSathuH / yaabhishc| medhAvinam / bharadvAjam / prAvatam / yAbhirmahAmaMtithagvaM kazojuvaM divodAsaM zambarahatya Avatam / yAbhiH pUrbhidye trasadasyumAvataM tAbhirU Su UtibhirazvinA gatam // 14 // yaabhirmhaam| yaabhiH| mhaantm| atithIn prati gantAraM tAn paricarantaM zambarabhayAd (?) dhruvaM prati gcchntm| divodaasm| shmbrhnne| rrkssthuH| yaabhishc| puro bhedane / trasadasyum / Avatam / 14 15 yAbhirvanaM vipipAnamupastutaM kaliM yAbhirvittajAni duvasyathaH / yAminya'zvamuta pRthimAvataM tAbhirU pu UtibhirazvinA gatam // 15 // yAbhirvanam |yaabhiH| vanAdIstrIn / rrkssthuH| kali ma vRddhaH sn| taruNIM jAyAM vittvaa|' 1. manthAtAraM P. M. manthAdhAraM D. rm| yuvayoreva stotAramityarthaH Sk. rAjAnam Sk. 2. kSetrANAM patiradhipatiH | 13. etsajhakaM rAjarSim Sy. kssetrptiH| tatsambandhiSu karmasu Sy. divodAsaM rAjAnaM prati Sk. kssetrptitvaarthm| zatruNA krAntasya 14. 0nanenA P. 15. zambaranAmno'surasya svasya viSayasya punarapi svAminaM kartu- vadhe sAhAyyaM kartumAgatavantau sthaH Sk. mityarthaH Sk. | 16. pUnagaram / sA bhidyate yena yasmin vA 3. Agatavantau sthaH Sk. ____ saGgrAme sa pUbhidyaH / tasmin pUbhidye Sk. 4. RSimannapradAnena Sy. 17. Avakam M. gatavantau sthaH Sk. 5. prApataM D. M. prabhUtadhanadAnArtha prakarSeNa | 18. V. Madhava ignores tAbhiH gatavantau sthaH Sk. 6. V. Madhava ignores tAbhiH | 16. vipipaanm| pA pAne / sAmarthyAetc. __ccAntarNItasannartho drssttvyH| vividhaM * mhaam| atithi 'gvm| kazaH 'jurvm| pipaasntm| atyantatRSitamityarthaH / divaH 'dAsam / zambara htye| PP. upstutm| kartaryayaM ktapratyayazchAnda7. 0hAn M. stvaat| upastotAram Sk. 8. vIryataH prabhAvato vA Sk. 20. labdhabhArya kalimetatsajhamRSi yAbhi6. atithibhirgantavyam Sy. rUtibhiH ... rakSathaH Sy. 10. asurabhItyo dakaM praveSTuM gantAram Sy. | 21. vitvA P. D. M. 11. 0yaM M. vittA jAyA yena sa vittajAnirlabdha12. stutilakSaNayA vAcA yuvAM prati gantA- bhAryakaH / taM vittajAnim Sk. etc. For Private and Personal Use Only Page #628 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 573 priinnnaarthH|yaabhishc vatam / 1.7.36.2. ] [ I.II2.17. punaryovanamalabhata, duvasyatiH prINanArthaH |yaabhishcaanggirsm / vyazvam / apica / pRthim / Avatam / yAbhirnarA zayave yAbhiratraye yAbhiH purA manave gAtumISathuH / yAbhiH zArIrAjataM syUmarazmaye tAbhirU Su UtibhirazvinA gatam // 16 // yaabhirnraa| adhenordhenUkaraNArthamagniprazamanArtha c| shyum| atriM ca prtigmnecchaa| yAbhizca / puraa| manave rAje'nAvRSTayAnaDutsu parikSINeSu karSaNavimukhe raassttr| rarakSatuH / indro yatIn sAlAvRkebhyaH prAyacchat / teSAM syUmarazmirazvinau tuSTAva sa vRkebhyo'zvibhyAM zaramayIripUrvakavadhArtha visRjya rakSitaH / yAbhiH paThA jaTharasya majmanAgni dIdecita iddho ajmannA / yAbhiH zaryAtamava'tho mahAdhane tAbhirU pu UtibhirazvinA gatam // 17 // yAbhiH ptthaa| paTharvA nAma sannajATharAgniH pazcAt pravRddhAgne / jtthrsy| dIptibalena 14 etc. 1. duvasyatIti pricrnnkrmaa| vRSTipradA- 8. tathA manave . . . rAjarSaye yAbhirUtibhi nena punaryovanakaraNena ca paricaritavantau / ryavAdidhAnyavApanAdirUpaM gAtuM dAridrayasthaH Sk. 2. vigatAzvaM pRthime- nirgamanahetuM mAgaM yuvAM kRtavantau Sy. tatsajhaM vainaM rAjarSim Sy. halena karSayitvA yuvAmannaM dadaturityarthaH 3. pra. P. D. M. Sk. 6. nAsutsu P. anaM dhutsu M. 4. gatavantau stha: Sk. 10. P. adds rAjJe before rASTra 5. V. Madhava ignores tAbhiH | 11. apica syUmarazmaye syUtaH sambaddho razmi rdIptiryasya tasmA etatsajhakAya RSaye * shaariiH| aajtm| PP. yAbhirUtibhiH shaariiH| zaro nAma veNu6. zaM P. D. zayave... RSaye gAtuM vishessH| tad vikArabhUtA iSaH, AjataM duHkhAnirgamanalakSaNaM mAgaM yAbhirUtibhi- zatrUnprati prerayatam Sy. 12. syuH P. rISathuryuvAM vAJchitavantau kRtavantA- | 13. vRkaM prati kSiptavantau sthaH Sk. vityarthaH Sy. zayorAya Sk. | 14. V. Madhava ignores nraa| 7. antriM M. gaatum| ISathaH and tAbhiH etc. tathA'traya RSaye zatadvAre yantragRhe- | 15. vaTha0 P. 0vAM D. 16. vaTha. P. 'suraiH pIDyamAnAya santApakAriNo'gneH / etatsajJo rAjarSiH Sy. zItenodakena zItakaraNalakSaNaM gAtuM | 17. sannajAro'gniH M. duHkhanirgamanahetubhUtaM mAgaM yAbhiH Sy. | 18. jaTharopalakSitasya zarIrasya. . . balena atrimasurairagnikUTe prakSiptamuddhatuM balaM | yuktaH san . . . yuSmadIyAbhiryAbhirUcAsurapratibandhasamartha sahAnnenAsmai dAtu- tibhiH. . . samantAt . . . adIpyata Sy. mityarthaH Sk. | 19. jATharasyAgneH pravRddhayartham Sk. For Private and Personal Use Only Page #629 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 6 tam / avathaH / saGgrAme / www.kobatirth.org I.112.19. ] [ 1.7.36.4. 4 gRhe yajamAnairhomArtham / saJcitaH / kASThaiH samiddheH / iva / agniH / prjjvaal| yaabhishc| zaryA 574 * yAbhi'raGgiro' mana'sA nira'Nyatho'yaM' gacchi'tho viva're gotra'rNasaH / yAbhi'rmanu' zUra'mi'SA sa'mAva'taM' tAbhi'rU' Su U'tibhi'razci'nA ga'tam ||18|| Acharya Shri Kailassagarsuri Gyanmandir 0 yaabhirnggirH| yaabhiH| gamanazIlI ! stotUn dhnairnirmethe| buddhipUrva yAbhizcAsurairapahRtAbhirgobhiryuktasya parvartasya vivare praveze yuddhArthaM gatAnAM devaanaamgrmgcchtm| yaabhishc| 11 15 16 manuM rAjAnaM zUraM svayaM halakarSitena / annena / prAvatam / 1. yajJagRha ityarthaH Sk. 2. cayanena saMskRtaH Sk yAbhi' patnI'vi'ma'dAya' nyR'hathu'rAdha' vA'yAbhi'ra'ru'NIrazi'kSatam / yAbhi'H su'dAsa' U'hatha'H su'de'vya' tAbhirU' Su' U'tibhi'rava'nA ga'tam ||16|| 17 18 yAbhiH ptniiH| vimadAya pariNItAm / bhAryAm / yAbhiH svagRham / pratyUhathuH / yAbhi 3. AhutisamUhena dIptaH Sk. 4. yathA'gniH prakAzate tadvat Sy. 5. zaryAthaM P. zayyAtaM M. indreNa saha spardhamAnam Sy. 6. V. Madhava ignores A and tAbhiH etc. * ni'ira'NyarthaH / PP. 7. he aGgiraH / so'yamityabhisambandhAdaGgirazabdenAtrAGgiraH sambaddhAvazvinAvucyete / vyatyayena ca dvivacanasya sthAna ekavacanam / aGgiraH sambaddhau / kaH punaraGgiraso'zvinozca stotRstutyalakSaNaH / asmatpituraGgirasaH stutyAvityarthaH Sk. sambandha: ? 8. taddhanaiH P. 6. naramedhe P. yadvA manasaiva karaNabhUtena ramayathaH Sy. 10. yAzcA0 M. goarNaso gorUpasyArafort dhanasya paNibhirguhAyAM nihitasya vivare vivaraNe guhAdvArasyodghATanena prakAzane viSayabhUte sati yAbhirUtibhiH saha yuvAmanaM sarvebhyo devebhyaH purastAd gacchathaH Sy. 11. gozabdo'tra gameH kriyAzabdo gamanAvacanaH / arNa ityudakanAma / prAbhUtyAtsasyasampattikaratvAcca gamanArhamudakaM yasya sa goarNA meghaH / tasya Sk. 12. vivarArtham / vivaraM kartumityarthaH Sk. 13. praveze P. 14. 0 magrA0 P. yAbhizcAgramuparibhAgaM gacchathaH Sk. 15. prAtavatam P. halena karSitvAnnaM manave dattamityarthaH Sk. 16. V. Madhava ignores tAbhi: etc. + su''de'vya'm / PP. 17. vimA0 P. etanAmne, RSaye yAbhiryuSmadIyAbhirUtibhiH patnIrbhAryAH purumitrasya duhitaraM nyUhathurnitarAM yuvAM prApitavantau Sy. 18. rathenoDhavantau sthaH Sk. For Private and Personal Use Only Page #630 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 1.7.37.1. ] 6 9 viNmdaay| arunniigshc| azikSatam / yAbhizca / sudAse rAjJe / dhanam / UhathuH / 575 * yAbhi'H za'tA'tI' bhava'tho dadA'zuSe' bhU'jya' yAbhi'rava'tho' yAbhi'radhi'gum / t A'myAva'tI' su'bharA'mRta'stusaM' tAbhi'rU' Su' U'tibhi'razva'nA ga'tam // 20 // 13 13 14 15 vtiim| dhnpuurnnaamimaam| satyAM stutim / tAbhiH / Agatam iti / yAbhiH zantAtI / yAbhiH / zaGkarau / bhavathaH / yajamAnAya / bhujyuM ca samudramadhye vipanna - ha 10 11 nAvam / yaabhiH| avthH| yAbhizca / adhRtagamanamindram 'yuvaM surAmazvinA' iti mantraH / pAlana 1. aruNavarNA ArocamAnA gAH Sy. 2. dattavantau sthaH Sk. yAbhiH kR'zAnu'masa'ne duva'syatho' ja've yAbhi'rya'no' ava'nta'mAva'tam / madhu' pri'yaM bha'ratho' yatsa'rabhya'stAbhirUpa Utibhi'razvinA ga'tam // 21 // Acharya Shri Kailassagarsuri Gyanmandir 16 17 yAbhiH kRzAnum / kRzAnuM nAma somapAlamasuraiH somamapajihIrSadbhiH saha yudhyantaM kssiinnshrmissuprdaanen| rrkssthuH| iSukSepaNakAle / mRgayAmaTataH zAryAtasya ca rAjJau yUnaH / azvaH 16 3. 03cA P. 4. sudanase P. 5. dhanamannaM ca Sk. 6. rathenAnItavantau sthaH Sk. 7. V. Madhava ignores A / gha / vA and tAbhiH etc. 1 * zaMtAta iti zatAtI / PP. 10. 0 P. + omyA'vatIm / subharAm / Rta'stubha'm / PP. 80jyaM M. tugrasya putram Sy. 6. 0 bhIra0 M. naubhirazvaM rathaizcottAra Nena pAlitavantau sthaH Sk. avadhU. M. gurdevAnAM zamitA Sy. adhizabdena hyatra gave'dhRtatvAdindra ucyate / ... 11. RV. X. 131. 4. adhRtagamanatvAdvA Sk. 12. omyA iti sukhanAma / tadyuktAm Sy. [ I.112.21. asmatpAlanaphalAmityarthaH Sk. 13. sukhena bharaNIyAmiSaM yAbhirUtibhiH prApayathaH Sy. yuSmadguNaiH sampUrNAm Sk. 14. 0 ti M. RtaM satyaM RtastuSu / etatsaJjJamRSim Sy. 15. V. Madhava ignores u / su / 16. 0 nurnAma D. UtibhiH / azvinA / 17. 0 nta M. . asane / * taM kRzAnum / .. svAnAdiSu somapAleSu madhye kRzAnurekaH somapAlaH / ... iSavo'syante'sminityasanaH saGgrAmaH / tasmin saGgrAme Sy. stobhatyuccArayatIti vantau sthaH Sk. 20. 0 Ne kA0 M. 21. 0 ta P. zayyAtasya M. For Private and Personal Use Only 18. kSINazamiSu pradAne M. 16. duvasyatiH paricaraNakarmA / paricarita 22. ryAtasya P. 23. 0 jJe P. Page #631 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org I. 112.23. ] 576 [ 1.7.37.3. pramAdAttapasyantaM sthANubhUtaM bhRguM prati papAta / tamatijave vartamAnamazvinau nivArayAmAsatuzcintitamAtrau tauH| yuvAM vRSTyaMbhAvAddhIneSu madhu / AhRtavantau / yat / hitm| saraghebhyaH / 4 * yAbhi'rnaraM' goSu'yu'dha' nR'SAyai' kSetra'sya sA'tA tana'yasya' jinva'thaH / yAsI' rathA' ava'tho' yAbhi'rarva'ta'stAbhi'rU' Su U'tibhi'rva'nA ga'tam ||22|| 13 S 10 11 13 13 yaabhirnrm| yaabhiH| bharadvAjaM naram / gonimittaM yudhyntm| yuddhe| kSetrasya / tanayasya 14 15 16 17 13 16 ca bhajananimittaM yudhyantam / jinvathaH / yAbhizca tasya rathAn / azvAMzca / avathaH / t yAmi' kutsa'mArjune'yaM za'takratu' pra tu'vI'ti' pra ca' da'bhIti'mAva'tam / yAbhi'rva'santi' puru'Santi'mAva'taM' tAbhi'rU' Su U'tibhi'razva'nA ga'tam ||23|| Acharya Shri Kailassagarsuri Gyanmandir 20 21 22 23 yAbhiH kutsam / yAbhiH / kutsam / arjunyAH putraM mAm / zatakarmANau / prAvatam / turvItim / 1. yAbhizca. vege pravRttaM yUnastaruNasya purukutsasya * azvam... arakSatam Sy. 2. rakSitavantau sthaH Sk. 3. vRSya 0 M. 4. kSaudram Sy. priyamiSTam Sk. 5. madhyAhR 0 M. sampAdayathaH Sy. dattavantau stha ' ityarthaH Sk. 6. tRtIyAbahuvacanasyAtra luk / yAbhiH sarabhyaH / saraDANyA madhukaryaH / tAbhyo makSikAbhyaH Sk. 7. V. Madhava ignores yAbhi: / tAbhiH etc. * gA'Su' 'yudha'm / na'sadye / PP. 8. UtibhirgatvA Sk. naro yatrAbhibhUyante pratiyoddhRbhiH sa nRSAhyaH saGgrAmastasmin Sk. 12. gRhAdirUpasya Sy. 13. tanayazabdo dhanavAcI / tanayasya dhanasya ca Sy. 14. Omitted by M. 15. sAtau lAbhe Sk. 16. jinvarara: M. prINayatho rakSatha ityarthaH Sy. jayakaraNena kSetrApatyadAnena ca prINayathaH Sk. 6. bhA0 M. yajJasya netAraM yajamAnam Sy. 21. bahuprajJau vA Sk. 10. sarvamanuSyam Sk. 11. nRbhiH soDhavye Sy. 17. stotuH svabhUtAn Sk. 18. apathaH M. 16. V.Madhava ignores tAbhiH etc. + zatakratU itiM zataRtU | PP. + pu'ru'santa'm / PP. 20. arjuna itIndrasya nAma / ... tasya putraM kutsam Sy. 22. 0 taH P. prApatam M. pra ityeSa upetyasya sthAne / .. ..Avatirapi gatyarthaH / turvIti dabhIti ca varzanArthamupagatavantau sthaH Sk. 23. tuviti M. For Private and Personal Use Only Page #632 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 577 1.7.37.4. ] [ I.112.24. dbhiitim| c| dhvasro nAma rAjA dhvasantirucyate / tasya bhAryA / puruSantriH / "dhvastrayoH puruSantyoH" iti mntrH| amasvatImazvinA' vAcamasmai kRtaM nau dasrA vRSaNA manISAm / aGtye'va'se ni haye vAM vRdhe ca no bhavataM vAjasAtau // 24 // apnsvtiim| krmvtiim| azvinau ! vaacm| asmaakm| kurutm| darzanIyau ! varSitArau ! prjnyyaa| na iti puurnnm| adyUtye balAbhAvAdyuddhavarjite snggaame| rkssnnaay| vaam| nihvaye tathA satyasmin snggaame| vrdhmaanaay| c| bhavatamapnasvatIM vAcaM ca kurutmiti| . 10 1. jvajanti0 M. etatsajhaM puruSantime- manISAM prajJAmapi / cittamapyasmAkaM yAgatannAmAnaJca RSim Sy. paraM kurutamityarthaH / kathaM punaridamubhayaM 2. 0 ntI P.D.M. bhavati ? ucyate yadyazvinAvAgacchataH / dhvasanti ma veshyaa| tathA purussntiH| Agatayohi tayoryAgaH kriyte| tena kriyate upahAsakuzale iti zrutvA'zvinau mANena karmavatyau vAkprajJe bhvtH| athavA smbhogaarthmupaajgmturiti| tadetadiho- vAkprajJAkaraNena taddhetubhUtamAgamanameva cyate / yAbhizca dhvasanti vezyAm / prtipaadyte| yAgArthamAgacchatamityarthaHSk. vezyAM puruSanti ca, AvataM sambhogArtha- | 10. asmAkam Sy. mupagatavantau sthaH Sk. 11. adUtye P. 3. 0 yaH P.. prakAzanarahite rAtraH pazcime yaame| 4. RV. IX. 58. 3. tasmin kAle hi prAtaranuvAkAzvinaza5. V. Madhava ignores tAbhiH strayoridaM sUktaM paThyate Sy. etc. ... adyUtye'vase / dIvyatirvijigI* asme iti| PP. ssaarthH| devanaM dyuutm| vijigISA 6. vihitaiH karmabhiH saMyuktAm Sy. yasminnAsti tadadyUtam ... adyUtamevA____yAgakarmaNA tadvatIm Sk. dyuutym| ... avstrpnnm| yadyavayoreva 7. kuntaM ca M. yogyatvAdanyayA devatayA vijigISi8. zatrUNAmupakSapayitArau Sy. tumazakyaM somatarpaNaM tadartha nidvaye basranAmAnau / anyataranAmnApi cedaM sAha- niyamenAhvaye Sk. caryAdubhayorabhidhAnam / kriyAzabdo vA | 12. vAjasyAnasya smbhjne| yadvA saGgAmavaMzerdarzanArthasya ... dsrshbdH| darzanIyA- | nAmatat / saGgAme Sy. vupakSapayitArau vA zatrUNAm Sk. | 13. rakSitAvan P. 6. prajJA P. | 14. V. Madhava ignores naH and buddhi ... vedArthajJAnasamarthA kurutam Sy. I tAbhiH etc. 37 For Private and Personal Use Only Page #633 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 1st astaka, 8th ch. T www.kobatirth.org 578 dyubhi'ra'ktubhi' pari' pAtama'smAnari'STebhirazvinA' saubha'gebhiH / tanno' mi'tro varu'No mAmahantA'madi'ti' sindhu' pRthi'vI u'ta dyauH // 25 // dyubhirktubhiH| ahoraatraiH| asmAn / parirakSatam apivaa'horaatrebhyH| anuphiNsitairbhvdiiyaiH| klyaannaiH| itihAsA vispaSTA bhaviSyanti nAsatyAbhyAmityAdiSu bahujJaiH sUktaM 4 5. nirUpaNIyamiti / 2. stotRRn / tyarthaH Sy. itthaM saptamamadhyAyaM vyAkarotprathameSTake / jAto gopanakule mAdhavo veGkaTAtmajaH / / [athASTamo'dhyAyaH ] idaM zraSTamayAdhyAyaM mAdhavo vyAcikIrSati / 1 rUpe bhinne svare bhinne zabdavRtti pradarzayan // 1 // C arthAbhede tu zabdasya sarvatra sadRzaH svaraH / 15 10 yadA na taM svaraM pazyedanyathArthe tadA nayet // 2 // Acharya Shri Kailassagarsuri Gyanmandir nidarzanam / pu'rU'tama' pu'rU'rNAgbhavettatra purUNAmRgbhavettatra tamapcedanudAttaH syAttathA hyanyatra darzanam // 3 // 1. saptamyarthe ca tRtIyA / ahassu rAtriSu ca Sk. sarvadA'smAkaM rakSatami 3. subhagatvApAdakairdhanairasmAn rakSatam Sy. bhaga iti dhananAma / zobhanAni dhanAni subhagAni / subhagAnyeva saubhagAni / taiH saubhagebhiH / tRtIyAzruteH sAkAGkSasvAt saMyojayatamiti vAkyazeSa: Sk. Y. ONE P. 5. V. Madhava ignores azvinA and tt| naH etc. Ms. D. puts the figure // 112 // here to indicate the end of one hundred and twelfth hymn. No such number is given in P. and M. 6. prajAto is suggested. 7. govana0 P. 8. arthAo D. P. 6. sadRzasvaraH M. 10. tathA M. 11. RV. I. 5. 24 12. 0 dAtta P. For Private and Personal Use Only Page #634 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 576 zu'Sminta'mo' hi te' madA' dyu'mnantama' u'ta kartuH / nAtrodAttau tamau dRSTau dRzyate tu purUtame // 4 // bahUn glapayatItyarthastena tatra pradarzitaH / sarvatraivaM samAneSu svareNArtho vyavasthitaH // 5 // 'homa' gantAramU'taye'" 'jetA'ra'mapa'rAjitam' / 1 'pAtA su'tamindro'astu' 'sa caittA de'vA pa'dama' // 6 // 1113 13 'indro' vizva'sya' dama'tA' 'bhettA pu'rAM zazva'tInAm' / 15 'vibhaktA' havAmahe' tRntRcAH syurnidarzanam // 7 // tRntRcozcArthabhedo'yaM prakRtyarthaH sphuTastRni / 21 23 tRci sphuTaH pratyayArthaH prakRtyarthopasarjanaH // 8 // 1. medo M. 2. RV. I. 127.9 cd 3. glApayatI0 P. 4. 0 NAtthoM D. P. 25 luGlaGlRGkSvaDudAtto yaH sa bhUtArthasya sUcakaH / 26 vAcakAnpratyayAnAhustatrAkAraM sphuTaM vadet // 6 // 7. pAtasuta0 P. 8. RV. VI. 23. 38. [1st Tist astaka, 8th ch. Introductory. 5. RV. I. 9. 9. 6. jetAraM parAjitam M. joraparAjitaM P. RV. I. II. 2d. 6. cettAn M. 10. RV. I. 22. 5. 11. RV. V. 34.60. 12. Omitted by M. 13. zAzvatInAM D. zvatInAM P. 14. RV. VIII. 17.14. Acharya Shri Kailassagarsuri Gyanmandir 15. hi bhaktAraM P. 16. RV. I. 22. 74. 17. tRntRco syu: D. P. 18. rna M. 16. tRncozcArtha 0 D. tRntRcozcArtha. P. 20. 0 rtyaH sphuTa: stRni D. * rthaH sphuTa: suniH P. 21. tRcI P. 22. spaSTaH M. 23. 0 yArthaH D. P. 24. prakRtyarthopasarjanam M. 25. lRkSba0 M. lakSvaddhAtta P. 26. 0 kAraH P. For Private and Personal Use Only Page #635 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir I.113.I. ] 580 [ 1.8.1.1. natramAhurayaike taM pratiSedhasya sUcakam / chAndaseSu lakAreSu sampratyarthasya sUcakaH // 10 // aSTake prathame'smAbhiH svara itthaM prapaJcitaH / sthApanIyaH prayatnena vAkyArthe paNDitairayam // 11 // andhakAre dIpikAbhirgacchanna svalati kvacit / evaM svaraiH praNItAnAM bhavantyAH sphuTA iti // 12 // ___III3. idaM zreSThaM jyotiSAM jyotirAgAccitraH prakato ajaniSTa vibhvA / yathA prasUtA savituH savAya e'vA rAtryuSase yonimArek // 1 // idaM shresstthm| kutsH| idam / prazasyatamam / jyotissaam| jyotirussaakhym| prAdurabhUt / citram / prajJAnam / vibhUSitam / jAtaM manuSyANAm / yatheyaM rAtreH / jaataa| saviturAdityasya / 1. nannama0 P. 2. chAdaneSu P. / 'ndhakAranirAkaraNena vizeSeNa prakAza3. cakAreSu D. P. M. kam / ataH prazasyatamamityarthaH Sy. 4. sUcakam D. P. 6. 0SA M. 5. pradarzitaH M. grahanakSatrAdInAM dyotamAnAnAM madhye Sy. 6. 0 rthA sphuTA D. M. 10. udgtaa| iyamuSA uditetyarthaH Sk. * jyotiH| aa| agaat| PP. | 11. cAyanIyaH Sy. pUjyaM vA Sk. 7. uSAH kasmAt ? ucchatIti satyA 12. andhakArAvRtasya sarvasya padArthasya prajJA rAtraraparaH kaalH| tasyA eSA bhavati ... pakaH Sy. prakRSTajJAnaM prakAzAkhyam Sk. idaM zreSThaM jyotiSAM jyotirAgamat / 13. 0 bhUti P. 0 SataM M. vibhuAptaH citraM praketanaM prajJAtatamamajaniSTa vibhUta- san Sy. vibhuH / sarvavyApItyarthaH Sk. tamam / yathA prasUtA savituH prasavAya | 14. rathe'yaM M. kiJca yathA rAtriH svayaM rAtrirAdityasyaivaM rAtryuSase yonimari- ... sUryasakAzAt . . . utpnnaa| sUryo cat sthAnam / N. 2. 18.19. hastaM gacchan rAtriM jnyti| tasminna8. apra0M. nastamite rAtrarutpattyabhAvAt Sy. asya ko'tizaya iti ceducyate / kiJca yathA prasUtotpannA svayaM rAtriH nakSatrAdikaM jyotiH svAtmAnameva prakA- saviturAdityasya skaashaat| Adityo zayati nAnyat / candrastu yadyapyanyat | hi rAtrimastamayena janayati / tena prakAzayati tathApi na vispssttprkaashH| rAtirAdityAdutpadyate Sk. auSasaM tu jyotiryugapadeva sarvasya jagato- | 15. sa... ra. missing M. For Private and Personal Use Only Page #636 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 581 1.8.1.2. ] [ I.113.2. prasavAya bhvti| evmsyaaH| uSasaH / raatriH| yonim| aricadAtmano'nte sthAnaM prklpitvtii| ruzadvatsA ruzatI zvetyAgAdAraigu kRSNA sadanAnyasyAH / samAnabandhU amRtai anUcI dyAvA varNa carata AminAne // 2 // rushdvtsaa| shvetvtsaa| shvetaa| ussaaH| AgAt sUrya vatsamAha sAhacaryAt / 1. uSasa utpattaye Sy. janmane Sk. 2. tadartha...sthAnaM svakIyAparabhAgalakSaNam / ... yadvA prasUtA rAtrisakAzAdutpannoSAH ... sUryasya ... prasavAya janmane yathA bhavatyevaM rAtrirapi...uSaso yajjanma tadartha ...svAparabhAgalakSaNaM sthAnaM kRtavatISy. AtmaikadezamapararAtralakSaNam Sk. 3. anica. M. prakalpitavatItyarthaH / yathA rAtrirAdityAstamayAdanantaraM svayamutpannA, evaM tadanantaramuSA janiSyata ityevamuSasaH sthAnaM prakalpitavatItyakhilArthaH / athavA yathA prasUtetyuSA ucyate na raatriH| saviturityapi savAyetyetena sambadhyate / uSasa ityapi tAdayeM caturthI / yathA prasUtotpannA savituH savAya janmane / Atmano'nantaramuSA hyAdityaM janayati / atastadarthavAsyA utpattiriti vyapadizyate / evaM rAtriruSasa ussso'rthm| uSaso jnmaarthmityrthH| yonimArek sthAnaM prakalpitavatI / nAprakalpite rAtryAH sthAna uSaso janma sambhavati / evamiyaM rAtraiH stutiH / uSaso vaa| rAtrirasyAH sthAnaM prakalpitavatI Sk.. 4. 0nta P. * shvetyaa| aa| agaat| araik| OM iti| PP. + samAnabandhU iti samAna 'bandhU / amate iti| anUcI iti| PP. + AminAne ityaa'minaane| PP. 5. ruzadvatsA sUryavatsA / zaditi varNa- nAma / rocatevalatikarmaNaH / sUryamasyA vatsamAha / sAhacaryAt / rasaharaNAdvA / ruzatI zvetyAgAt / zvetyA zvetateH / aricat kRSNA sadanAnyasyAH kRSNavarNA rAtriH / kRSNaM kRSyateH / nikRSTo varNaH / athaine saMstauti / samAnabandhU samAnabandhane / amRte amrnndhrmaannau| anuucii| (anuucyaaviti)| itItaretaramabhipretya / dyAvA varNa carataH / te eva dyAvau / dyotanAt / apivA dyAvA caratastayA (saha) carata iti syAt / AminAne (aaminvaane)| anyonyasyAdhyAtma kurvANe N. 2. 20. ruzan dIptaH sUryo vatso yasyAH sA tathoktA / yathA mAtuH samIpe vatsaH saJcaratyevamuSasaH samIpe sUryasya nitymvsthaanaattdvtstvm| athavA yathA vatso mAtuH stanyaM rasaM pibana harati, evamuSaso'vazyAyAkhyaM rasaM piban vatsa ityucyate Sy. ruzacchabdo dIptivacanaH / vatsa ityAvitya ucyate / sa eSaso vatsasthAnIyo ptytvaat| kathamapatyatvam ? zruterdarzanAt / ... yadvA prAtaH prAtaruSasaH sakAzAdAdityo jAyate / tadabhiprAyamasyApatyatvam / asatyapi cApatyatve tadIyarasaharaNasAmAnyAdeSa vtsvypdeshH| yathA hi pazorvatsaH payaAkhyaM rasaM pibannAharati, evamasAvAditya uSaso'vazyA yAkhyam / dIptAdityAkhyavatsA Sk. 6. ruzatI svayamapi ca dIptA Sk. 7. uvitA Sk. For Private and Personal Use Only Page #637 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 582 [ 1.8.1.3. I.113.3. ] arict| kRSNA / sadanAni / asyA rAtrirathene sNstauti| samAna ya (?) / amrnndhrmaannau| anuucii| dyotamAne-anyonyasyAdhyAtmamAtmIyam / varNam / kurvANe / crtH| samAno adhvA svasroranantastamanyAnyA carato devaziSTe / na maithe| na tasyatuH sumeke naktoSAsA samanasA virUpe // 3 // 1. ArecitavatI, kalpitavatI, dattavatI- jryntyau| yadvA svakIyaM rUpaM hiNsntyau| tyarthaH Sy. uSasA nazaM tamo nivartyate prakAzAtmakarecitavatI Sk. muSaso rUpaM rAtryA Sy. 2. kRSNavarNA rAtriH Sy. varNa kRSNaM zuklaM cAtmIyaM varNam Sk. tamaHsambandhAt kRSNavarNA rAtriH Sk. | 11. yadvA dyAvA nabhasA'ntarikSamArgeNa ... 3. sthAnAni svakIyAntyAdhyAmalakSaNAni | pratidivasaM gacchataH Sy. prApnuta ityrthH| ____Sy. sthAnAni Sk. athavA dyAveti divaH paryAyastRtIyaka4. asya P. M. vacanAntazcAtra drssttvyH| ... divA saha 5. rAtrIrathena P. mahattvAdinA guNena spardhamAne divA vAna6. samAnenaikena sUryAkhyena, bandhunA sakhyA graha? (gRhya0)mANe svaM svaM varNa prApnuta yukte| yadvA sUryeNa saha sambaddhe / yathoSA iti / dyauhi tamasA? (so)jyotiSazcAudeSyatA sUryeNa sambaddhA, evaM rAtrirapya- smanyavadAnenAnugRhNAti rAtryuSasoH / staM yatA sUryeNa sambaddhA Sy. AminAne ... iiddhistyau| kim ? samAno bandhuryayoste smaanbndhuu| prajA sAmarthyAt paraspararUpam / rAtriISaso patirhi rAtryuSasoH samAnabandhurjanayitR rUpaM jyotirISaddhinasti / uSA api tvAt / Adityo vA / sa hi janayitRtvena rAtrestamaH / athavA dyAveti saptamyerAtrebandhuH, janyatvenoSaso janayitRtvena kavacanasyAkAra AdezaH / carata ityetena vobhyoH| sa hyastamayena rAtri janayatyu cAsya sambandhaH / divi carato gcchtH| dayena coSasam Sk. varNamityetattu, AminAne ityetena samba7. samAna ... amaraNa. missing M. dhyate / AtmIyaM ruupmiiddhistyau| kAlAtmakatayA nityatvAt Sy. athavA, AminAne ityAkAro'dhyarthe / 8. inUci P. minAtirapi sAmarthyAt karotyarthaH / anvaJcantyau / prathamaM rAtriH pazcAduSA AtmIyaM rUpamadhi upari kurvANe / ityanena krameNa gacchantyau / yadvA sUrya kasya? sAmarthyAt prakRtatvAcca diva gatyanusAreNa gacchantyau Sy. eva Sk. aharantareSu punaH punarapi dRzyamAnatvAd 12. V. Madhava ignores u anUcI prsprennaanugte| parasparataH * devaziSTe iti devshisstte| PP. saMvartinyau sambaddhe cetyarthaH Sk. + methete iti| PP. 6. svena svena tejasA Sk. # sumeke iti su'meke| PP. 10. evambhUte varNa sarveSAM prANinAM rUpaM | virUpe iti viruupe| PP. For Private and Personal Use Only Page #638 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 583 1.8.1.3. ] [I.113.3. samAno adhvaa| ekH| maargH| (aa)pryntH| ahoraatryorgmnsy| tm| 1. 0 no'dhvA M. 2. yo'yam Sk. 3. gamanamArga AgAmikAlalakSaNaH Sk. 4. avasAnarahitaH Sy. __ananto'tyantabahuH Sk. 5. See note no. 10. on p. 368. According to rAtrAhAhAH puMsi Pa. 2.4.29., ahorAtra should be used in the masculine gender. But its use in the neuter gender is seen both in Vedic and classical sanskrit literature, - e.g. ahorAtrANi vidadhadvizvasya miSato vshii| RV. X. 190.2. kvaprepsantI yuvatI virUpe ahorAtre dravataH saMvidAne A.V. 10.7.6. ahorAtre gaccha svaahii| V.S. 6.21. ahorAtre adhipatnI aastaam| VS. 14. 30. triMzatkalA muhUrtaH syAvahorAtraM tu taavtH| Manu I.64. It also occurs in the Mahabharata 3.2035. ahorAtrANi dIrghANi samudraH kiM na Toufal Pancatantra 1.329 Kielhorn's ed. Bombay 1885 bhavetpatraM tvahorAtraM mAsena / Hemacandra 139. Use in the neuter gender is allowed if the word rAtra is preceded in a compound by a word expressing 'number', (vA0 saMkhyApUrva rAtraM klIbam) e.g. dvirAtram, trirAtram etc. But the Vartika is not applicable to ahoraatr| ahorAtra is used in the singular number to denote just one day and one night. If it is used in the dual, it will mean two days and two nights, if in plural, more than two days and two ! nights. Manu and Hemacandra use it in the singular number, whereas the Pancatantra uses it in the plural, in this sense. But this particular meaning is not expressed although the dual number is used in the following quotations:ahorAtrAbhyAM nksstrebhyH| A.V. 6.128.3. ahorAtrayoMH sandhibhyo' juutH| V.S. 24.25. yAjJavalkyeti hovAca yadidaM sarvamaho rAtrAbhyAmAptam, sarvamahorAtrAbhyAmabhipannam, kena yajamAno'horAtrayorAptimatimucyata iti| Brh. U. 3.1.4. As the idea of a day and night in general is sought to be conveyed and the notion of two days and two nights is not intended to be expressed in the stanza, strict grammatical usage requires the use of the singular number both here and in ahorAtre further down. ahorAtre may however be explained that a dual was necessary as the subject of the verbs AkrozataH and tiSThataHboth in the dual number. Although the proper reading should, in my opinion, be ahorAtrasya and ahorAtraH V. Madhava is supported by the quotations, cited above. raatryusssoH| ... yenaivAkAzamArgeNoSA nirgacchati tenaiva rAtrirapi Sy. svsrobhginyoH| rAtryuSasau okena prajApatinA'dityena vA janyate ityupapannamanayorbhaginItvam Sk. For Private and Personal Use Only Page #639 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 584 I.113.4.] [ 1.8.1.4. devairnushisstte| crtH| ekasyAM gatAyAmanyA tasyAM gatAyAmaparA te n| saMgharSAd AkrozataH / naca kssnnmpi| tisstthtH| zobhanaparimANe "saMvatsaro vai sumekaH sokacaraH" iti tu braahmnnm| ahoraatre| sumnske| vibhinnarUpe / bhAsvatI netrI sUnRtAnAmaceti citrA vi durau na aavH| prArSyA jagadathu no rAyo akhyaduSA ajIgarbhuva'nAni vizvA // 4 // bhaasvtii| ussaa| vAcAm / netrI pUrvasyAm / prjnyaayte| citravarNA'ndhakAraparivRtAni ca / asmAkam / dvArANi / vivRnnoti| ? manucakSuSyandhakAreNa tirohitm| jagat / samarpayanti / 1. 0 STa P. devena dyotamAnena sUryeNa ... 11. tamaHprakAzalakSaNAbhyAM viruddharUpAbhyAM zikSite Sy. sarvaprANinAmupakArAya yukte Sy. vicitrarUpe vA Sk. devairanuziSTe / anujJAta ityarthaH Sk. * aavrityaavH| PP. 2. anyAnyAzabdaH parasparaparyAya stRtIyakava canAntazcAtra draSTavyaH / ... paraspareNa / pra'arghya / jagat / vi| U~ iti| PP. sambaddha ... gacchataH Sk. 12. bhAsvatI vIptimatI Sk. 3. parasparaM na hiMstaH Sy. 13. utpaadyitrii| uSasaH prAdurbhAvAnantaraM hi ___ manuSyavat parasparaM nAkrozataH Sk. pazupakSimRgAdayaH sarve zabdaM kurvanti Sy. 4. Omitted by P. and D. prvrtyitrii| ... uSaudayakAle hi prA5. sarvadA lokAnugrahArtha gacchataH Sy. NinAM vAcaH pravartante / ataH saiva tAsAM 6. 0 NAme P. D. zobhanamehane pravartayitrItyucyate Sk. sarveSAmutpAdakatvAcchobhanaprajanane Sy. | 14. 0yete D. dRzyata ityarthaH Sk. mekazabdo mukhavacana iti kecidAhuH / / 15. cAyanIyA Sy. pUjyA vA dRzyamAnava Sk. sumukhyau / sRSTaH prathamaH saMvatsaro meka 16. Na dhao M. ityucyata itynye| tathAhi mekaH saMvatsara / 17. no'smabhyam Sk. vo mekapatrA iti paurANikAH sma- 18. vArANi D. rANi M. ranti / zobhano meko yayoH sambandhI sarvArthAnAM dRzAM vAgadvArANi Sk. sRSTikAlajanyatayA te sumeke / Adya- | 16. yathAsmAbhirdRzyante tathA tamo nivArya saMvatsarasRSTa ityarthaH Sk. prakAzayatItyarthaH Sy. 7. 0 re P. D. __ prakAzayatItyarthaH Sk. 5. Omitted by M. 20. javAt M. 6. See note no. 5. on p. 583 21. prakAzaM gamayitvA Sy. 10. 0 ste P. samAnamanaske aikamatyaM / prArghya / ArpirgatyarthaH / pragamayya jagat / prApte satyau Sy. snggtcitte| teSu teSu vyApAreSu kRtsnaM jagat pravatyaiparasparavazavartinyAvityarthaH Sk. tyarthaH Sk. For Private and Personal Use Only Page #640 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1.8.2.1. ] 585 [ III3.6. asmAkam / dhanArtham / vyocchat seym| ussaaH| vishvaanyev| bhuvanAni / ujjagAreveti / jihmanye caritave maghonyAmogaya iSTayai rAya u tvam / dunaM pazyadbhaya urviyA vicaI uSA aMjIgarbhuva'nAni vizvA // 5 // jihmazye / kuTilaM shyaansy| crnnaarthm| ussaaH| AbhogArtham / yAgArtham / dhanArtha cAparaM pratyandhakArAt / svalpam / pazyadbhayo mnussyebhyH| urudrshnaarthm|" kSutrAya tvaM zravase tvaM mahIyA iSTaya tvamarthamiva tvama'tyai / visadRzA jIvitAbhicakSa uSA ajIgarbhuva'nAni vizvA // 6 // bhatrAya tvam / (e) kaM ca prati dhanAyeva prerayitumaparaM prti| annaayev| mahate'nyaM prati 1. A0 P. asmabhyam Sk. 'paraM pratISTaye yAgArtha tathA'nyaM prati 2. yAnArtha P. dhanAni Sk. rAye dhanArtha ca vyucchantIti zeSaH Sy. 3. dhanAni...viziSTa prakAzanayuktAnyakarot dhanavatyuSAH Sk. Sy. vividhaM khyaapitvtii| prakAzita- 10. abho0 P. vatItyarthaH Sk. 11. tayA P. 4. tamasA tirohitatvenAvidyamAnakalpAni | 12. upasi hyAgatAyAM kazcinnidrAluH pArveSy. bhUtajAtAni prati Sk. nAvasthAya saGkocya jaGgha kuTilaH shete| 5. svakIyena prakAzena tamo niHsArya puna- ...kazcid bhojanAdisambhogAn kartumArutpannAnIva karotItyarthaH Sy. rabhate / kazcidyaSTuM kazciddhanAtha ytte| jigatiratra sAmarthyAd gtyrthH| ... uSA etaducyate jihmazya ityAdinA Sk. gacchati Sk. 13. uda0 P. D. viziSTa prakAzAya Sy. 6. V. Madhava ignores u vistIrNa vikhyApayitum / tamasA cAbhi* jihm'shye'| PP. bhUtatvAd asphuTaM pazyadbhayaH sphuTaM darza+ aa'bhogye'| PP. yitumityarthaH Sk. + OM iti| PP. 14. V. Madhava ignores u| tvam / 7. kiJcitprati kuTilazayanAya Sk. and 30: etc. 8. zayanArtham P. vakraM zayAnAya puruSAya | 5 mhiiye| PP. ...carituM zayanAdutthAya svApekSitaM | 9 abhiprcksse'| PP. prati gantuM vyucchantI bhavati Sy. 15. ekaM prati Sy. gamanAyAnyaM prati Sk. 16. 0yaiva D. 6. dhnvtii...tvm| ayamekazabdaparyAyaH / 17. vyucchantIti zeSaH Sy. srvnaamshbdH|...tvmekN prati Abho- 18. mahaterdAnakarmaNo mahervA pUjArthasyedaM rUpam / gaye, AbhogyAya zabdAdiviSayArtha tathA- dAnArtha pUjArtha vAnyaM prati Sk. * +- ++ For Private and Personal Use Only Page #641 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir I.I13.8. ] 586 [ 1.8.2.3. yAgAyAparaM prati sisaadhyissitm| artha prti| gntumevm| naanaajaatiiykaani| jIvanasAdhanAni / abhipradarzayitumiti / eSA divo duhitA pratyadarzi vyucchantI yuvatiH zukravAsAH / vizvasyezAMnA pArthivasya vasva upo ayaha subhage vyuccha // 7 // eSA divH| eSA / divaH / duhitA / pratidRzyate / praadurbhvntii| trunnii| shukldiiptiH| vishvsy| paarthivsy| dhnsy| iishaanaa| ussaaH| adya / zobhanadhane / vyucch| atr| parAyatInAmanvaiti pArtha AyatInAM prathamA zazva'tInAm / vyucchantI jIvamudIrayantyuSA mRtaM kaM cana bodhayantI // 8 // praaytiinaam| praagcchntiinaamusssaam| maargm| anugacchati tAsAmantimA bhavati / 1. yathA'rthI niyamenAdareNa vA'thaM prati | 6. tamo varjayantI Sy. gacchati tadvanniyamenAdareNa vA gamanA- tamAMsi vivAsayantItyarthaH Sk. yAnyaM prati Sk. 10. yAvayitrI phalAnAM puruSaH prApayitrI nitya2. gantame0 D. yauvanopetA vA Sy. 3. kRSivANijyAdIni Sy. 11. zvetavasanA nirmaladIptirvA Sy. jIvAni? (n) Sk. 12. dhanaMnyezA0 M. 4. The passage beginning with | 13. asmin devayajanadeze ... tamAMsi vivA ferenteafurent and ending saya, varjayetyarthaH Sy. with abhipradarzayitumiti is tamAMsi vivAsayantI jIva Sk. omitted by P. | 14. This stanza is omitted by P. abhiprakAzayitum Sk. asmadIye yajJe Sk. 5. V. Madhava ignores uSAH | 15. atItAnAm Sy. ____etc. 16. gavAdijAtInAm Sk. * viucchntii| PP. nityAnAM vaa| yAzca dUravartinyo gavAdi+ vi| ucch| PP. jAtayo yAzca sannikRSTAH sarvavyApi6. duhitRsthaaniiyaa| tasya hi pUrvArdha uSA | tvAt tAH sarvA anugacchatItyarthaH Sk. utpadyate Sy. | 17. antarikSakadezalakSaNaM sthAnam Sy. ghuprabhavatvAduSA divo duhitetyucyate Sk. panthAnaH Sk. 7. pratizabdo'tra dhAtvarthAnuvAdI / dRzyate | 18. atItA uSaso yathA vyuSTA evamevaiSApi Sk. vyucchatItyarthaH Sy. 8. sarvaiH prANibhirdaSTAbhUt Sy. adyatanyuSAH Sy. For Private and Personal Use Only Page #642 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 1.8.2.5. ] [ 1.113.10. aagcchntiinaam| bhviinaam| prathamA bhavati / prAdurbhavantI / prANijAtaM shynaat| utthApayantI tdindriytvaat| mRtmiv| km| cn| bodhyntii| www.kobatirth.org 98 devamadhye / kRtavatI / kalyANam / karma / 587 uSo' yada'gniM sa'midhe' ca'kardha' vi yadAva'zcata'sA' sUrya'sya / yanmAnu'SAnya'kSyamA'No' aja'ga'stadde'veSu' cakRSe bha'dramaH // 6 // 8 uSo ydgnim| uSaH ! yat tvam / agnim / samindhAnAya / cakartha / yacca / sUryatejasA 11 13 13 14 jagat / rakSati ? (si) / ycc| ykssymaannaan| mAnuSAn / udgirasi / tadidaM trividham / * 1. nityAnAM vA Sk. 2. The passage beginning with parAyatInAm and ending with prathamA bhavati is omitted by P. eSA yathA vartata evamevAgAminyosuSa ityarthaH Sy. 3. tamo varjayantI Sy. + kiyA'tyA yatsa'mayo' bhavA'ti' yA vyUSuryAzca' nUnaM vyucchAn / anu pUrvIH kRpate vAvazA'nA ma'dIdhyA'nA' joSa'ma'nyAbhi'reti // 10 // tamAMsi vivAsayantI Sk. 4. prANijAtaM ca teSu teSu vyApAreSu prerayantI Sk. 5. 0tvA P. D. svApasamaye pralInendriyatvAt Sy. Acharya Shri Kailassagarsuri Gyanmandir 6. vyatI M. punarindriyapravezena cetanaM kurvatI pravartata iti zeSa: Sy. kaJcidatyantanizceSTaM suptaM sarvaprANijAtam Sk. ajIriti / PP. 7. Omitted by M. yatvaM P.D. 8. gArhapatyAdirUpam Sy. AhavanIyAkhyam Sk. 6. simindhanA0 P. prajvalanArtham / ... uSaHkAle hyagnayo homArthamupasamidhyate Sy. 10. cakattha M. karoSi / samindhayasItyarthaH / uSasi hyavitAyAmagnihotraNa AhavanIyaM samindhayanti nAnuditAyAm / atastamuSA eva samindhayatItyucyate Sk. 11. tamasA tirohitam Sy. 12. tamasA vizliSTamakaro: Sy. vi ? (vya ) vRNorityarthaH / ... uSaso hi prakAza udeSyataH sUryAt prabhavati Sk. 13. 0mAnAn M. 14. pUrva tamasA grastAn prakAzenodgIrNAni vAkaro: Sy. gacchasi Sk. 15. tadadan M. 16. dovamadhye P. + kiyNti| aa| PP. For Private and Personal Use Only Page #643 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir I.I13.10.] 588 [ 1.8.2.5. kiyaatyaa| kiyati deze svid / yasminniyaM saGgacchantI deshe| samIpe / bhavatyahamiva pazyAmi kva ceyamanyatra saGgacchata iti vitrkH| yAH / purA / vyUSuH / yaaH| c| samprati / vyucchanti sarvAstAH kiyati bhavanti seyam / pUrvI usssH| anu klpte| kAmayamAnA tAsAM pazcAd bhavati 1. kiyatyA P.M. 2. triyati M. notion of asla is not sought uSAH samayA bhavAti samIpasthA to be conveyed because insbhavatIti yadetattat kiyati kAle pravRttaM trumental case has not been parisamAptaM vetyAkAraH praznArthaH / used. Further iyaM veze saGga... uSA yena kAlena saMyuktA sa kAla: kiyAn, tasya kAlasya kiM parimANa cchantI is equivalent to iyaM miti| anenoSaso'nantatvamuktam Sy. deze gacchantI so sam is added naiva jAnImaH kiyatyapi jagataH pradeze in svaarthe| As, in my opinion, samIpIbhavatyuSA iti| sarvavyApinyeva the idea of saGgati is not lakSyata ityarthaH Sk. intended to be expressed, 3. deza M. 4. svicchabdazca punarityanena the use of paras maipada ___samAnArtho vitarkavacanaH Sk. is correct in saGgacchantI but 5. niyaM... chantI missing M. the use of atmanepada in V. M. uses saGgacchantI in the saGgacchate is, for the same parasmaipada and saGgacchante in reason, wrong. The strictly the second line in the grammatical forms should atmanepada. He should however be gacchantI and have been more consistent gacchati in this particular case by using one pada only but saGgacchamAnA and saGgacchate in both places. if the idea of usta is to As the forms stand in the be conveyed. 6. kva kva M. text, the idea of saGgati i.e. 7. P. adds nUnaM before samprati / 'together' is expressed by | 8. sarvastAH M. 6. soyaM P. adding the preposition sm|| 10. atItA uSasaH... kAmayamAnedAnIM If the idea of saGgati is vartamAnoSAH... anukalpate samarthA intended to be conveyed, bhavati / atItA uSaso yathA prakAzamakuthen atmanepada alone vastavadeSA'pi prakAzaM karotItyarthaH Sy. could be used. samau gamya 11. tAH srvaaH| pUrvAH pUrvavRttAH / anukRpte| cchibhyAm Pa. I.3.29. kRpA? (yati)kRpaNyatItyarcatikarmasu pA ThAt kRpiratra... yaccoSasyuditAyAM Also the idea of saGgati stotAraH stuvanti taduSA eva stautIrequires the use of the tyucyate Sk. instrumental case, e.g. tena 12. zabda vA kurvntiityrthH|... yaccoSasaGgacchate etc. syuditAyAM... kAmayante zabdaM vA kurvaI think however that the I ti taduSasyevopacaryate Sk. s. For Private and Personal Use Only Page #644 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1.8.3.2. ] 586 [ I.113.12. prdiipymaanaa| sh| anyaabhiH| aagcchti| IyuSTe ye pUrvatarAmapazyanvyucchantImuSasaM malsaH / asmAbhirU nu praticakSyAbhUdo te yanti ye apurISu pazyAn // 11 // IyuSTe / mRtaaH| te| pUrvatarAmuSasam / mAH / apazyan / asmAbhiH / idaaniim| prtidrssttvyaa| bhavati / Agacchanti / te| ya enaam| uttarAsu raatrissu| pshynti| yAvayadvaiSA RtupA RtejAH sumnAvarI sUnRto IrayantI / sumaGgalIrbibhratI devItimihAghoSaH zreSThatamA vyuccha // 12 // yaavydvessaaH| pRthkriymaannshtrukaa| satyasya paalyitrii| satye' jaataa| sukhvtii| 1. 0ptamA0 D. P. + yvyt'dvessaaH| PP. 2. AgAminyo'pyetadIyaM prakAzamanukurvantI 10. 0yadve0 P. D. M. tyarthaH Sy. tulyakAlAbhiSobhiH sahakatAM prati 11. asmattaH pRthakkRtAni dveSAMsi dveSTaNi padyate na virudhyata ityarthaH Sk. rAkSasAdIni yayA sA tathoktA / na * iiyuH| te| PP. hyaSasi jAtAyAM rAkSasAdayo'vatiSThante yataste nizAcarAH Sy. + prati 'ckssyaa| abhU t / o iti / PP. | dveSANAM yAvayitrI yAvayadveSA / ... 3. atItakAlAmityarthaH Sk. dveSANAM naktaJcarANAM rakSaAdInAM pRtha4. 0masaM P. gbhAvayitrI / apanetrItyarthaH Sk. 5. pratizabdo'tra dhAtvarthAnuvAdI ... draSTa | 12. Rtasya satyasya yajJasya vA pAlavyA'bhUd bhavati / asmA? (smadA0)da | yitrI Sy. yo'pi vartamAnakAlAmuSasaM pazyantI yjnysy| . . . yajJo hyaSasyuditAyAM tyarthaH Sk. kriyate na raatrau| atastasya pAlayitrI6. luDarthe laT / AyAsyanti Sk.. tyucyate Sk. 7. dvitIyArthe saptamyeSA / aparAH pshcimaaH| 13. yajJArtha praadurbhuutaa| satyAmuSasyahani ___ AgAmikAlA ityarthaH Sk. yAgA anuSThIyante, ato yajJArtha jAte8. kAlatraye'pyeSA vyApya vartata ityarthaH Sy. tyucyate Sy. atItairvartamAnarAgAmibhizca sarvairmanuSya- Rtazabdo'trAdityavacanaH / paJcamyAzca ruSA dRzyate nAsmadAdivat kaizcideveti sthAne sptmii| AdityAjanitrI Sk. samastArthaH Sk. 14. sukhatI P. 6. V. Madhava ignores ye| u / prANinAM sukhakarItyarthaH Sk. For Private and Personal Use Only Page #645 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 560 I.113.14.] [ 1.8.3.4. vAcaH / preryntii| shobhnmngglaa| yajJam / dhaaryntii| shresstthtmaa| iha / ady| uSAH? (ssH|)| vyucch| zazvatpuroSA vyuvAsa devyathau adyedaM vyAvo maghonI / atho vyucchAduttarA~ anu dyUnajarAmRtA carati svadhAbhiH // 13 // zazvat puraa| nityam / purA ca / iyam / vyaucchat / devii| ath| asminnahani / dhanavatI seyam / idam / vyAgAt / ath| uttarANyapi / ahAni / prati vyucchatu seyam / jarAmaraNavarjitA praditsitaH / annaH saha srvdaa| vrtte| vyaJjibhirdiva AtAkhaudarpa kRSNAM nirNijaM devyAvaH / prabodhayantyaruNebhirazvairoSA yoti suyujA sthaina // 14 // vynyjibhiH| vidyotate'ntarikSa na sAdhanaH? / jyotirbhiH| divaH sambandhinISu / 1. pazupakSimRgAdInAM vacAMsIrayantyutpAda- 13. vivAsitaM prakAzena tamasA viyuktama yantI Sy. uSaudayottarakAlaM hi karot Sy. vivRNotu vivRtavatI vaa| prANinAM vAcaH prvrtnte| ataH saiva / prakAzitavatI vetyarthaH Sk. tAH prerayantIti vyapadizyate Sk. 14. atho etasmAdeva kAraNAd vyucchAt / 2. patyA kadAcidapi na viyuktetyarthaH Sy. AziSyayaM liGarthe leT / vivAsayetta3. devavIti devakAmam / devAnasmadIya- mAMsyasmadIye karmaNItyAzAsmahe Sk. ___ haviHkAmAn kurvantItyarthaH Sk. / 15. vyAgatotta0 P. 4. asmindevayajanadeze Sy. | 16. AgAminyapi kAla ityarthaH Sk asmadIye yajJe Sk. 17. AgAmiSvapi divaseSu...vivAsayatiSy. 5. vhAyo P. asmin yAgasamaye Sy. 18. ataH kAlatrayavyApinI soSAH... svadhA6. zremahAnyoSA M. bhirAtmIyastejobhiH saha ... vartate Sy. 7. hyacchanti M. svadhAzabdo'tra sAmarthyAj jyotirvacanaH / vivAsaya Sy. tamAMsi vivAsaya Sk. svaijyotibhiH| sarva jyotibhirvyApno* atho iti| PP. tItyarthaH / athavA svadhetyannanAma / havi8. bahUnnityaM vA Sk. lakSaNaranimittabhUtairgacchati / havIMSyupa6. tamAMsyasmadIye karmaNi vivAsitavatI Sk. | bhoktuM yajJeSu gacchatItyarthaH Sk. 10. etsmaatkaarnnaat| prasAdatvA? (dA0)- + vi| anyjibhiH| PP. kAraNAt Sk. 11. kAle Sy. | + devii| aavrityaavH| PP. adyAsmadIye karmaNi Sk. 5 ashvH| aa| ussaaH| PP. 12. tamasA tirohitamidaM sarva jagat Sy. | 16. dhyadyo0 P. 20. prakAzaka: Sy. For Private and Personal Use Only Page #646 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1.8.4.1. ] 561 [ I.113.16. dikSu / apavRNoti / kRSNam / rUpaM rAtrikRtaM seyam / prbodhyntii| aruNaiH / azvaH / suyuktena rathena / ussaaH| aagcchti| zrAvahantI poSyA vAryANi citraM ketuM kRNute cekitAnA / IyuSINAmupamA zazva'tInAM vibhAtInAM prathamoSA vyazvet // 15 // aavhntii| aavhntii| poSaNasamarthAni / dhanAni / citram / prajJAnam / karoti / jnyaaymaanaa| gatAnAm / bahvInAm / antimoSA ataH param / vyucchantInAm / mukhyo| uSAH prAcyAm / vRddhAsIt / udIvaM jIvo asuna AgAdapa prAgAttama A jyotireti / AraikpanyAM yAtave sUryAyAganma yatra prati'iranta AyuH // 16 // udIrdhvam / udgacchata shynaat| jiivyitaa| praannH| asmAn / AgataH / apaprAgAcca 1. apAvR0 P. prakAzena tiraskRtavatI Sy. | 13. puraM P. D. 14. vizeSeNa apanayatItyarthaH Sk. prakAzamAnAnAmAgAminInAmuSasAm Sy. 2. suptAn prANinaH Sk. dIpyamAnAnAM madhye prathamotkRSTA Sk. 3. vyApanazIlaiH svakIyaiH kiraNaisturagairvA | 15. AdyA Sy. 16. tejasA Sy. Sy. 4. aga0 M. 0cchantI P. vividhaM sarvatra gacchati vardhate vA Sk. 5. asmabhyamAnayantI Sy. * ut| iirdhvm| PP. AnayantI stotRNAM yaSTaNAM cArthAya / + nH| aa| agAt / PP. stotRbhyo yaSTubhyazca dadAtItyarthaH Sk. + araik| PP. 6. vAryANi varaNIyAni / atyantotkRSTA- | 6 prtirnte| PP. nItyarthaH Sk. | 17. 0yAnA0 P. yaSTuM stotuM ca Sk. 7. vicitramAzcaryabhUtaM cAyanIyaM vA Sy. | 18. jIvAtmA Sy. pUjyaM vA Sk. 16. zarIrasya prerayitA Sy. 8. prajJApakaM razmiM kRtsnajagatprakAzanasa prANasthAnIyA ca Sk. ___martham Sy. prakAzAkhyam Sk. 20. asmAkam Sk. 6. svAtmanaH prakAzAt kurute Sy. | 21. udagatA kA? prkttvaadssaaH| yasmA10. sarva janaM prajJApayantI Sy. jjIvitAt prANebhyazca priyatamAdRzyamAnaivetyarthaH Sk. 'smAkamuSA uditetyarthaH Sk. 11. gantrINAM bahvInAM madhya upmaanbhuutaa| 22. apakrAntam / uSasaH prakAze sati sarvaatyantotkRSTetyarthaH Sk. jIvanavyApArayogaH Sy. 12. upa samIpe nirmitopamAnabhUtA vA Sy. | prakarSaNApagacchati Sk. For Private and Personal Use Only Page #647 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 1.113.18. ] C ytr| vrdhynti| agnmudaaraaH| www.kobatirth.org 1 2 4 naizam / tamaH / jyotizca / Agacchati / sUryasya / gamanArtham uSAH / panthAnam / aricat / gacchAmaH / 21 22 dIpa / prajAyuktamiti / 562 syUma'nA vA'ca udi'yati' vadi'H stavA'no ra'bha u'Saso' vibhA'tIH / a'dyA tadu'ccha gRNa'te ma'ghonya'sme Ayu'rni di'idIhi pra'jAva't // 17 // syUmanA baacH| anusyuutH| stutivAcaH / prerayati / hotA / stuvAnaH / stotA / 15 10 18 16 vyucchantIH / uSasaH / adya / tathA sati / vyuccha / stuvate mahyam / uSaH ! asmAsu / AyuH / nitarAM 1. avaprAgAcchanaiH zamaH M. 2. uSasaH prakAzAkhyam Sk. 3. sarva vyApnotItyarthaH Sk. 4. viviktIkaroti Sy. kena punarvyApAreiti jyotiH sUryasya panthAnaM recayati ? AtmApagamanena / kuta etat ? auSasasya jyotiSo'nte sUryodayadarzanAt Sk. 5. gatAH prAptA vayam Sk. 6. P. adds ja before yatra 7. somAvihavirlakSaNam Sk. 8. dAnena Sy. yatra vyavasthitA adhvavadaya RtvijaH / vayamapi yajJaM kartuM pravRttA ityarthaH Sk. PP. yasmAduSA uditA * adya + maghoni / asme iti / PP. ... Acharya Shri Kailassagarsuri Gyanmandir yA' goma'tIru'Sasa'H sarva'vIrA vyu'cchanti' dA'zuSe' martyAya / $ vA'yori'va sU'nRtA'nAmuda'rke tA a'va'dA a'navatsoma'sutva // 18 // 23 24 25 26 yA gomtiiH| yaaH| gomatyaH / uSasaH / sarvairvIrairyuktAH / vyucchanti / yajamAnAya / manu 6. syUmanA syUmAnyanusyUtAni santatAnyukthAni Sy. syUmazabdo'tra sukhavacanaH / sukhenAklezena Sk. [ 1.8.4.3. 10. vAco vedarUpAyA sambandhIni Sy. 11. uccArayati Sy. Atmana evAyaM parokSarUpeNa prathamapuruSeNa vyapadezaH / hotrAkhya Rtvik kutsanAmA vA RSirudgamayati / uccArayatItyarthaH Sk. 12. stotrANAM voDhA Sy. balavAn vahnirucyate vahanasamarthatvAt Sk. 13. stunvAnaH M. 14. tamaso'panodanena prakAzamAnA uSodevatAH Sy. vividhaM dIpyamAnAH Sk. 15 taditi tasmAdadya Sk. paJcamyA lugdraSTavyaH 16. satI P. D. M. For Private and Personal Use Only 17. dRSTinirodhakatayA prasiddhaM naizaM tamo vivAsaya varjaya Sy. vividhaM tamAMsi vivAsaya Sk. 18. dhanavati ! Sk. 16. asmabhyam; Sy. Sk. 20. annam Sy. cirajIvitvamanaM vA Sk. 21. prayacchetyarthaH Sy. dadAteretadrUpam / niyamena dehi Sk. 22. prajJayA yu0 D. prajAbhiH putrapautrAdibhiryuktam Sy. + vA'yo 'Iva / PP. 23. bahubhirgobhiryuktAH Sy. aruNIbhiH svAbhirgobhirgomatyaH Sk. 24. saraNasama: Sy. akhaNDitAzeSapari janaputrapautrAdikA ityarthaH Sk. 25. 0ntI P tamo varjayanti Sy. vividhaM tamAMsi vivAsayanti Sk. 26. dAzuSe martyAya / dAzvAniti yajamAnanAma zAkapUNinA paThitam / ... yajamAnasya manuSyasyArthAya Sk. Page #648 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1.8.4.4. ] 593 [ I.II3.19. dhyaay| mhaavaatsyev| upastutInAm / ante / taaH| azvadAH / usssH| vyApnoti / yajamAnaH / mAtA devAnAmadiranIkaM ya'jJasya keturvRhatI vi bhAhi / prazastikRdrahmaNe no vyucchA no janai janaya vizvavAre // 16 // mAtA devAnAm / nirmaatrii| devAnAmatazca devmaatuH| aditH| pratyanIkamiyaM bhavati sA tvam / yajJasya / prjnyaapyitrii| mhii| vyucch| stuteH karvI, uSasi hi vandinaH stuvanti devAn manuSyAMzca sA tvam / asmAkam / apitu ( ? ) vyuccha vyuSTA ca / asmAkam / jne| praadurbhaavy| sarvairvaraNIye! 1. vAyuvacchIghra pravartamAnAnAm Sy. aditerakhaNDanIyAyA bhUmeranIkaM mukhm| 2. uvasyastu0 P. yathendriyAzrayatvAnmukhaM prakAzakam eva___ upasyastu. D. muSA bhUmeH prakAzayitrItyarthaH Sy. 3. udarka ityudbhava ucyate / yAdRgvAyoH anIkazabdo'pi ... samUhavacanaH / ... ... udbhava... kAdivAcAm ? udbhave / smuuhH| athavA anIkazabdaH khaDgamukhaprabhAtavelAyAmityarthaH Sk. vacanaH / ihAgratvasAmAnyAduSasi prayu4. stotabhyo yaSTabhyazcAzvAn dAtrIH Sk. jyate / adInasya samagrasyAharlakSaNasya 5. kena ? sAmarthyAt stutibhirhavibhizca / jyotiSo mukhabhUtetyarthaH Sk. __ stauti yajati cetyarthaH Sk. 11. prakAzayitrItyarthaH Sk. 6. 0nA P. D. 12. mahatI Sy; Sk. mahatI is athavA dakSiNAdAne'zvasyApi dAnavidhA- suggested for mhii| nAdazvadeti somasutvano vizeSaNaM | 13. prakAzasva Sy. vividhaM dIpyasva Sk. noSasAm / azvasya dAtA yajamAna | 14. 0te D. iti Sk. samyak stutamiti prazaMsanaM kurvatI Sy. * nH| vi| ucch| aa| nH| PP. | 15. Omitted by D. brahmaNe mantrarUpAya 7. uSasi sarve devAH stutyA prabodhyante, stotrAya vyuccha vivAsaya Sy. ___ ataH sA tajjananavatItyucyate Sy. | 16. avituM P. api tuM D. api stu... 8. yA tvaM mAtA ... devAnAm / devazabdenA- tuM M. vityA ucyante / teSAM hi mAtA ussaaH| 17. vividhaM tamAMsi vivaasy| vayaM stutIH ... pratimAsaM cAdityabhedamaGgIkRtya bahu- kariSyAma ityevamathaM tamAMsyapanayevacanam Sk. tyarthaH Sk. 6. aditizabdenAtrAdInakatvAt samagrajyo- | 18. asmAt M. tirucyte|... adInasya samagrasya prakA- | 19. janapade Sy. zAkhyasya jyotiSaH Sk. nirdhAraNe ca sptmii| lokasya madhye Sk. 10. pratispardhinI tvamityarthaH / yadvA dIvya- | 20. dhanAdibhirvardhaya Sk. ntIti devA razmayaH / teSAM nirmaatrii|| 21. vaivara0 P. 0ra * D. M. 34 For Private and Personal Use Only Page #649 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra I.114.1. ] 5 10 tat tvamasmabhyamapyAvahneti / www.kobatirth.org 11 * yacci'tramapa' u'Saso' vaha'ntIjA'nAya' zazamA'nAya' bha'dram / tanno' mi'tro varu'No mAmahantA'madi'ti' sindhu' pRthi'vI u'ta dyauH // 20 // yccitrm| yt| puujym| karma / uSasaH / vahanti / IjAnAya / bhajate / bhajanIyam / * varhanti / IjAnA / PP. -- 564 I.114. imA ru'drAya' ta'vase kapa'rdine' va'yadvA'rAya' pra bha'rA'mahe' matIH / yathA' zamasa'da'dvipade' catu'Spada' vizvaM' pu'STaM grAme' a'sminna'nAtu'ram // 1 // 1. yAccatram 2. cAyanIyam Sy. vicitraM pUjyaM vA Sk. 3. AptavyaM yaddhanam Sy. yAgalakSaNam Sk. 4. prApayanti / kim ? sAmarthyAdAtmAnam / gacchantItyarthaH Sk. 13 14 imA rudraay| imaaH| stutIrvayam / rudrAya / vRddhAya / jaTine / kSapitavIrAya kartum / 5. 0janA0 P. havirbhiriSTavate Sy. yajataH stuvatazcArthAya Sk. 6. stutibhiH sambhajamAnAya puruSAya Sy. 7. kalyANam Sk. 8. bhavatItizeSaH Sy. 6. tatvama0 P. D. Acharya Shri Kailassagarsuri Gyanmandir [ 1.8.5.1. 10. 0bhyaM vyAvao M. 11. V. Madhava ignores tat / naH etc. Ms. D. puts the figure // 113 // here to indicate the end of one hundred and thirteenth hymn. No such number is given in P. and M. 12. 0 tirva0 M 13. rodayati sarvamantakAla iti rudraH / yadvA rut saMsArAkhyaM duHkham, tad drAvayati, apagamayati vinAzayatIti rudraH / yadvA rutaH zabdarUpA upaniSadaH / tAbhidryate gamyate pratipAdyata iti rudraH / yadvA rucchabdAtmikA vANI tatpratipAdyA''tmavidyA vA / tAmupAsakebhyo rAti dadAtIti rudraH / yadvA ruNaddhi, AvRNotIti rut, andhakArAdi, tad dRNAti vidArayatIti rudraH / yadvA kadAcid devAsurasaGgrAme'nyAtmako rudro devanikSiptaM dhanamapahRtya niragAt / asurAJ jitvA devA enamanviSya dRSTvA dhanamapAharan / tadAnImarudat / tasmAd rudra ityAkhyAyate Sy. 14. tavarazabdo'tra balavacana: Sk. 0vIryAya M. 15. kSayanto vinazyanto vIrA yasmiMstAdR For Private and Personal Use Only zAya / yadvA kSayatiraizvaryakarmA / kSayantaH prAptaizvaryA vIrA marudgaNAH putrA yasya tasmai Sy. vIrANAmapi zatrUNAmabhigantA kSayadvIraH / kSayatinivAsArtha eva / . athavA imA rudrasya balavata AtmIyAnAM vIrANAmabhipreteSu nivAsayitA kSayadvIraH / ... cUDAvato'pi vIrANAmapi zatrUNAmabhigantuH sveSAM vA vIrANAmabhipreteSu sthAneSu nivAsayiturarthAya Sk. Page #650 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1.8.5.3. ] 565 [ I.I14.3. havAmahe / ythaa| sukhm| bhavati / dvipde| catuSpade c| vizvaM c| pussttm| asmin / graame| arogm| 13 mRLA nau rudrota no mayaMskRdhi kSayadvIrAya nama'sA vidhema te / yacchaM ca yozca manurAyaje pitA tadazyAma tava rudra praNItiSu // 2 // muLA nH| sukhaya / asmAn / rudra ! apic| asmaakm| sukham / kuru| kSapitavIrAya vayam / tubhyam / annen| paricarAmaH / yat sarveSAm / pitaa| shm| c| yoH| c| manurdevebhyo manuSyAmAyAcitavAn ? tad vayam / labhemahi / tava / rudra ! praNayaneSu / azyAma te sumatiM devaya'jyayA kSayadvIrasya tavaM rudra mIDhvaH / sumnAyanidvizau asmAkamA carAriSTavIrA juhavAma te haviH // 3 // azyAma te| praapnuyaam| tv| sumtim| yAgena / ksspitviirsy| tv| rudra ! 18 Sy 1. prakarSeNa niSpAdayAmaH Sy. 13. utpAdakaH Sy. pitA sarvaprajAnAm Sk. praharAmaH prApayAmaH / rudraM stotumuccA- | 14. manuH svakIyAbhyaH prajAbhyaH... rogANAM rayAma ityarthaH Sk. zamanam Sy. zamanaM c| kasya? sAmarthyA2. zaM zamanIyAnAM rogANAmupazamanam Sy. dutpannAnAmaniSTAnAM rogAdInAm Sk. 3. asmadIyAya manuSyAya Sy. 15. bhayAnAM yAvanaM ca Sy. yautiH pRthgbhaave| 4. gavAzvaprabhRtaye ca |...ten prakAreNa stutIH pRthagbhavanaM ca / asambaddhaM cetyarthaH / kena ? __kurma ityarthaH Sy. asmadIyAya Sk.. | sAmAdutpipitsubhiraniSTa: Sk. 5. sarva prANijAtam Sy. 6. pravRddham Sy. 16. etadvayam Ayeje devebhyaH sakAzAt prApya 7. AturA rugNAsta rahitaM sat Sy. dattavAn Sy. . * mul| nH| PP. tava yAgenAptavAnityarthaH Sk. + yat / shm| PP. 17. prakRSTA nItaya upadezAH praNItaya8. asmabhyamasmadartham Sy. staasu| saptamInirdezAd vartamAnA iti SaSThayantametat ... asmAkaM sambandhinaH zeSaH / tRtIyArthe vA sptmii| tvadupadeza_Sk. .. asmAdrA M. zceSTamAnA ityarthaH Sk. 10. kSapitasarvavIraM prAptazvaryairmarubhiryuktaM vA sumna'yan / it / PP. Sy. kSayadvIrAya ta ityabhayatra | 18. anugrahAtmikAm Sy. anugrhruupaaNbuddhim| dvitIyArthe caturthI / kSayadvIraM tvAm Sk. | tavAnugrAhyA buddhau bhavemetyarthaH Sk. 11. tvAM... havilakSaNenAnnena namaskAreNa vA 16. kSAgena P. D. M. Sy. faceruta Sk. tvaddevatyena yajJena Sy. aviguNena Sk. 12. nityaM paricaremetyAzAsmahe Sk. / 20. kSapitapratipakSasya marudbhiryuktasya vA Sy. For Private and Personal Use Only Page #651 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir I.II4.5.] [ 1.8.5.5. sektaH ! sukhamicchan / asmAkam / putrapautrAdIn / aacr| anupahisitavIrAH santo vayam / tubhym| hviH| juhvaam| tvaSaM vayaM rudraM yajusAdhaM vakuM kavimavase ni hayAmahe / Are assadaivyaM heLau asyatu sumatimidvayamasyA vRNImahe // 4 // tveSaM vayam / dIptam / yajJasya sAdhayitAram / kuTilagamanam / kavim / avase / abhimukhamAhvayAmaH saH / daivyam / krodham / asmattaH / duure| kssiptu| sumatim / eva / vayam / asy| prArtha * yaamhe| divo varAhamaruSaM kapardinaM tvaSaM rUpaM namasA ni hayAmahe / haste bibhradbhapajA vAryANi zarma varma cchadirasmabhyaM yasat // 5 // divo braahm| divaH / varAhAram / aarocmaanm| jaTilam / dIptam / zlAghamAnam / 1. vRSTilakSaNenodakena / ... athavA mIDha- 16. yathAsmabhyaM devA na krudhyeyustayA karotvi zabdasya dhananAmno matvantasyedaM chAndasaM tyarthaH Sk. 17. anugraharUpAM buddhim rUpam / dhanavannityarthaH Sk. Sy. zobhanAmevAnugraharUpAM buddhim Sk. 2. tAsAM prajAnAM sukhamicchanneva sukhaprada eva | 18. dhulokAt Sk. bhavetyarthaH Sy. asmadIyahavirupayoga- | 16. varAham P. yadvA varAhavad dRDhAGgam Sy. nimittaM sukhamicchan Sk. vraahnaamaasurH| tatsadRzam / atyantabala3. Rtvijo vA prati Sk. vantamityarthaH / athavA varAha iti megha4. 0trAdInAM para M. Agaccha Sk. nAma / tatsadRzam / ekadezasAdRzyena caiSa 5. vIryAjjAyanta iti vIrAH prajAH Sy. smstsaadRshyvypdeshH| rudrasya nIlatvAt 6. carupuroDAzAdikam Sy. kaNTho meghsdRshH| meghasadRzakaNThami7. codita AdhAre prakSipAma Sy. tyrthH| athavA varAhaHsUkara ucyate / tadA8. V. Madhava ignores it kAram / devatA hi mahAbhAgyayogAt taM * asya / aa| PP. tamAkAraM bhajate / ata upapanno rudrasya 6. yasya P. prajJasya M. varAhAkAravyapadezaH Sk. 10. eSa hi yajJaM sviSTaM karoti Sy. 20. arusstirgtikrmaa| gantAraM zatrUn yajJAn 11. krAntadarzinam Sy. medhAvinam Sk. vA prati Sk. 21. 0la M. 12. haviSA tarpaNAya pAlanAya vA Sk.. | 22. tveSaM ruupm| antarNItamatvartho rUpazabdo 13. 0se mabhi0 M. niyamena Sk. drssttvyH| mAhAbhAgyayogAdanekaprakAra 14. ma (ssa devo haste dadhAno) ssa P. rUpa rUpavantam Sk. 15. devyaM D. devasya dyotamAnasya | 23. 0mAna P. sambandhinam Sy. devAnAM svabhUtam Sk. I nirUpaNIyaM vedAntairadhigamyam Sy. For Private and Personal Use Only Page #652 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 567 1.8.6.1. ] [ I.114.6. nmsaa| abhimukham / AhvayAmaH sa devaH / haste / dadhAnaH / varaNIyAni / bheSajAni / sukham / rakSAm / gRhaM c| asmbhym| prycchtu| idaM pitre murutAmucyate vacaH svAdoH khAdIyo rudrAya vardhanam / rAsvA ca no amRta martabhojanaM tmanai tokAya tanayAya mRLa // 6 // idaM pitre| mrutaam| pitr| devaay| idam / atyantaM svaadubhuutm| vardhanam / vacaH / ucyte| dehi| c| asmabhyam / deva ! martAnAM bhojnmnnm| aatmne| putraay| pautrAya c| prsiid| 1. Omitted by P. pitRtvamevamAkhyAyate / purA kadAcihavirlakSaNenAnnena namaskAreNa vA Sy. dindro'surAJigAya / tadAnIM ditiranamaskAreNa / stutyetyarthaH / athavA namo suramAtA indrahananasamartha putraM kAmayamAnA havirlakSaNamannam / tena nimittena / havi- tapasA bhartuH sakAzAd garbha lebhe / imaM rupabhoktumityarthaH Sk. vRttAntamavagacchanindro vajrahastaH san 2. niyamena Sk. sUkSmarUpo bhUtvA tasyA udaraM pravizya taM 3. ste M. garbha saptadhA bibhed| punarapyeka sapta4. hastadhAraNena cAtra taduttarakAlabhAvi vAnaM khaNDamakarot / te sarve garbhakadezA yone____ lakSyate / dadadityarthaH Sk. nirgatyArudan / etasminnavasare lIlArtha 5. atyantotkRSTAnItyarthaH Sk. gacchantau pArvatIparamezvarAvimAn 6. rogazamanahetubhUtAni Sy. dadRzatuH / mahezaM prati pArvatyevamavo- sarvarogopazamanasamarthAni Sk. cat / ime mAMsakhaNDA yathA pratyeka 7. AyudhAnAM nivArakaM kavacam Sy. putrAH sampadyantAmevaM tvayA kArya mayi zatruprayuktahiMsApratibandhasamartha ca kava- cetpriitirstiiti| saca mahezvarastAn cam Sk. samAnarUpAn samAnavayasaH samAnAlaGkA8. stotRbhyaH Sy. rAn putrAn kRtvA gauryaM pradadau, taveme 6. bheSajAni ca dadAtu sukhAdIni putrAH santviti / ataH sarveSu mAruteSu cetyarthaH Sk. sUkteSu maruto rudraputrA iti stUyante Sy. * rAsvaM / PP. vRddhihetuH / stutirhi devAnAM vRddhikarI Sk. 10. ekonapaJcAzatsaGkhyAkAnAM devavizeSA- | 14. devA P. _ NAm Sy. maraNarahitarudra Sy. 11. pitRbhUtAya Sk. 15. mAnAm P. mattAnAM M. 12. atizayena harSajanakamityarthaH Sy. 16. bhojanamiti dhananAma / martopabhogya atyantaM manasaH prItikaramityarthaH Sk. | dhanam Sk. 13. stutyasya pravardhakam / stotreNa hi devatA 17. Omitted by P. and D. hRSTA satI pravardhate / rudrasya ca marutAM / putrAya M. For Private and Personal Use Only Page #653 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 598 I.114.9. ] [ 1.8.6.4. mA nau mahAntamuta mA nau arbhakaM mA na ukSantamuta mA nai ukSitam / mA nau vadhIH pitaraM mota mAtaraM mA neH priyAstanvau rudra rIriSaH // 7 // mA no mahAntam / maa| asmAkam / vRddham / maa| c| bAlam / mA c| retaH siJcantaM yuvaanm| mA / c| niSiktam / mA ca / nH| vdhiiH| pitrm| maa| c| mAtaram / mA ca / asmAkam / priyaanni| aGgAni / hiMsIH / mA nastoke tanaye mA na Ayau mA no goSu mA no azveSu rIriSaH / vIrAnmA nau rudra bhAmito vadhIviSma'ntaH sadamittvA havAmahe // 8 // mA nstoke| maa| asmaakm| putre| tatputre ca / mA cAnyasmin / mdiiye| puruSe / maa| nH| goSu / mA c| asmAkam / ashvessu| hiNsiiH| mA ca / asmAkam / samarthAn / kruddhH| vadhIH / hvissmntH| sdaa| eva / tvAm / vayam / havAmahe / upa' te stomAnpazupAr3avAkara rAsvA pitarmarutAM sunnamasme / bhadrA hi te sumatimaLayattamArthA vayamava ittai vRNImahe // 6 // upa te| yathA gopAH prAtaH samarpitAn pazUn sAyamupakarotyevamaham / tubhyam / stomAn / _ 12 13 14 1. Omitted by P. 11. arthAna P. D. vikrAntAJ zauryopetAn 2. 0ddha P. 3. 0la M. ___ asmadIyAn Sy. svabhrAtRprabhRtIna Sk. 4. garbharUpeNa strISu niSiktamapatyam Sy. 12. Omitted by P. ___ garbhastham Sk. 13. yAgAya Sk. 5. snehaviSayA stanUSu bhavAH prajA vA Sy. | 14. V. Madhava ignores rudra mA ca naH priyaastnvH| ekavacanasya sthAne | * pazupAH iv| aa| akrm| PP. bahuvacanam / priyaM svameva zarIram Sk. + asme iti| PP. 6. V. Madhava ignores naH / nH| + mulyt'tmaa| ath| PP. nH| rudr| 15. upa te omitted by M. 7. toka ityAdau dvitIyArthe sptmii| mA- | 16. svasmai samarpitAn pazUn Sy. smAkaM tokaM pautrAMzca putrAMzca ? | 17. svAmibhyaH pratyarpayati, evaM tvatsakAzA(putrAMzca pautrAMzca) Sk. llabdhAn stutirUpAn mantrAn stuti8. Ayava iti manuSyanAmasu pAThAdAyu- sAdhanatayA tubhyaM pratyarpayAmItyarthaH Sy. zabdo'tra mnussyvcnH| paricAraka- yathA pazupAlaH pazUn vikSiptAn sata manuSyAn Sk. ekIkRtya grAmasyAtmano vA samIpe 9. gAH Sk. 10. azvAn Sk. karoti Sk. For Private and Personal Use Only Page #654 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 566 1.8.6.6. ] ___5EL [ I.II4.II. upAkaram / dehi / marutAm / pitaH! sukham / asmabhyam / bhjniiyaa| hi| te| sumtiH| sukhyitRtmaa| vayam / tv| rakSaNam / eva / vRNImahe / Are te godhnamuta pUruSaghnaM kSayadvIra sumnamasme te astu / muLA ca no adhiM ca brUhi devAdhA ca naH zarma yaccha dvivahIMH // 10 // Are te| duure| tava / gohananam / apica / puruSahananam / kSayadvIra ! sukhm| asmAsu / tv| astu| sukhaya c| asmaan| adhi| caasmbhym| bruuhi| ath| c| sukhm| prayaccha / asmabhyam / dvayoH sthAnayoH parivRDhaH / avaucAma namo asmA ava'syavaH zRNotu no havaM rudro murutvAn / tanno mitro varuNo mAmahantAmaditiH sindhuH pRthivI uta dyauH // 11 // avocaam| uktavanto vayam / namaskAram / asmai| rakSaNecchavaH so'yam / AhvAnam / 1 1. upakAraM P. upakaraM M. yadyadasmAbhiH kartavyamityarthaH Sk. samarpayAmi Sy. bhavatsannidhau dvibarhAH / bRMhivRddhayarthaH / dvayorvardhayitA sarvAnuccAritavAnityarthaH Sk. yaSTuH stotuzca dvibrhaaH| athavA dvayoH 2. kalyANI Sk. sthAnayoHpravRddho dvibrhaaH| ktmyordvyoH| 3. zobhanAnugrAhyabuddhirasmAsu Sk. yajJasanAmayorvA vIryeNa madhyamottamayo4. sambhajAmahe Sy. rvA ruupenn| rudro hi madhyamasthAnIyaH ____ AtmAnaM pAlyamAnamicchAma ityarthaH Sk. sannApravRddho divyAdityAcchaknoti prabhU5. V. Madhava ignores atha - tAn rasAn pratigrahItum / apyantarikSa * asme iti| PP. + mul| PP. ApravRddhaH zaknoti ca varSayitum / ata + dev| adh| PP. upapannamasya vRddhatvam / tannibandhanazca 6. asmatto bhavatu Sk. dvibarhA iti vyapadezaH Sk. 7. SaSThIzruterbalaM rUpaM veti zeSaH Sk. | 15. adhazabdo'trApizabdasyArthe / apica Sk. 8. hanam M. yadvA gohananasAdhana- 16. zarma gRham Sk. ____ mAyudham Sy. gavAM hantu Sk. 27. pRthivyAmantarikSe ca parivRDhaH / yadvA 6. tatsAdhanamAyudhaM vA Sy. dvayordakSiNottaramArgayoH, jJAnakarmaNorvA puruSANAM hantu Sk. parivRDhaH svAmI Sy. 10. kSapitasarvazatrujana rudra ! Sy. vIrANAmapi | 18. 0baMga P. 0hnaH D. zatraNAmabhigantaH! sveSAM vA vIrANAma- | 16. V. Madhava ignores deva bhipreteSu sthAneSu nivAsayitaH! Sk. 5 asmai| PP. 20. P. and D. 11. sumnaM yadeva balaM rUpaM vA tava Sk. add kavaye before uktvntH| 12. asmAkaM. . sukhasiddhayarthaM prasanno bhava Sy. | / etatsUktarUpaM stotramavAdiSma Sy. 13. asmAn Sy. 14. adhivacanaM 21. asmai rudrAya ... namaskAro'stu Sy. pakSapAtena vacanam Sy. AjJApaya ca | 22. annaM rakSaNaM vecchantaH Sy. For Private and Personal Use Only Page #655 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 600 I.IIS.2. ] [ 1.8.7.2. zRNotu / rudraH / marudbhiH shitH| I. II5. citraM devAnAmudaMgAdIkaM cakSurmitrasya varuNasyAgneH / ApA dyAvApRthivI antarikSaM sUrya AtmA jagatastasthuSazca // 1 // citraM devaanaam| caayniiym| devaanaam| udgaat| anIkaM saGghaH, Aditye hi sarve devA vasanti tadidam / mitrasya / varuNasya / agneH / prakAzakamapi vA cakSurbhUtam / aapuury| dyAvApRthivyau c| antarikSaM ca mahattvena / suuryH| aatmaa| jnggmsy| sthAvarasya / ca jiivbhuutH| sUryo' devImuSasaM rocamAnAM maryo na yoSAmabhyeti pazcAt / yatrA narau devayanto yugAni vitanvate prati bhadrAya bhadram // 2 // sUryo devom| sUryaH / devIm / uSasam / dIpyamAnAm / manuSyaH / iv| striyam / pazcAt / 14 1. svIkarotu Sy. 8. upalakSaNametat / tadupalakSitAnAM jaga2. V. Madhava ignores naH and ___ tAm Sy. 6. zamapi P. D. tt| naH etc. Ms. D. puts the | 10. indriyasthAnIyaM vA Sy. figure // 114 // here to indicate | 11. svakIyena tejasA...apUrayat Sy. the end of one hundred __ ApUrayati ... kena? sAmarthyAdrazmibhiH and fourteenth hymn. No Sk. ApUrayati is suggested such number is given in P. for ApUraya 12. 0tvena P. D. M. and M. * aa| apraaH| dyAvApRthivI iti| PP. 13. IdRgbhUtamaNDalAntarvartI sUryo'ntaryAmitayA 3. cAyanIyaM devAnAmudagamadanIkam / khyAnaM sarvasya prerakaH paramAtmA Sy. mitrasya vrunnsyaagneshc| ApUpurad dyAvA 14. sa hi sarvasya sthAvarajaGgamAtmakasya kAryapRthivyau cAntarikSaM ca mahattvena (ten)| vargasya kAraNam / kAraNAcca kArya sUrya AtmA jaGgamasya ca sthAvarastha naatiricyte|... yadvA sthAvarajaGgamAca N. 12. 16. tmakasya sarvasya prANijAtasya jiivaatmaa| 4. Azcaryakaram Sy. udite hi sUrye mRtaprAyaM sarva jagat punazcevicitraM pUjyaM vA jyotiH Sk. tanayuktaM sadupalabhyate Sy.. 5. dIvyantIti devA razmayasteSAm / vevaja- + abhi / eti| PP. + yatra / PP. ___ nAnAmeva vA Sy. razmInAm Sk. 15. 0vI P. 16. 0sa D. uSasaH prAdu6. udayAcalaM prAptamAsIt Sy. ___ rbhAvAnantaraM tAmabhilakSya gacchati Sy. 7. mitrAdigrahaNaM cAtra pradarzanArtha drssttvym| 17. yathA kazcinmanuSyaH zobhanAvayavAM gaccha devAnAM manuSyANAmanyeSAM ca prANinA- ntoM yuvati striyaM satatamanugacchati mityarthaH Sk. tadvat Sy. For Private and Personal Use Only Page #656 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1.8.7.3. ] 601 [ I.IIS.3. abhigcchti| ysyaamusssi| manuSyAH / devAn kAmayamAnA agnihotraadiini| krmaanni| prativitanvate / bhadraM ca / bhadrAya kurvanti yadvA karSaNArthaM yugAni yunyjntiiti| mudrA azvA huritaH sUryasya citrA etanvA anumAdyAsaH / namasyantau diva A pRSThamasthuH pari dyAvApRthivI yanti sadyaH // 3 // bhadrA ashvaaH| bhjniiyaaH| ashvaaH| hrinaamdheyaaH| sUryasya / citrvrnnaaH| etagvA iti cAzvanAma stutyaam| anumodanIyAH / prviibhvntH| divH| pRsstthsthaaniiymaaditym| Atasthu 1. apiga0 P. * eta'gvAH / PP. uSasyuditAyAM pazcAdudetItyarthaH Sk. | + dyAvApRthivI iti| PP. 2. yajJasya netAro yjmaanaaH|... yadvA deva- 7. turagA vyApanazIlA vA Sy. yanto devayAgArtha dhanamAtmana icchanto 8. 0ri nA0 P. yajamAnapuruSA yugAni halAvayavabhUtAni hartAraH Sy. karSaNAya ... prasArayanti / tAmuSasamanu- haritavarNAH Sk. gacchatItyarthaH Sy. 6. sUryasya svabhUtAH Sk. 3. devaM dyotamAnaM sUrya yaSTumicchantaH Sy. 10. 0f P. devamimameva sUrya yaSTumicchantaH Sk. | 11. azvA etagvA ityetadubhayam ashvnaam| 4. yugazabdaH kAlavAcI / tena ca tatra karta- tatraika kriyAparaM yojniiym|... etagvA vyAni karmANi lakSyante yathA darzapUrNa- azvAH / yadvA, etaM gantavyaM mArga gantAromAsAviti Sy. 'shvaaH| etaM zabalavaNaM vA prApnuvantoyugazabdaH kAlavacanaH sAmarthyAccAgni- zvAH Sy. hotrakAleSu vartate pratItyetena smbdhyte| etagva ityazvanAmAnyatreha tvazvena agnihotrakAlAn prati / agnihotra- paunaruktyaprasaGgAt kriyAzabdaH / kAleSu ... vitataM kurvanti Sk. atIteSvahassu mArgasya gantAra 5. kalyANaM sUryam Sy ityarthaH Sk. 6. kalyANarUpAya karmaphalAya stuma iti shessH| 12. anukrameNa sarve stutyA mAdanIyAH Sy. yadvA devayanto devakAmA yajamAnA yugAni / anuSTutyAH Sk. yugmAni bhUtvA patnIbhiH sahitAH santo | 13. asmAbhirnamasyamAnAH santaH Sy. bhadraM kalyANam agnihotrAdikaM karma pUjayantaH Sk. bhadrAya tatphalArya prati pratyekaM yasyAmuSasi 14. uparipradezaM pUrvabhAgalakSaNam Sy. pravRttAyAM... vistArayanti Sy. divaH pRSThamuparibhAgam Sk. ttphlaay| bhadramagnihotralakSaNaM krm| 15. prApnuvanti / yadvA harito rasaharaNazIlA yadA sveSu kAleSu manuSyA agnihotraM | razmayo bhadrAdilakSaNaviziSTA vivaH juhvati tavA sUrya uSasaM pazcAdabhyetIti pRSThaM nabhaHsthalamAtiSThanti Sy. samastArthaH Sk. AtiSThanti Sk. 40 For Private and Personal Use Only Page #657 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir I.II 5.4. ] 602 [ 1.8.7.4. sttH| dyaavaapRthivyau| parigacchanti / sadya ev| tatsUryasya devatvaM tanmahitvaM madhyA kartAvita saM jabhAra / yadedayukta haritaH sadhasthAdAdrAtrI vAsastanute simasmai // 4 // tat sUryasya devtvm| tat / sUryasya / aizvaryam / tat / mahattvaM yat / mdhye| karmaNaH / vitataM tat karmAstaM yantaM sUrya dRSTvA krmkrH| saMharati / yadA / evAyam / azvAn praatrgmnaay| rthaat| niyojayati ttr| niyuktynntrmev| raatrii| srvsmai| vaasH| tanute'harudgamayati 1 . 1. 0ti M. vyApnuvantItyarthaH Sy. | 12. rasaharaNazIlAn svarazmIn harivarNAna2. sadyaH samAna evAhani Sk. zvAn vA Sy. 3. tatsUryasya devatvaM tanmahitvaM madhye yatkarmaNAM | 13. sahasthAnAdasmAtpArthivAllokAd AdAya kriyamANAnAM vitataM saMhiyate / yadAsA- ayukta, anyatra saMyuktAn karoti / yadvA vayuGkta haraNAnAdityarazmIn / harito- yujiH kevalo'pi vipUrvo draSTavyaH / zvAniti vaa| atha rAtrI vAsastanute yadaivAsau svarazmInazvAn vA sadhasthAt simasmai N. 4. II. saha tiSThantyasminniti sadhastho rathaH / 4. sarvaprerakasyAdityasya ... svAtantryamiti tasmAdayukta, amuJcat Sy. yAvat Sy. sadhasthAt / saha tiSThanti yatrAzvAH sa 5. IzvaratvaM, svAtantryamiti yAvat Sy. sadhastho ratha ihAbhipretaH / saptamyarthe 6. 0tvaM P. D. M. caiSA pnycmii| sarveSAmazvAnAM sahasthAna7. prArabdhAparisamAptasya kRSyAdilakSaNasya bhUta AtmIye ratha ityarthaH Sk. Sy. kRSyAdeH krmnnH| apari- 14. yadAstamayAnantaramuttareNa meruM gantuM yuGkte samApteSveva prArabdheSu karmasvityarthaH Sk. Sk. factorula is suggested 8. tasmin karmaNi... vistINaM svakIyaM for niyojayati razmijAlamastaM gacchan sUryaH saJjabhAra, 15. 0trIH M. 16. saptamyarthe caturthI / asmaallokaatsvaatmnyupsNhrti| karma- sarvasmilloke Sy. saptamyarthe caiSA karazca pravRttamaparisamAptameva visRjatya- caturthI / sarvasmijagati Sk. staM yantaM sUrya dRssttvaa| IdRzaM svAtantryaM | 17. 0saM M. P. AcchAdayita tmH|... mahimA ca sUryavyatiriktasya kasyAsti ? yadvA vAso vaasrmhH| tatsarvasmAdasmAna ksyaapi| sUrya evedRzaM svAtantryaM llokAd apanIya rAtrI tamastanute Sy. mahimAnaJcAvagAhate Sy. vAsazabdo'tra kriyAzabdo vasa AcchAdana 6. 0rAH P. 10. 0nti P. itysy| vastravacano vaa| sAmarthyAcca AtmIyaM razmijAlaM...kSaNenaikena saMha- kRSNaM vAsa Aha nAnyat / tatsArUpyAcca rti| mahattvAddhIdamatyantadurupasaMharaM nAnyaH tamasi pryujyte| kRtsnasya jagata AcchAsUryAt kSaNenaikenApi saMhartuM zaknotItyarthaH dayitR kRSNavAsassarUpaM vA tamaH Sk. Sk. 11. icchabdaH padapUraNaH Sk. | 18. vistArayati Sk. 19. manayati P. For Private and Personal Use Only Page #658 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1.8.7.6. ] 603 [ I.I5.6. yadvA rathAdyadAzvAn vimocayati, anantarameva rAtrirvAsaHsadRzamandhakAraM vikaroti / tanmitrasya varuNasyAbhicakSe sUryoM rUpaM kRNute dhorupasthe / anantamanyadruzadasya' pAjaH kRSNamunyaddharitaH saM bharanti / / 5 / / tnmitrsy| tat / mitrAvaruNayorahorAtrayoH / darzanAya / sUryaH / rUpam / karoti / divaH / upsthe'ntriksse| tsy| aparyantam / anyatarataH sthitam / zvetam / tejaH / razmayaH / sambharanti / kRSNaM ca / anyadandhakAramityahni zvetaM tejaH sambharanti rAtrAvandhakAram "Dhe dhasI satatI vasta ekaH kezI vizvA bhuvanAni vidvAn" ityadhvarguNAM mntrH| adyA devA uditA sUryasya niraMhasaH pipRtA nivadyAt / tanau mitro varuNo mAmahantAmaditiH sindhuH pRthivI uta dyauH // 6 // adyA devA uditaa| ady| devaaH| suurysy| udaye stysmaan| dAridrayAt / 30 . 1. yadA M. 2. ratri vA0 D. mityarthaH Sk. 14. harivarNA _____0vasaH P. 3. api ka. M. azvA vA Sy. harito'zvAH Sk. 4. tadAnImudayasamaye Sy. 15. ahani svakIyAgamanena niSpAdayanti Sy. yavivaM prAtaH prAgudayAd dIptivarjitaM merumuttareNa sUrya nayantaH prakalpayanti / prakAzamAtrasambaddhaM tat Sk. meruNA hi vyavadhIyamAnaH sUryastamaska5. etadubhayopalakSitasya sarvasya jagataH Sy. roti / atastasyaiva dezAntarasthasya mitravaraNagrahaNamatra pradarzanArtha draSTavyam / tadrUpamiti vypdishyte| meruNA ca vyava devAnAM manuSyANAmanyeSAM prANinAm Sk. dhAnaM sUryasyAzvAH kurvanti Sk. 6. 0yo D. See note on | 16. tamaH svakIyApagamanena raatrau| asya ahorAtra no. 5p. 583 razmayo'pyevaM kurvanti kimu vaktavyaM tasya 7. Abhimulyena prakAzanAya Sy. mAhAtmyamiti sUryasya stutiH Sy. 8. sarvasya nirUpakaM prakAzakaM tejaH Sy. tamolakSaNamasya svarUpam Sk. 6. nabhasa upastha upasthAne madhye Sy. smiipe| 17. 0rAM P. 18. dradha P. dyulokasya pUrvasmin prAnta ityarthaH Sk. 19. yatatI P. 20. vizvAni P. 10. anyattu madhye'hnaH Sk. 11. anyata- 21. TS. 3. 2. 2. 2. rasthi0 M. tamaso vilakSaNaM tejaH Sy. * ady| PP. 22. adyA P. 12. atyantadIptamasya sUryasya Sk. 23. dyotamAnAH sUryarazmayaH Sy. 13. balanAmaitat / balayuktamatibalasyApi sauryatvAdasyA Rco devA iha razmaya naizasya tamaso nivAraNe samartham Sy. ucyante nAnye / adya he devAH sUryasya balanAmaitat saamrthyaaccaantrnniitmtvrthm| razmaya uditAH Sk. balavat / atyantatIvratvAd durabhibhava- | 24. aMhasaH pApAt Sy. pApAvadharmAkhyAt Sk. For Private and Personal Use Only Page #659 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir I.16.2. ] 604 [ 1.8.8.20 paapaacc| niSpArayata / tanna iti| I.I16. nAsatyAbhyAM barhiriva praje stomA iyarmyabhriyaiva vAtaH / yAvarbhagAya vimudAya jAyAM sainAjuvA nyUhatU rathaina // 1 // nAsatyAbhyAm / kakSIvAn dairghatamasa uzikprasUtaH / yathA kazcid yajJArtha bahiH / pravRGkta evmhm| stomAnanyUnAtiriktaM karomi stomAn preryaami| abhrsmuuhaaniv| vaatH| yau| baalaay| vimadAyoDhabhAryAya svagRhaM pratigacchate zatrubhirabhibhUtAya taam| bhaaryaam| senAM pratigacchatA rathena tadgRhaM prati / nyUhatuH "yAbhiH patnIvimudAya" iti kutsH|" vILapatma'bhirAzuhemabhirvA devAnAM vA jUtibhiH zAzaMdAnA / tadrAsaMbho nAsatyA sahasramAjA yamasya pradhane jigAya // 2 // viilptmbhiH| dRddhptnH| aashugmnaiH| c| devaanaam| c| protsAhanaH / 1. niravadyAt / avadyaM garhitamucyate / anya- 8. balAya P. D. arbhakamityalpanAma / smAdapi gAt Sk. tasya pryaayo'rbhshbdH|... alpAyA vA 2. niSkRSya pAlayata Sy. bhAyA gantA so'rbhgH| tasyAgasya nizcayenaivAsmAn pAlayata Sk. vimadasya RSerarthAya Sk. 3. V. Madhava ignores tanna etc. 6. etatsajJAya rAjarSaye Sy. Ms. D. puts the figure | 10. madhyamArgasvayaMvarArthamAgatastAmalabhamAna118811 here to indicate the ranyanUpaiH saha yoddhamazaknuvate'pi tasmai end of one hundred and ...zatrusenAyAHprerakeNa zatrubhirduSprApeNa fifteenth hymn. No such rathena yAvazvinau ... bhAryA pararanukrAntAM number is given in P. and M. ... zatrUnihatya tadIyaM gRhaM prApayA* ni'uuhtuH| PP. maastuH| tAbhyAmityarthaH Sy. 4. bahiD. 5. 0Gakte P. D. | 11. tasyaiva Sk. 12. senayA saha gntraa| prakarSeNAnyUnAnatiriktaM yAgAya paryApta svasenAparivRtenetyarthaH Sk. * vakte chinatti sampAdayatIti / 13. RV. I. II2. 19". 14. V. yaavt| evamaham . . . azvibhyAM stutIH Madhava ignores naastyaabhyaam| ... sampAdayAmi Sy. + volptmbhiH| aashuhembhiH| PP. vevistaraNArya bahiH saMskaroti Sk.. 15. padmabhiH P. D. M. 6. stomAn sNskRty...gmyaami| uccAra- vIviti balanAma / balavadutpatanaiH Sy. Nena prerayAmItyarthaH Sk. | 16. santatamapi gacchatAM yeSAM gatirna hIyata 7. nIva D. yathA'bhriyANi, abhreSu ityrthH| te vILapatmAno'zvinoH svabhUtA megheSvavasthitAnyudakAni ... vAyuvarSa- rAsabhAH / tairvI patmabhiH Sk. NArya bahuzaH prerayatyevamahamazvibhyAM 17. gmnH| devAnAmeva yogyA nAnyasyestotrANi ... bahuzaHprerayAmi Sy. I tyarthaH Sk. For Private and Personal Use Only Page #660 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 605 1.8.8.3. ] [ L.116.3. gacchatoH / tat prajApatinA dattam / sahasramAzvinaM nAma bhavatorazvaH / rAsabhaH / naastyau| balasya / prkhyaapne| yuddh| jigaay| tugro ha bhujyumazvinodameghe rayiM na kazcinmamRvA~ avAhAH / tamUhathunaubhirAtma'nvatIbhirantarikSaghuddhirapodakAbhiH // 3 // tugro ha bhujyum / tunaH / h| bhujyaM putram / azvinau / samudra / dhanam / iv| kH| cit / mriyamANaH samudramadhyasthAnAM zatrUNAM yodhanArthamapivA'nyena kaarnnen| prahitavAn samudramadhye tasya nauH sannA'bhavadathAzvinau yuvAm / taM samudrasya pAra UhathuH / naubhiH / yussmdiiyaabhiH| antarikSaNa gacchantIbhiH suzliSTatvAdapraviSTodakAbhiH / 1 . 15 1. zAzadyamAnayoratyartha preryamANayoryuvayo- 7. hazabdaHprasiddhau Sy. heti padapUraNam Sk. hanabhUto yo rAsabhaH prajApatinA dattaH sa | 8. bhujyuM nAma rAjAnam Sk. yamasya vaivasvatasya prItikare pradhane | 6. udakaimihyate sicyata ityudameghaH prakIrNadhanopete,... Ajau saGgrAme ta- samudrastasmin Sy. cchatrUNAM shsr...jitvaan| vaivasvato hi 10. mriyamANaH san dhanalobhI kazcinmanuSyo bahUnAM maraNahetunA saGgrAmeNa tuSTo .... yathA dhanaM parityajati tadvat Sy. bhavati / yadvA jetavyena prajApatinA nihi- | yathAdhanaM kazcimriyamANo jahAti Sk. tamaksahasraM zIghragamanayukto rAsabho / 11. nAvA gantuM paryatyAkSIt Sy. jigAya jyenaalbht| anyebhyo devebhyaH evmvaahaaH| avetyeSa parItyetasya sthaane| pUrvamevAji prApya yuvAM jayaM prApayAmAsa ohAG? (ka) tyaage| prathamapuruSabahuvacaSy. 2. yatsUryAvivAhAnantaraM prajA- nasya sthAne madhyamapuruSakavacanametat / patirdevebhyo'dadAt tatsahasramRcAm Sk. vipannanAvaM santaM prityktvntH| ke ? 3. rAsAdaH M. rathe niyuktassan Sk. sakhAyaH Sk. 4. yamasya / tamasAM yamanAdyama Aditya | 12. 0dathAvazvi0 P. ihocyate / tasya sambandhinyAm Sk. | 13. pitRsamIpam ... yuvAM prApitavantau Sy. 5. ashvaaderdhaavnbhuumiraajirucyte| ta- praapitvntau| uttAritavantAvityarthaHSk. ____ syAm Sk. | 14. 0dIbhiH P. * kH| cit| mmR'vaan| ava / ahaaH| PP. dhRtirAtmA dhAraNavatIbhirityarthaH Sy. + aatmn'vtiibhiH| antriksst'bhiH| svayamevetyarthaH Sk. 15. atisvacchatvAdantarikSe jlsyoprissttaaap'udkaabhiH| PP. deva gantrIbhiH Sy. 6. tuna iti so'yamityabhisambandhAt pitR- udakamasaMspRzantIbhiriva gacchantIbhiri zabdenavaM putrasyAbhidhAnam / dvitIyArthe ca tyarthaH Sk. prthmaa|... tupraputram Sk. 16. apraviSTovakAbhirityarthaH Sy. | dhRti For Private and Personal Use Only Page #661 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir I.116.5.] [ 1.8.8.5. ti'israH pusvirahAtivraddhirnAsatyA bhujyumUhathuH ptnggaiH| samudrasya dhanvArdrasya pAre vibhI rathaiH zatapadbhiH pleshvaiH||4|| tisraH ksspH| bhujyustribhirahorAtraiH samudramadhyAt svagRhaM nItaH / tisrH| rAtrIH / zrINi ca / ahAni bhavadbhyAM saha / atigacchadbhiH / nAsatyau ! bhujyum / UhathuH smudrmdhyaad| azvaiH / samudrasya madhyasthe / sthale tathA / samudrasya / pArAt tugrasya gRham / tribhizca / rathaiH / zatagamanasAdhanaiH / SaDazvaH / .... anArambhaNe tadaivIrayethAmanAsthAne aMgrabhuNe samudre / yada'zvinA Uhathu jyumastaM zatAritrAM nAvamAtasthivAMsam // 5 // anaarmbhnne| dnnddkaasstthaadyaarmbhnnvrjite| vRkssshaakhaadigrhnnvrjite| sthAnavijAve ? samudre / tad yuvAm / vIrakarma kRtavantau sthaH / yad yuvAm / ashvinau| bhujyam / svagRham / nyUhathuH / zatadarvikAm / nAvam / aatsthivaaNsm| "bhujyaM yAbhiravyathibhiH" iti kutsH| 11 . . * triH| ahaa| ativrajabhiH / PP. / 8. Alambanarahite Sy. 1. etAvantaM kAlamativyApya vartamAnaH Sy. Arabhyate'sminnityArambhaNamAlambanamu2. samudrasyaikadezabhUte Sk. cyate / nirAlambane Sk. 3. jalavarjite pradeza Sy. 9. anAsthAne / yasmintrISadapi sthAtuM 4. pA...t P. D. pA... M. na zakyate so'naasthaanH|... agrbhnne| samudrasya madhye yA udakena parikSiptAH... grahItumapi yasminna zakyate so'grabhaNo tAsvityarthaH Sk. latAzAkhAdirahitastatra Sk. 5. M. adds gRhaH before rathaiH / 10. sthAne vijApe M. udakenArdIbhUtasya samudrasya pAre toradeze AsthIyate'sminnityAsthAno bhuuprdeshH| ca Sy. tadrahite sthAtumazakye jala ityarthaH Sy. 6. zatasaGkhyAkaizcakralakSaNaH pAdairupetaH Sy. | 11. bhujyaM M. 12. svagR M. zatazabdazcAtra bahunAma sAmarthyAccAnAdye / 13. tatprApaNamanyairduHzakaM yuvAM samudramadhye kRtabahutve vartate / pAdazabdo'pi cakrapAda- vantAvityarthaH Sy. vacanaH / tricakrapAdarityarthaH Sk. 14. bahvaritrAm |yaiH kASThaH pAzrvato baddharjalA7. AnayataM gA rathAMzceti P. D. sthala loDane sati nauH zIghraM gacchati tAnyaAnayanAya pataGgA rathAzceti M. ritrANi Sy. + ashvinau| PP. 15. nAmam M. 16. bhujyaM M. + sht'aritraam| PP. 17. rapyahibhiH P. V. Madhava ignores Ardrasya 18. RV. I. 112.60. For Private and Personal Use Only Page #662 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1.8.6.2. ] 607 [ I.116.7. yamazvinA dudathuH zvetamazvamaghAzvAya' zazvaditsvasti / .. tadvI dAtraM mahiM kInya bhUtpadvo vAjI samiddhavyo aryaH // 6 // ymshvinaa| aghAzvo nAma kazcit tasmai zatrujayArtham / azvinau ! / kaJcana zvetam / azvam / dadatuH ? (thuH) so'zvastasmai / sdaa| svasti karoti / tat / yuvayoH / dAnam / mahat / sarvadA kIrtanIyam / bhavati / azvo balavAn / sadA / eva yuddheSu / AhvAtavyo bhavati / dhanasya prdaataa| yuvaM narA stuvate paMjriyAya kakSIvate aradata puradhim / kArotarAcchaphAdazva'sya' vRSNaH zataM kumbhA~ asiJcataM surAyAH // 7 // yuvaM nraa| yuvm| narA! stuvate / va? (pa) ckulaay| kakSIvate mahyam / pracchannAM buddhi kaarotraat|| PP. * agha' ashvaay| zazvat / it| svsti| _E. V. Madhava ignores paivaH / PP. ___Sy. explains it as follows:1. athAzvo M. pedoH sambandhI patanazIlaH zIghragAmI atrevamAkhyAyate / pedurnAma kazcit sa vaa| cAzvinau tussttaav| tasmai prItau | kacchveitavarNamazvaM dttvntau| sa cAzva- | 10. netArAvazvinau ! Sy. stasya prauDhaM jayaM ckaareti| etavatra ____ manuSyAkArau ! Sk. prtipaadyte| he azvinau yuvAM ... | 11. prajJakulAya D. ahantavyAzvAya pedunAmne rAjarSaye Sy. pajA itynggirsaamaalyaa|...tessaaN kule 2. tamasmai M. jAtAya Sy. 3. 0rthamazvi0 P. pAja ityannanAma / tena havirlakSaNena 4. jayalakSaNaM maGgalam Sy. tadvAn pnyH|... paja eva patriyaH ... 5. pedoH sambandhI patanazIlaH zIghragAmI havirlakSaNenAnnenAnavate / stuvate yajate vA Sy. cetyrthH| athavA patrA aGgirasa ucynte| athavA sadamityetad vAjItyetena teSAmapatyabhUtaH ptriyH| paurANikA hi smbdhyte| vAjazabdazca vegavacanaH / kakSIvantamAGgirasaM smaranti / ... evavegavAn sadaiva Sk. maGgirasAmapatyaM trayastrizattamaH kakSI6. AhA0 D. vAn / tasmai kakSIvate mahyamevetyarthaH Sk. 7. arya Izvarazca / kva ? sAmarthyAd gmne| 12. kakSyA rjjurshvsy|tdvte tatsajJAyaSy. ___ sarvatrApratihatagatirityarthaH Sk. 13. prayacchannAM P. prabhUtAm Sy. 8. zatrUNAM prerayitA, yuddheSu prerayitavyo | 14. bahvarthaviSayAM prajJAm Sk. vA Sy. prajananasamarthasyatyarthaH Sk. For Private and Personal Use Only Page #663 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir I.116.8. ] [ 1.8.6.3. shstrennev| aradatam / "kukSIvantaM stotAram" iti kutsaH / kUpasadRzAt / varSituH / azvasya / shphaat| surAyAH / zatam / kumbhAn / krameNa pUritavantau kasmaicana yAcamAnAya / * himenAgniM ghaMsamavArayeyAM pitumatImUrjamasmA adhattam / RbIse atrimazvinAvanItamunninyathuH sarvaMgaNaM svasti // 8 // himenAgnim / himavarSeNa / agnim / kSaradIptim / avArayethAm / annavantam / saMca 1. zA. M. 6. tasmai M. 2. aru0 M. mattabAlakebhyo dattavantAvityarthaH Sk. vyalikhatam / yathA sarvArthagocarA bhavati tathA kRtavantAvityarthaH Sy. + ashvinaa| avniitm| PP. rada vilekhane'nyatra / iha tu sampradAna- 7. RbIsamapagatabhAsam / apahRtabhAsam / cturthiishrutervaanaarthH| dattavantau sthH| antarhitabhAsam / gatabhAsaM vA ... athavA radativilekhanArtha eva / . . . himenodakena grISmAnte'gni caturthI SaSThyarthe / kakSIvato bahvartha- ghraMsamaharavArayethAm / annavatI cAsmA viSayAM prajJAM vilikhitavantau jaDAM satI Urjamadhattamagnaye / yo'yamRbIse pRthivyaatiikssnniikRtvntau| atItAnAgatavarta- magnirantarauSadhivanaspatiSvapsu tamunimAnasamarthA sarvArthagrahaNasamarthA ca nythH| sarvagaNaM sarvanAmAnam / gaNo kakSIvataH prajJAM kRtavantau stha gaNanAt / guNazca / yaSTa oSadhaya ityarthaH Sk. udyanti prANinazca pRthivyAM tadazvino 3. RV. I. II2. II. rUpaM tenanau stauti stauti N. 6. 4. kArotaro nAma vaidalazcarmaveSTito 35, 36. bhAjanavizeSo yasmin surAyAH lAvaNaM 8. himavacchItenodakena Sy. kriyte| luptopmmett| kArotarAd / vRSTilakSaNenodakena Sk. yathA surAyAH sampAdakAstAM lAvayanti, 6. atre dhanArthamasuraiH prakSiptaM tuSAgnim evameva yuvAM vRSNaH secanasamarthasya Sy. yatrAsurairatriH prakSiptastayuSmavIyasyAzvasya ... khurAt surAyAH magnim Sk. zataM kumbhAnasaGkhyAtAn surAghaTA- 10. rakSadIpti P. bharavI0 M. nasiJcatamakSArayatam / yadvA ... | 11. zItokRtavantAvityarthaH Sy. asinyctmpuurytm| ye janAH nizamitavantau sthaH Sk. sautrAmaNyAdikarmaNi yuSmadyAgAya | 12. balapradaM rasAtmakaM kSIrAdikam Sy. surAM yAcante teSAmityarthaH Sy. Uzabdo'tra, Urja balaprANanayorityasya vartulatvAdinA sAdRzyena kUpasadRzAccha- balavacanaH / annasahitamasurapratibandhaphAt Sk. samartha balama Sk. 5. 0NApU0 M. / 13. rathaM ca D. saJcara P. For Private and Personal Use Only Page #664 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 606 1.8.6.4. ] [ I.116.9. tatra / asmA atraye / adhattam / apagatabhAske gatabhAske vAgnAvasuraiH / prakSiptam / atrim / azvinau! unninyathuH / avikalasarvendriyagaNam / avinAzena / yadvAtriH putrapautraiH saha prakSiptaH / parAvRtaM nAsatyAnudethAmuccAbubhaM cakrathurjimabAram / kSarannApo na pAyanAya rAye sahasrAya tRSyate gotamasya // 6 // praavtm| parANudethAm / kUpam / ashvinii| tamuccaiHsthitamUlam / nIcInadvAram / ckrthuH| tasmAt kUpAdudakAni / iv| pipAsorgotamasya pAnArthaM dhanAni ca / akSaran / sahasrAya / 1. puSTayartha prAyacchatam Sy. tvntau| kAraNAtmanA pArthivAgnau 2. pIDAyantragRhe Sy. vartamAnaM sarvamoSadhivanaspatyAdiRbIse'gnikUTe Sk. kamazvinau pravarSaNena vyaktIkRtavantA3. Omitted by M. vityarthaH Sy. 4. avAGmukhatayA'suraiH prApitam Sy. 8. sa vA P. 5. atim M. * praa| avtm| naastyaa| anudethAm / 6. tasmAd gRhAdudgamayya yuvA svagRhaM prApitavantau Sy. uccaa'budhnm| PP. 7. sarveSAmindriyANAM putrAdInAM vA gaNeno- 6. pazapatam M. petm|... yadvA himena zItena vRSTapura- | 10. thaH M. gotamasya RSeH samIpe kenaagnimgnivttiikssnnm| dhNsm| preriSAyAm Sy. aharnAmaitat / sAmarthyAgnidAghakAlIna- parAGmukhaM gotamaM prati preritavantau mhrvaaryethaam| tasyAhnastaSaNyaM nivA- sthaH Sk. ritavantau / api cAsmA agnaye pitumatI | 11. satyasvabhAvau satyasya netArau nAsikAcarupuroDAzAdilakSaNAnopetamUrja bala prabhavau vaitatsajhau Sy. karaM rasAtmakamupastaraNAbhidhAraNAtmakaM | 12. jihmamadhastAd vartamAnatayA vakraM... dvAraM ghRtmdhttm| vRSTaputpAvanenAgnegAtha yasya sa tathoktaH Sy. uparibudhnamahavIMSi nisspaaditvntaavityrthH| RbI- dhomukhaM ca kRtavantau sthaH Sk. se'pagatatejaske pRthivIdravye'vanItamo- 13. M. adds ca before cakrathuH ssdhiinaamutpaadnaayaavstaaniitm| pArthi- 14. adhomukhAcca tasmAt kSaran sRtavatya vAgninA paripakvA udakena klinnA ApaH Sk. zoSaSivanaspatayo virohnti| atri 15. ayaM nazabdazcArthe / . . . Apo na haviSAmattAramoSaSivanaspatyAdInAM vaivaM- Apazca Sy. vidhagni sarvagaNaM vrIhyAdyoSadhigaNopetaM 16. cAkSaran P. D. M. he azvinau yuvA svasti, avinAzAya pravAharUpeNa niragaman Sy. yathA bhavati tyogninythH| vIrA- 17. sahanazIlAya / yadvA sahasrasaGkhyAkAya, ghoSaSivanaspatirUpeNa bhUmerupariSTAnI- rAye dhanAryatatsaGkhyadhanalAbhArtham Sy. For Private and Personal Use Only Page #665 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir . 1 I.116.10.] [ 1.8.6.5. dhanAya / tRSyate / gotamAya / "kRdhvaM nunu'vRtaM ta ojasA" iti gotmH| jujuruSo nAsatyota vRti prAmuJcataM drApimiva cyavAnAt / prAtirataM jahitasyAyurdasrAditpatimakRNutaM kanInAm // 10 // jujurussH| jIrNAt / cyavAnAt / nAsatyau / apic| jarAm "pra banervavizciketa" iti mntrH| tAJjarAM nidrAmivAnAyAsena prAmuJcatam "drApe andhasaspate" ityatra vAjasaneyake niSvApayatIti drApiriti pratipAditam / kavacamivetyanye vadanti / tathA putraH sarasvatyAstIre tyaktasya / Ayuzca / avarSayatam / anantaraM cainam / yuvatInAm / ptim| akRNutaM yuvAnamiti / atra zATyAyanakam-cyavano vai bhArgavo vAstuhasya braahmnnmvet| sa putrAnabravId vAstuhasya vai brAhmaNaM veda / taM mA vAstau nidhyAya triH punaH prayANaM prayAteti / te'bruvan-na skssyaam| Akrozanavanto bhvissyaamH| pitrmhaasissuriti| neti hovAca / tena vai yUyaM vasIyAMso bhaviSyatha / teno eva mama punaryuvatAyA aashaa| hitvaiva mA prayAteti tAnajJApayat taM sarasvatyai zaizave nidhAya triHpunaH prayANaM prAyan / so'kAmayata-vAstuhInaH punaryuvA syAM kumArI jAyAM vindeya sahasreNa yjeyeti| sa etat saamaapshyt| tenaastut| taM tuSTuvAMsaM zaryAto mAnavo graamennaadhyvaasyt| taM kumArA gopAlA avipAlA mRdA shkRlpinnddairaasvaannubhirdihn| so'saJjJAM zAryA 1. havIMSi dattavataH Sy. 6. cyavAnAt P. cyAvanAt M. dhanAnIva sahasrasaGkhyAni / yathA kUpakala- | 7. pravakva0 P. zAdadhomukhAt sahasrasaGkhyAkA rUpakAH vervapazci0 M. kSaranti tadvadityarthaH Sk. 8. vaviM kRtsnaM zarIramAvRtyAvasthitAm Sy. 2. tRpyate M. 6. RV. V. 19.11. tRSyata iti SaSThayarthe cturthii| tRSA 10. prakarSaNAmocayatam Sy. bAdhyamAnasya gotamasya pAnAyeti Sk. apanItavantau stha ityarthaH Sk. 3. bepatanta P. D. 11. VS. 16. 47. 4. RV. I. 85. I0. 12. niSpA0 M. 0yantI0 P. * dlaa| At / it| PP. 13. drAvi0 M. 5. jIrNa P. jIrNA D. drApiriti kavacasyAlyA / yayA kazcit atredmaakhyaanm| valIpalitAdi- kavacaM kRtsnazarIravyApakaM dhRtvA pazcAbhirupeto jIrNAGgaH putrAdibhiH paritya- ccharIrAt pRthakkaroti tadvat Sy. ktazcavanAkhya RSirazvinau tussttaav| kavacamiva yoddhaH zarIrAt Sk. stutAvazvinau tasmA RSaye jarAma- 14. ityanye vadanti missing M. pagamayya punaryovanamakurutAmiti / tadeta- 15. kSINaprAyAyuSaH Sk. vAha / he nAsatyA azvinI Sy. 16. putra M. * For Private and Personal Use Only Page #666 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1.8.10.1. ] [ I.II6.II. tebhyo'karot / tanna mAtA putramajAnAnna putro mAtaramityuktvA tatparihArArtha zaryAtakanyAyAM sukanyAyAM yAcitAyAM neti hovAcAnyad dhanaM vRnniissveti| RSizca neti hovaac| kanyAM tasmai ddau| sA ha tadeva nirvidyopavivezetyuktvAhAzvinau darvihomiNau bhiSajyantAvidaM certurnpisomau| tau hainAmetyocatu:-kumAri, sthaviro vA ayamasarvo, nAlaM ptitvnaay| Avayo rjaaydhiiti| neti hovAca yasmA eva mA pitA'dAt tasya jAyA bhaviSyAmItyuktam / atha tayorgatayoH sukanyAmRSiH-kumAri, ko nveSa ghoSo'bhUditi pprcch| sA tu tasmai ythaavRttmuvaac| tau tvetadevAgatya zvo vktaarau| tau tvaM brUtAd yuvAM vA'sauM stho yau devau santAvasomapau sthH| sarvo vai mama patiyaH somapa iti| tau vai vaktArau kastasyeze yadAvAmapi somau syaaveti| ayameva patiriti brUtAd / teno eva me punaryuvatAyA aasheti| tathA tayA kathitAvUcatuH-RSe'pi somau nau bhagavaH kurvIta / tatheti hovaac| taM hainaM mA yuvaM punaryuvAnaM kurutmiti| taM ha sarasvatyai zaizavamabhyAcakarSatuH / sa hovAca-kumAri sarve vai sadRzA udeSyAmo'nena mA lakSmakeNa jAnItAditi / te ha sarva eva sadRzA udeyuryat kalyANatamaM rUpANAM tena ruupenn| taM heyaM jJAtvA vAhAvabhipede-ayaM mama patiriti / tadvI narA zaMsya rAdhyaM cAbhiSTimannAsatyA varUtham / yadvidvAMsA nidhimivApa'gULhamudderzatAdRpathurvandanAya // 11 // tadvAM nraa| tt| yuvyoH| narau ! stotavyam / rAdhanIyaM laalniiym| ca / anveSaNavaccAbhyeSTavyam / varaNIyaM ca / yad yuvAM patiM jAnantau / tirohitm| nidhimiva kUpe patitam / vandanam / prayatnena darzanIyAdagAdhAt kUpAt / uduupthuH| chando'nuvidhAnAya vibhaktivyatyaya RganteSu bhavati / 10 1. B.Ghosh, op. cit. pp. 25-29. Sy. abhiSTiricchA prArthanA, tadvacca / * c| abhiSTi'mat / naastyaa| PP... prArthanIyaM vetyarthaH Sk. 2. vatnanaM P. atredmaakhyaanm| vandano | 7. kAmayitavyam Sy. sambhajanIyaM ca Sk. nAma kshcidRssiH| sa cAsuraiH kUpe 8. araNye nirjane deze kUpamadhye'surainiMgUDham nipAtita uttarItumazaknuvannazvinA ___Sy. 6. nikSiptaM dhanamiva Sy. vastot / tamazvinau kUpAdunninyaturiti yathA kaucidvidvAMsau puruSau nidhim ... Sy. 3. karma ... evaM yadetat AcchAditamutkhanetAm Sk. kUpAduddharaNaM tadityarthaH Sy. karma Sk. 4. Arogyasya netArau ! Sy. | 11. adhvargaH pipAsubhirdraSTavyAt Sy. ___manuSyAkArau ! Sk. 12. UcatuH M. udahATam Sy. 5. ArAdhanIyam Sk. utkhAtavantau sthaH / uttAritavantAvi6. abhyeSaNayuktamAbhimukhyena prAptavyam tyarthaH Sk. ...abhipUrvAt 'iSa gatau' ityasmAt / 13. V. Madhava ignores nAsatyA For Private and Personal Use Only Page #667 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir I.116.12.] 612 [ 1.8.10.20 tadvAM narA sanaye dasa ugramAviSkRNomi tanyaturna vRSTim / dhyaG hu yanmadhvAva'No vAmazvasya zIrNA pra yadImuvAca // 12 // tadvAM narA snye| "atha cyavana uvAca-kurukSetre'pazIrNA yajJena yajamAnA na kAmamApnuvanti / dadhyaG ha vA''tharvaNo yajJasya yathA ziraH pratinidhIyate yatheSa kRtsno bhavati tathA veda / tato jJAtvA devebhyo yajamAnebhyo yajJasya ziraH sandhattamiti / atha tametyocatuH-upa tvA yAveti / kasma kAmAyeti / yathaitadyajJasya ziraH pratinidhIyata iti / sa hovAcandreNa vokto'smi yadi vedamanyasmai brUyAH ziraste chinyAmiti / tasmAdvibhemIti / to hocaturAvAM tvA tasmAjjJAsyAvaha iti / yadA nAvupaneSyase'tha te zirazchittvAnyatropadhAsyAvo'thAzvasya zira AhRtya tat te pratinidhAsyAvastena nAvanuvakSyasIti / evamuktvA'zvasya ziraH pratinidhIyata iti| sa hovAcandreNa vokto'smi sandhAya tena ha sma saMvadamAnAvAsAte sAma gAyamAnAvRcaM yajurebhivyAharantau tAbhyAM ha zraddhAya tenAzvasya shiirnnaa'nuuvaac| tadindro'nvavabudhyata prahAbhyAmavocaditi tasyAdrutya ziraH prAcchinat / idamazvazIrSamatha yadasya svaM zira AsIt tadimau manISiNo pratisamadhattAmiti vAjasaneyakazA 18 1. athA P. D. M. 17. 0dhazvasya P. 0dhazvama M. 2. cyavAna P. D. | 18. The words sahovAca ...'smi is 3. 'vazIkSaNA M. vazI kRSNA P. D. | omitted by Ghosh. 4. yajJe P. 16. hasma omitted by Ghosh. 5. yAjanAmAnanaM M. yAjamAnAnanaM P. D. 20. The passage beginning with 6. a0 P. D. farc: and ending with 7. Omitted by Ghosh. is omitted by M. 8. tathaiva P. 21. nAca P. 6. vyAmeti P. 22. yajabhiH vyA0 P. 10. tasmai P. D. M. 23. bhyAM P. D. M. 11. The passage beginning | 24. duddhAyA P. 25. tenazvasya P. with pratinidhIyate and ending | 26. 0nUpApa M. with ziraH is omitted by M. 27. prAhA0 P. 28. 0bhyAvavo D. 12. tA M. 13. 0khaM M. | 26. praccha0 P. pracchi0 D. 14. jJAsyA maha M. | 30. P. adds pratinidhAsyAvastena nAvanu15. tema P. M. Ghosh adds svaM vakSyasItyevamuktvAzvasya after ___after te manISiNau 16. 0tvAnyato'vadhA0 M. | 31. 0samA0 M. For Private and Personal Use Only Page #668 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1.8.10.3. ] [ I.I16.13. ttyaaynkyoruktmiti| ___ tt| yuvyo| udguurnnm| krmaahm| laabhaay| aavisskRnnomi| stanayitnuH / iva / vRSTim / imiti pUraNaH" ajohavInnAsatyA karA vA mahe yAmanpurubhujA puradhiH / zrutaM tacchAsuriva vadhimatyA hira'NyahastamazvinAvadattam // 13 // ajohvot| AjuhAva / vAm / nAsatyau ! karmaNAmAzcaryANAM kartArau ! mahati / yjnye| 1. B. Ghosh, op. cit. pp. 33-35. richatvA dadhIcaH ziraH pracchidyAnyatra 2. iti omitted by P. and D. nidhAya tatrAzvyaM ziraH pratyadhattAm / 3. yu... r P. D. tena ca dadhyaRcaH sAmAni yajUMSi 4. uta ... gUNaM M. o P. ca pravargyaviSayANi madhuvidyApratianyairduHzakam Sy. pAdakaM brAhmaNaM cAzvinAvadhyApayAaprasahyam Sk. maas| tadindro jJAtvA vajreNa tacchiro5. kArmAha P. dNsH| karmanAmaitat Sy. 'cchint| athAzvinau tasya svakIyaM 6. labhAya P. dhanalAbhArtham ... SaNudAne mAnuSaM ziraH pratyadhattAmiti zATyAyana_Sy. abhipretalAbhAya Sk.. vAjasaneyayoH prapaJcenoktam Sy. 7. prakAzIkaromi Sk. * ashvinau| adttm| PP. 8. yathA meghasthaH zabdo vRSTi meghAntavartamA- 12. ajovahIt M. namudakaM pravarSaNena sarvatra prakaTayati tadvat vadhrimatI nAma kasyacidrAjarSeH putrI ... tnytuH| tanu vistAre... yadvA npuNskbhrtRkaa| sA putralAbhArthamazvistana zabde Sy. naavaajuhaav| tadAhvAnaM zrutvAzvi6. vRSyate sicyate'neneti vRSTiH Sy. nAvAgatya tasyai hiraNyahastAkhyaM putraM 10. Iti D. Im is omitted by M. . dadatuH Sy. Im, imAM madhuvidyAM ... yadA khalu ... | 13. punaH punaH stutyA putralAbhArthamAhUtavatI proktavAn / tadAnImAzvasya zirasaH | Sy. 14. 0mazvaryA0 M. sandhAnalakSaNaM punarmAnuSasya zirasaH | 15. abhimataphalasya kartArau Sy. pratisandhAnalakSaNaM ca yad bhavadIyaM karma kraa| pUrvapadalopo'tra drssttvyH| chinnakarA tadAviSkRNomItyarthaH Sy. zatrubhizchinnahastA / athavA stutInAM 11. V. Madhava ignores ddhyng| kI karA Sk. hai etc. except Ima 16. mahanIye pUjanIyaM Sy. atreymaakhyaayikaa| indro dadhIce | 17. yAti gacchatIti yAma stotram / tasmin pravardIvidyAM madhuvidyAM copadizya yadImAmanyasmai vakSyasi ziraste chatsyAmI- yAnti yoddhAro yasmin sa yAmaH ? tyuvaac| tato'zvinAvazvasya zira- (mA) saGgrAma ihAbhipretastatra Sk. sati Sy. For Private and Personal Use Only Page #669 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir I.16.15. ] * 614 [ 1.8.10.5. bahUnAM haviSAM bhoktArau / strI / vadhrImatI / taccAhvAnam / bhavadbhayAM shrutmaadrenn| yathA zAsiturAcAryasya zAsanam / athaasyai| hiraNyahastaM nAma putrm| adattam / asno vRkasya vartikAmubhIke yuvaM narA nAsatyAmumuktam / uto kaviM purubhujA yuvaM ha kRpamANamakRNutaM vicaH // 14 // Asno vRksy| vRkeNa saha vattikAyAH / saGgrAme tAM vRko jagrAhAtha vRkasya / AsyAt / tAm / mocitavantAviti / apica / kavimuzanasaH pitaramanyaM vailvanAmAnam / stuvantam / darzanAya / 15 akRNutamiti / caritraM hi verivAcchedi parNamAjA khelasya paritakmyAyAm / sadyo jAmAyasI vizpalAyai dhane hite satave pratyadhattam // 15 // caritraM hi| khelanAmno rAjJaH / yuddhe / gacchantyAM vizvalAyAM tasyAH / caritraM jaghanapradeze / 1. bahUnAM pAlako prabhUtahastau vA Sy. sarvajagatprakAzanAcchAdayitrA sUryeNa grastAM abhyavahartArau pAlayitArau vArtAnAm tadIyamukhAdazvinAvamuJcatAmiti Sy. Sk. 2. bahudhIH Sy. bahuprajJA 12. etatsajJamandhamRSim Sy. medhAvinaM Sk. 3. 0miti P. baddhImati M. kaNvam Sk. putrotpAdanAzaktaH paNDakaH / tadvatyeta- 13. vaivaM nA0 P. D. devanA0 M. sajJA rAjaputrI Sy. 14. andhaM santaM cakSuHpradAnena darzanasamartha 4. za0 P. yathA zAsaturAcAryasya vacanaM kRtavantAvityarthaH Sk. ziSyo'vahitaH sannakAzyeNa zRNoti / 15. V. Madhava ignores yuvam / tadvat Sy. piturAcAryasya vA Sk. ___ nraa| naastyaa| purubhujA yuvam / h| 5. suvarNamayapANiM hitaramaNIyapANi vai | + ve'iv| acchedi| PP. tatsajhaM putram Sy. hiraNmayau hastau / 16. lekha0 P. D. yasmin sa hiraNyahasto bAhustam Sk. 17. pritkmyaayaam| paritakmyA raatriH| 6. V. Madhava ignores azvinau 'parita enAM takati' (N. II. 25) * uto iti| PP. iti yaaskH| enAmubhayataH sUryo gacchatIti 7. vRkasya vikartakasya zunaH Sy. tsyaarthH| rAtrAvAgatya ... tadAnImeva 8. vatikA caTakasadRzasya pakSiNaH strI Sy. | hite zatruSu nihite dhane jetavye viSayabhUte 6. vRkeNa grasyamAnAM satImityarthaH Sk. sati Sy. paritakmyAyAM senAyAM 10. taM P. vartamAnAyAm Sk. 18. vizva0 M. 11. tAmaraNye vartamAnena zunA prastAM purA 16. 0pradezaH is suggested for 0prdeshe| kilAzvinAvamocayatAm...yAskastvAha caraNam Sy. carati gacchati yena -punaH punarvartate pratidivasamAvartata taccaritraM jngghhaabhipretaa| ... gamanaiti vartikA, ussaaH| tAM vRkeNAvarakeNa | sAdhanaM jaGghAlakSaNam Sk. For Private and Personal Use Only Page #670 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 1. 8.11.2. ] [ I. 116.17. pakSiNaH / parNamiva vyAdhaiH zatrubhiH / acchedi / atha tasyAH / hitam / dhanam / pratisaraNAya / AyasIm / jaGghAM tasyai / vizpalAyai / tadAnImeva / pratyadhattamiti / C / za'taM me'SAnvR'kye' cakSadA'namU'jrAzaM' ta' pi'tAndhaM ca'kAra / tasmA' a'kSI nA'satyA vi'ca' Adha'ttaM dasrA bhiSajAvana'rvan // 16 // * 18 19 2. darzane / akSiNI / Adhattamiti / 11 13 13 zataM messaan| paurANAM meSAn gRhItvA lIlArtham / vRkye / vizasantam / RjrAzvam / 615 14 15 10 17 tam / pitA paurahitArtham / andham / cakAra / tasmai / darzanAya / anarvaNI apratkRte zIghragamane sUkSma Acharya Shri Kailassagarsuri Gyanmandir 1. patatramiva Sy. 2. 0dheH P. D. piccham Sk. 3. atathasyAH P. 4. dhanAya hitAya Sk. 5. gantum / hitaM dhanaM prAptuM yo'nayA prakrAntaH saGgrAmastasya gamanasya vyAghAtArthamityarthaH Sk. 6. vizva0 M. 7. 0ttA M. sandhAnamekIkaraNaM kRtavantAvityarthaH Sy. pratinihitavantau sthaH / kRtavantAvi tyarthaH Sk. 5. V. Madhava ignores f * tasmai / akSI iti / PP. A vA'taM' rathe' duhi'tA sUrya'sya' kAme'vAtiSTha'dava'tA' jaya'ntI / vizve' de'vA anva'manyanta hRdbhiH samu' pri'yA nasatyA sacethe ||17|| # 21 A vAM ratham / kArSmazabdaH kASThAvacano yathA''ji dhAvaJchIghraM kASThAmAtiSThatyevaM + A / adhattam / PP. HB Ba 6. yaM yuvayoH svabhUtA kazA vRkI bhUtvopatasthe tam / zataM meSAn / ekaM ceti vAkyazeSaH / kuta etat ? "RjJAzvaH zatamekaM ca meSAn" (R0 1.117.18 ) iti mantrAntare darzanAt Sk. 10. lInA0 P. 11. vRkyA AhArArtham Sk. vRddhavAzinyapi vRkyucyate N. 5.21. 12. zakalIkRtya vattavantam Sy. 13. RjvAzvaM D. 03ca M. rAjaputram Sk. 14. zApena Sk. 15. vividhaM draSTuM samarthe Sy. 16. vraSTavyaM prati pitRzApAd gamanarahite Sy. anyaM pratyAzritatayA yo na gataH sonava / vyatyayena cAkavacanam / anavaNi ? (NI) ananyAzrite svAyatte / pitrA zApenApanetumazakye ityarthaH Sk. 17. aprA0 M. 18. akSI M. 16. ao P. D. 20. V. Madhava ignores zatam / nAsatyA / dasrA / bhiSajau + kaame'iv| atissttht| 9 sam / OM irti PP. sacethe iti / PP. 21. kASTha0 M. kriyate taditi kAThama zubhAzubhalakSaNaM karma / tadyathA kartAramAtiSThatyevamAtiSThadAsthitavatI / ArUThetyarthaH Sk. yathA 22. jIvan P. D. kASThamAjidhAvanasyAvadhitayA nirdiSTaM lakSyamAzugAmI kazcit sarvebhyo dhAvadbhyaH pUrvaM prApnoti Sy. For Private and Personal Use Only PP. Page #671 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir I.116.19.] [ 1.8.11.4. bhavadbhayAM zIghrarazvaiH svyNvre| jiiymaanaa| AjiM dhAvadbhiH / sUryasya / duhitA / yuvayoH / ratham / AtiSThat / tacca bhavatorbalaM dRSTvA svayaMvarArthamAgatAH / vizve / devAH / hRdayaireva / anvamanyanta tadAnIm / jayazriyA saha / saMyuktau bhavatha iti / yadayAtaM divodAsAya vartibharadvAjAyAzvinA hayantA / revavAha sacano rathau vAM vRSabhazca ziMzumArazca yuktA // 18 // ydyaatm| yadA yuvAm / divodAsa rakSitum / mArgagamanAya / ayAtam / bharadvAjakulajAya / AhUyamAnau tadAnIM yuvayoH / sacanaH sevyaH / rathaH / dhanayuktam / vAm / uvaah| tadAnIM tasmin rathe vAhArtham / RSabhaH / ca / zizumAraH / ca / yuktaaviti| rayi sukSatraM spa'tyamAyuH suvIryaM nAsatyA vahantA / A jahvAvI samanasopa vAjetrirahro bhAgaM dadhatImayAtam // 16 // rayiM suksstrm| rayim / zobhanabalam / zobhanApatyam / annam / suvIryaM ca / nAsatyau ! 1. arvetyazvanAma sAmarthyAccehAntItamatva- phalaM dAtuM vartistadIyaM gRhaM yat ... agartham / azvavatA rathena Sk. cachatam Sy. zambaravadhe divodAsasya 2. evameva sarvebhyo devebhyaH pUrvamarvatA zIghra- sAhAyyaM kartumityarthaH Sk. mavadhi prApnuvatA yuSmadIyenAzvena karaNa- 14. 0turmA0 D. mArgeNa Sk. bhUtena yuvAbhyAM jayantI jIyamAnA sUryasya 15. 0jA M. sambhriyamANahavirlakSaNAnAya ... duhitA ... ArUDhavatI Sy. yajamAnAya Sy. bharadvAjAya dhanakAjitA satI Sk. mAya stuvate dhanaM dAtumityarthaH Sk. 3. 0to ba. P. D. M. 16. AbhUya0 P. tddhyntaa| gatikarmA4. etadArohaNasthAnam Sy. ___yam / gacchantau yuvAm Sk. 5. anvajAnan Sy. anumoditavantaH Sk. 17. sacataH M. 18. sadhyaH D. 6. dAnI P. 16. annaM...tasmai vivodAsAya prApayAmAsa Sy. 7. RksahasralAbharUpayA sampadA kAntyA vA 20. balIvardaH Sk. 21. zizumAro nAmo___Sy. 8. 0kto M. vakacaro graahvishessH| tau tasmin 6. V. Madhava ignores u rathe yuvAbhyAM niyuktAvAstAm Sk. 10. yadA0 D. 11. yayA Sk. 22. V. Madhava ignores azvinA yaddivodAsIyebhyo yoddhabhyo bharadvAjAya ca 23. zobhanenAsurAdiduSTajananirAsapaTunAbaledAsyate dhanaM tena saha yuvAmUDhavAnityarthaH / na sahitamityarthaH Sk. Sk. 12. yuvaM P. D. 24. athavA jIvitaM ca Sk. 13. divodAsAyaitatsajJAya rAjarSaye'bhISTaM | 25. zobhanavIryopetam Sy. For Private and Personal Use Only Page #672 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 1.8.21.1. ] [ 1.116.21. prycchntau| janorapatyabhUtAM prajAMm / balAkAzvakuzikavizvAmitraprabhRtim / ekacittau / annaiH * saha / upAgacchatam / ahnaH / triryuvAbhyAm / haviH / prayacchantImiti / I 617 * pari'viSTaM jAhu'rSaM vi'zvata'H sIM su'gebhi'rnakta'mUhath rajo'bhiH / vi'bhi'ndunA' nAsatyA' rathe'na' vi parva'tA~ ajayU a'yAtam ||20|| privissttm| vizvataH / parigRhyAvaSTabhyAsuraiH parvataiH parivRtam / jAhuSaM nAma devAnAM yajamAnam / sugmaiH| mArgaiH / naktam / ' UhathuH / tadAnIM parvatAnAM vibhetrA / rathena / parvatAnAM mdhye| I 18 16 20 jarArahitAvajIrNo santau / gatavantAviti / 1 Acharya Shri Kailassagarsuri Gyanmandir eka'syA' vasto'rAvata' raNA'ya' vaza'mazvinA sa'naye' sa'hasra / # nira'hataM du'cchu'nA' indra'vantA pRthuzrava'so vR'SaNA'vasa'tIH // 21 // 11 52 23 24 ekasyA vastoH / ekasya / ahnaH kRto yo raNastasya yathA / vazo rAjA / sahasraM dhanam / 1. dhArayantau Sy. 2. jorbhAryA jAhna vI / athavA jorapatyaM jAhnavI / tasya prajA jAhnavI satI jAvItyucyate Sk. 3. 0 kAracakuo P. M. 4. 0 ttApatraH M. havirAyainimittabhUtaiH Sk. 5. upaga0 D. 0gacchattam P. 6. atrAhaH zabdena tatrAnuSTheyaH somayAgo lakSyate / tasya Sy. 7. tridhA vibhaktam... aMzaM bibhratIm / anusavanaM havirbhiryajamAnAmityarthaH Sy. ekasyaivAhnaH prAtaH savane mAdhyandine savane tRtIyasavane ca Sk. 8.0tA0 M. * UhathuH / PP + ajayU iti'i / PP. 6. TatyA D. M. 10. zatrubhi: Sy. 11. parizabdo'tra vizvata ityetena paunaruktya 1 prasaGgAd dhAtvarthAnuvAvI / vidhirvyAptyarthaH / vyAptaM jarayA Sk. 12. jAhuSaM nAmarSi vizvataH sarvataH svata putrato dAratazca / saputravAraM vRddhamityarthaH Sk. 13. sugamanairazvaiH Sk. 14. rajazzabdo'tra 42 tejovacanaH, antarNItamatvarthazca / tejasvibhiH / zIghragAmibhirityarthaH Sk. 15. tasmAcchatrusamUhAnniragamayatam Sy. 16. vizeSeNa sarvasya bhevakenAtmIyena rathena Sy. 17. nirgatena tena saha parvatAJchatrubhirAro DhumazakyAJ ziloccayAn vizeSeNAgacchatam Sy. tuGgAnapi parvatAna Sk. 18. nityataruNau Sy. 16. vigamitavantau yuvAm / atikrAmitavantAvityarthaH Sk. 20. V. Madhava ignores sIm / vi du'cchunH| PP. 21. saptamyarthe ca SaSThI / ekasmin vastorahni / yasmi - vAhUtau stha stasminnevAhanItyarthaH Sk. 22. raNAya ramaNIyAya...sahasra saGkhyAkAya... dhanalAbhAya / ... sa RSiH pratyahaM yathA sahasrasaGkhyaM dhanaM labhate tathA rakSitavantAvityarthaH Sy. raNAya / saGgrAmArtham / saGgrAme'sya sAhAyyaM kartumityarthaH Sk. 23. RSiH Sy. vazaM nAma rAjAnaM prati Sk. 24. sahasrasaGkhyAkAnAM dhanAnAm Sk. For Private and Personal Use Only Page #673 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org I. 116.22. ] [ 1.8.12.2. R labhata evaM taM rarakSaturiti sahasreti caturthyekavacanasyAkAraH / kiJca / pRthushrvsstsy| nirhtvntau| upadravakAriNaH / zatrUn / he varSitArau ! kAmAnAm / indrasahitAvityathavA pRthuzravAzca nAmAparastasya a 40 zatrUzca nirahatamiti / 618 + za'rasya' cidAca'tkasyA'va'tAdA nI'cAduccA ca'krathuH pAta've' vAH / za'yave' cinnAsatyA' zacI'bhi'rjasu'raye sta'rya' pipyathurgAm // 22 // zarasya cit| tRSitasya RSIkaputrasya / zarAkhyasya / nIcodakAt / kRpAt / pAnA / 14 15 16 11 13 19 jalam ! uccaiH / Acakraturazvinau ! tathA / zayave / he nAsatyau ! karmabhiH / upakSINAya kSudhitAya / 20 31 22 nivRttaprasavAm / gAm / ApyAyitavantAviti / 1. lAbhAya Sk. 2. avatirgatyarthaH / gatavantau yuvAm Sk. 3. ducchunA duSTasukhAn duHkhasya kartRn pRthu zravaso vistIrNayazaso rAtIH zatrUn / ... yadvA kAnInasya pRthuzravaH saJjJasya rAjJaH zatrUniti yojyam Sy. 4. narha 0 P. niha0 M. 5. ducchunA durbhikSA ucyante tAH Sk. 6. arAtIrdAnavarjitAH / yAsu kazcit kasmaicit kiJcidapi dAtuM na zaknotItyarthaH Sk. 7. indreNa saha vRSTi pradAyetyarthaH Sk. 8. 0vazcanA0 M. * vAracanA0 D. e. niharatao P. 10. V. Madhava ignores bucchUnA: * ci't / Aca't'kasya' / A / PP. avatAt / + vAriti' vAH / PP. 11. Rcatkaputrasya Sy. RcatkanAmna RSeH putrasya Sk. 12. nico0 M. nIcInAd avatAt kUpAd uccA ucca Acharya Shri Kailassagarsuri Gyanmandir rupariSTAd vA Sy. nIcAt / dvitIyaikavacanasyAyaM "supAM suluk " ( pA0 7.1.36 ) iti lugAdezaH / nIcam / sugaravartitvAd grahItumazakyamityarthaH Sk. 13. saptamyarthe cAtra paJcamI / kUpe Sk. 14. javam P. D. 15. uccA / ... dvitIyaikavacanasyAkAraH / uccam / hastagrAhyamityarthaH Sk. 16. yava M. zayunAna RSaye Sy. 17. hA P. rAjJe Sk. 18. D. adds niSTamiva pazuM vinaSTiH after karmabhiH yuSmadIyaiH karmabhiH paricaraNaH Sy. prajJAbhiH karmabhirvA Sk. For Private and Personal Use Only 16. zrAntAya Sy. tADayitre zatrUNAm / tADitAya vA Sk. 20. gam M. agnihotrArthasya payaso dogdhrIm Sy. 21. payasA yuvAmApUritavantau Sy. aari kRtavantAvityarthaH Sk. 22. V. Madhava ignores cit Page #674 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1.8.12.4. ] [ I.116.24. avasya'te stuvate kRSNiyArya RjUyate nAsatyA zacIbhiH / pazuM na naSTamiva darzanAya viSNapvaM dadathurvizvakAya // 23 // avsyte| rkssnnmicchte| stuvte| kRssnnputraay| Arjavamicchate viSva (zva) kanAmne / nAsatyau ! karmabhiH / naSTamiva / pazu vinaSTam / viSNApvaM nAma putram / darzanAya / dadathuriti / iveti pUraNo netyanena paunruktyaaditi| daza rAtrIrazivanA nava navanaddhaM nathitamapsvantaH / virbhutaM rebhamudani praktamunninyathuH soma'miva suveNaM // 24 // daza raatriiH| daza / rAtrIH / nava ca / ahAni / azivena nigaDena baddham / apsu / antaH / avanaddham / nigUDham / viplutacittam / rebhnaamaanm| udake / asurairitthaM pravRktaM, vRzcatizchedanakarmeha tu hiMsArthaH / tamunninyathuH / somamiva / srvenn| somo'pyagnihotrahavirbhavati / Sy 1. Rju nyAyyam / tvicchte| sAdhuvRttAye- 15. avam P. 16. zatrubhihisitam Sy. tyarthaH Sk. inathitaM tADitam Sk. 2. viSvaga. M. RSaye Sy. | 17. vyAkSiptasarvAGgam Sy. vigtm| 3. zacIbhiH svAbhiH ? (atizayavatIbhiH rhitmityrthH| kena? ... karmabhiH / ___ prajJAbhiH) karmabhirvA Sk. nizceSTaM santam / mRtakalpamityarthaH Sk. 4. yathA kazcid vinaSTaM pazu svAmino | 18. nAmanem M. RSim Sk.. dRSTipathaM prApayati tadvat Sy. 16. taM D. M. 0taM P* luptopmmett| yathA pazuM naSTaM kazcidAnIya kasmaiciddarza- pravRJjanena santaptaM dharmamiva vyathayA nAya vadyAdevam Sk. santapyamAnam Sy. vRjI varjane'nyatra, 5. viSNApaM P. viSNadhvaM M. iha tu sAmarthyAnimajjane / nimagnam Sk. 6. putrasya P. vinaSTaM putram Sy. | 20. tatkapAd ... uttIrNa kRtavantau Sy. 7. vizvakAya RSaye Sk. uttAritavantAvityarthaH Sk. 8. veti P. 6. ktyaM syAdi0 M. | 21. yathA'gnihotrahomArthamabhiSutaM somarasaM * raatriiH| ashiven| PP. kUpasadRze'gnihotrasthAlImadhye vartamAna + ap'su| antriti| PP. 10. na P. suveNAdhvaryurUdhvaM nayati tadvata Sy. 11. duHkhahetunA Sy. zivaM sukham / tato yathA kazcit veNa somamunnayati tadvat / 'nyadazivaM duHkham / tatkaratvAvatrAsurA sraveNa ca somasyonnayanAvidhAnAt khuvaazivA ucynte| samUhAbhiprAyaJca- zabdena kutazcit sAdRzyAccamasAvi kavacanam / duHkhakareNAsurasamUhena Sk. somapAtramucyate / athavA kaThAnAmAgni12. 0lena P. D. M. hotrahomaH somena brahmavarcasakAmasya vidhI13. kUpAntarvartamAnAsu Sy. yate / tadabhiprAyametadupamAnam Sk. 14. madhye'suraiH pAtitam Sy. | 22. P. adds AhvAtA stuti after veNa For Private and Personal Use Only Page #675 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 620 I.117.1. ] [ 1.8.13.1. pra vA dasausyazvinAvavocama'sya patiH syAM sugavaH suvIraH / uta pazyananuvandIrghamAyurastamiverimANaM jagamyAm // 25 // pravAM vNsaaNsi| itthaM prAvocam / yuvayoH / karmANi so'ham / shobhngoyuktH| zobhanavIrazca sn| asyobhysy| svaamii| syaam| apica cakSuSA'nandhaH sn| pazyan / dIrghaJca / AyuH / prAznuvan / svagRhamiva / anudvignahRdayaH san krameNa jarAm / gaccheyamiti / ___I.II7. madhvaH somasyAzvinA madAya pratno hotA vivAsate vAm / barhiSmatI rAtivizritA gIriSA yAtaM nAsatyopa vAjaiH // 1 // madhvaH somasya / azvinau ! madhusadRzena / somena yuvAm / mAdayitum / purANaH / AhvAtA stutibhiH / vAm / paricarati kiJca stIrNena / bahiSA tadvatyasmAkam / rAtiH somasya dAnamevam / vizritA vistIrNA / stutizca tau yuvAmasmAn / anena / balazca sh| upAgacchatamiti / 1. sAsi P. D. | * hotaa| aa| PP. 12. madhusvAdaM somaM 2. avocaM P. D. pravocaM M. pItvA madiSyatha ityevamarthamityarthaH Sk. 3. zobhanarvIraH putraiH pautrazcopetaH Sk. 13. Rtvik / athavA kakSIvAnAmaSiH / 4. yuSmatprasAdenAsya / buddhisthasyAbhipretasya AtmAnameva ? (Atmana eva) parokSarUpeNa dhanAderayaM pratinirdezaH / yadidamasmadabhi- prathamapuruSeNa nirdezaH Sk. 14. apica laSitaM dhanAdi, asya Sk. rAtirdAtavyaM havirbahiSmatI, AstIrNena 5. naddhaH D. bahiSA yuktam / yuSmadartha bahiSyAsA6. akSibhyAM pazyan / upalakSaNametat / sabai- | ditamityarthaH Sy. 15. taddhatya0 D. rindriyaH svasvaviSayadarzanasamarthaH Sy. | dAnaM savanIyapuroDAzAdeH Sk. 7. varSazatarUpeNAyatam Sy. bahiSi sAditahaviSketyarthaH Sk. 8. prAhuvan M. 6. yathA gRhaM svAmI 16. rAtriH M. 17. RtviA smvetaa| ___ niSkaNTakaM pravizatyevam Sy. taiH stutirapi kriyata ityarthaH Sy. 10. kaNTakarAhityena prApnuyAm / vRddhaH sny| vivighmaashritaa| manasA cikIrSitetyarthaH cirakAlaM nivaseyamityarthaH Sy. Sk. 18. somAkhyena nimittena / 11. V. Madhava ignores ashvinau|| somaM pAtumityarthaH Sk. 16. annaishcrupuroddaashaadibhiH| carupuroDAzAMs. D. puts the figure dIni bhakSayitumityarthaH / athavA, iSA 1188811 here to indicate the ___vAjairiti sahayogalakSaNA tRtiiyaa|asmend of one hundred and bhyaM yaddeyamannaM balAni ca taiH saha / tAni sixteenth hymn. No such gRhItvopagacchatamityarthaH Sk. number is given in P. and M. | 20. V. Madhava ignores naastyaa| For Private and Personal Use Only Page #676 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 621 1.8.13.3.] [ I.117.3. yo vAmazvinA manaso jIyAtrathaH svazvo viza jigAti / yena gacchathaH sukRto duroNaM tene narA vatirasmabhyaM yAtam // 2 // yo vaamshvinaa| azvinau ! yaH / yuvayoH / manaso'pi / vegavattaraH / rthH| zobhanAzvayuktaH / manuSyAn / pratigacchati / yena c| yajamAnasya / gRham / gcchthH| tena / asmadartham / gamanamArgam / pratyAgacchatamiti / RSi narAvaMhasaH pAJcajanyamRbIsAdatriM muJcatho gaNena / minantA dasyorazivasya mAyA anupUrva vRSaNA codayantA // 3 // RSi nrau| RSim / netArau ! paJcajanahitam / atrihiM sUryamarocayattam / RbIsAdagneH / aMhasa upadravAd yathA mukto bhavatyevam / saputrapautraM sendriyaM vA / amunyctmiti| hiMsantau / dasyorupakSapayituH / asuravargasya / nAnAvidhA mAyAH / anukrameNa tAstAstaiH kRtAH / 13 preryntaaviti| 1. yuvAm D. 11. ha P. D. 2. 0ktAn M. 12. zatadvAre yantragRhetreH pIDArthamasuraiH 3. zobhanaM yAgaM kurvataH Sy. prakSiptAt tuSAgneH sakAzAt Sy. 4. devayajanalakSaNam Sy. agnikUTAt Sk. 5. 0tha P. 13. 0sAdabhagnaraMhasaH P. 0cayat karmapIDAda6. asmAn pratItyarthaH Sk. vannaraM haMsaH D. sAdadagnaraMhasaH M. 7. vartanAdhikaraNaM gRham Sy. pAparUpAt Sy. 8. V. Madhava ignores narA pApAddAhakatvAt / vinAzakatvAdi9. RSIn P. tyarthaH Sk. 10. 0janAhita M. 14. uddhRtavantAvityarthaH Sk. niSAdapaJcamAzcatvAro varNAH paJca- 15. 0ntA P. jnaaH| teSu bhavam / svarbhAnunA gRhItamamuM 16. dasyuzabdo'nAryavacanaH / samUhAbhiprAyasUrya mocayannatriH sarveSAM hitAcaraNAt caikavacanam / yenAsAvagnikUTe tatrabhava ityucyate Sy. prakSiptastasyAnAryasyAsurasamUhasya Sk. paJcabhyo'pi janebhyo gandharvAH pitaro 17. zaThaprajJAH Sk. devA asurA rakSAsItyetebhyo niSAdapaJca- 18. AnupUryeNa yathAyogyamityarthaH Sk. mebhyo vA ctubhyo varNebhyo hitam / 16. nivArayantau Sy. paJcAnAM hi janAnAM sthitikarI vRssttiH| / tAsu tAsvabhipretaphalAsvatri codayantA, tasyA hetubhUto yajJaH / tasya kartA atri- upadezAdinA prerayantau Sk. rityevamasya hitatvam Sk. 20. V. Madhava ignores vRSaNA / For Private and Personal Use Only Page #677 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 622 III7.5.] [ 1.8.13.5. azvaM na gULhamazvinA daravaiRSi' narA vRSaNA rebhamapsu / saMtaM riNItho vidyutaM dasobhirna vI jUryanti pUrvyA kRtAni // 4 // azvaM na gULaham / azvam / iv| apsu / gULaham / paapaagmnairsuraiH| netAro, azvinau ! rebhmRssim| sm| tm| saha gatavantau yuvAm / asurkrmbhiH| viplutm| n| yuvayoH / karmANi / pUrvakAlakRtAni kadAcana / jIryanti na vinazyantyAzcaryabhUtAnyRSibhirdhAryamANAnIti / suSupvAMsaM na niterupasthe sUrya na dekhA tamasi niyantam / zubhe rukmaM na darzataM nikhAtamudrUpathuravinA vandanAya // 5 // sussupvaaNsm| yathA knycn| bhUmyAH / upsthe| zayAnaM ? suptaM hastena prabodhyotthApayati / yathA vaa| darzanIyau ! naze tamasi / vasantam / sUrya kAla utthaapyti| yathA vA kaJcana bhUmyAM nikhAtam / rukmAbharaNam / alaGkaraNArthamudvapantyevam / vndnm| udUpathuH 14 15 kuupaadsurnihitmiti| 1. vyAdhitamazvamiva Sy. mucyate sUryamiva tamasi bhiyantamiti / azvamivAtyantazobhanaM caurApahRtam Sk. ucyate yadA vRtro mahattamastatAna taJca 2. saMvRtam / adRzyatAmApAvitamityarthaHSk. hatvendraH sUrya divyArohayAJcakAreti Sk. 3. duSprApaiH Sy. 14. kecana is suggested for kaJcana 4. yo yuvAmAjuhAva tam Sk. | 15. bhUmyAM kaMcana D. 5. smdhttm| sarvairavayavarupetamakurutamityarthaH 16. nikhitam P. nikhilAtam M. Sy. samyaggatau sthaH Sk. evaMguNaviziSTaM kUpe'surainikhAtaM... 6. suka0 M. vandanamRSim Sy. ___ AtmIyabhaiSajyarUpaH karmabhiH Sy. 17. 0tye. M. 7. vizliSTAvayavam Sy. 18. 0vathuH P. M. vigatam / rhitmityrthH| dNsobhiH| ni- yathA bhUmau suptaM kaJcit kazciddhastena zceSTaM santam / mRtakalpamityarthaH Sk. gRhItvotthApayed yathA ca vRtratatena 8. dIryanti P. D. M. tamasA'vaSTabdhaM sUrya divyArohaNArthamindra E. V. Madhava ignores quum uddhRtavAn yathA cAtmanaH zobhAyaM rukma * susupvaaNsm| PP. nikhAtaM santaM kazciduddharedevaM yuvA 10. sthAne / bhUmyAmityarthaH Sk. vandanaM kUpe nipatitaM tata uddhRtavantAviti 11. darzanIyau / naize missing in M. samastArthaH Sk. 12. kUpAntargatAndhakAre Sy. | 16. V. Madhava ignores darzatam / 13. kadA punaH sUryastamasi nyuSitavAn yenaiva- azvinA For Private and Personal Use Only Page #678 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 1.8.14.2. ] 623 [ 1.117.7. tadvI' narA' zaMsyaM paJci'yeNa' ka'kSIva'tA nAsatyA' pari'jman / za'phAdazva'sya vA'jino' janA'ya za'taM kumbhA~ a'siJcataM' madhu'nAm ||6|| azvasya / tadvAM narA / tat / yuvayoH / netArau ! shNsniiym| patrANAM kakSIvatA mayA / nAsatyau ! parito yatra mAM janA gantAro bhavanti tatra shphaat| jnaarthm| @ yuvAm / balavataH / 10 Aratamiti / www.kobatirth.org 1. narAH M. 2. karma Sy; Sk. 3. vajrA0 P. D. M. yu'vaM na'rA stuva'te kR'SNa'yAya' vi'SyA'pvaM' dadathurvizva'kAya / ghopA'yai citpitR'Sade' duro'Ne' pati' jUrya'ntyA zrazvinAvadattam ||7|| * 11 yuvaM narA / yuvAm / narau ! stuvate / vinaSTaM viSNApvaM nAma putram / dadathuH / tasmin / pitRgRhe daurbhAgyAdalabdhapatikaiva jIrNAsIt tasyai saubhAgyaM pradAya / 15 16 18 dattamiti / aGgirasAM kule jAtena Sy. pAjo'nnaM havirlakSaNam / tadvatA / athavA patrA aGgirasaH / tadapatyabhUtena mayA kakSIvatA Sk. 5. yatkarma Sk. 6. 0 vantaH M. vegavataH Sy. vegavato balavato vA Sk. 4. parigamane'bhISTasya prApaNe nimittabhUte sati Sy. sarvato gacchanti devA yatra sa parijmA yajJastasmin Sk. 7. zaphAn M. 8. apekSamANAya puruSAya Sy. C. madhusvAdUnAM surANAm Sk. 10. kumbhAnAM pU0 M. Acharya Shri Kailassagarsuri Gyanmandir mrdhuunaam| shtm| kumbhaan| 12 kRSNanAmnaH putrAya vizvakanAmne / ghoSA nAma kAcana strI / pitA yatra sIdati kSAritavantau sthaH Sk. * suuryntyai| PP. 11. narAH M. 12. kunAmnaH M. 13. viSNapvaM P. putreNa / tatra yad faorayam M. 14. ghoSA ghoSA P. For Private and Personal Use Only 10 patim / ghoSA nAma brahmavAdinI kakSIvato duhitA / sA kuSThinI satI kasmaicid varAyAdattA pitRgRhe niSaNNA jIrNA''sIt / sA'zvinoranugrahAnnaSTakuSThA satI pati lebhe Sy. ghoSA nAma kakSIvato duhitA Sk. 15. kuSTharogeNa bhartAramaprApya Sy. 16. rogopazamanena Sy. 17. pradApayatim M. 18. V. Madhava ignores cita / azvinau / Page #679 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1. 11: III7.8. ] 624 [ 1.8.14.3. yuvaM zyAvAya zetImadattaM mahaH kSoNasyAzvinA kaNvAya / pravAcyaM tavRSaNA kRtaM vA yannArSadAya zravo adhyadhattam // 8 // yuvaM shyaavaay| zyAvAya kuSThine / dIptAM tvacam / adattam / praskaNvAyAnyasmai vA / kiJca azvinau ! nArSadAya knnvaay| mahato vAdyasya / zabdamandhakAre prkssiptaay| yad yuvAm / adhattam / tat / yuvayoH / kRtam / prakarSeNa vAcyam / kSautiH zabdakarmA zabdakaraNAdvINA kssonnH|" atra zATyAyanakam-kaNvo vai nArSado bakasyAsurasya duhitrmvindt| tasyAM hAsya trizokanabhAko jjnyaate| sA ha kruddhA jnyaatiinaayyau| tAM haanvaajgaam| taM hAsurA avalepenAvalimpanta UcuH-atra vyuSTAM vijAnIhi yadi brAhmaNo'sIti / tadu haashvinaavnububudhaate| azvinau hi devAnAM bddhmucau| tau hainamadRzyamAnA upetyocaturyadeva tvAvaM vINAM samAghnantA uparyuparyatipatAvo? (0ri patAvA0) 'tha vyuSTAM vijAnItAdityuktvAhAtha haitau vINAM smaaghnntaavupyryuprytipettuH| sa hovAcApaharatedam / etahiM yAvad yugdhvaM siiraanniiti| te hocuH-brAhmaNo 1. Omitted by M. 6. adattam P. uparyasaktam M. kuSTharogeNa zyAmavarNAya Sy. vattavantau stha iti yat tadityarthaH Sy. 2. kurNine P. kuNThine D. dattavantau sthaH Sk. kuSThitatvAcchayAvavayAgnaH putrasya | 10. karma Sy. ghorasya jyeSThaputrAya |...tN hi yuvAM 11. prazaMsanIyam Sy. vikRtya chitvA ca jaGghayormadhye zirasi | 12. 0ti P. ca punazca sandhAya hiraNyatvacaM punaru- apara Aha / brAhmaNyasya parIkSArthamasurAH jjIvayAJcakrathuH Sk. kaNvamUrSi gUDhe tamasi nidadhuH / atraiva 3. dIptatvacaM striyam Sy. sthitaH san vyuSTAmuSasaM vijAnIhi yadi 4. apica kSoNasya kSoNAya yo dRSTirA- tvaM brAhmaNo'sIti / tamazvinAvAgatyo hityena gantumazaktaH sannekasminneva catuH / vyuSTAyAM harmyasyopari vINAM sthAne nivasati tasmai kaNvAya RSaye vAdayantAvAvAmAgamiSyAvaH / taM zabvaM mahastejastaijasaM cakSurindriyamadattamiti zrutvA vyuSTAmuSasaM brUhi / tadetatpratizeSaH Sy. kssonnsy|...cturthyrthe sssstthii| paadyte| he vRSaNA kAmAnAM varSitArA shbdyitre| AhvAtre stotre vetyarthaH Sk. vazvinau vAM yuvayostatkRtaM karma, pravAcyaM 5. nArva P. D. nRSadaH putrAya badhirAya | prazaMsanIyaM yannArSadAya nRSadaH putrAya RSaye Sy. kaNvAya, kSoNasya / kSoNaH zabdakArI RSaye badhirAya Sk. vINAvizeSaH / mahaH, mahataH kSoNasya 6. Omitted by D. zravaH zabdamadhyadhattamuSaso vijJAnArtha7. vAnyasya D. M. madhikamakurutam Sy. 8. zravaH zravaNendriyam Sy. 13. (kSoNasya kSayaNasya ...) N. 6.6. zravaH zrotram Sk. | 14. kSoNAtra P. For Private and Personal Use Only Page #680 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 1.8.14.5. ] 625 vAyamRSirAsa, upa ha vAsya jAyA / hantAsmA imAM dadAmeti / tAM hAsmai daduH / 1 * pu'rU varSauMsyazvinA' dadhA'nA' ni ve'dava' UhathurA'zu'mazva'm / sa'hasrasAM vA'jina'mapra'tItamahine' zrava'sya' taru'tram // 6 // puru vrssaaNsi| purUNi / karmarUpANi / azvinau / pedave rAjJe / zIghragantAram / azvam / * nyuuhthuH| sahasrasya dhnsy| smbhktaarm| balavantaM zatrubhirapratigatam / AhatRRNAM zatrUNAM hantAram / kIrtihetum / tArakam / ' 10 11 + e'tAni' vA' zrava'syA' sudAnU brahmaSaM sada'naM' roda'syoH / yadvA' pa'jrAso' azvinA' hava'nte' yA'tami'SA ca' vi'duSe' ca' vAja'm // 10 // 1. B. Ghosh, op. cit. pp. 36-38. V. Madhava ignores yuvam etAni baam| he zobhanadAnau ! azvinau ! etAni / yuvayoH / zrotrahitAni sarveSAM tAtparyeNa zravaNIyAni karmANi / bRhacca / stotrametaddhi mahadyadnAsatyAbhyAmityAdikam / 15 1 * dave / PP. + apratihatam / PP. 2. bahUni Sk. 3. AtmIyaiH karmabhiH kRtAni rUpANi Sy. rUpANi / . . . dadhAnA dhArayantau / Atmano devatAmAhAtmyAnnAnArUpatAM pratipadyamAnAvityarthaH Sk. Acharya Shri Kailassagarsuri Gyanmandir 4. vedave M. 5. nitarAM prApitavantau dattavantAvityarthaH niyamena prApitavantau sthaH / Sy. dattavantAvityarthaH Sk. 6. sahasra M. saGgrAmasahasrANAM sahasrANAM vA Sk. 7. vegavantaM vA Sk. 8. 0gataM mAha D. 43 [ 1.117.10. ahAntRRNAM P. agantA anaSTA ahiH / balAvalepenAnaSTurapi zatrorhantAramahinAmno vA'surasya Sk. 6. zravaNIyaM stotram / tatrabhavam / stuti - viSayamityarthaH Sy. kIrtimantam Sk. 10. gantAraM zatrUn prati Sk. 11. V. Madhava ignores dadhAnA + sudAnU iti sudAnU / brahma / AGgaSam / PP. - 12. 0nagamanau D. 13. zrava ityannanAma | NAni Sk. tanimittabhUtadhana- 14. tAtparya P. 15. AghoSaNIyam Sy. 16. zastralakSaNam Sk. 17. mat P. D. For Private and Personal Use Only * annAni havirlakSa Page #681 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra I. 117.12.] 8 yena stotA dyAvApRthivyorubhayorapi sIdati / yadA / yuvAm / patrakulajAtA havante tdaa| annena saha / gacchatam / atha tat / annam / viduSe kakSIvate dattaM ceti / 1 10 www.kobatirth.org 626 / sUnomA'ne'nAzvinA gRNA'nA vAja' viprA' bhU'ramA' rada'ntA / a'gastya' brahma'NA vAvRdhA'nA sa' vi'zpalI nAsatyAriNItam // 11 // c suunormaanen| bharadvAjaputrasya / stotreNa / azvinau ! stUyamAnau yuvAm / annam / viprAya bharadvAjAya / bharaNazIlau / radatirdAnakarmA prayacchantI / etacca kRtavantAvityAhAgastya iti / khelpurohite'gstyai| stotrenn| vardhamAnau / khelasya yoddhIM strIM zatrubhizchinnajaGghAM tatpratisandhAnArthaMm / saha gatavantAviti / 18 19 2. Sk. 1 ku'ha' yAntA' su'STutiM kA'vyasya' divA' napAtA vR'SaNA zayu'trA hira'Nya'syeva ka'laza' nikhA'ta'mudu'pathurdaza'me a'zva'nAha'n // 12 // Acharya Shri Kailassagarsuri Gyanmandir 1. rodasyordyAvApRthivyAtmanA vartamAnayoryuvayoH ... savanaM stotRsamIpe nivezanaM prasAdahetubhUtaM vA Sy. sIdato yasmiMstatsadanam / * dyAvApRthivyau yacchrotuM niSIdata ityarthaH Sk. 2. vajra0 P. putra0 M. panyAsaH pAjasAnena havirlakSaNena tadvata RtvijaH / athavA pitRzabdenedaM soyamityabhisambandhAdapatyasyAbhidhAnam / patrANAmaGgirasAmapatyabhUtA matprabhRtayaH 3. vahatte P. stutibhirAtmarakSaNArthamAhvayanti Sy. 4. caturthyarthe tRtIyA / annAya ca Sk. 5. nacchatam M. 6. asmadIyaM havirlakSaNam Sk. * nAsatyA / ariNItam / PP. 7. kumbhAtprasUtasyAgastyasya khelapurohitasya Sy. sUnurityapatyanAma / mIyate'neneti mAnaH kumbhaH / SaSThItRtIye ca vyatyAsena yojayitavye / sUnunApatya [ 1.8.15.2. kuha yAntA / zayazabdaH zayanavacana iha tvasuranivAsavacanaH / Adityaputrau / azvinau / bhUtena kumbhasya / agastyo hyarvazIdarzanAnmitrAvaruNayoH skannAdretasaH kumbhe jAtaH / ... evaM kumbhasyApatyabhUtoagastyaH khelasya ca purohitaH Sk. 8. balamannaM vA Sk. 6. bhuraNyatIti gatikarmA / gantArau zatrUn yajJAn vA prati Sk. 10. daratirdArakarmA P. 11. vilikhantau niSpAdayantau Sy. 12. khalu pu0 M. agastya iti khelapurohite is omitted by P. 13. 0 styasya stya P. 14. belasya P. yogdhrI M. 17. taM pra0 M. saptamI / agastyasya svabhUtena Sk. 15. godhrIM D. 16. 0bhicchi0 D. 18. AyasyA jaGghayA AyasIM jaGghAM samayojayatam Sy. tasyai dAtuM samyagagacchatam Sk. 16. V. Madhava ignores nAsatyA 20. zayuo is suggested for zaya0 For Private and Personal Use Only SaSThyarthesa Page #682 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org uttarA vyAkhyAtaprAyA 1.8.15.4. ] [ 1.117.14. kAvyasyozanasaH / sustotraM prati tacchravaNecchayA / kasmin / asuranilaye / gantArau yuvAmasurairjale nikhAtaM rebhaM tsminnsurpure| dazame / ahani jalAt / udvapathuH / yathA hiraNyasya pUrNam / kalazam / 8 EUR nikhAtaM tadvat / yu'vaM cyavA'namazvinA' jara'ntaM' puna'ryuvA'naM cakrathuH zacI'bhiH / yu'vo rathe' duhi'tA sUrya'sya sa'ha pri'yA nA'satyAvRNIta / / 13 / / 10 yuvaM cyavAnam iti zriyA kAntyA sahiteti / 627 yu'vaM turgrAya pU'ye'bhi're'vaiH punarma'nyAva'bhavataM yuvAnA / yu'vaM bhujyumaNa'so' niH sa'mu'drAdvibhi'rU'hathujebhi'razvaiH // 14 // 1. su is omitted by P. and D. 2. yadvA / zayutrA ityetadazvinovizeSaNam / zayanAmnastrAyako yuvAm Sy. zayutrA zayane Sk. 3. anyatrApi kvApi gacchantAvityarthaH Sk. 4. repham P. ratham M. 5. yasminneva stutiH zrutA tato dazame Sk. 6. udUvathuH P. 12 14 15 16 yuvaM tugrAya / yuvam / tugrAya bhujyoH pitre 1 pratnairbhavatorgamanaiH / punaH punaH stotavyau / prabhavatam / yuvAnau ! yuvaM tatputram / bhujyuM samudramadhye vipannanaukam / samudrasthAt / udakAt / utkhAyopathuH / vapiH prakaraNArthaH / vikIrNavantau sthaH Sk. 7. yathA hiraNyapUritaM kalazaM bhUmyAM nikSiptaM sarvairdurjJAtaM kazcidabhijJa uddharati Sy. 8. ivazabvo'tra... padapUraNaH / hiraNyasya kalazaM nikhAtaM santam Sk. e. V. Madhava ignores vRSaNA / azvinA 10. RksahasrarUpayA sampadA kAntyA vA saha Sy. * samudrAt / vi'bhiH / UhathuH / PP. Acharya Shri Kailassagarsuri Gyanmandir 11. yuvAm Sy. 12. pitRzabdo'yaM so'yamityabhisambandhAt putre prayujyate / SaSThyarthe caturthI / tugraputrasya bhujyoH Sk. 13. Omitted by M. bhujyorjanakasya sambandhibhiH Sy. 14. Omitted by D. bhavato P. 15. stutyaM prati gantRbhiH stotra: Sy. pAlanaiH kAmairvA / yasmAtpUrvaM pAlitavantau kAmAn vA sampAditavantau tasmAdityarthaH Sk. 16. 0vyA M. yathA bhujyoH samudragamanAtpUrva yuvAM stotavyau tathA punarapIdAnIM stotavyAvabhavatam Sy. kAmyau vA Sk. 17. duHkhAnAM yAvayitArau Sy. 18. 0naM nau0 P. 16. prauDhodakayuktAtsamudrAt Sy. For Private and Personal Use Only Page #683 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ 1.8.16.1. I.II7.16. ] 628 gntRbhiH| RjugAmibhiH / azvastataH / udahathuH / ajohavIdazvinA taugyo vAM proLhaH samudramavyathijaganvAn / niSTamUhathuH suyujA sthaina manojavasA vRSaNA svasti // 15 // ajohavIt / AhUtavAn / azvinau ! tugrputrH| vaam| samudramadhyastham ? (0madhyam) / praapitH| vipannAyAmapi bhavadAzrayAd yathA gatastataH / tm| nirUhathuH / suyuktena / rathena / manovegena / varSitArau ! avinAzam / / ajohavIdazvinA vartikA vAmAsno yatsImamuzcata vRkasya / vi jayuSo yayayuH sAnvanairjAtaM viSvAcau ahataM viSeNaM // 16 // ajohavIt / Ahvayat / azvinau ! dUtyarthaM gacchantI / vartikA / vAm / yadA yuvAm / Adityasya vRkabhUtasya / AsyAt / hastena tAmamuJcatam / jayazIlena rathena / parvatasya / sAnu / 1. vayaH pakSiNaH / tatsadRzaH Sk. 6. antarNItamatvarthamidam / svastimantam / 2. zIghragatiyuktaH Sy. avinaSTajIvitamityarthaH Sk. 3. nirUhathunirgamayya pitRsamIpaM prApita- 10. This stanza is omitted vntau| tadAnIM punarapyatizayena stotavyau / ___by M. nAvityarthaH Sv. praapitvntau| V. Madhava ignores avyathiH taTamattAritavantAvityarthaH Sk. 11. Adityo 'pi vRka ucyate / yadA vRGkte * niH| tm| uuhthuH| PP. ... AhvayaduSA azvinAvAdityenAbhi4. pitrA prApitaH samudramabdhi jaganvAn Sy. grastA / tAmazvinau pramumucatuH / ityA samudraM jaganvAn gataH / samudre nimagna khyAnam N. 5. 21. ityarthaH Sk. 12. ahva. P. M. 5. prApinaH P. D. 13. 0nti P. M. vipannayA nAvA prakSipta ityarthaH Sk.. 14. caTakasadRzasya pakSiNaH strI Sy. 6. nAvi is suggested to be after caTakA Sk. vipannAyAmapi | 15. vaM P. vA D. udake nimagno'pi...vyathAM pIDAmaprApta 16. vRkasya Sy. eva san Sy. 17. vRkasyAvayavabhUtAt / vRkeNa prasyamAnAM 7. jalAnirgamayya yuvAM pitRgRhaM prApitavantau satImityarthaH Sk. Sy. 18. 0zIlI D. 8. manovad vegayuktau Sy. 16. meghasya vA Sk. For Private and Personal Use Only Page #684 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 626 1.8.16.2. ] [ I.17.17. viyayathuH sAnUnAM madhyena gatavantau pariviSTaM jAhuSamityuktam / tathA viSvAco'surAt / jAtamasuram / viSeNa / ahatam / atra yAska: "Adityo'pi vRka ucyate" ityaadi| zataM bheSAnvRkyai mAmAnaM tamaH praNItamarzivena ptraa| AkSI RjAvai azvinAvadhattaM jyotirandhAya cakrathurvicaH // 17 // zataM meSAn / zatam / meSAn / vRkthe / prayacchantam / kuDhena paurahitena / pitrA / tamaH / praNItamandhIkRtaM dRSTvA tasmin / akSiNI / AdhattamAdhAya ca tayostasmai / andhaay| jyotizcakSuH / 18 Adhattam / darzanAya / " 1. zatrubhirAveSTitaM jAhuSAkhyaM stotAraM zatru- sambandhinA viSeNodakena jAtamutpannaM sarva samUhAnnirgamayya tena sahAnyairgantumazakyaM bhUtajAtamahatamagamayataM vRSTiM kRtavantAparvatAgnaM gatavantAvityarthaH Sy. vityarthaH Sy. 8. N. 5. 21. vividhaM gacchatho yuvAm Sk. 6. V. Madhava ignores sIm 2. sAnunAM P. 3. parijiSTam M. | * mamahAnam / PP. 4. vividhagatiyuktasyaitatsaJjasyAsurasya jA- + aa| akSI iti / Rnyaashve| PP. tamutpannamapatyam Sy. 10. shtm| meSAn omitted by M. viSuzabdo naanaapryaayH| anyctirgtyrthH| eka ceti vAkyazeSaH Sk. nAnAgAminaH / itazcetazca ganturmeghasya | 11. vRtya M. vRkIrUpeNAvasthitAyA svabhUtenetyarthaH Sk. zvinorvAhanAya rAsabhAya Sy. 5. jAyate taditi jAtaM sarva bhUtajAtam Sk. | 12. pUjitavantamAhArArtha samarpitavantam Sy. 6. viSeNodakena / sarvasmai bhUtajAtAya prabhUtAM | caturthyarthe dvitiiyaa| AhArArtha vizasya vRSTi dattamityarthaH Sk. dadate Sk. 13. asukhakAriNA Sy. duHkhakareNa ca pitrA Sk. ydvaa| vartate pratidivasamAvartata iti / 14. AndhyalakSaNam Sk. vrtikossaaH| vRka iti vivRtajyotiSkaH | 15. praNima0 M. tamo dRSTirAhityena sUrya ucyate / tena prastA satI sA hai kRtamAndhyaM praNItaM prApitamRjrAzvaM cakSuazvinau yuvAm ...Ahvayat / yadA khalu mantamazvinAvakurutAmiti zeSaH Sy. yuvA vRkasya sUryasyA'sna AsyasthA- iyamapi caturthyartha eva dvitiiyaa| zApena noyAnmaNDalAn ...amocayatam / sUryeNe- prApitAya Sk. kIbhUtAmuSasaM pRthakkRtyodayAtpUrva rAtre- 16. adha0 M. maryAdayA dattavantau Sk. raparabhAge sthaapitvntaavityrthH| ... 17. SaSThyarthe caturthI Sk. apica jayuSA jayazIlena rathenAdrermeghasya 18. Adattam M. *tta P. sAnu samucchritapradezaM vRSTicikIrSayA 16. vividhaM jagad draSTuM...yuvAM kRtavantau Sy. vizeSeNa yayathuryuvAM gtvntau| gatvA ca | 20. V. Madhava ignores Rnaashve| viSvAco vividhagatiyuktasya meghasya / azvinI 7. ahutam M. For Private and Personal Use Only Page #685 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir I.II7.19. ] 630 [ 1.8.16.4. 11 zunamandhAya bharamahvayatsA vRkIrazvinA vRSaNA nareti / jAraH kanInaiva cakSadAna RjAvaH zatamekaM ca meSAn // 18 // zunamandhAya / sukham / andhAya / paripUrNam / AjuhAva / sA / vRkI / azvinA / vRSaNA / nareti paridevanA sUktamAmantritamuccalaukikA vadanti tatkRto'nighAta ityuktam / kanyAyAH kumaaryaaH| patirivAndhIbhAvAt prAg yasya sa vRkyai / zatam / ekm| c| meSAn bhakSaNAya / zakalIcakAra tasyA vRkyAH prItyarthaM cakSurAdhattamiti / mahI vAmatirazvinA mayobhUruta sAmaM dhiSNyA saM riNIthaH / athA yuvAmidahvayatpuradhirAgacchataM sIM vRSaNAvavaubhiH // 16 // mahI vaamuutiH| mhtii| yuvayoH / UtiH / azvinau ! sukhasya bhaavyitrii| kiJca mayA / 13 * nraa| iti / PP. hvAnasya kSavanasya vA'sambhavAt / ata 1. zatrujayalakSaNam Sk. idaM kanateH kAntikarmaNo rUpam / kanatIti 2. dRSTihInAya tasmA RjrAzvAyecchantI kanaH kAmayitA / kana eva kniinH| ... ____ sA vRkI Sy. mahyam Sk. yathA jAraH kAmayitA kasyAJcit 3. poSaNahetubhUtaM cakSurindriyeNa niSpAdyaM | kamanIyAyAM saktastAM niyamenAhvayati sukham Sy. bharam / saptamyarthe tdityrthH| RJAzvo hi yogaizvaryAt dvitiiyaa| bhare saGgrAme Sk.. pUrvameva jJAtavAn / iyaM vRkI azvinoH 4. ahvayat / AhvAna sarvatra prApaNArtham / kshaa| sA mamAndhIbhUtasya mRte pitari atastena hetubhUtena phalamatra prApaNaM lkssyte| zatrubhI ruddhasya zatrujayaM kariSyatIti Sk. bhaviSyati ca kAle ldd'| ... prApayi- 11. yathA prAptayauvanaH kAmuko jAraH Syati / kariSyatItyarthaH Sk. pAradArikaH san parastriya sarva dhanaM 5. azvayuktau kRtsnaM jagad vyApnuvantau prayacchati Sy. at Sy. 12. tenedRzI durdazAM prApta iti Sy. 6. kAmAnAM varSitArAvityevaM sambodhya Sy. cakSadAnaH / ... kSadivizasanArthaH / 7. netArAvazvinau... AhUtavatI Sy. etasmAddhetoviMzasamAna RJAzvaH / 8. nAsUttamamAntrikamu0 M. zatamekaM ca meSAn / vRkyA AhArArtha 6. nipAta P. D. M. dadAviti vAkyazeSaH Sk. 10. kanInazabdo'tra na kanyAvacanaH kanyAyA| 13. kSurA0 M. jAratvAsambhavAt / naca sa kanyAyAM + puraMmadhiH / aa| agacchatam / PP. sambhavati bharturabhAvAt / kanyAvacanatve / 14. mahi P. ca nedamAhvAnasyopamAnaM sambhavati / na 15. yuvayoH missing M. vakSyamANasya kSadanasya / kanyAyA jAreNA- | 16. kiJcA M. For Private and Personal Use Only Page #686 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1.8.16.5. ] 631 [ I.II7.20. stutyo / saha / vinAzayathaH / atha / yuvAm / idam / ahvayat / bahudhIryukI yuvAmapi / rakSaNaistAm / Agacchatam / adhairnu dasrA stayaM viSatAmapinvataM zayavai azvinA gAm yuvaM zacIbhirvimadAya jAyAM nyUhathuH purumitrasya' yoSAm // 20 // __ adhenuM bsraa| nivRttaprasavAm / darzanIyau ! cirakAlaM tathAbhUtAM sthitAm / gAm / yuvaamRssye| shyve| apinvatam / prjnyaabhiH| vimadAya ca / jAyAm / nyUhathuH / purumitrasya / duhitaram / 3. raSaye 1. apica he dhissnnyaa| dhiSaNA stutilakSaNA | __ pAlayantAvityarthaH Sk. vAk tayA stotavyau Sy. 10. V. Madhava ignores srAmam / dhiSaNA vAk / tasyAH putrau / athavA siim| vRssnnau| dhIH prjnyaa| vessttne| prajJA veSTayitrI sarvArthagrahaNasamarthA yayostau dhiSNyau / * staryam / vi'saktAm / PP. atyantaprajJAvityarthaH Sk... 11. 0nIyo 'ci0 M. 2. kiJcAnayA stutyA P. D. 12. vizeSeNa saktAvayavAM kRzAvayavAmityarthaH 3. slAma vyAdhitaM puruSaM vizliSTAGgamatryA Sy. vividhaM cAvasannAm / durbalAM dikaM saM riNIyaH saGgatAvayavaM kuruthaH Sy. vRddhAM cetyarthaH Sk. saGgamayathaH / kena ? sAmarthyAd dvitIye 2. USaye M. naakssnnaa| kANamapyakANaM zaknuthaH kartu | 14. 0pibatam P.D. mityarthaH Sk. payasA'pUrayatam Sy. secitavantau ca / 4. 0yataH P. M. dhenukAM kRtavantAvityarthaH Sk. 5. eva Sy. 15. AtmIyaiH karmabhiH Sy. 6. ghoSA vizpalA vA...rogopazamanArtha- kabhivo Ok. mAhUtavatI Sy. | 16. zatrubhiH saha yoddhamazaktAya Sy. athavA kakSIvAnapi hi purandhiH Sk. SaSThyarthe cAtra cturthii| vimadasya purandhiH bhuprjnyaa| kAsau ? vdhimtii| RSeH Sk. kuta etat ? tasyA ajauhavInAsatyA | 17. jAyA P. M.adds gRha after jaayaam| Rv. I. II6. 13. iti purandhritva- 18. vimadasya gRhaM prApitavantau Sy. varzanAt / pariNItamAtrAM senAparivRtena ... tadgRhaM 7. 0dhi vRkI M. pratyUDhavantau Sk. 8. vA. M. 16. mitragrahaNamatra pradarzanArtham / bahumitra6. Agatavantau yuvAm / ... vadhrimatI svajanasya Sk. hiraNmayahastapradAnena kakSIvantaM | 20. striyam Sk. yA trikAlaviSayasarvArthaviSayajJAnapradAnena | 21. V. Madhava ignores adhenum For Private and Personal Use Only Page #687 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra I.117.21. ] 632 yavaM' vR'rkeNAzvinA' vapa'nteSaM' du'hantA' manu'SAya dasrA / * a'bhi dasyu' baku'reNA' dhama'nto'ru jyoti'zvakrathurAryA'ya // 21 // no www.kobatirth.org 3 4 yavaM vRkeNa / azvinau ! vikartanena lAGgalena bhUmi kRSantau / yavaM ca sarasvatItIre / 13 14 15 jyotiH / cakrathuH / manave / * bakureNa / PP. 1. yuvaM P. vapantau / vRSTiM cAsmai / duhantau / dasyuJca / bhayaGkareNAyudhena / ghnntau| durbhikSApanayanena vistIrNam / bakuro bhAskaraH / bhayaGkaraH / bhAsamAno dravatIti vA ... ( yavamitra vRkeNAzvinI nivapantau) bUko lAGgalaM bhavati / vikartanAta / lAGgalaM lagateH / lAG gUlavadvA / lAGgUlaM lagateH / laGgateH / lambatervA / annaM duhantau manuSyAya darzanIyau | abhidhamantau / dasyuM bakureNa jyotiSA vodakena vA / arya IzvaraputraH N. 6.25. 26. 2. karSaka: Sy. 3. bhUmIM M. 4. kRSavanto M. prakirantau / ... athavA vapirantaNataNyarthaH / manuSAyetyapi manuSyaparyAyaH / yavAdidhAnyaM karSakairvapayantau vRSTayudakaM ca kSArayantau manuSyasyArthAya Sk. 5. yavayaM M. yavAdyupalakSitaM sarvaM dhAnyajAtam Sy. yavagrahaNamatra pradarzanArtham / yavAdidhAnyam Sk 6. kRSTadeze Sy. 7. iSam / annanAmaitat / tatkAraNabhUtaM vRSTaghudakam Sy. anahetubhUtaM ca vRSTayudakam Sk. 8. meghAtkSArayantau Sy. kSArayantau Sk. Acharya Shri Kailassagarsuri Gyanmandir 6. dasyUMzca D. M. 10. [ 1.8.17.1. upakSayakAriNamasurapizAcAdikam Sy. anAyaM rakSaH pizAcAdikam Sk. bakuro bhAsamAno vajraH / tena Sy. jyotiSA vA Sk. ghUrNantau P. D. abhighnantau Sy. abhighnantaH Sk. 12. vikIrNa P. D. 13. svakIyaM tejo mAhAtmyam Sy. prabhAlakSaNam / * vapanavRSTidohanadasyu - hananaistribhiH karmabhirmahAprabhAvau yuvAM jAtau sAdhUnAmanugrahArthamityarthaH / athavA abhidasyumiti dasyuzabdenopalakSaNatvAd durbhikSa ucyate / bakurazabdenApi mahAn vRSTayudakasamUhaH / jyotizzabdenApi subhikSamiti / mahattvAd bhayaGkareNa vRSTayudakasamUhenAbhighnantau vistIrNaM subhikSaM kRtavantau kurutho yuvAmAryasthArthAyetyarthaH Sk. 14. darzitavantAvityarthaH Sy. yadvA / trividhakarmAcaraNenAryAya viduSe manave vistIrNaM sUryAkhyaM jyotizcakrathuH kRtavantau / jIvan hi sUryaM pazyati / taddhetubhUtAni trINi karmANi yuvAbhyAM kRtAnIti bhAva: Sy. 15. V. Madhava ignores manuSAya / vakhA / abhi 11. For Private and Personal Use Only Page #688 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 1.8.17.3. ] www.kobatirth.org 4 sandhAnopAyabhUtaM madhviti / 633 A'tharva'NAyA'zvinA dadhI'ce'bhyaM' ziraH' pratyai'rayatam / sa no' madhu' pra vo'cadRtA'yantvA'STraM yada'srAvapika'kSyaM' vAm // 22 // 2 AtharvaNAya / atharvaNaH putrAya / azvinau ! dadhIce / azvasya / zirazchittvA / pratyadhattam / atha tena zirasA saH / yuvAbhyAm / madhvAkhyaM paraM brahma / prAvocat / yajJamicchan saMhitamapivA pratijJAM 1 1 C satyAM kartumicchan / tvaSTA zilpavid bhavati sa ca nUnametadveda yadazvibhyAmasau provAca / kakSa 11 Acharya Shri Kailassagarsuri Gyanmandir 13 13 zirasorapyayo'pikakSastasya vizliSTasya yat sandhAnanimittaM tadapikakSyaM chinnasya zirasaH prati [ I. 117.23. t sadA' kavI suma'timA ca'ke vA' vizvA' dhiyo' azvinA' prAva'taM me / a'sme ra'yiM nA'satyA bR'hanta'mapatya'sA' zru'tyaM rarA'dhAm // 23 // yuvAbhyAM pravargyavidyAM madhuvidyAJca vakSyAmIti purA kRtAM pratijJAm ... satyAmAtmana icchan... madhuvidyAm Sy. 4. pravo0 P. D. sadA kavI / sadA / medhAvinau ! yuvayoraham / pramatim / kAmaye / sarvANi / karmANi / 1 * bocat / Rta'yan / PP. 1. SaSThyarthe caturthI / atharvaNaH putrasya Sk. 2. tavIyaM mAnuSaM ziraH pracchidyAnyatra vidhAyAzvyena zirasA tamRSi samayojayatamityarthaH Sy. nihitaM zatrUNAM tanUkartrendreNa dRSTaM yaccharo guhyamapi yuvayorityarthaH Sk. 8. Omitted by P. 6. 0tadvada D. 10. yazvi0 P. 11. 0 rasauravyayo0 P. D. M. upagamitavantau yuvAm / AhitavantA- 12. vAM yuvayoH sambandhi yadapikakSyaM vityarthaH Sk. 3. madhyA0 M. chinnasya yajJazirasaH kakSapravezena punaH sandhAnabhUtaM pravargyavidyAkhyaM rahasyaM tadapi vAM yuvAbhyAM prAvocadityarthaH Sy. guhyam / vAM yuvayoH / yuvAM na kasmaicid brUthamityarthaH Sk. tvaSTrA dRSTatvAt tvASTram / tvaSTrA jJAtameva yadityarthaH / ... athavA tvASTraM yavityazvaziraso vizeSaNaM na brahmaNaH / svaSTetyatrendra ucyate zatrUNAM tanUkartRtvAt / yuvAbhyAM zarmaNAvati 44 13. channasya P. 5. RtaM satyam / tadeva brahma tadyuvayo- 14. V. Madhava ignores datrau / ricchan Sk.. 6. satyA P. 7. tvASTA P. tvaSTurindrAllabdham Sy. vAm + kI iti' / PP. + asme iti / PP. For Private and Personal Use Only 15. kalyANImanugrahAtmikAM buddhim Sy. bhaktAnugrahAtmikAM zobhanAM buddhim Sk. 16. yuvayoranugrAhyo bhaveyamityevaM kAmaya ityarthaH Sk. 17. prajJAH karmANi vA Sk. Page #689 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir I.17.25. ] [1.8.17.5. azvinau ! prAvatam / me| asmabhyam / dhanam / nAsatyau ! mahat / apatyAnAM sambhatU / shrvnnnimitm| prycchtm| hiraNyahastamazvinA rarANA putraM narA vadhimatyA aMdattam / tridhA hu zyAmazvinA vikastumujIvasa airayataM sudAnU // 24 // hiraNyahastam / hiraNyahastaM nAma / azvinau ! ramamANI ! putram / netArau ! vadhimatyAH / adattam / zyAvaJca kuSThinamuSi kujam / azvinau ! tridhA / chinnaM sandhAya / jIvanAeM punarapi / utthApitavantau / zobhanadAnI ! etAni vAmazvinA vIryANi pra pUrvyANyAyavo'vocan / brahma kRNvantau vRSaNA yuvamyA suvIrAso vidathamA vaidema // 25 // etAni vAm / etAni / yuvayoH / azvinau ! vIryANi / pUrvakAlakRtAni / sampratitAH / prAvocan / stotram / kRNvantaH / varSitArau ! yuvAbhyAm / athAbhilaSitamAzAste / saputrA vayam / * 1. apatyaiH putrAdibhiH samavetam Sy. 8. Omitted by D. apatyasahitamityarthaH Sk. 6. mRSi D.D.adds naafter Rssim| 2. bhaktR M. ___ agneH putrasya ghorasya jyeSTha putram Sk. 3. prazaMsanIyamutkRSTam Sy. 10. vikstirtrcchednaarthH| vividha zrutaM prakhyAtaM loke Sk. chinnam Sk. 4. V. Madhava ignores aa| / 11. tribhiH prkaaraiH| jatyormadhye zirasi ca * sudAnU iti su'dAnU / PP. ... zyAvam Sk. 5. dAtArau vA Sy. dadatau Sk. 12. channaM M. 6. etatsajJAyai brahmavAdinyai Sy. 13. baddhAya P. 7. kasmai ? prakRtatvAd vdhimtyai| tasyA | 14. asuraistredhA khaNDitaM zarIraM punarekI evAtra vadhimatyAyavyavahitadAnasambandhe kRtyodagamayatamityarthaH Sy. sambhavati narApadavyavahitaputrakasya samba- punarujjIvitavantau yuvAmityarthaH Sk. ndhasyAnyAya? (0yya0) tvAd dAna- | 15. vA P. sambandhe caturthyA nyAya? (0pya0)tvAt | 16. vIrakarmANi Sy; Sk. saMhitAyAzca tulyatvAd vadhimatyA iti | 17. 0kAlaukR0 P. caturthyante pade kartavye yatpadakAreNa | 18. manuSyA madIyAH pitrAdayaH Sy. SaSThayantaM padaM kRtaM tatra tasyAbhiprAyaH | manuSyAH sarve stotAraH Sk. paryeSyaH Sk. | 19. vaSitAro P. varSitAro M. For Private and Personal Use Only Page #690 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 1.8.18.2. ] gRhaM prApya putrAdIn / Avademeti sUkte'smin prakArAntareNApadAnAnyazvinoruktAnIti / 635 Acharya Shri Kailassagarsuri Gyanmandir I. 118. vA' ratho'zvinA zye'napa'tvA su'mRkaH svava yAtva'rvAG 1 yo matrya'sya' mana'so' javI'yAntravandhuro vR'Sa'NA' vAta'ra'hAH // 1 // A vAM rathaH / azvinau ! zyenairazvaiH patan / yuvayoH / rathaH / sukhyitaa| dhnpuurnnH| asmadabhimukhaH / Agacchatu / yaH / martyasya manaso'pi vegavattaro manuSyo yadAzvinau cintayitvA viratamatirbhavati tataH prAgevAgacchati manaso javIyAn / tribandhuraH / / varSitArau ! vAtavegaH 1 * tri'va'ndhureNa' tri'vRtA' rathe'na trica'kreNa' su'vRtA yA'tama'rvAk / pinva'taM' gA jinva'ta'mava'to no va'rdhaya'tamazvinA vI'rama'sme // 2 // 1. yajJam Sy. saptamyarthe dvitIyA / yajJe Sk. 2. Abhimukhyena stutIruccArayAma / yadvA vidathaM vedayantamatithi tavapekSitapradAnenAvavemAbhimukhyena vAcamuccArayAma Sy. 3. 0metri M. 4. sUtre 0 5. 0 reNa vadAnAdyazvi0 P. priyapUrvikA P. * reNopAdAnAdazvi M. 6. iti omitted by M. 7. Ms. D. puts the figure // 117 // here to indicate the end of one hundred and seventeenth hymn. No such number is given in P. and M. 8. zyenetyazvanAma / zaMsanIyagamanairazvaH patan / ... yadvA zyenaH pakSI / sa iva zIghraM patan Sy. zyenasabuzaiH ... azvairyaH patati gacchati sa zyenapatyA Sk. 6. asmabhyaM yaddeyaM dhanaM tena sahetyarthaH Sk. 10. 0kham D. 11. tadyathA vegena kutsnaM jagad vyApnoti 0 NopA0 18 19 20 21 trivandhureNa / trisandhAnena / praugAkAreNa / tricakreNa / zobhanavartanena / Agacchatam / [ I.118.2. tato'pyatizayena kSaNamAtrAdeva sarva jagatparyaTatItyarthaH Sy. 12. mano'pi M. 13. Omitted by P. 14. 0ti bha0 P. 15. vandhuraM veSTitaM sAratheH sthAnam / triprakAreNa vandhureNa yuktaH Sy. trisArathisthAna: Sk. 16. kAmAnAm Sy. 17. anenApratihatagatitvamucyate / sa ratha iti pUrvatrAnvayaH Sy. 1 * suvRtA / A yAtam / PP. + asme irti / PP. 18. bandhuraM sArathisthAnam / triprakAravandhuropetena Sy. trisArathisthAnena Sk. 16. ugA0 P. tridhA vartamAnena Sy. tribhizcarvartate gacchatIti trivRt / tena trivRtA svena rathena Sk. For Private and Personal Use Only 20. triva0 M. 21. 0 nAva0 P. M. zobhanaM gacchatA Sy. sugamanena Sk. Page #691 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Acharya Shri Ka I.I18.4. ] 636 / 1.8.18.4. abhimukham / nirgamayatam / asmabhyam / pazUn / prayacchatam / azvAn / varSayataM ca / azvinau ! putram / asmAkam / pravadyAmanA suvRtA rathena dasrAvimaM zRNutaM shlokmdraiH| kimaGga vA pratyavati gamiSThAhurviprAso azvinA purAjAH // 3 // prvdyaamnaa| zIghragamanena / suvRtA / rathenAgatya / imam / stotram / zRNutam / AdriyamANasya / kim / aGga ! yuvAm / manuSyANAm / dAridrayam / prati / gantArau / vadanti / azvinau ! purA jaataaH| medhAvinastathA satyAgacchatamiti / 14 1 // A vA zye'nAsau azvinA vahantu rathai yuktAsa pAzavaH pataGgAH / ye apturau divyAso na gRdhrA abhi prayo nAsatyA vahanti // 4 // A vAM shyenaasH| Avahantu / vAma / azvAH / azvinI! ashnvaanaaH| patanazIlAH / 1. payasA pUrayatam Sy. 12. kSipram Sk. secytm| dhenukAH kurutamityarthaH Sk.. 13. stotaNAm Sy. 2. asmadIyA gAH Sy. gAH Sk. 14. tatparihartu...gantatamau. . .kathayanti Sy. 3. proNayatam Sy; Sk. avartim / tRtIyArthe dvitiiyaa| avartanyA4. putrapautrAdim Sk. smArgeNApi Sk. 5. V. Madhava ignores rthen| 15. pratItyeSa upetyetasya sthaane| atizaye* pravatdhyAmanA / PP. nopagantArau yajJAn Sk. prapadyamAnA P. prapadyA0D. pravadyA0 M. naiva hi yuvAM kSipramupagantArau yajJAnAM pravata iti gtikrmaa| yAnti devatA yAvavasmadyajJamuktamAtreNa nAgacchatha yasmin sa yAmA yjnyH| yajJAnAM gantA ityarthaH Sk. pravadyAmA Sk. 16. V. Madhava ignores vastro 7. zobhanavartanena Sy. 17. zyo0 P. 8. tya meM P. 18. asmAn prati Sk.. 6. stutilakSaNAmimAM vAcam Sy. 16. yuvAm Sy. zambam Sk. 20. zaMsanIyagamanAH Sy. zyenasadRzAH Sk. 10. arabhiSavagrAvNaH Sk. 21. kSiprAH Sk. 11. kiMzabdaH pradarzanaphalaprazne vrtte| kiM | 22. *ntu mAvazyA azruvA azvinAH 50 na kathayanti? kathayantyeva srve| tathA P. nA 50 D. satyAgantavyamiti Sy. ashvnaamaitt| azvAH Sk. For Private and Personal Use Only Page #692 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1.8.19.1. ] [ I.118.6. rathe / yuktAH / ye| udakasya prerayitAraH / antarikSasthAH / gRdhrA iva / yuvA havirlakSaNamannam / prati / nAsatyau ! vhnti| A vAM ratha yuvatistiSThadatra juSTvI nerA duhitA sUryasya / pari vAmazvA vapuSaH pataGgA vayo vahantvaruSA abhIkai // 5 // A vAM rthm| sUryaduhitA svyNvre| yuvayoH / ratham / naro ! atiSThat / paryAvahantu / vAm / azvAH / udakAt samudrAt / gamanazIlAH / ptnshiilaaH| ArocamAnAH / 1 . antike| uttarA nigadasiddheti / udvandanamairataM iMsAbhirudvebhaM dasrA vRSaNA zacIbhiH / niSTaurayaM pArayathaH samudrAtpunazyavAnaM cakrathuryuvAnam // 6 // 1. sArathinA vahanapraveze yojitAH Sy. matvartham / vapuSmanto rUpavantaH Sk. 2. Apa iva tvaropetAH Sy. According to Nig. I. 12 aapo'ntrikssm| tatra tvaritArau (raH) vapuH is a Synonym of udaka. svArayitArau (ro) vA meghsy| athavA | 12. vayaH pakSisadRzAH zIghrAH Sk. Apa udkaani| tatra tvaritArau (raH)Sk. | 13. utpatanasamarthAH Sy. 3. zIghraM gacchantaH Sy. ptnggaaH| azvanAmaitat / azvAH Sk. 4. praapynti| tAdRzA iti pUrvatra according to the order of ___sambandhaH Sy. the text V. M. Should have 5. sUryaprItyA P. D. M. explained the words pataGgA 6. nau M. vayaH as ptnshiilaaH| gmnshiilaaH| netArau ! Sy. manuSyAkArau ! Sk. He however reverses the 7. 0SThan P. order. ArUDhavatI Sy. 14. hiMsakarahitA vA Sy. Ajau jitA satI, ArUDhatyarthaH Sk. ____ aruSatIti gtikrmaa| gamanazIlA: Sk. 8. pariprApayantu Sy; Sk. 15. kataH P. 6. yuvAm Sy; Sk. gRhasamIpe Sy. Asanne yAgakAle Sk. 10. azU vyaaptau| vyAptAraH Sk. 16. V. Madhava ignores yuvtiH| 11. vapuriti rUpasya zarIrasya vA nAma- atr| juSTvI / dheyam / tadvantaH Sy. * niH| togyam / PP. vapuriti rUpanAma, iha cAntargIta- + punriti| PP. For Private and Personal Use Only Page #693 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ 1.8.16.3. A I.118.8. ] 638 yuvamatraye'vanItAya taptamUrjamomAnamazvinAvadhattam / yurva kaNvayApiriptAya cakSuH pratyadhattaM suSTutiM jujuSANA // 7 // yuvmtrye| yuvam / atraye / prakSiptAya / taptamagni prati / rasam / annaM ca / dttvntau| yuvAm / kaNvAya cAsuraihaye kuDaghe'piliptAyAdityodayajJAnanimittam / cakSuH / pratyadhattam / tasya suSTutim / sevamAnau / ' yuvaM dhenuM zayavai nAdhitAyApinvatamazvinA pAya / amuJcataM vartikAmaMhaso niH prati jaGghI vizpalIyA adhattam // 8 // yuvaM dhenum / yuvAm / dhenum / zayave / yAcamAnAya / adhukSatam / azvinI ! pratnAya / niramuJcataM ca / vattikAm / AhantunukAt / pratyadhattaM ca / jathAm / vizpalAyAH / 11 13 * knnvaay| apiriptaay| PP. 10. pratyAdha0 P. pratyasattaM M. 1. yuvAm Sy. ___ pratinihitavantau vattavantAvityarthaH Sk. 2. yuvm| atraye omitted by M. | 11. atyarthaM punaH punarvA sevamAnau Sk. 3. zatadvAre pIDAyantragRhe'vastAnItAya | 12. V. Madhava ignores azvinau Sy. 4. atraye taptaM pIDArtha prakSiptaM | 13. yuvaM P.D. yuvAm Sy. tuSAgni zItenodakenAvArayethAm Sy. 14. yuvm| dhenum omitted by D. taptamagnikUTaM prati / agnikUTe prakSipta- nivRttaprasavAmavogdhrIm Sy. mityarthaH Sk. 5. omAnaM sukhakaram / / 15. etatsajJAya RSaye Sy. rAjJe Sk. UjaM rasavadannam Sy. 16. pysaa'sinyctm| sarvadA payasvitata uttArya uurjmnnm| omaanm| nImakurutamityarthaH Sy. secitavantau avateridaM ruupm| pAlanaM ca Sk. payaH Sk. 17. tiramu0 P. 6. asurAhmaNyaparIkSArthamihAsInaH san | 18. vRkeNa grastAM caTakasadRzIM zakunim...yadvA vyuSTAmuSasaM jAnIhItyandhakAravati punaH punarvartata iti vartikA ussaaH| tAmAgRhe pravezitAya Sy. apItyeSa dityenAbhigrastAM yuvAmamocayatam Sy. avetyetasya sthaane| ... avaliptAya caTakAm Sk. 16. vRkAsyalakSaNAt ghaTTitAkSAya / andhAyetyarthaH Sk.. pApAt Sy. aMhasaH pApAt krUrAt Sk. 7. 0Dye vili0 P. 0DyepiptA0 D. | 20. pratyasthApayatam samayojayatamityarthaH ye krudhye Dyali. M. Sy. urigerament Sk. 8. 0ptAyAmAdityodayajJanimi0 M. 21. jaghoM M. AyasIm Sy; Sk. 6. vyuSTAyA uSasaH prakAzakaM viinnaashbdm| 22. vizvalA0 M. saGgrAme chinnajaGghAya ... yadvA apiriptAya-apiliptAya paTa- agastyapurohitasya khelasya sambandhinya lena pihitavRSTaya evaMvidhAya kaNvAya etatsajJAya striya Sy. cakSurindriyaM pratyavattaMpratyasthApayatam Sy. I chinnajaGghAyAH satyAH Sk. For Private and Personal Use Only Page #694 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 636 1.8.16.6. ] [ I.I18.II. yuvaM zvetaM pedava indrajUtamahihanamazvinAdattamazva'm / jotramaryo abhibhUtimugraM sahasrasAM vRSaNaM vILvaGgam // 6 // yurva zvetam / yuvAm / shvetvrnnm| pedave raajnye| indrenn| indreNa preritam / zatrUNAM hntaarm| azvam / azvinau ! adttm| arerathaM snggraamessu| AhvAtavyam / abhibhavitAram / aprasahyam / sahasrasya dhanasya sambhaktAram / kAmAnAM varSitAram / dRDhAGgam / tA vI narA svavase sujAtA havAmahe azvinA nAdhamAnAH / A na upa vasumatA rathena girau juSANA suvitAya yAtam // 10 // tA vA nraa| to| vaam| rakSaNArtham / zobhanajAtau ! suSThu / hvaamhe| azvinau ! yAcamAnAH / Agacchatam / asmAn / dhanavatA / rathena / stutIH / sevamAnau / abhyudayArtham / 13 13 14 A zyenasya javasA nUtananAsme yAtaM nAsatyA sajoSAH / have hi vAmazvinA rAtahavyaH zazvattamAyA uSaso vyuSTau // 11 // A zyenasya / AyAtam / zyenasya / vegen| nUtanena / asmAn prati / nAsatyau ! shito| * bolunggm| PP. 11. dvitIyArthe caturthI ... zobhanamava1. indreNa is redundent | ___starpaNaM pAlanaM vA Sk. 2. indreNa yuvAbhyAM gamitaM dattamityarthaH Sy. 12. dhanaM yAcamAnA vayaM stotAraH Sy. indramiva gantAraM zatrUn prati Sk. 13. svAM M. 14. dhavatA P. 3. hi gtau| zauryApa ? (va) lepAdaganturapi asmabhyaM ditsitena dhanena tadvatA svena Sk. ___ zatrorahinAmno vA'surasya hantAram Sk. | 15. suSTha prAptavyAya dhanAya sukhAya vA Sy. 4. Omitted by P. and D. suvitAya sugatAya yAgakarmaNe prajAyai 5. atizayena saGgrAmeSvAhvAtAram Sy. | vA'smAkam Sk. 6. aprasaMgRhyam P. 16. V. Madhava ignores nraa| up| udguurnnm| vIryavantamityarthaH Sy. | + asme iti| PP. 7. sahasasya P. 17. zaMsanIyaM gacchato'zvasya Sy. saGgrAmasahasrANAM tanimittabhUtadhana- 18. pratyagreNa ... vegena sahitau Sy. __sahasrANAM vA Sk. yAdRzaH prathamo'zrAntasya zyenasya vega8. dAtAraM vA Sy. stAdRzena vegenetyarthaH Sk. 6. sektAraM yuvAnamityarthaH Sy. retassecana- 16. asmAnityarthaH N. 6. 7. samartha taraNaM balavantaM vetyarthaH Sk. 20. samAnaprItiyuktau Sy. 10. yo sujAtau sujanmAnau tau yuvAm Sk. I sajoSAH... samprIyamANAvityarthaH Sk. For Private and Personal Use Only Page #695 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 640 I.119.2. ] [ 1.8.20. yayAmi / hi / vAm / azvinI ! dattahaviSkaH / nityAyAH / uSasaH / vyucchane / _I.19. zrA vAM rathaM purumAyaM manojuvaM jIrAzvaM yajJiyaM jIvasai huve / sahasraketuM vaninaM zatadvasu zruSTIvAnaM varivodhAma'bhi prayaH // 1 // A vAM ratham / yuvayoH / ratham / bahuprakAranirmANam / manovegam / kSiprAzvam / yajJAhem / jIvanAyAham / ahamAhuve / anekaketumAlAkRtAnekakSudraketum / bhajanavantam / bahudhanam / kSipravantaM kSiprameva stotRRNAmabhigantAram / dhanasya dAtAram / havirlakSaNamannam / prati / UrdhvA dhItiH pratya'sya' prayAmanyAyi zasmantsamayanta A dishH| khadAmi dharma prati yantyUtaya A vAmUrjAnI rathamazvinAruhat // 2 // UrdhvA dhiitiH| bhavatorasya rthsy| gmne| madIyA vAk / UrdhvA / 13 . . 18 1. P. and D. repeat hayAmi 12. AhUto mAM jIvayiSyatItyevamarthami2. hirhetau| hi yasmAdevaM tasmAdAyAta- tyarthaH Sk. mityarthaH Sy. 3. 0viskaH P. 13. 0vA M. yuvAbhyAM dAtavyena haviSA yuktaH Sy. | 14. anekdhvjm| sahatrasya dhanasya keta4. nityo ya P. kAlAtmakatayA yitAraM jJApayitAraM vA Sy. nityAyAH Sy. 5. 0se M. sahasrapatAkam Sk. 6. vivAsanasamaye Sy. 15. sambhajanavantam is suggested for uSasa udayavelAyAmityarthaH Sk. bhjnvntm| 7. Ms. D. puts the figure // 11 // vanamityudakanAma / tadvantam Sy. vanama here to indicate the end of dakam / tdvntm| sambhajanavantaM vA Sk. one hundred and eighteenth 16. kSipraM sambhajamAnam / yadvA sukhavantam Sy. hymn. No such number is | 17. abhilakSya Sy. given in P. and M. | + prati / asyu| pradhyAmani / aaayi| shtt'v'sum| shrussttii'vaanm| varivaH / 'dhAm / PP. zasman / sm| aynte| PP. 8. yuvyoH| rthm| omitted by | 18. 0syAga0 P. D. ___P. and D. | 16. asmadIyA buddhiH Sy. dhItiH stutyeSu 6. ni. D. bahuvidhAzcaryam, dhIyamAnatvAt stutirucyate Sk. bahuvidhakarmANaM vA Sy. bahuprajam Sk. | 20. unmukhA Sy. UrdhvatvenAtra vyApArAbhi10. mana iva zIghraM gacchantam Sy. mukhyaM lkssyte| stutezca vyApAro 11. yajJeSvAhAtumarham Sy. yuvAbhyAM smbndhH| tadabhimukhI Sk. For Private and Personal Use Only Page #696 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 1.8.20.3. ] [ 1.119.3. 8 8 10 pratyadhAyyantarikSe nihitetyarthastathA gate sati mayA / zaMsane kriyamANe / sarvA dizastacchravaNArtham / saGgatA aasNsttraahmaashvinm| dharmAkhyaM haviH / stotraiH svdyaami| marutazca tacchravaNArtham / prtiynti| tamimaM bhavatoH / ratham / UrjAnI nAma sUryasya duhitA / purA''rUDhavatI / 14 yajamAnAH / saM' yanmi'thaH pa'spRdhA'nAso' agma'ta' zu'bhe ma'khA ami'tA jA'yavo' rathe' / yu'voraha' prava'Ne caikate' ratho' yada'zvinA' vaha'thaH sUramA vara'm // 3 // 641 16 saM ynmithH| yadA / kalyANe / yuddhe / parasparaM spardhamAnA dAtAraH / bahavo yajJazIlA yuddhAye / 33 23 24 jayazIlAH / mithaH / smgmt| tadAnIM yuvayoH / eva / rathaH / 1. pratizabdo'tra dhAtvarthAnuvAdI / dadhAtirdhAraNArthaH / dhAryate / stotRbhiH kriyata ityarthaH Sk. 2. 0 dhAryanta 0 M. pratyasthAyi Sy. 3. pra ityeSa A ityetasya sthAne / Agamane sati / Agate'smin ratha ityarthaH Sk. 4. za0 P. stavane Sy. 5. zasmaJzAsanam / caturthyAzcAtra luk / AjJAyai ca Sk. Acharya Shri Kailassagarsuri Gyanmandir 6. tadanantaraM dizo veSTavyAH stutayo'pi samayante 'zvibhyAM saGgacchante Sy. 7. sarvA AjJAzca pratigrahItuM sarvata AgacchantItyarthaH Sk. 8. ghamaM mahAvIrasthaM yadvA kSaraNazIlAjyAdikaM haviH... svAdUkaromi Sy. dharmamiti yajJanAma / ... yajJam Sk. 6. dharmAkhyaM haviH stotra : missing M. yajJasya cAsvadanAsambhavAt svadiH karotyarthaH / karomi Sk. ityarthaH Sk. 11. prati / karmapravacanIyo'yam / .. prati Sk. 45 yuvA 12. UrjAni P. UrjAdI M. annavatI Sk. 13. Ajau jitA satI Sk. 14. V. Madhava ignores A 15. saMyAnmathaH P. saMyamIthaM D. 16. P. and D. add yat before yavA / 17. zubhe zobhanAya dhanAya Sy. zubha udakArtham Sk. 18. spardhamAnA iva / yuSmadIyA azvAH samagmata rathe yuktAssanto meghaM prati samyaggacchanti Sk. 16. vahavaH P. athavA balenAparimitAH / mahAbalA ityarthaH Sk. 20. yajJasya yuSmadAnayanena vRSTidvAreNa vA kartAraH Sk. 10. avitAro rakSakA Rtvijazca pratiyanti / dharmaM prati gacchanti saMskArArtham Sy. UtayastarpaNAni / somena yuvAM tapyeya 23. mayaH P. tha M. 21. yajazIlA M. 22. athavA yad raNe, iti samAnAdhikaraNe / mithaH paspRdhAnAsa ityAdibhirapi yoddhAra ucyante nAzvAH / yasmin saGgrAme parasparataH spardhamAnA yoddhAraH saGgacchante / zubhe zobhArtham / jayArthamityarthaH / makhA amitA jAyavazca Sk. 24. 0gmatan D. 25. prakarSeNa sambhajanIye bhUtale Sy. nimne deze Sk. For Private and Personal Use Only Page #697 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 642 I.II9.5.] 642 [ 1.6.20.5. dRzyate / yt| yuvAmazvinAvabhItau / variSTham / suvIryaM ca tam / Avahathastatra ratham / yuvaM bhujyaM bharamANaM vibhigataM khayuktibhirnivahantA pitRbhya A / yAsiSTaM vartivRSaNA vijenyaM divodAsAya mahiM ceti vAmaH // 4 // yuvaM bhujyum / yuvAm / bhujyum / samudramadhye hriyamANam / azvaiH / svayameva yujyamAnaiH / samudre gatam / samudramadhyAt pitRRNAM darzanArtham / tIra AnivahantAvAgatau ca / vartikeNa gRhItam / vijetavyaM vRkaat| divodAsaviSaye ca / mahat / jJAyate / yuvayoH / paalnm| yuvorazvinA vapuSe yuvAyujaM rathaM vANI yematurasya zadhya'm / A vA patitvaM sakhyAya jagmuSI yoSAvRNIta jenyA yuvAM patI // 5 // yuvorazvinA / yuvayoH / azvinI ! zobhArtham / yuvAbhyAM yuktam / ratham / zabdakAriNyo 1. jnyaayte| deveSu madhye yuvAmeva rakSaNArtha prcytihetoH| prajAsantAnAderavicche zIghraM rathenAgacchatha ityarthaH Sy. dArthamityarthaH Sk. jnyaayte| lakSyata ityrthH| ko'sau? | 11. tira A0 P. D. M. ucyte| rthH| kimapekSaM punaretadrathasya | 12. tumasya gahaM prati Sy. nimnadezavatitvam ? ucyte| azvA- vatirvartanyA mArgeNa Sk. pekSam / azvA hyuccAH , ratho niicH| tena | 13. vati va0 P. vatiya D. satebhyo nimndeshvrtii| uccatvAdazvAnAM 14. Omitted by D. vijenyamiti tebhyo nIco ratho dRzyata ityarthaH Sk. / dUrasthaM bruvte| dUre vartamAnam Sy. 2. yad-yena rathena Sy. yavA Sk. / vijetR zatrUNAm Sk. 15. dive. M. 3. 0vAvazvinAvabhitau P. | 16. maha P. 17. jAya0 M. 4. varaNIyaM dhanam Sk. jJAyate lokaH prakAzamityarthaH Sk. 5. stotAraM prati Sy. sUririti stotnaam| 18. zambarahananarUpam Sy. zambaravadhe Sk. ___ aakaarHprtiitysyaarthe| stotAraMprati Sk. | 16. V. Madhava ignores vRSaNA 6. bhriyamANam Sy. bhrtimrsnaarthH| * vANI iti| PP. + patI iti| PP. __asyamAnaM matsyairmakaraMzca Sk. 20. yuvyoH| azvinau ! omitted by 7. nauvizeSaiH Sy. pakSisadRzaH zIghrarazvaH P. and D. nAH M. _Sk. 8. sayave yajya0 P. 6. samudre | 21. zobhanAtthaM P. nimagnam Sy. samudre nimagnamityarthaH Sk. 22. yuvayoreva yogyamityarthaH Sk. 10. 'AG mryaadaayaam|' yatra pitarastugrA- | 23. vananIyau prazasyAvazvau Sy. daya Asate tAvatparyantamityarthaH Sy. vaannii| apaThitamapIdamiha dyaavaapRthiviipitnnaamrthaay| pitRNAmasya svargAda- nAmadheyam / yAvApRthivyau Sk. For Private and Personal Use Only Page #698 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 1.8.21.1. ] [ 1.119.6. vaDave / gacchataH / asya / zardhena prAptavyaM kASThamityarthaH / yuvayoH / ptitvm| yuvAbhyAM sakhyasiddhyartham / jagmuSI / sUryasya duhitA / avRnniit| yuvaam| patI / svayaMvare jetArau ! 643 yu'va' ra'maM pari'SUteruruSyatho hi'mena' gha'rmaM pari'tata'matra'ye / yu'vaM za'yopa'va'saM pi'pyathurgavi' pra dI'rgheNa' vanda'na'stA'ryAyu'SA // 6 // 25 uttAritaH / yuvaM rebhm| yuvAm / rebham / udakena pariSkRtam / tato rakSitavantau / tathA srvtstptm| 1 16 agnim / atraye / zItena vRSTayudakena zamitavantau / yuvAm / zaMyoRSeH / gavi / payolakSaNameva 22 23 21 11 smnnm| aapyaayitvntau| kUpe patito vandanaH / dIrgheNa / AyuSA dattena kUpAd yuvAbhyAm / 1. 0 veva P. beva D. 2. sarvebhyo devebhyaH pUrvaM prApayAmAsatuH Sy. yamu bandhane / suvarNena baddhavatyau Sk. 3. AjidhAvanasamaye'sya rathasya yacchadhyaM prApyamAdityAkhyamavadhibhUtaM lakSyam Sy. zarSa iti balanAma / zardha eva zardhyam / balaM ca baddhavatyau / balavantaM cainaM kRtavatyAvityarthaH Sk. 4. kASThamivAtyarthaM P. 5. patitvam / caturthyarthe dvitIyA / patitvAya / sakhyAya ca / etau me patI ca sakhAyau ca * syAtAmityevamarthamityarthaH Sk. Acharya Shri Kailassagarsuri Gyanmandir 6. dvAbhyAM P. 7. dhya0 P. D. 8. Ajau jitA yuvAM pratyAgatA satItyarthaH Sk. 6. sutA D. 10. 0NItA yuvAtI P. 11. V. Madhava ignores A * pari''steH / u'ruSya'ya'H / PP. + tAra AyuSA / PP. 12. RSim Sy. 13. paritaH prerakAvupadravAt kUpapatanA dvA Sy. pariSUteH / dhU preraNe / asurasvake sarvataH preraNAt / nimajjanAdityarthaH Sk. 14. 0ta P. D. 15. 0tastatam P. 0taH tatam D. stam M. 16. asuraiH pIDArtha prakSiptaM dIpyamAnaM tuSAgnim Sy. agnikUTam Sk. 17. zItenodakena / ... yadvA haviSAmatraye bhakSayitre'gnaye paritaptaM sUryakiraNaiH santaptaM dharmam / aharnAmaitat / aharhimena Tyu haviH sampAdakavrIhyAdyutpattyarthamavArayethAm Sy. 18. zayo0 M. P. zeyo D. zayoH, etatsaJjJasya RSeH Sy. zayo rAjJaH Sk. 16. nivRttaprasavAyAM dhenau Sy. 20. avasaM pathyodanamucyate / payolakSaNaM pathyodanam Sk. 21. avasannam M. avasaM rakSakaM payaH Sy. 22. patitata: D. 23. vandana P. 24. 0NavAyu0 D. 25. pravardhitaH / prapUrvastiratirvardhanArtha : Sy. pravardhitaH Sk. For Private and Personal Use Only Page #699 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir I.119.8. ] 644 [ 1.8.21.3. yuvaM vandanaM nirRtaM jara'NyayA rathaM na dasrA karaNA saminvathaH / kSetrAdA vipraM janatho vipanyayA pra vAmatra vidhute daMsanA bhuvat // 7 // yuvaM vndnm| yuvam / vandanam / nirgatam / jarayA yuvatvAt punarapi jIrNam / ratham / iva / darzanIyau ! cakSurAdibhiH / sampUritavantau / tasya RSeH putramicchato bhAryAyAH putram / medhAvinam / Ajanatho yauvanapradAnena / tasya stutyA prItau / yuvayoH / karma / paricarate vandanAya / asmiabhyudaye / prAbhavat / agacchatuM kRpamANaM parAvarti pituH svasya tyaja'sA nibodhitam / svarvatIrita UtIyuvoraha citrA abhIkai abhavabhiSTayaH // 8 // agacchatam / agacchatam / stuvantam / dUre sthitam / pituH / AtmIyasya / tyAgena / nibA 15 1. yuvAm Sy. ruvaralakSaNAjjanmasthAnAt Sy. 2. 0na P. kRSTA bhUmiH kssetrmucyte| tataH Sk. 3. niHzeSeNa prAptam Sy. 10. 0tha M. nizcayena gataM praaptm| vyApta- janayathazca Sy. mityarthaH Sk. janitavantau yuvAm Sk. 4. yathA kazcicchilpI jINaM rathaM punara- 11. stutyA garbhasthena vAmadevena stutau pyabhinavaM karoti tadvat Sy. santau Sy. yathA kazcit takSA purANaM rathaM punarnavaM | stutau santAvityarthaH Sk. kuryAt Sk. 12. prvaamtr| pretyupasargazruteryogyakriyA5. vyA M. pdaadhyaahaarH| atyapi prathamArthe 6. karmaNAM kartArau Sy. sptmii| pravRttiyuvayoreSA Sk. karaNA karaNena punaryovanasya Sk. 13. rakSaNAtmakaM karma Sy. 7. pU0 P. pravRttiryuvayoreSA kSetrajananalakSaNA samadhattaM, punaryuvAnamakurutam Sy. ... daMsanA drshniiyaa|... yuvAM muktvA samyagvyAptavantau Sk. nAnyasya kasyacidIdRzI pravRtti8. tasyaH M. rityarthaH Sk. kazcidRSiztabhAryo vRddhazca putrakAmo- 14. rakSituM samartha bhavatu Sy. 'zvinau tussttaav| tasyAzvinAvayo- 15. yuvAM rakSaNArtha gatavantau Sy. nijaM kSetrAt putraM jnyaanyckrturiti| vakSaHpradAnArtha gatavantau yuvAm Sk. tadetavihocyate Sk. 16. dUradeze samudramadhye Sy. 6. kSetrAd aa| AkAraH smuccye| mAtu- | 17. krodhena Sk. For Private and Personal Use Only Page #700 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1.8.21.4. ] [ I.119.9. dhitamUtrAzvam / abhyudayavatyaH / UtayaH / yuvyoH| ev| atra ? ( itaH) bhavanti / citrANi ca / abhyeSaNAni / antike / bhavanti / uta syA vA madhumanmakSikArapunmade somasyauzijo huvanyati / yuvaM dadhIco mana A vivAsatho'thA ziraH prati vAmabhyaM vadat // 6 // uta syA vaam| apic| sA / vAm / mkssikaajaatiH| rsvnmdhu| yAcitavatI yuvayoH / somasya / made sati / auzijazca / vAmAhvayati kakSIvAn / dadhIca RSemadhupradAnArtham / manaH / ArAdhitavantau / tataH / bhavadbhayAM pratihitamasya azvyam / tat ziraH / brahma pratyavadet / 1. pIDitaM bhujyum Sy. kutazcinmakSikAsAdRzyAd dadhIcaH ___ zApajanitenAndhyenAtyantapIDitam Sk. ... ucyte| sA yuvAbhyAM madhuzabdasaMyuktaM 2. jvAzvam M. paraM brahma vyaktamuktavatI Sk. 3. zobhanagamanayuktAH Sy. 14. so made M. somasya pAnena yuvayoH... sarvaiH pricaarkstdvtyH| sahetyarthaH Sk. harSe nimittabhUte sati Sy. 4. yajJAna prati gatayaH Sk. nimitta eSA sptmii| ... prayojanasya 5. ahazabdastu padapUraNaH Sk. cAtra nimittatvena vivkssaa| somajanyo 6. citrAni P. D. citrA M. yo madastadarthamityarthaH Sk. ___ cAyanIyAH Sy. vicitrAH pUjyA vA Sk. 15. yuvaamaashryti| Atmana evAyaM parokSa7. sarvaiH prANibhirabhyeSaNIyAH Sy. rUpeNa prathamapuruSeNa nirdeshH| ahaabhiyAgAzca Sk. muzijaH prapautraH kakSIvAnAhayAmI8. Asanne yaagkaale| ... sarvaiH paricArakaiH tyrthH| athavA uzijaH putra auzijo sahetaH sthAnAdyajJAna pratyAsanne yAgakAle | diirghshrvaaH| sa yuvAmAhUtavAn Sk. yuvAM gcchthH| tatra cAbhIjyethe ityrthH|| 16. 0rtha P. 17. vAM yuvA prti| athavA'bhIka iti saGgrAmanAma / yuvAbhyAmityarthaH Sk. 18. zvyaM M. abhiSTizabdo'pi irgtyrthsy| sarveH tRtIyArthe dvitiiyaa| azvasyAvayavabhUtena svaryoddhabhiH saha gacchatho yuvAM saGgrAme / Sk. 16. zIraHD. sa RSirAzvena gatvA cAbhigacchathaH zatrUnityarthaH Sk. zirasopadiSTavAnityarthaH Sy. * syaa| PP. + huvanyati / PP. tatIyArthe dvitiiyaa| shirsaa|... athavA 6. yasya madhu battavantau sthaH sA Sk. ziro'vyamiti svArtha eva prthmaa| 10. vA D. yuvAm Sy. 11. saraghA | zirasa eva vadanaM prati krtRtvm| madhukAmA Sy. 12. madhumantau Sy. zira uditavaditi Sk. madhusaMyuktam Sk. 13. astIt Sy. 20. madhvAkhyam Sk. 21. pratyapat P. madhu mahyaM dattamityetad vyaktamukta- 22. V. Madhava ignores yuvm| btiityrthH|... athavA makSikAzamnenAtra | vaam| For Private and Personal Use Only Page #701 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir I.120.2. ] 646 [ 1.8.22.2. yuvaM pedavai puruvAramazvinA spRdhA zvetaM tarutAraM duvasyathaH / zaiyairabhidyaM pRtanAsu duSTara cakRtyumindramiva carSaNIsaham // 10 // yuvaM pedve| yuvAm / padave / bahubhirvaraNIyam / azvinau ! zatrUNAm / tArakam / zvetamazvamadattam / vizaraNakuzalaH / saGgrAmeSu / taritumazakyam / abhigatadIptim / saGgrAmeSu punaH punaH prayojyam / indramiva / zatrUNAmabhibhavitAram / I.120. kA rAdhaddhotrAzvinA vAM ko vAM jorSa ubhayoH / kathA vidhAtyAMcetAH // 1 // kA raadht| kiidRshii| vAk / vAm / ArAdhayati / azvinI ! kH| vAM stotA / yuvayoH ubhayoH / paryAptyartha bhavati / kena vA prakAreNa vAm / ajJaH / paricarati / vidvAMcUviduraH pRcchedavidvAna'tthAparo acetAH / nU cinnu marne akrauM // 2 // vidvaaNsaavit| vidvaaNsii| evN| dvArANi / praSTumarhati / avidvAn / ityam / * dustaram / PP. 1. yuvaM D. 14. stutilakSaNA Sy. hotraa| hUyate'sAviti 2. pedunAmne rAje Sy. rAje Sk. hotraa''hutiH| yajJanAma vA hotraashbdH| 3. bahunA varaNIyaM vArayitAraM vA zatrUNAm AhutirijyA vA Sk. Sk. 4. sahanAme spardhamAnAnAma Sv. 15. Ara0 M. prItau karoti / yuvayormAspRdhAM saGgrAmANAm Sk. hAtmyAnurUpA stutinAstItyarthaH Sy. 5. indrAllabdham Sy. 6. zIryanta iti zaryA 16. yuSmadguNAbhijJaH kazcidapi nAstItyarthaH yoddhArastaiH Sy. zaryA iSavastaH Sk. Sy. yajamAnaH stotA vA Sk. 7. ti? (ta0) rtirhnnaarthH|...durhnnm Sk. 17. kiMprakArasya yajamAnasya stoturvA yuvA mubhAvapi prIyethe ityarthaH Sk. 8. abhigacchatadI0 M. dIptamityarthaH Sk. | 18. Omitted by P. 9. sarveSu kAryeSu Sy. 10. idamapi kRnte- 16. yuvayormAhAtmyamajAnazca |...yussmdvissyN rvadhakarmaNo rUpam / atyartha hantAram Sk. paricaraNamapi na kartuM zakyamityarthaH Sy. 11. manuSyANAM zatrubhUtAnAm Sk. 5 vidvaaNsau| it| duH| PP. 12. M. D. puts the figure // 116 // | 20. sarvajJau Sy. yau ... jAnantau Sk. here to indicate the end of | 21. icchabdaH padapUraNaH Sk. one hundred and nineteenth | 22. dvArANi stutiparicaraNayorapAyabhUtAn hymn. No such number is | ___mArgAn Sy. duraH stutebharANi, given in P. and M. upAyA ityarthaH Sk. 23. pacchati sarva + jodhe| PP. + aprcetaaH| PP. stotA Sk. 24. ajAnan Sk. 13. M. adds hotrA after rASat / 25. ityeti satyanAma / satyameva Sk. For Private and Personal Use Only Page #702 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ I.120.4. 1.8.22.4. ] 647 anyH| cetovivrjitH| kSipram / eva / matryeSu / anAkrAntau / tA vidvAMsI havAmahe vA tA nau vidvAMsA manma vocetamadya / prArcaddadhamAno yuvAkuH // 3 // * tA vidvaaNsaa| to| vidvaaNsau| havAmahe / vAm / tau / asmAkam / vidvaaNsau| abhilssitm| vAcA bocetam / adya / stauti / havIMSi dadat / yuSmatkAmaH kakSIvAn / vi pRcchAmi pAkyA ina devAnvaSaTkRtasyAdbhutasya dasrA / pAtaM ca sahyaso yuvaM ca ramyaso naH // 4 // vi pRcchaami| paktavyaprajJo vidvAnahaM bhUtvA / vaSaTkRtasya / mahataH somasya pAnArtham / . . 1. azvibhyAmanyaH Sy. nyUnazaktiH Sk. | 13. arcatiratra zuddho'pi sannanto draSTavyaH / 2. 0tovarji* M. uttamapuruSasya sthAne prthmpurussH| cetasA jJAnena rhitH| tasmAdazvinA- prkrssnnaarcicissaami| stotumicchAveva pacchevityarthaH Sy. mItyarthaH Sk. jJAtumasamarthaH Sk. 14. stutyA saMyojayan vA Sy. 3. nu iti padapUraNaH Sk. 15. Omitted by P. 4. marte manuSye stotari bhaktAnugrAhakatayA | + paakyaa| PP. sani dhatta iti vAkyazeSaH Sy. 16. vakta * P. M. SaSThyarthe'tra sptmii| martyasya manuSyasya paktavyaprajJAn svaparipakvamatInanyAn Sk. 5. zatrubhiH Sy. devAn na pRcchaami| kintu yuvAmeva aakrmitaarau| vazIkartArAvityarthaH Sk. sarvajJau pRcchAmItyarthaH Sy. 6. V. Madhava ignores nu prajJAyAzca yatparipakvatvaM tadazvino* pr| Arcat / PP. revaapdishyte| paripakvaprajJau yuvAm Sk. 7. tA P. 17. viddhAna * P. 18. 0SakR0 P. 8. sarvajJau Sy. vaSaTkAreNAgnau hutasya Sy. 6. tAvAhUtau vidvAMsA abhijJau yuvAm Sy. | 16. AzcaryabhUtasya mahataH sahyaso'tizayena 10. asmabhyam Sy. balavato balotpAdakasya somasya 11. mananIyaM jJAtavyaM stotram Sy. svAMzalakSaNamekadezaM pAtaM ca Sy. mananaM manma stutiH Sk. vaSaTkaraNaM homH|...tRtiiyaarthe cobhayatra 12. bruvANo bhUyAstam Sy. sssstthii| vaSaTkArahatena somena mahatAyayA yuvAmeva stumastA vocetaM kathayata- smdiiyen| sAkAkSatvAttapyatamiti mityAzAsma. Sk. vAkyazeSaH Sk. For Private and Personal Use Only Page #703 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir I.120.6. ] 648 [ 1.1.23.1. n| anyAn devAn / vipRcchAmi / yuvAmeva / madIyaM somaM sahIyAMsam / pibataM kRNutam / ca / asmAn / vegavataH / pra yA ghoSe bhRgavANe na zobhe yayA vAcA yati pajiyo vAm / preSayuna vidvAn // 5 // pra yA ghoss| ghoSo nAma RSistasmin / yA vAk / bhRgau| ca / prakarSaNa / zuzubhe yussmtstutibhuutaa| yayA ca tAdRzyA / vaacaa| pajrakule jAtaH kakSIvAn / adhunaa| vaam| yjti| sa tayA stutyA kakSIvAnidAnIm / prabhavatu / ' zrutaM gAyatraM takavAnasyAhaM ciddhi rirebhauzvinA vAm / aAkSI zubhaspatI dan // 6 // zrutaM gAyatram / AzRNutam / gAyatraM sAma / andhatvAt skhalitaM gacchata RtrAzvasya / sa 14 * 1. vividha stutyupAyAn pRcchAmi Sk. pAjo havirlakSaNamannam / tadvAn pjiyH| 2. sAsaH sahIyaso'tizayenAbhibhavituH / athavA panA anggirsH| teSAmapatyabhUtaH zatrubalAt Sk. pjiyH| ... Atmana evAyaM parokSa3. rakSataM ca Sk. rUpeNa prathamapuruSeNa nirdezaH Sk. 4. atizayena rabhasvinaH prauDhodyamAn Sy. 12. issyurn| iSamannamAtmanaH kAmayamAnazca ___ vegavattarAcca Sk. vidvAn stutyabhijJaH kakSIvAnRSiH 5. V. Madhava ignores dsraa| ca prbhvtu| yuSmadanugrahAt sampUrNakAmo * pr| iss'yuH| PP. bhavatvityarthaH Sy. 6. ghoSAkhyAyAH putra suhastyAkhya Rssau| iSayurna annakAma iva kazcit Sk. ... ghoSA nAma kAcid brahmavAdinI 13. V. Madhava ignores iSayuH / kakSIvataH putrii| atropacArAttadvAcakaM vidvAn prAtipadikaM putre vartate Sy. + aa| akSI iti / shubhH| patI iti / ghoSyamANatvAd ghoSastomaH, tasmin / PP. saptamIzruteH sAkAGkSatvAt sthiteti | 14. a0 P. M. vAkyazeSaH Sk. laDarthe lott| zRNuthaH Sk. 7. vA P. 8. zRgau P. | 15. gAtavyaM gAyatrIyuktaM gAyatrasAmnA SaSThayarthe ca sptmii| bhRgoriva Sk. niSpAdyaM vA stotram Sy. 6. zobhate Sk. gIyate'neneti gAyatraM stotram Sk. 10. sApi zobhata ityarthaH Sy. 16. upagacchatasstotuH Sk. 11. yana. P. M. 17. RcAsya M. For Private and Personal Use Only Page #704 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 646 1.1.23.3. ] [ I.120.8. yhm| ive / vAm / azvinau ! tuSTAva / akssii| AdadAno bhavadbhayAm / zubhaH / patI ! yuvaM hyAsta maho ranyurva vA yanniratasitam / . tA nau vasU sugopA syAtaM pAtaM no vRkodaghAyoH // 7 // yuvaM hyAstam / yuvam / hiN| Astam / ADhayasya mahato dhanasya / daataarii| yuvAm / eva / yadi knycn| niratataMsataM tasirupakSayakarmA ''yaM daridraM ca puruSaM kurutaH / tau| naH / vAsayitArau ! sugoptArau / bhavatam / rakSataM ca / asmAn / stanAt / aghmicchtH| mA kasmai dhAtamabhya'ma'triNe no mAkutrA no gRhebhyo dhenavau guH / stanAbhujo azizvIH // 8 // mA ksm| mA / asmAn / kasmai cit / maitrIvajitAya / abhidattam / mA ca / asmadgRhebhyaH / dhenavaH / aprajJAte deshe| agaman / stanaM vatsAn bhojayantyaH stanaismiAn rakSantyaH / 1. hizabvastu padapUraNaH Sk. 2. ahaMcida- stamupakSayatha ityarthaH Sk. hamapi Sk. 3. stutavAn staumi vA Sk. | 13. prazasyau vasumantau vA Sk. 4. akSiNI Sk. 5. bhUtakAle'tra zatapratyayo | 14. rakSaNaM M. 15. prANivizeSAt Sk. drssttvyH| vyatyayena caikavacanam / maryAdayA 16. pApaphalamasmAkamicchataH Sy. dattavantau yuvAmRJAzvAya Sk. bhakSayitumicchata ityrthH| athavA ... 6. zobhanasya karmaNaH pAlayitArau jalasya __ vRkazabda AdAtRvacanaH / AdAtuzcorAdeH vA svaaminau| ... tasmAiva mahyamapya- pApakAmAt Sk. bhimataphalaM prayacchatamiti bhAvaH Sy. + dhAtam / abhi| amitrinne| nH| maa| vRSTilakSaNasyodakasyApi patI Sk. * yat / niH' atisatam / PP. akutr| PP. stn'bhujH| PP. 17. no'smAkam Sk. + vRkAt / aghyoH| PP. 18. Abhimukhyena mA sthApayatam Sy. 7. yuvAm Sy. yau yuvAm Sk. 8. hizabdastu padapUraNaH Sk. kim ? dvitIye pAde dhenUnAmupAdAnAtta9. AndhyamA * P. sAnidhyAd dhenUrvA dhanaM vA Sk. laDarthe cAtra lng| bhavathaH Sk. 16. duhyante yA gAvastAH Sk. 10. vA yt| vaashbdshcshmdsyaarthe| yaccha- 20. asmAbhiragamye pradeze Sy. yanna jJAyate kintaditi tadakiM corsthaanm| ttraakutr| vastu khalu puNdvitiiyaavibhktikH| yau ca yuvAm Sk. 11. kiM ajJeye caurasthAna ityarthaH Sk. M. 21. Omitted by M. 12. dhanAni nirgmytm| rakSako vinAza 22. Omitted by P. and D. kAvapi yuvAmevetyarthaH Sy. gacchantu Sy. caurairmApahariSatetyarthaH Sk. atyrthmupkssythaaH| yasmai deyaM tasmai ca | 23. ma stena M. dhanaM battaM ya upakSayi ? (kSe)tavya- stanairvatsAn manuSyAMzca pAlayantyaH Sy. 46 For Private and Personal Use Only Page #705 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir I.120.II. ] 650 [1.8.23.6. zizuvajitA vatsAnapahAya maagmynniti| duhIyanmitrardhitaye yuvAku rAye ce no mimItaM vAjavatyai / iSe ca no mimItaM dhenumatyai // 6 // duhiiyn| yuSmatkAmAH / mitradhAraNArtha kAmAt / yuvA duhiiyn| tathA sati dhanAya / balavate / asmaan| kurutam / tathA dhenuyuktAya ca / annAya / kurutamiti / azvinaurasanaM rathemanazvaM vAjinIvatoH / tenAhaM bhUri cAkana // 10 // ashvinorsnm| azvinoH / abhajam / ratham / azvarahitam / annvtoH| ten| ahm| 1. 14 bahu / kaamye| ayaM samaha mA tanahyAte janA~ anu / somapeya sukho rathaH // 11 // ayaM smh| ayaM tvm| stutiyukta ! ratha ! maa| vistIrNa kuru| so 1. zizunA vatsena virahitA'smadIye | 10. ahaM stotA Sy. stutavAnityarthaH Sk. gRhe'zayAnA vA satyaH Sy. 11. vAjo'nnaM balaM vaa| tadvatkriyAvatoH Sy. gRheSu baddhavatsakA ityrthH| yuSmatpra- | rathena Sy. vAjo balam / tadvatI senA sAdeneti zeSaH Sk. vaajinii| annaM vA havirlakSaNaM vaajm| 2. mAgamanniti is suggested. tdvtii| straahiinaadiyaagsnttirvaajinii| 3. yaSTuM kA M. yuSmAn kA0 P. tdvtoH| svArthiko vaiko mtvrthiiyH| stutibhiryAvayitAraH saMyojayitAro vA | balavatorannavatorvA Sk. stotAraH Sy. | 12. stutena hetunA Sk. yuvAku / yu mishrnne| mizraNIyaM pyH|| 13. prabhUtaM zreyaH Sy. 14. yasmAt taM rathaM paanaahmityrthH| yuSmatkAmaM vA yuvaaku|| stutavAMstasmAd bahu yadyadabhipretaM yuvayoryAgayogyamityarthaH Sk. tatsarvamazvinau yAca ityarthaH Sk. 4. mitrdhitye| gheT pAna ityasya dadhAtervA * tanu / UhyAte / PP. dAnArthasyedaM rUpam / mitrANAM pAnArtha mitrebhyo vA dAnArtham Sk.. + su'khaH / PP. 15. purovartI Sy. 5. yuSmatsakAzAddhanAni duhanti prApnuvanti / 16. dhanena sahita Sy. maha utsavaH pUjA vaa| ____Sy. duhyatAm Sk. sahito mahena samaho nityotsavayuktaH 6. sarvatrAtra dvitIyAthai cturthii| yaJca nos- pUjyo vaa| vyatyayena cAtraikavacanam / he smabhyaM mimiitm| mimItiryAcyA- smhau| nityotsavayuktau pUjyau vA Sk. krmaa| yAcyA'tra tatpUrvakaM dAnaM | 17. mA mAm Sy. 18. piNaM P. lkssyte| dttm| vAjavatyai blvtiim| putrapautradhanAdibhiH samRddhaM kuru / yadvA'yam, balasahitaM dhanaM na kevalamityarthaH Sk. ayamAnaM tvAM prApnuvantaM mAmiti 7. dhenumtiim| dhenubhissahitamannaM na kevala- yojyam Sy. mityarthaH Sk. 8. annaM ca Sk. tnu| laDarthe'yaM loT / prathamapuruSasya 6. asmabhyaM stotRbhyo balayuktaM dhanaM goyu- sthAne mdhympurussH| tnute| sarvakAma ktamannaJca prayacchatamityarthaH Sy. / samRdhyA vistArayatItyarthaH Sk. For Private and Personal Use Only Page #706 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1.8.24.1. ] [ I.I2I.I. 'yamUhyate'zvibhyAm / janeSu / somapeyam / prati / sudvAraH / rathaH / adha svamasya nirvide'bhuJjatazca revataH / ubhA tA bani nshytH||12|| argha svapnasya / bhikSamANaH kakSIvAnalabhamAno dhanaM kadayaM nindati-- adha / svapnasyAhaM rAtrau dRSTasya praatrdRshymaanaarthsy| AzritAnarakSataH kadaryatayA vA'bhuJjAnasya / dhanavataH / ca / nivide| tau| ubhAvapi / kSipram / nazyata iti nirvedH|| I.I2I. kadityA na: pAtraM devayatAM zragiro aGgirasAM turaNyan / pra yadAnaDviza A harmyasyoru kraMsate adhvare yj'trH||1|| kaditthA nn| devAnicchatAm / aGgirasAmasmAkam / itthaM prvRttaaH| stutiiH| indraH / 1. azvibhyAM nIyate, ato'zvibhyAM yaddI- __c| bhoktuM caasmrthmityrthH| kam ? yate, tatsarva ratha eva dadAtIti rathaM sAmarthyAjjATharAgnim / ... sati bhojye sambodhya prArthanA Sy. prApyate Sk. yA bhojana? (nA)zaktistAM cetyarthaH Sk. 2. stotRjaneSu Sy. manuSyAJchatrubhUtAn | 10. nirvedayAmi nissattAM kromi| nAza prati Sk. 3. somapAnam Sy. yAmItyarthaH Sk. 4. zobhanAvakAzaH, sukhaheturvA Sy. 11. azvinoH prasAdena matto nazyatAm Sk. 5. adhaH M. 6. idAnIM prabhAtasamaye Sy. | 12. svapnadRSTaH padArthaH prAtarnopalabhyate, apazabdo'tra padapUraNa etasmAditya- kadaryasyeva dhanamabhuktamadattaM sat kSiprasyArthe vaa| etasmAt paJcabhiH sUkta- meva nshyti| tadubhayaviSayo nirvedo razvinoH stuteH kAraNAt Sk. mAM bAdhata itya 7. svapnaM prati... niviNNo'smi Sy. 13. Ms.D. puts the figure // 120 // svapnazabdenAtra yaH zayiturduHsvapna here to indicate the end of iSyate sa ucyate ? (0vuHsvapna ucyate sa one hundred and twentieth iSyate) na svpnmaatrm| dvitIyArthe ca hymn. No such number sssstthii| duHsvapnam Sk. is given in P. and M. 8. alabhamAno vizatmatvijaH prakarSeNa vyA-- * kt| itthaa| nn| PP. pnoti tato smAvindraH tasya yajJe gaMtuM | + yt| AnaT / vishH| PP. vistIrNamavakAzaM kramayeta yajJeSu ya 14. naH M. 15. devaM dyotamAnaM dAnAdirAtrau P. guNayuktaM vendramAtmana icchatAm Sy. 6. parAnarakSataH ... dhanavatazca puruSasya, | 16. aGgiraso'patyabhUtAnAm Sk. evambhUtaM puruSaM pratyapi niviNNo'smi Sy. | 17. itthA satyam Sk. iyamapi vitIyArtha eva sssstthii| abhuJjAnaM | 18. pravRddhAH M. 16. 0tiri0 P. D. For Private and Personal Use Only Page #707 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra no I.121.2. ] [ 1.8.24.2. 2 kadA / zRNoti / AzritAn vA tAn nRn / kSiprakArI / yadA / kAmAnAmAharaNazIlasyendrasya 1 EUR 10 kAzam / kramate / yajJeSu yaSTavyaH / www.kobatirth.org C yajamAnaH / viza RtvijaH / prakarSeNa / vyApnoti / tato'sAvindrastasya yajJe gantum / vistIrNamava 652 stambhaddha dyA' sadha'ruNaM pruSAyaha'bhurvAjA'ya' dravi'Na' naro' goH / anu' sva'jAM ma'hi'Saya'tata' vrAM menA'mazva'sya' pari' mA'taraM' goH // 2 // 1. zRNuyAt Sk. 2. nRn pAtA nRNAM stuternetRRNAM puruSANAM rakSaNazIla: Sy. SaSThyarthess ca dvitIyA / manuSyANAmasmAkaM svabhUtaM pAtra gRhacamasAdi Sk. 3. Omitted by D. 4. gorUpadhanaM prerayan Sy. 12 13 14 15 stambhauddha dyAm / dyAm / tastambha / udakam / ca / saH / varSArthaM razmibhirdahati / mahAn / haviSa indravat stoturbhavati / netA / gorudakasya razmervA / svajAtAm / uSasam / 18 1. 17 16 20 21 22 mahAn / 6. 0no'pi M. 7. vizatmatvijaH P. 8. tato tato D. 6. karoterayam / . . . karoti / Acharya Shri Kailassagarsuri Gyanmandir tvaramANa indraH / pibediti vAkyazeSaH Sk. 5. yadA sa indro harmyasya haryopalakSitena gRheNa yuktasya yajamAnasya sambandhino viza RtviglakSaNAn manuSyAn...Abhimukhyena prApnoti / tadAnIm ... asmadIye yajJe ... yaSTavyaH sannuru bahulaM kaMsate kramate svayamevotsahata ityarthaH Sy. hartuH zatrudhanAnAm / athavA harmyamiti gRhanAma / saptamyarthe'tra SaSThI / adhvare, ityetena cAsya sambandhaH / yajJagRhe yo'dhvarastasmin Sk. . *meva karoterarthe / kAmatIndraH / punaH punaH gacchatItyarthaH Sk. 10. V. Madhava ignores A 11. stabhaddhi P. 12. taistairupakAraiH pratibaddhavAn Sk. 13. sarvasya dhArakaM vRSTyudakam Sy. 14. pruSNAti siJcati pravarSatItyarthaH Sy. kSArayati meghAn ? (t) Sk. 15. sUryAtmanA, uru vistIrNaM bhAsamAnaH Sy. RbhuH / medhAvinAmaitat / medhAvI Sk. 16. annArthaM balArthaM vA Sy. atrAya satyalakSaNAya Sk. 17. 0Sendra0 P. D. 18. naikA M. manuSyAkAraH Sk. 16. paNibhirapahRtasya gosamUhasya vajrasya, udakasya kiraNasamUhasya vA Sy. mAdhyamikAyA vAcaH Sk. 20. svata eva prajApateryA jAtA sA svajA / tAm Sk. 21. vRNoti tamasA sarvamAcchAdayatIti vrA rAtriH / yadvA / prakAzena vRNotIti vrA uSAH Sy. vAM varaNIyAM menAM striyam / bhAryA - mityarthaH Sk. 22. mahAn sUryarUpI indraH Sy. indraH Sk. For Private and Personal Use Only Page #708 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 653 1.8.24.3. ] [ I.121.3. anupshyti| vratyuSonAma shaakpuunniptthitm| ashvsy| nirmAtrI janayitrImuSasaM striyam / razme / mAtaram / paryakarot / nakSuddhavamaruNIH pUyaM rAT turo vizAmaGgirasAmanu brUn / takSadvajaM niyutaM tastambhyAM catuSpade naryAya dvipArdai // 3 // nabhaddhavam / upasaH / rAjA / yad mukhyam / stotram / vyApnoti / kSipaH / aGgirasAm / vizAM svabhUtam / divaseSu / karoti ca / vacam / nitarAM pRthagbhAvayitAram / tathA manuSyahitAya / gavAdikAya / dyAmupari / astabhnAt / dvipade ca yathAsukhaM sthAtum / 1. anu pazcAt pazyati prakAzate / svayaM uSasyuditamAtrAyAmityarthaH Sk. prauDhaprakAzo'pi svagatyA niSpAditAyA 6. ya P. rAtraruSasazca pazcAdudetItyarthaH Sy. 10. pUrvarRSibhiH prayuktam Sy. AnupUryeNa sarvataH pazyati / jAnAtItyarthaH / 11. idAnImasmAbhiH kriyamANamAhvAnam Sy. Sk. 2. pretyu0 P. pratyu0 M. AhvAnaM prati Sk. 3. 0pUraNi * P. 12. zRNotu Sy. gacchatIndraH Sk. 4. api cedamaparamAzcarya yadayamazvasya 13. dhanasya prerayitA Sy. ... striyaM vaDavAM gormAtaraM jnniim| turvitA vA zatrUNAm Sk. prirvpriitye| viparItamakarot / kadA- 14. RSINAM stotaNAm Sy. cidindro lIlayA'zvAyAM gAmutpAda- aGgirasAmRSINAM tadapatyabhUtAnAM vA'yAmAsa Sy. smAkam Sk. azU vyAptau / vyAptuH prajApateH Sk. 15. anudivasam Sy. 5. goH| 'gantRtvAdindro'tra gaurucyte| anuzabdo'tra ... vIpsAyAM karmapravaca Atmana evetyarthaH / athavA vA,iti rAtri- niiyH| . . . ahAnyahAnItyarthaH Sk. naam| ... svajA cAsau svayameva jAya- 16. zuddho'pi sopasargo drssttvyH| saMskaromAnatvAt / svayaM janayitrIM? (janitrI) | ti Sk. mahAnindro jAnAti rAtri nAma striya- | 17. hantavyena saha nitarAM yuktam Sy. mazvasya maatrm| azvagrahaNamatro- __prakarSaNa zatrubhiH sahAtmano mishryitaaplkssnnaarthm| azvAdeH praannimaatrsy| ram / zatruzarIreSu praveSTAramityarthaH Sk. samyagAhArapariNAmAdikaraNena mAtRbhUtAM | 18. nareSu bhavaM nrym| manuSyeSu bhavaM yacca goruSasazca Sk. catuSpAd yacca dvipAttasya sarvasyA6. V. Madhava ignores draviNam rthAya Sk. 7. aruNavarNA ArocamAnA voSasaH Sy. 16. abhnAt M. yathA'dho na patati tathA'yadA ... aruNavaruNoSAH Sk. karodityarthaH Sy. 8. rAja M. rAjayan prakAzayan Sy. I atyartha stabhnAti taistarupAyaiH Sk. rAT / aalyaatmett|... rAjate vIpyate / 20. vipa0 M. For Private and Personal Use Only Page #709 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 654 [1.8.24.5. I.121.5. ] asya made kharya dA RtAyApovRtamusriyANAmanIkam / yaddha pasarge trikukunnivartudapa druho mAnuSasya duroM vaH // 4 // asya mde| asya sAnnAyyasya / made / svakaraNakuzalaM zabdAyante hi gAvo vatsadarzane svaryam / daaH| parivRtam / gavAm / anIkam / yadi / hi| mAnuSasyodyoge / yuddhpraarmbh| viSvabhijanavidyAzauryeSu triSu vA lokeSUcchita indraH / nivartate / tato'smai drogdhaNi / dvArANi / apavRNoti / tubhyaM payo yatpitag2avanItAM rAdhaH suretasturaNe bharaNyU / zuci yattu rekNa Aryajanta sabardaghAyAH paya usriyAyAH // 5 // tubhyaM pyH| tvadarthamAtmIyam / sAram / yadA / dyAvApRthivI / nayataH / zobhanavarSAdireta * trikp| nivrtt| ap| Pp. | 13. tadAnIM saH... drogdhuH... manoH samba+ variti vH| PP. dhino'surasya paNeH sambandhIni ... 1. somasya pAnena made harSe sati Sy. dvArANi gavAmanirgamanAya pihitAni ... somasya Sk. 2. made prApta etena | apavaNotyudghATayati Sy. somena mattassannityarthaH Sk. | 14. degdha0 P. dogdha0 D. dogdhrINi M. 3. svarakaraNa is suggested. drogdhurmeghsy| kasya drogdhuH? ucyte| 4. RtAya yajJArtha ... stutyam Sy. mAnuSasya manuSyajAtasya srvsy| megho zabdakAri Sk. 5. aGgirobhyo hyadakaM nirundhana sarva manuSyajAtaM drogdhi dattavAnasi Sy. vyatyayenAtra mdhymH| Sk. 15. udakanirgamanadvArANi Sk. 16. V. Madhava ignores RtAya yaSTra dadAtIndraH Sk. 6. paNibhirguhAsu nigUDham Sy. ghttitm| sva- | + bhuraNyU iti| PP. aa| ayjnt| PP. goSThe dvAraM nirudhya sthApitamityarthaH Sk. 17. sAMnAgyalakSaNaM haviH Sy. udakam / 7. saGgham Sy. samUham Sk. tvaM varSasItyevamayaM tadudakamityarthaH Sk. 8. yavA khalu Sy. yadA Sk. 18. utpAdayantyau dyAvApRthivyau Sy. 6. hazabdastu padapUraNaH Sk. 16. goSvanayatAM nyadhiSAtAmityarthaH Sy. 10. prakarSeNa sRjyante vimucyante'sminniSava AdityaM prati niitvtyau| yacca dyAvAiti prasargaH Sy. prsrge| prasRjyate ya- pRthivIbhyAmAhRtya razmayo nItavantasmin sa prasargo dAnakAlaH / tasmin Sk. staddhetutvapratipattyA dyAvApRthivyAveva 11. 0yAM zau0 P. D. trikakup / trINi, nItavatyAvityucyate Sk. abhijanaM zaurya yazazca, kakubhaH sadRzAni | 20. kRtsnajagadutpAdanazaktamityarthaH Sy. samucchtiAni yasya sa trikakup Sk. shobhnmudkm| paya ityanena codakatva12. yaSTAraM prati nivrtte| dAnArtha yaSTu- muktam / sureta ityanena tu tasya zobhanarabhimukho bhavatItyarthaH Sk. tvamucyata iti nAsti paunaruktyam Sk. For Private and Personal Use Only Page #710 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1.8.25.1. ] 655 [ I.121.6. skam / dhnm| kSiprakAriNe tubhyam / bharaNazIle / yadA ca / tad goSu payorUpeNa pariNataM yajamAnA amRtdughaayaaH| usriyAyA goH / payolakSaNam / zuci / dhanaM tdaa| Ayajanta prAyacchannasya sAnnAyyasya mada iti / adha pra jajJe taraNirmamattu pra rocya'syA uSaso na suurH| indubhirASTa sveduhavyaiH suveNaM sazcaraNAmi dhAmaM // 6 // adha prjjnye| atha / prAdurabhUt / sa taraNiH / asmAn mamat / so'syAH / upasaH / saryaH / iva tejasA / prakarSeNa / dIpyate / somaH / yaiH / pItaH / svabhUtasamiddhahavyaiH skhibhiryjmaanaiH| graha 1. 0retastaddhanaM P. pUrvayA sambandhaH Sy. rAdhakaM samRddhikaram Sy. 9. V. Madhava ignores te dhanabhUtaM sarvasya Sk. * sv'iduhvyH| PP. 2. turvitre vA zatrUNAm Sk. + jrnnaa| abhi| PP. 3. kRtsnaM jagatpoSayantyau Sy. 10. idAnImayamindraH Sy. kSipre Sk. ___adhazabdo'tra padapUraNaH Sk. 4. kSIrasya dogdhyAH Sy. 11. yo vRtravadhAdiSu prajajJe taraNiryazasA 5. vayo* P. ___ zauryeNa ca parivRddho'bhUt Sk. ___ tadapi tubhyaM tava pAnArthamityarthaH Sk. | 12. saM D. 6. dhanavadatipriyam / yadvA'tiraktaM | 13. zatrUNAM tArakaH Sy. pravRddham Sy. 14. 0NiyasmAn M. 7. 0ntaM P. Ayacchanta M. 15. mamartu P. mAdayatu Sy. kRtavanta ityrthH| ke? sAmarthyAt yazca prakarSaNAmAdyad athavA tacchaprajApatiprabhRtayaH sarve devaaH|...ath- bdamadhyAhRtya svArtha evAyaM yojyo loTavaivamanyathA'syA Rco'rthyojnaa| prtyyH| mamattu tRpyatviti Sk. tubhyaM paya ityatra ddhyucyte| pitarAvapi | 16. sosau M. sveSAmapatyAnAM pitRtvAt pAlayitRtvA- 17. yathAyamasyA uSasaH sambandhI suurystdvt| dvA dampatI yjmaanau| anItAmityapi sUryasyoSasaH putratvena sambandhaH Sk. laDarthe laG / darzapUrNamAsayoryaddadhi | 18. pIta P. D. M. yajamAnau vedi prati nayatastattavArthAya / Azita aasiit| tAnasmAnmAdayayacca dhanaM puroDAzAkhyaM suretH| zobhanaM | tvityarthaH Sy. devassaha prAptam Sk. praNItAlakSaNaM saMskArakamudakaM yasya | 16. sveduhavyaiH svenduhvyH| nkaarlopttsuretH| yacca te tubhyamAyajanta maryA- shchaandsH| svA induhavyA yeSAM te dayA dadatyavi? (tyutvi)jaH paya utri- svenduhvyaaH| svaiH somairdevAnAM yssttaarH| yAyAH svabhUtaM tadapi tavaivArthAya Sk. ke punaste? indrasya skhaayo'nggirsH| 8. tadAnIM ho mAnuSasya dvArANyapavaNotIti | taiH Sk. For Private and Personal Use Only Page #711 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir I.121.7. ] [ 1.8.25.2. camasAdinA suveNa sAdhanena / stutyA sh| AhavanIyAkhye sthAne / sicymaanH| tAn mamattviti / svidhmA yadanadhitirapasyAtsUrau adhvare pari rodhanA goH / yaddha prabhAsa kRtlyA~ anu ghunanarvize pazviSa turAya // 7 // svidhmA ydvndhitiH| yathA pazuvizasanAya tIkSNAM svadhitimapazyan yajJe na pazuM baghnAtyevamanudite tvayi na pravartata iti smudaayaarthH| ____ suSThu dIptA / yadi tiikssnndhaaraa| svdhitiH| pazuvizasanArtha karma kartumicchati / atha prAjJo'dhvaryuH / yajJe / goH| pri| rodhanAya bhavati / ydi| krmyogyessu| divaseSu / tvaM prbhaasi| anasA 1. jaraNA stutizca / yo yairdevaissaha somaM 11. vizasanAkhyam Sk.. pibati stayate cetyrthH| yacchabda- | 12. pazaM vizasatItyarthaH Sk. zruteH sAkAGkSatvAcca taiH svasakhairaGgi | 13. suurH| SaSThayarthe prthmaa| sUryasya samba robhissaha tRpyatviti vAkyazeSaH Sk. dhini| ... udite hyAditye yajJaH kriyata 2. dhAma sthAnaM tejo vA''havanIyAkhyaM ityayaM sUryasya yajJena sambandhaH Sk. prti| AhavanIye hUyamAna ityarthaH Sk. 14. gogrhnnmtroplkssnnaarthm| gavAdeH pazoH 3. stan D. Sk. 4. 0vi0 P. D. M. 15. yUpe niyojanAya ... samartho bhavati Sy. * su'idhmA / yat / vnthitiH| PP. ___ sarvato nirodhii| mArayitrItyarthaH Sk. 5. sidhmA P. D. 16. ye bha0 P. D. M. 6. yadanaditi M. 17. yadA ca Sk. 7. bane chattavye vRkSasamUhe nidhAtavyA | | 18. yAgakarmAni Sk. zastrI Sy. 16. divasAn / yAgadivasAnityarthaH Sk. 8. badhnotye0 P. 20. prabhavAsi P. 6. yadvA / svimA sUryakiraNaH sudiiptaa| bhA diiptaavnytr| iha tu gatyarthaH / yajJaM vanadhitiH / vanamudakamasyAM dhIyata | prati gacchasi Sk. iti vndhitirmNghmaalaa| sA yad 21. anasA zakaTenandhanAdyAharaNAyAraNya yadA'pasyAd apaH pravarSaNalakSaNaM prvishte| yadvA gantavyaM sthalaM prati karma karoti tadAnIM sUraH preraka indro- gantumazaktAya puruSAya pazviSe pazUn dhvare yajJasya nimittabhUte'dhvartavye prerayate turAya tvaramANAya gopAlAya ca hiMsitavye'ntarikSe vartamAnaH san sidhyed abhimatamiti vAkyazeSaH Sy. gorvRSTaghudakasya ... rodhanAnyAvaraNAni agatA vizo yasya so'narvit ? () / ...parito nivArayatIti zeSaH Sy. ko'sau ? yasya mitrAdayo vA manuSyA sunizitetyarthaH Sk. yaSTutvAnnarakaM na gtaaH| paricArakA vA 10. 0ti P. sarveSk. For Private and Personal Use Only Page #712 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 657 1.8.25.4. ] [ I.121.9. yaH kAryeSu vizati / yo vA pazumicchati / kSiprakArI tayoH kAryakaraNAya bhAsi ced yajJe pazuM badhnAtIti / 10 aSTA maho diva Ado harau iha ghumnAsAhamubhi yaudhAna utsam / hariM yattai mandinaM dukSanvRdhe goraMbhasamadribhiyaMtApyam // 8 // aSTA mhH| annvrdhnmudkm| uddishy| meghm| yodhmaanstvm| mhtH| dIptasya somsy| pAtA / so'shyo| yjmaane| paayysi| ydaa| tv| vardhanAya / hritvrnnm| madakaram / praaptvegm| abhiSavagrAvabhiH / duhanti / pAtavyaM somaM vAtApyamityudakanAmeti / tvamAyasaM prati vartayo gordivo azmAnamupainItamRbhyo / kutsAya yatra puruhUta vanvanchuSNamanantaiH pariyAsi vadhaiH // 6 // tvamAyasam / tvam / ayasA nirmitam / preritavAnasi / gantuH zuSNasya vadhArtham / svargAt / 1. ya P. zeSaM somaM pAyaya Sy. harI iti 2. devAn paricarituM yastvarate sa turaH ... | tRtIyArthe prthmaa| haribhyAm Sk. agatamanuSyasya pazukAmasya tvara (mA)- | 12. indrasya tavAtmano vA Sk. Nasya ca yjmaansyaarthaay| yajJamasyA- | 13. hariva0 P... vighnena samApayitumityarthaH Sk. manoharam ... madakaraM gorbhsm| atra 3. bhAsI P. gozabdaH payasi vrtte| pyoblm| 4. V. Madhava ignores ha tadvad vegavantaM vIryavantamityarthaH Sy. * aavH| harI iti| haha / dyumn'shm|| 15. gorabhasam / gAvaH stutaya Apo vaa| / / 14. stutimantaM modayitAraM vA Sk. __PP. + dhukSan / PP. rabhasa iti mhnnaam| ... gAvo rabha5. maha M. 6. dyumnAsAhaM dyumnasyA- (sa) yitryo yasya sa gorbhsH| gobhira smadIyasya dhanasyAbhibhavitAram / utsam dbhirvA mahatkRta (mahAn kRta) ityarthaH / utsrAvayitAraM zatrum Sy. ghumnamannaM taM gorabhasam Sk. 16. dahati P. maaNsmnnddaadi| tadyat svAdutvenAbhimataM duhanti Rtvijo'bhiSuNvanti Sy. dugdhayastatsarvamevAbhibhavati / sa dyumnaasaahH| vantaH Sk. 17. pAtavyami0 P. M. tam Sk. 7. varSannityarthaH Sk.. vAtatulyena zIghrakAriNA tvayA pAtavya8. yodhanAyAnastvam P. yodhanAyAnantvam mityarthaH Sy. athavA vAtaM praannH| ____D. yodhayAnastvam D. tasyApyAyitAram / prANakaramityarthaH Sk. 6. madakarasya Sy. divo dyulokasya Sk. | 18. vyasRjaH Sy. vaktre protavAnasItyarthaH Sk. 10. bhoktArau pAtArau Sy. | 16. gunnu M. goH sarvagatAyA api divaH Sk. 11. svakIyAvazvAvihAsminkarmaNyAdaH pIta- / 20. asurasya Sy. 47 For Private and Personal Use Only Page #713 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir I.121.10. ] 658 [ 1.8.25.5. zilAsadRzam / bhUmiSThAya tubhyaM tvaSTrA prahitena sudhanvanaH putreNa tvaSTuH ziSyeNa RbhvA / upanItam / ydaa| kutspriityrthm| yuddhaM bhajan / tacchatru zuSNAsuram / aprimitaiH| prahAraiH / parihaMsi / . purA yatsara stamaso apItestamaMdrivaH phaligaM hetimasya / zuSNasya citparihitaM yadojau divaspari sugraMthita tadAdaH // 10 // purA ytsuurH| puraa| ydaa| ayaM sUryaH / tmsH| samajhAmAnmukto'bhUt tadAnIm / tm| asya sUrasya / adrivaH ! megham / AhantAram Adariti sambandhastadevocyate / shussnnaasursy| sUryanirodhArthaM parihitam / megharUpaM yt| ojH| tat / AdityataH / sugrathitam / 1. zIghraM zatroApakam Sy. yAvat tatkRtaM sUryanirodhasamartha tamo azmAnaM vyAptAraM zuSNaM nAmAsuram Sk. nApA ? (pa) gacchati tAvadityarthaH Sk. 2. misthA0 P. D. M. | 12. zuSNamasuramasya nirsitvaansi| yadvA / 3. dIptena Sy. asya zuSNasyAsurasya heti hananasAdhanaRbhuriti medhaavinaam| medhaavinaa| mAyudhaM phaligaM meghalakSaNaM prAbhAGkSIkena ? sAmarthyAtvayaiva Sk. riti zeSaH Sy. 4. praapitm|...saamrthyaad yuddhabhUmim Sk. asya / bhUte kAle loDayaM drssttvyH| kSipta5. vanvan yaacmaanH| yatkutsasyAbhipretaM vaansi| vajraNa phaligaM hatavAnasItatprArthayamAna ityarthaH Sk. tyarthaH Sk. 6. taM za. D. 13. sUryasya M. 7. 0hansi M. 14. adivaH P. M. divaH D. hiMsan ... parito gcchsi| tadAnIM vajro'trAdrivAcakatvAdAdaraNAdvA'drirucyatadvadhArtha vanaM pratyavartaya ityarthaH Sy. te| tadvan ! Sk. 8. V. Madhava ignores puruhUta | 15. phaligaM nAmAsuraM prati Sk. 16. heti vajram Sk. 17. ntAdAdiriti P. * api'iteH / tam / adrivH| aadnnaatynenetydrivjrH| tadvannindra! + tt| aa| adritydH| Sy. 18. tadevo0 P. D. hai. yadityetasya tamityetena sAmAnAdhi-- 16. zoSayiturasurasya Sy. karaNyAd vyatyayena npuNsktaa|... yasta- 20. AcchAditam Sy. mastanvato vRtrasya sahAyo babhUva taM purA 21. AcchAdakaM balam Sy. prAk Sk. senAlakSaNaM balam Sk. 10. suurH| SaSThyarthe prthmaa| sUryasya samba- 22. 0ta P. D. ndhinaH / sUryanirodhasamarthasyetyarthaH Sk. 23. suSThaM sUrye saktam Sy. 11. saGgamA0 P. D. dyulokasyopari . . . yuddhayogyena sUcIapItyeSo'petyasya sthaane| apgteH|| mukhAdinA vyUhana vyavasthApitam Sk. For Private and Personal Use Only Page #714 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 656 [ I.121.12. 1.8.26.2. ] AdaritavAniti 10 13 anu tvA mahI pAjaMsI acakre dyAvAkSAmA madatAmindra karman / tvaM vRtramAzayAnaM sirAsu maho vajreNa siSvapo varAhum // 11 // anu tvA mhii| indra ! tvAm / vRtravadha udyuktam / mhtii| balavatI c| kramaNavarjite / dyAvApRthivI / anvamadatAm / atha tvm| vRtram / Abhimukhyena shyaanm| udakasya nirgamanadvAreSu / mhtaa| vajreNa / niSvApitavAnasi / varAham / tvamindra naryo yA~ avo nantiSThA vAtasya suyujo varhiSThAn / yaM te kAvya uzanA mandinaM dAvRtrahaNaM pAryaM tatakSa vajram // 12 // tvamindra nryH| tvam / indra ! manuSyahitaH / yAn / rksssi| netan azvAn / tAn / abhitisstth| vAtasadRzavegAn / suSThu yujymaanaan| ynyc| te| kviputrH| uzanAH / 18 16 1. htvaanityrthH| athavaivamanyathAsyA | acaGkramaNe sarvatra vyApya vartamAne Sy. Rco'rthyojnaa| phaliga iti meghanAma / acaGkramaNe sthire Sk. ya udakaM nirudhya sthitastaM meghaM prati | 6. anuma0 M. hRSTamakurutAm / purA tatkRtasya sUryanirodhasamarthasya anvamanyetAM vA Sy. 10. samantAd tamaso'pagatervajaM kssip| zuSNasya ca vyApya vartamAnam Sy. tiSThantam Sk. zoSayiturAdityasya svabhUtaM razmibhirAha- | 11. saraNazIlAsvapsu Sy. ndiissu| nadItasya ? (rAhRtya) sarvato nihitaM ydojH| bhizca tadIyA Apo lakSyante / antarikSa oja ityudknaam| udakaM sugrathitam / yA nadyastadapsu gRhitamityarthaH Sk. taccAdAraya Sk. 12. mahA M. 2. 0vAnasi M. 13. vajreNa hatvA pAtitavAnityarthaH Sy. AdRNA vizliSTaM kRtavAnasItyarthaH Sy. Atyantikena maraNalakSaNena svApena 3. V. Madhava ignores cit| svApitavAn / mAritavAnityarthaH Sk. pari 14. varAha (hA) ram M. mahI iti / pAjasI iti / acakre iti| __varAhAkAram Sk. ____PP. 15. nRbhyo hitaH, nRSu vA sAdhuH Sk. + sisvpH| PP. 16. nakSa0 M. 4. mahi P. 5. tvA P. M. 17. manuSyAnasmAn Sk. 6. mahatyau... balavatyau Sy. 18. ArohetyarthaH Sy; Sk. 7. Omitted by P. 16. zAD. 8. tI cakrama* M. vAtasya sakAra For Private and Personal Use Only Page #715 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 660 I.121.14.] [ 1.1.26.4. madayitAram / adAt taM cAdatsva kAvya indraay| zatrUNAM hantAram / yuddhapAragamanahetubhUtam / akarot / vajramiti / tvaM sUrau harito rAmayo nRnbharacakrameto nAyamindra / prAsya pAraM navati nAnyAnAmapi kartamavartayo'yajyUn // 13 // tvaM sUra / tvam / indra ! sUryasya azvAn / haritaH / netan / upAramayaH / etazaH / ca / jayArthamabharat / cakraM sUryarathasya / naikazo'yam / indra ! balena tvaM tdaahRtvaan| atha tasya zatrUn ayjmaanaanaam(maanaan)| navatisaMkhyAkAnAm / nadInAm / pAraM pratyutkSipya / tatra tAn avaTam / api / niitvaansi| tvaM nau asyA Indra durhaNAyAH pAhi vajriyo duritAbhIkai / pra no vAjAnthyo / azvabudhyAniSe yandhi zravase sUnRtAyai // 14 // tvaM no asyaaH| tvam / asmAn / asyAH senaayaaH| durbhrnnaayaaH| paahi| 13 1 kRtavAnasi Sy. 1. damayi0 M. dhaaryn| rakSannityarthaH Sk. 2. tvaSTrA kRtaM santamAnIya dattavAn Sk. | 14. naitazo P. D. etazo n| dvitIyArthe 3. taM vanaM ... vRtrasyAsurasya ghAtakaM... prthmaa| nazabdaH . . . pdpuurnnH| azvaM ___zatrUNAM pAraNe'tikramaNe samartha ca ... cAsurairapahiyamANam Sk. 15. ayajamAnAn yajJavihInAn asurAdIn 4. vRtrasya hantAram Sk. ___Sy. ayajyUn ayajanazIlAn Sk. 5. hetum M. pAlayitAraM stotRNAm Sk. | 16. navatisaGakhyAmatItya vartamAna pArama Sv. 6. loDarthe liT / madhyamapuruSasya sthAne 17. nAvA tAryANAM nadInAm Sy. naubhistaaprthmpurussH| asmadIyazatruvadhArtha ryaannaam| agAdhApagAnAmityarthaH Sk. saMskuru Sk. 18. tiirdeshm| saptamyarthe dvitIyA Sy. 7. V. Madhava ignores vahiSThAn 19. kartavyamapi kRtvA Sy. karta gartam Sk. * rmyH| PP. + nAvyAnAm / PP. 20. tAnayajamAnAnavartayaH prApayaH Sy. 8. sUryAtmanA vartamAnastvam Sy. praavrtyH| kUpe prakSipetyarthaH Sk. 6. haridvarNAn / ... yadvA rasaharaNazIlAn / razmIna Sy. haritavarNAn Sk. | duHhnaayaaH| PP. 10. nn| caturthyarthe dvitiiyaa| nRbhyo manuSyA- duHitAt / PP. rthyH| PP. NAmanugrahArtha sUryAzvAn rathe rati kArita- | 21. avRtterdAridrayAt Sy. vAnityarthaH Sk. 11. etaza iti sUryA- 22. duHkhena hantavyAyAHSy. shvsyaakhyaa|... etazazca rathasya cakra klezena yA hanti sA duhnnaa| tsyaaH| ...prAvahat Sy. 12. 0etazasya P.D. kasyA? strIliGganirdezAd duha ? (ha)13. bharata P. D. asurabhajyamAnaM nnaayaaH| asmAddarbhikSAdityarthaH Sk. For Private and Personal Use Only Page #716 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 661 1.8.26.5. ] [ I.121.15. vajin ! duritAcca / saGgrAme / prandhi ca / asmabhyam / balAni / rathyastvam / azvaiboMddhavyAni / annaay| yazase ca / satyAyAsmAn preryeti|" mA sA te asmatsumatirvi desadvAjepramahaH samiSau varanta / A no bhaja maghavangoSva'ryo maMhiSThAste sadhamAdaH syAma // 15 // mA sA te| maa| saa| tava / stotRviSayA sumatiH / asmAsu / shussytu| atizayena pUjanIyAnna ! asmAnannAni / saMvaNantu / Aja ca / maghavan ! gossu| asmAn / IzvaraH / dAtRtamA vayaM tubhyam / gobhiH putrazca sadhamAdaH syAmeti / RgarthadIpikA seyaM prathamazcAyamaSTakaH / kartA zrIveGkaTAryasya tanayo mAdhavAhvayaH / / 33 1. vajro'syA'stIti vajrI hastastadvAn 18. saptamInirdezAt sthita iti vAkya vajrivAn Sy. vajro yasminnasti shessH| gavAM...sthita ityarthaH Sk. sa vajrI, aayudhsmuuhH| tadvan Sk. | 16. dhanapatiH Sy. athavA aryazabdo'tra 2. abhiprApte samIpavatini saGgrAme Sy. sssstthyntH| areH svabhUtAsu goSu 3. yaddhi P. M. prayaccha Sy; Sk. sthitaan| zatroryA gAvastA asmabhyaM 4. dhanAni Sy. senAlakSaNAni Sk. dattvA'smAn bhajetyarthaH Sk. 5. rathayuktAn Sy. 20. atizayena stutibhiH pravardhayitAro vayam 6. asmai bo P. azvAnAM bodhkaan| Sy. ETAPETS: Sk. azvA yAvadbhirlabhyante tAvadi (0vadbhiH | 21. 0da P. D. M: putrapautrAdibhiH saha ri0)tyrthH| yadvA! ashvbudhnaan| mAdyanto bhavema Sy. saha somasya chAndaso vrnnvikaarH| ashvmuulaan| pAtAra ityarthaH Sk. 22. ceyaM D. ashvprmukhaanityrthH| sarva hi dhanamazvamUlaM 23. Missing in M. dAsApa (0sapra0) vargam Sy. | 24. V. Madhava ignores vi| 7. 0ddhavya M. 8. zravaH kItirdhanaM vA Sk. After mAdhavAyaH D. adds 6. satyA yasmAt M. sUnRtA priyasatyA- asmatgurubhyo nmH| akSaraM yatparibhraSTaM tmikA vAk tadarthaJca Sy. mAtrAhInaM tu yad bhvet| kSantumarhanti 10. prerayati P. vidvAMsaH kasya nAsti vytikrmH| 11. V. Madhava ignores indra P. adds asmatArubhyo nmH| 12. zobhanAnugraharUpA buddhiH Sy; Sk. zrIgaNapataye nmH| M. adds iti 13. vidasad avicchinnaa| sarvadevAstvityarthaH prathamASTake aSTamo'dhyAyaH smaaptH| Sk. 14. vArdhanaiH pramahanIyendra Sy. prathamASTakaH smaaptH| he vaajprmhH| vAjaM balaM prakarSeNa maha- After vyatikramaH and syAmeti D. dyasya sa vaajprmhaaH| tasya sambodhanaM puts the figure 1187811 to he vAjapramahaH Sk. indicate the end of one 15. asmadIyahavirlakSaNAni Sk. hundred and twentyfirst 16. samyak tvA sambhajante yasmAt tvAM hymn. No such number is yajAma ityarthaH Sk. 17. prApaya Sy. given in P. and M. For Private and Personal Use Only Page #717 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only Page #718 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Page | Line 1 10 28 35 63 73 73 84 125 130 131 133 134 136 146 146 154 155 156 162 163 168 170 182 188 213 213 213 227 233 234 251 255 255 16 21 18 17 32 5 26 16 7 13 28 3 18 6 2 2 4 16 1 5 1 1 25 28 20 21 24 17 13 7 Read (zuddham ) vyApnutam deva ( 663 ) CORRECTIONS 5.19 kurvatI 0vyajyamAnaM kurvan vRSabha: * prasahyAH Kau gIrbhiruhya0 sa kadhaH 0 ceSTitAH 0 nirRtvi 0 agre i'mamadhvA'naM' www.kobatirth.org vi * pahRtA0 indrAt kiJci0 *stADayataH garjanti alaGkurvatIH tvalaGkarvatIH vartamAnA ityarthaH *dutkRSTam yuvAm prati 30 12 hiMsAM prApayaH 2 azvAdIn foot- AGgirasA: note 3 5.14 kurvantI vyApnutaH * vyajyamAnam * vRSabha: devo i'madhvA'naM' trasyaM va * rahatA indrAd kiJci0 * stadvat 0 stadvataH tugryAsu tugnyasu Put fullstop after rathe and not after bhavataH AhAvAstredhA de'vebhi' Acharya Shri Kailassagarsuri Gyanmandir For (azuddham ) * prasahmAH Kan gIbhirruhya 0 saH kadhaH 0 ceSThitAH 0 niHRtvi 0 agne AvastredhA de'veo 0 stADayantaH garjayanti alaGkurvantIH tvalaGkarvantIH vartamAnaityarthaH * duSkRSTam yubAm prati hiMsAM prApayaH azvAdIn aGgirasaH For Private and Personal Use Only Page #719 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Page Line 256 260 11 260 14 267 16 268 25 276 & 276 10 267 268 325 352 366 383 388 426 428 432 434 435 454 456 457 458 460 502 513 528 534 6) 5 6 24 4 8 366 21 400 26 24 15 2 14 7 578 576 3 2 30 12 2 7 21 23 21 31 5 550 10 554 11 561 31 564 21 11 1 pUH zabdaH 0 naitatsaM 0 hanvorasi / dukthyama prAvartaya ityadhyAhAraH pRthivI mahattvena svayaM 1 raNAya te ma'hi'mAnaM' ghnanti pu'tyaM Read (zuddham ) tvA 0 niroddhIm sva'rAjya'm sabhA vilambiSThA paricarata ityarthaH vitRtamA vA varSiSThayA * dutkRSTaM daMSTrA 0 svabhAvikAH www.kobatirth.org pra / ava / rodasI Delete (?) sva'dhayA' saGgrAme bhrAtrA uSA anakti Delete the sign (?) cakSuSI rasAnAM vA roda'sI' OM i ( 664 ) 1 yadA na taM dyumninta'ma hanvoraMsi | *du'kthya' kR'Nvata prAvartayetyadhyAhAraH purazabda: 0 naitsaM 0 thivI mahattveva svayaM 1 raNAya mahimAnaM' ghananti dU'tya' tvA 0 niroghrIm sva'rAjya'm sasaGgRbhAya viLambiSThA paricaratetyarthaH Acharya Shri Kailassagarsuri Gyanmandir For (azuddham ) vitRtamA vA varSiSThayA cakSuSo rasAnAM rova'sI' * duSkRSTaM draSTrA 0 svAbhAvikAH uSA'nakti pra / ava rodasI sva'dhayA' saGgrAme For Private and Personal Use Only bhartrA OM iti / yadA na taM dyumnintamaM Page #720 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 665 ) Page Line Read (zuddham) For (azuddham) sthAnIyo'patyatvAt 581 581 588 are / samo sthAnIyo patyatvAt araik / samau zAsatu0 susupvaaNsm| zAsitu0 622 627 prabhavatam susupvaaNsm| abhavatam ajohavI0 vuun'dhitiH| ajauhavI0 vnthitiH| ADDITIONS Footnote no. 1 on page 1 should read : "The standard form of the last four syllables of padas a and c is not iambic but U--u. The form of pada a, --0-, UUU --, is used by standard writers of Kavya, but that of pada 6, ---U-, --- U ---, is not used by strict writers, though it is common enough in the Epics and the Puranas. The standard form of the last four syllables in a, b, c, and d is laid down in the following stanza of Srutabodha, attributed to a Kalidasa : zloke SaSThaM guru jJeyaM sarvatra laghu paJcamam / dvicatuHpAdayorhasvaM saptamaM dIrghamanyayoH // 10 // But, as a matter of fact, the sloka metre has not been satisfactorily dealt with, by treatises on prosody. Really speaking, Footnote no. 1 is unnecessary. For Private and Personal Use Only Page #721 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir mudraka-pI0 TopA, ilAhAbAda laoN jarnala presa, ilAhAbAda prakAzaka-motIlAla banArasIdAsa, paJjAba saMskRta buka Dipo, lAhaura For Private and Personal Use Only Page #722 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir PADAPATHA For Private and Personal Use Only Page #723 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir Page #724 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org - Acharya Shri Kailassagarsuri Gyanmandir Padapatha. I. I. a'gnim | ILe / puraH'hi'tam / yajJasya' / devam / Rtvija'm / hotA'ram / ratna'dhAta'mam // 1 // agniH / pUrvebhiH / RrSi'bhiH / IDyeH / nuut'naiH| uta / sH| devAn / A / iha / vakSati||2|| agnirnA / rayam / 1 I. 2. 3. 1 1 I 1 a'znavat / poSa'm / e'va / dive'di'ive / ya'zasa'm / vI'rava'ttamam ||3|| agne' / yam / yajJam / adhvaram / vizvartaH / paribhUH / asiM / sH| it / deveSu / gacchati || 4 || agniH / hotA' / kavikra'tuH / satyaH / citravaH''tamaH / de'vaH / de'vebhiH'| A / gamat // 5 // yat / aGga / dA'zuSe' / tvam / agne' / bha'dram / kariSyasi'i / tava' / it / tat / satyam | aGgiraH || 6 || upa' / tvA / agne / dive'di've / doSA''vastaH / dhiyA / vayam / narmaH / bhara'ntaH / A / i'msi'||7|| rAja'ntam / adhva'rANA'm | goSAm / R'tasya' dIdivim / vardha'mAnam / sve / dame || 8 || saH / naH / pitA'Iva / sUnave ' / agne' / su''upAyanaH / bhava / saca'sva / naH | svastaye // 9 // I 1 1 For Private and Personal Use Only I. 2. I vAyo irti / A yAhi / darzata / ime / somA'H / akRtAH / I teSA'm / pAhi' / zru'dhi / hv'm||1 // vAyo' iti' / u'kthebhi'H / ja'ra'nte / tvAm / acche / jari'tAra'H / su'taso'mAH / ahaH vidaH || 2 || vAyo irta / tava' / 1 1 Page #725 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir I. 3. 10 Padapatha pra'pRzcatI / dheo / jigAti / dAzuSe / urUcI / somapItaye // 3 // indravAyU iti / ime / sutAH / upa / prayaH'bhiH / A / gatam / indvH| vAm / uzanti / hi||4||vaayo iti / indraH / ca / cetthH| sutAnAm / vAjinIvasU iti vAjinIvasU / tau |aa| yAtam / upa / dravat ||5||vaayo iti / indrH| ca / sunvataH / aa| yAtam / upa / niH'kRtam / manu / itthaa| dhiyA / narA // 6 // mitram / huve / pUta'dakSam / varuNam / ca / rizAdasam / dhiryam / ghRtAcIm / sAdhantA // 7 // RtenaM / mitrAvaruNau / Rta'vRdhau / Rta'spRzA / kratum / bRhantam / AzAthe iti ||8||kvii iti / n| mitrAvaruNA / tuvi'jAtau / uru'kSayA / dakSam / dadhAte iti / apasaMm // 9 // azvinA / yajvarIH / issH| dravatpANI iti drava'pANI / shubhH| patI iti / puru'bhujaa| cnsytm||1||ashvinaa / puru'dNssaa| nraa| zIrayA / dhiyaa| dhissnnyaa| vntm| girH||2||dsaa / yuvAkavaH / sutAH / naastyaa| vRkta'barhiSaH / zrA / yAtam / rudravartanI iti rudr'vrtnii||3|| indra / A / yAhi / citrabhAno iti citra'bhAno / sutaaH| ime / tvaa'yvH| aNvIbhiH / tnaa| puutaasH||4|| indra / A / yAhi / dhiyA / iSitaH / vipr'juutH| suta'va'taH / upa / brhmaanni| vAghataH // 5 // indr| A / yAhi tuutujaanH| upa / brahmANi / hari'vaH / sute / dadhiSva / naH / cnH||6||omaasH| carSaNi'dhRtaH / vizve / devaasH|aa| gata / daashvaaNsH| daashussH| sutm||7|| vizve / devAsaH / ap'turaH / sutam / A / gnt| tUrNayaH / usrAH'Iva / khasarANi // 8 // vizve / devAsaH / anidhaH / ehi'mAyAsaH / adrahaH / medham / juSanta / vahvayaH // 9 // pAvakA / naH / srkhtii| vAjebhiH / For Private and Personal Use Only Page #726 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org I. 5.3 Padapatha 3 vAjinIvatI / yajJam / vaSTa / ghiyAva'suH // 10 // codayitrI / sU'nRtA'nAm / -4 ceta'ntI / sa''matInAm / yajJam / dadhe / sara'svatI // 11 // mahaH | arNaH / 1 1 Acharya Shri Kailassagarsuri Gyanmandir 7 sarasvatI / pra / cetayati / ketunA' / dhiryaH / vizvaH / vi / rAjati // 12 // 1 I. 4. 1 1 1 su'rU'Sa''kR'tnum / U'taye' / su'dughA'm'iva / go'duhe' / jui'masi' / dyarvi'dya // 1 // upa' / naH / sarvanA / A / gahi / soma'sya / somapAH / piba / go'dAH / it / re'vata'H / mada'H ||2|| artha | te / anta'mAnam / vidyAma' / su''ma'tI'nAm / mA / na'H / ati' / khya'H / A / gahi ||3|| parA' / i'ha / vipra'm / astR'tam / indra'm / pRcch / vi'iSaH'cita'm / yaH / te / savi''bhyaH'H / A / vara'm ||4|| u'ta bruvantu / naH' / nirdaH / niH / a'nyata'H / cit / A'ra'ta / dadhA'nAH / indre' / it / duH // 5 // uta / naH / su''bhagA'n / a'riH / vo'ceyu'H / da'smA' / kR'STaya'H / syAma' / it / indra'sya / zarma'Ni || 6 || A | Im / Azum / Azavai / bhara / yajJazriya'm / nR'mAda'nam / pata'yat / ma'nda'yatsa'kham ||7|| asya | pItvA / zatakrato iti' zata'krato / gha'naH / vR'trANA'm / a'bhavaH / pra / A'vaH / vArjeSu / vAjina'm ||8|| tam | tvA / vArjeSu / vAjina'm / vAjayamaH / zatakrato iti' zatakrato / dhanA'nAm / indra / sAtaye || 9 || yaH / rAyaH / avaniH / ma'hAn / su'paraH / sunvataH / sakhA' / tasmai' / indrA'ya' / gAyata // 10 // 1 - I. 5. A | tu / A / ita / ni / sIdata / indra'm / abhi / pra / gAyata / sakhA'yaH / stoma''vAhasaH // 1 // pu'ru'tama'm / pu'rU'NAm / IzA'nam / vAryAMNAm / indra'm / some' / sacA' / su'te ||2|| saH / gha / naH | yogeM / I For Private and Personal Use Only Page #727 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir I.6.8 Padapatha A / bhuvat / saH / rAye / sH| puram'dhyAm / gamat / vaajebhiH| aa| saH / naH // 3 // yasya' / sam'sthe / na / vRNvate / harI iti / sama'su / zatravaH / tasmai / indrAya / gAyata // 4 // suta'pAne / sutAH / ime| shucyH| yanti / vItaye / somAsaH / dadhiAziraH // 5 // tvam / sutasya / pItaye / sadyaH / vRddhaH / ajAyathAH / indra / jyaiSThyAya / sukrato iti su'krato // 6 // aa| tvA / vizantu / AzavaH / somAMsaH / indra / girvaNaH / zam / te| santu / pra'caitase // 7 // tvAm / stomAH / avIvRdhan / tvAm / ukthA / zatakratI iti zata'krato / tvAm / vardhantu / nH| giraH // 8 // akSita'UtiH / sanet / imam / vArjam / indraH / sahasriNam / yarsin / vizvAni / pauMsyA // 9 // mA / naH / mIH / abhi / druhan / tanUnAm / indra / girvaNaH / IzAnaH / yavaya / vadham // 10 // 16 I. 6. TAN. ___ yuJjanti / banam / aruSam / carantam / pari / tasthuSaH / rocante / rocanA / divi // 1 // yuJjanti / asya / kAmyA / harI iti / vipksssaa| rathe / zorNA / dhRSNU iti / nR'vAhaMsA // 2 // ketum / kRNvan / aketave / pezaH / maryAH / apezase / sam / upabhiH / ajAyathAH // 3 // At / ahaM / svadhAm / anu / punaH / garbha'tvam / A'Irire / dadhAnAH / nAma / yajJiyam // 4 // vIrcha / cit / Arujatnu'bhiH / guhA~ / cit / indra / vahi'bhiH / avindH| usriyAH / anu // 5 // deva'yantaH / yathA / matim / acche / vidat'vasum / girH| mahAm / anUSata / zrutam // 6 // indreNa / sam / hi / dRkSase / sam'jagmAnaH / abibhyuSA / mandU iti / samAna'varcasA // 7 // anavadhaiH / abhiyuM'bhiH / makhaH / sahasvat / For Private and Personal Use Only Page #728 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir I. 8.3 Padapatha arcati / gaNaiH / indrasya / kAmyaiH // 8 // atH| parijman / A / gahi / divaH / vA / rocanAt / adhi / sam / asin / Rnyjte| giraH // 9 // itaH / vA / sAtim / Imahe / divaH / vA / pArthivAt / adhi / indram / mahaH / vA / rajasaH // 10 // ___I.7. ___ indram / it / gAyinaH / bRhat / indram / arkebhiH / ArkirNaH / indram / vANIH / anUSata // 1 // indraH / it / hoH / sarcA / sm'mishlH| A / vacaH'yujo / indraH / vajrI / hiraNyayaH // 2 // indrH| dIrghAya / cardase / A / sUryam / rohayat / divi / vi / gobhiH / am i / airayat // 3 // indra / vAjeSu / naH / ava / sahasra'pradhaneSu / ca / ugraH / ugrAmiH / uuti'bhiH||4|| indram / vayam / mahA'dhane / indram / aau / havAmahe / yujam / vRtreSu / vajriNam // 5 // saH / naH / vRSan / amum / carum / so'dAvan / apa / vRdhi / asabhyam / aprati'skutaH // 6 // tujhe'tujhe / ye / uttare / stomAH / indrasya / vajriNaH / na / vindhe / asya / su'stutim // 7 // vRSA / yUthA'Iva / vasaMgaH / kRSTIH / iyati / oja'sA / IzAnaH / aprati'skutaH // 8 // yH| ekH| carSaNInAm / vasUnAm / irajyati / indraH / paJca / kSitInAm // 9 // indram / vaH / vizvataH / pari / havAmahe / janebhyaH / asmAkam / astu / kevalaH // 10 // 1.8. A / indra / sAnasim / rayim / sa'jitvAnam / sadA'saham / varSiSTham / Utaye / bhara // 1 // ni / yena / muSTi'hatyayA / ni / vRtrA / ruNAmahai / tvA'UtAsaH / ni / avatA // 2 // indra / tvA'UtAsaH / For Private and Personal Use Only Page #729 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Padapatha I.9.8 A / vayam / vajram / ghanA / dadImahi / jayema / sam / yudhi / spRdhaH // 3 // vayam / zUraibhiH / asTre'bhiH / indra / tvayA / yujA / vayam / sasahyAma / pRtanyataH // 4 // mahAn / indraH / paraH / ca / nu / mahi'tvam / astu / vajriNe / dyauH / na / prathinA / zavaH // 5 // sam'ohe / vA / ye / Azata / naraH / tokasya' / sanitau / viprAsaH / vA / dhiyA'yavaH // 6 // yaH / kukSiH / soma'pAtamaH / samudraH'Iva / pinvate / urvIH / ApaH / na / kAkudaH // 7 // eva / hi / asya / sUnRtA / vi'rapzI / go'matI / mahI / pakkA / zArkhA / na / dAzuSe // 8 // eva / hi / te| vibhUtayaH / UtayaH / indra / mA'va'te / sadyaH / cit / santi / dAzuSe // 9 // ev| hi / assa / kAmyA / stomaH / uktham / ca / zaMsyA / indrAya / somapItaye // 10 // I.9. indra / A / ihi / masi / andhasaH / vizvebhiH / somaparva'bhiH / mahAn / abhiSTiH / oja'sA // 1 // A / Im / enam / sRjata / sute / mandim / indrAya / mandinai / cakrim / vizvAni / cakraye // 2 // matsva / su'zipra / mandibhiH / stomebhiH / vizva'carSaNe / sarcA / eSu / sarvaneSu / A // 3 // asRgram / indra / te / giraH / prata / tvAm / ut / ahAsata / ajoSAH / vRSabham / patim // 4 // sam / codaya / citram / arvAk / rAdhaH / indra / vareNyam / asat / it / te / vi'bhu / prabhu // 5 // asAn / su / tatra / codaya / indra / rAye / rabhasvataH / turvi'dyumna / yazasvataH // 6 // sam / go'rmat / indra / vAje'vat / ase iti / pRthu / zravaH / bRhat / vizva'AyuH / dhehi / akSitam // 7 // ase iti / For Private and Personal Use Only Page #730 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir I. 10.10 Padapatha dhehi / zravaH / bRhat / ghumnam / sahasra'sAtamam / indra / tAH / rathinIH / iSaH // 8 // vasauH / indram / vasu'patim / gI:'bhiH / gRNantaH / Rgmiyam / homa / gantAram / Utaye // 9 // sute'sute / ni'aukase / bRhat / bRhate / A / it / ariH / indrAya / zUSam / arcati // 10 // I. 10. gAyanti / tvA / gAyatriNaH / arcanti / arkam / arkiNaH / brahmANaH / tvA / zatakrato iti zatakrato / ut / vaMzam'Iva / yemire // 1 // yat / sAnoH / sAnum / A / aruhat / bhUri / aspaSTa / kavaMm / tat / indraH / artham / cetati / yUthena / vRSNiH / ejati // 2 // yukSva / hi / kezinA / harI iti / vRSaNA / kakSya prA / artha / naH / indra / sompaaH| girAm / upa'zrutim / cara // 3 // A / ihi / stomA'n / abhi / svara / abhi / gRNIhi / A / ruva / brahma / ca / naH / vaso iti / sarcA / indra / yajJam / ca / vardhaya // 4 // uktham / indrAya / zaMsyam / vardhanam / puruniH'sidhai / zakraH / yA / suteSu / naH / raraNat / sakhyeSu / ca // 5 // tam / it / sakhi'tve / Imahe / tam / rAye / tam / su'vIryaM / saH / zakraH / uta / nH| zakat / indraH / vasu / dayamAnaH // 6 // su'vivRtam / suniH'arjam / indra / tvA'dAtam / it / yazaH / garvAm / apa' / vrajam / vRdhi / kRNuSva / rAdhaH / adrivaH // 7 // nahi / tvA / rodasI iti / ubhe iti / RdhAyarmANam / invataH / jeSaH / svH'vtiiH| apaH / sam / gaaH| asmabhyam / dhanuhi // 8 // aashrut'krnn| zrudhi / harvam / nu / cit / dadhiSva / me / giraH / indra / stomam / imam / mama / kRSva / yujaH / cit / antaram // 9 // vidma / hi / tvA / vRSan'tamam / // 5 For Private and Personal Use Only Page #731 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Padapatha I. 11.8 vAjeSu / havana'zrutam / vRSan'tamasya / humahe / Utim / sahasra'sAtamAm // 10 // A / tu| naH / indra / kauzika / mandasAnaH / sutam / piba / navyam / AyuH / pra / su / tira / kRdhi / sahasra'sAm / RSim // 11 // paraM / tvA / girvaNaH / giraH / imAH / bhavantu / vizvataH / vRddha'AMyum / anu / vRddhayaH / juSTaH / bhavantu / juSTayaH // 12 // ____I. 11. indram / vizvAH / avIvRdhan / samudra'vyacasam / girH| rathi'tamam / rathinAm / vAjAnAm / sat'patim / patim // 1 // sakhye / te| indra / vAjinaH / mA / bhema / zavasaH / pate / tvAm / abhi / pr| nonumaH / jetAram / aparA'jitam // 2 // pUrvIH / indrasya / rAtayaH / na / vi / dasyanti / uutyH| yadi / vAjasya / go'mataH / stota'bhyaH / mahate / magham // 3 // purAm / bhinduH / yuvA / kviH| Armita'ojAH / ajAyata / indraH / vizvasya / karmaNaH / dhartA / vajrI / puru'stutaH // 4 // tvam / valasya / go'mataH / apa / avaH / adrivaH / bilam / tvAm / devAH / avibhyuSaH / tujyamAnAsaH / AviSuH // 5 // tava / aham / zUra / raatibhiH| prati / Ayam / sindhum / A'vadan / upa / atiSThanta / girvaNaH / viduH / te / tasya / kAravaH // 6 // mayAbhiH / indra / mAyinam / tvam / zuSNam / ava / atiraH / viduH| te / tasya / medhirAH / teSAm / zravAsi / ut / tira // 7 // indram / IzAnam / oja'sA / abhi / stomAH / anaSata / sahasram / yasya' / raatyH| uta / vaa| santi / bhUya'sIH // 8 // For Private and Personal Use Only Page #732 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir I. 13.3 Padapatha I. 12. agnim / dUtam / vRNImahe / hotAram / vizva'vaidasam / asya / yajJarkha / su'kratum // 1 // agnim'agnim / havIma'bhiH / sadA / havanta / vizpatim / havya'vAham / puru'priyam // 2 // agne / devAn / iha / aa| vaha / jajJAnaH / vRkta'varhiSe / asi / hotA / naH / IDyaH // 3 // tAn / uzataH / vi / bodhaya / yat / agne / yAsi / dUtyam / devaiH| A / satsi / barhirSi // 4 // ghRtaM'Ahavana / dIdi'vaH / prati / sa / riSataH / daha / agne / tvam / rakSakhinaH // 5 // agninA / a'gniH / sam / idhyate / kaviH / gRha'patiH / yurvA / havyavAT / juhu A~khaH // 6 // kavim / agnim / upa / stuhi / satya'dharmANam / adhvare / devam / amIvascAtanam // 7 // yaH / tvAm / agne / haviH'patiH / dUtam / deva / saparyata / tasya' / sma / pra'avitA / bhava // 8 // yaH / agnim / deva'vItaye / haviSmAn / A'vivAsati / tasmai / pAvaka / mRLaya // 9 // saH / naH / pAvaka / dIdi'vaH / agnai / devAn / iha / aa| vaha / upa / yajJam / haviH / ca / naH // 10 // saH / naH / stvaanH| A / bhara / gAyatreNa / navIyasA / rayim / vIra'vatIm / iSam // 11 // agne / zukreNa / zociAM / vizvAbhiH / devahUti'bhiH / imam / stoma'm / juSakha / naH // 12 // I. 13. su'samiddhaH / naH / A / vaha / devAn / agne / haviSma'te / hotariti / pAvaka / yakSi / ca // 1 // madhu'mantam / tanu'napAt / yajJam / deveSu / naH / kave / adya / kRNahi / vItaye // 2 // narAzaMsam / iha / For Private and Personal Use Only Page #733 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir I. 14.6 Padapatha priyam / asmin / yajJe / upa / hvaye / madhujihvam / haviH'kRtam // 3 // agnai / sukha'tame / rathe / devAn / ILitaH / A / vaha / asi / hotA / marnu:'hitaH // 4 // stRNIta / barhiH / AnuSak / ghRta'pRSTham / manISiNaH / yatra / amRtasya / cakSaNam // 5 // vi / zrayantAm / Rta'vRdhaH / dvAraH / devIH / asshctH| adya / nUnam / ca / yaSTave // 6 // naktoSasAM / su'pezaMsA / asmin / yajJe / upa / hvaye / idam / nH| barhiH / A'sadai // 7 // tA / su'jihvau / upa / hvaye / hoArA / daivyA / kavI iti / yajJam / naH / yakSatAm / imam // 8 // iA / sarakhatI / mahI / tisraH / devIH / mayaH'bhuvaH / barhiH / sIdantu / anidhaH // 9 // iha / tvaSTAram / agriyam / vizva'rUpam / upa / hvaye / asmAkam / astu / kevalaH // 10 // ava / sRja / vanaspate / deva / devebhyaH / haviH / pra / dAtuH / astu / cetanam // 11 // svAhA / yajJam / kRNotana / indrAya / yajvanaH / gRhe / tatra / devAn / upa / hvaye // 12 // I. 14. A / ebhiH / agne / duvaH / giraH / vishvebhiH| somapItaye / devebhiH / yAhi / yahiM / ca // 1 // A / tvA / kaNvAH / aSata / gRNanti / vipra / te| dhiyH| devebhiH / agne / A / gahi // 2 // indravAyU iti / bRhaspatim / mitrA / agnim / pUSaNam / bhargam / AdityAn / mArutam / gaNam // 3 // pr| vaH / bhiyante / indavaH / matsarAH / mAdayiSNavaH / drapsAH / mdhvH| camU'sadaH // 4 // ILate / tvAm / avasyavaH / kaNvAsaH / vRkta'barhiSaH / haviSmantaH / aram'kRtaH // 5 // ghRta'pRSThAH / manaH'yujaH / ye / tvA / vahanti / vahvayaH / / For Private and Personal Use Only Page #734 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir I. 15.9 Padapatha A / devAn / soma'pItaye // 6 // tAn / yaja'trAn / Rta'vRdhaH / agnai / patnI'vataH / kRdhi / madhvaH / su'jihva / pAyaya // 7 // ye| yajatrAH / ye / IDyAH / te / te / pibantu / jihvayA / madhoH / agne / varSaT - kRti // 8 // AkIm / sUryasya / rocanAt / vizvA'n / devAn / upaH'budhaH / vipraH / hotA / iha / vakSati // 9 // vizvebhiH / somyam / madhu / agne / indreNa / vAyunA / piba / mitrasya' / dhArma'bhiH // 10 // tvam / hotA / manuH'hitaH / agne / yajJeSu / sIdasi / saH / imam / naH / adhvaram / yaja // 11 // yukSva / hi / arupiiH| rathe / haritaH / deva / rohitaH / tAbhiH / devAn / iha / A / vaha // 12 // I. 15. indre / somam / piba / Rtuno| A / tvA / vizantu / indavaH / matsarAsaH / tt'oksH||1|| mrutH| pibata / RtunA / potrAt / yajJam / punItana / yUyam / hi / stha / su'dAnavaH // 2 // abhi / yajJam / gRNIhi / naH / gnAvaH / neSTarita / piba / Rtuno / tvam / hi / ratna'dhAH / asi // 3 // agne / devAn / iha / aa| vaha / sAdaye / yoniSu / triSu / pari / bhUSa / piba / RtunA // 4 // brAhmaNAt / indra / rAdhasaH / pirva / somam / RtUn / anu / tava / it / hi / sakhyam / astRtam // 5 // yuvam / dakSam / dhRt'trtaa| mitrAvaruNA / duH'darbham / RtunA / yajJam / AzAthe iti // 6 // draviNaH'dAH / draviNasaH / grAva'hastAsaH / adhvare / yajJeSu / devam / ILate // 7 // drvinnH'daaH| dadAtu / naH / vasUni / yAni / zRNvire / deveSu / taa| vanAmahe // 8 // draviNaH'dAH / pipISati / juhota / pr| ca / tiSThata / neSTrAt / Rtu : For Private and Personal Use Only Page #735 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 12 I. 16. Padapatha I. 17.2 abhiH / iSyata // 9 // yat / tvA / turIyam / Rtu'bhiH / draviNaH'daH / yajAmahe / ardha / sma / naH / dadiH / bhava // 10 // azvinA / pibatam / madhu / dIrghagnI iti / dIdi'agnI / zuci'vatA / RturnA / yajJa'vAhasA // 11 // gArha'patyena / santya / RtunA / yajJa'nIH / asi / devAn / deva'yate / yaja // 12 // aa| tvA / vahantu / harayaH / vRSaNam / somapItaye / indra / tvA / sUra'cakSasaH // 1 // imAH / dhaanaaH| ghRta'snuvaH / harI iti / iha / upa / vakSataH / indram / sukha'tame / rathai // 2 // indram / prAtaH / havAmahe / indram / pra'yati / adhvare / indram / somasya / pItaye // 3 // upa / naH / sutam / A / gahi / hari'bhiH / indra / kezibhiH / sute / hi / tvA / havAmahe // 4 // saH / imam / naH / stoma'm / A / gahi / upa / idam / sarvanam / sutam / gauraH / na / tRSitaH / piba // 5 // ime / somA'saH / indavaH / sutAsaH / adhi / bahirSi / tAn / indra / sahase / piba // 6 // ayam / te| stomaH / agriyaH / hRdi'spRk / astu / zam'tamaH / artha / somam / sutam / piba // 7 // vizvam / it / sarvanam / sutam / indraH / madAya / gacchati / vRtrhaa| somapItaye // 8 // saH / imam / naH / kAmam / shraa| pRNa / gobhiH / azvaiH / zatakrato iti zata'krato / stavAma / tvA / su'AdhyaH // 9 // I. 17. indrAvaruNayoH / aham / sam'rAjoH / avH| A / vRNe / tA / nH| mRLAtaH / IdRzai // 1 // gantArA / hi / sthaH / ava'se / hava'm / For Private and Personal Use Only Page #736 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir I. 18. 8 Padapatha. 13 visya / mA'vataH / dhArI / carSaNInAm // 2 // anu'kAmam / tarpayethAm / indrAvaruNA / rAyaH / A / tA / vAm / nediSTham / Imahe // 3 // yuvaaku| hi / zacInAm / yuvAku / su'matInAm / bhUyAma / vAja'dAnAm // 4 // indraH / sahasra'dAnAm / varuNaH / zaMkhAnAm / kratuH / bhavati / ukthyaH // 5 // tayoH / it / ava'sA / vayam / sanema / ni / ca / dhImahi / syAt / uta / pra'recanam // 6 // indrAvaruNA / vAm / aham / huve / citrAya / rAdhase / asmAn / su / jigyuSaH / kRtam // 7 // indrAvaruNA / nu / nu / vAm / sisAsantISu / dhISu / A / asmabhyam / zarma / yacchatam // 8 // pra / vAm / aznotu / su'stutiH / indrAvaruNA / yAm / huve / yAm / RdhAthe iti / sadha'stutim // 9 // ____I. 18. somAnam / kharaNam / kRNuhi / brahmaNaH / pate / kakSIvantam / yaH / auzijaH // 1 // yaH / revAn / yaH / amIva'hA / vasu'vit / puSTi'vardhanaH / saH / naH / sisakta / yaH / turaH // 2 // mA / naH / zaMsaH / araruSaH / dhuurtiH| praNak / maya'sya / rakSa / naH / brahmaNaH / pate // 3 // saH / gha / vIraH / na / riSyati / yam / / indraH / brhmnnH| ptiH| somaH / hinoti / maya'm // 4 // tvam / tam / brahmaNaH / pate / somaH / indraH / ca / matyam / dakSiNA / pAtu / ahaMsaH // 5 // sadasaH / patim / adbhutam / priyam / indrasya / kAmyam / sanim / medhAm / ayAsiSam // 6 // yAt / Rte / na / sidhyati / yajJaH / vipaH'citaH / cana / saH / dhInAm / yogam / invati // 7 // At / Rdhnoti / haviH'kRtim / prAJcam / kRNoti / adhvaram / hotrA / deveSu / gacchati // 8 // For Private and Personal Use Only Page #737 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 14 Padapatha I. 20. 4 narAzaMsa'm / su''dhRSTa'mam / apa'zyam / sa'prarthaH tamam / divaH na / sadya''makhasam // 9 // Acharya Shri Kailassagarsuri Gyanmandir I. 19. prati' / tyam / cAru'm / a'dhvaram / go'pIthAya' / pra / hUyase / marut'rbhiH / agne / A / gahi || 1 || nahi / devaH / na / martyaiH / mahaH / tava' / krartum / paraH / ma'rut'rbhaH / agne / A / gahi // 2 // ye | mahaH / raja'saH / vi'duH / vizve' / de'vAsa'H / zradraH / marut'rbhiH / agne / 1 A / gahi ||3|| ye / u'grAH / a'rkam / A'nu'cuH / anA'dhRSTAsaH / oja'sA / marut'H / a'gne | A | gahi || 4 || ye / zubhrAH / ghora I 'va'rSasaH / su''kSa'trAsa'H / ri'zAda'saH / ma'rut'rbhaH / a'gne' / A / ||5|| ye / nAka'sya' / adhi / rocane / divi / devAsaH / Asate / ma'rut'rbhiH / a'gne / A / gahi || 6 || ye | IGkhayanti / parva'tAn / tiraH / samudram / arNavam / ma'rut'H / a'gne / A / gahi ||7|| A / ye / ta'nvanti' / ra'zmibhi'H / ti'raH / samu'dram / oja'sA / I ma'rut'bhi'H / a'gne' / A / gahi ||8|| abhi / tvA / pUrva'pItaye | sR'jAni' / so'myam / madhu' / ma'rut'H / agne' / A / gahi ||9|| I. 20. 1 1 aya'm / de'vAya' / janma'ne / stomaH / vipraibhiH / AsayA / akAri / ratna'dhAta'maH // 1 // ye / indraya / vacaH yuja / tatakSuH / mana'sA | harI 1 iti' / zamabhiH / ya'jJam / Azata ||2|| tarkSan / nAsatyAbhyAm / pari''jmAnam / su''kham / ratha'm / tarkSan / dhenum / sabaH durghAm // 3 // yuvA'nA / pi'tarA' / puna'riti' / sa'tyama'ntrAH / R'Jju'yava'H / RbhavaH' / For Private and Personal Use Only Page #738 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir I. 22.4 16 Padapatha viSTI / akrata // 4 // sam / vaH / mAsaH / agmata / indreNa / ca / marutvatA / AdityebhiH / ca / rAja'bhiH // 5 // uta / tyam / camasam / navam / tvaSTaH / devasya / niH'kRtam / arkata / caturaH / punariti // 6 // te / naH / ratnAni / dhattana / triH / A / sAptAni / sunvate / ekam ekam / suzastibhiH // 7 // adhArayanta / vahayaH / abhaMjanta / sukRtyA / bhAgam / deveSU / yajJiyam // 8 // I. 21. iha / indrAgnI iti / upa / hvaye / tayoH / it / stomam / uzmasi / tA / somam / soma'pAtamA // 1 // tA / yajJeSu / pra / zaMsata / indrAgnI iti / zumbhata / naraH / tA / gAyatreSu / gAyata // 2 // tA / mitrasya / prazastaye / indrAgnI iti / tA / havAmahe / soma'pA / somapItaye // 3 // ugrA / santA / havAmahe / upa / idam / sarvanam / sutam / indrAgnI iti / A / iha / gacchatAm // 4 // tA / mahAntA / sadaspatI iti / indrAgnI iti / rakSaH / ubjatam / aprajAH / santu / atriNaH // 5 // tena / satyena / jAgRtam / adhi / pra'cetunai / pade / indragniI iti / zarma / yacchatam // 6 // I. 22. prAtaH'yujA / vi / bodhaya / azvinau / A / iha / gacchatAm / asya / somasya / pItaye // 1 // yaa| su'rathA / rathi'tamA / ubhA / devA / divi'spRzA / azvinA / tA / havAmahe // 2 // yA / vAm / kazA / madhu'matI / azvinA / sUnRto'vatI / tayo / yajJam / mimikSatam // 3 // nahi / vAm / asti / durake / yatra / rathaina / gacchathaH / For Private and Personal Use Only Page #739 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 16 Padapatha I. 22. 20 I 1 1 I azva'nA / so'mana'H / gR'ham ||4|| hira'Nya'pANim / U'taye' / savi'tAra'm / upa' / hvaye / saH / ca'ttaH' / devartA / padam ||5|| apAm / napA'tam / ava'se / savi'tAra'm / upa' / stu'ha / tasya' / vra'tAni' / u'zma' // 6 // vibhaktAram | havAmahe / vasauH / citrasya' / rArdhasaH / savitAra'm / nR'carkSasam ||7|| sakhA'yaH / A / ni / sIdata / savitA / stomya'H / nu / naH' / dAtA' / rAdhI'si / zumbhata // 8 // agne' / patnIH / iha / A / vaha / de'vAnA'm / u'za'tIH / upa' / tvaSTA'ram / soma''pItaye // 9 // A / gnA: / agne / iha / ava'se / hotram | yaviSTha / bhAratam / varU'trIm / dhiSaNam / vaha || 10|| abhi / naH / devIH / ava'sA / 1 1 --- For Private and Personal Use Only -- 1 ma'haH / zarma'NA / nR'patnaH / acchinna'patrAH / sa'cantAm // 11 // i'ha / indrANIm / upa' / hvaye / varuNAnIm / svastaye / agnAyam / soma''pItaye' / / 12 / / ma'hI / dyauH / pRthivI / ca / naH / i'mam / ya'jJam / mimikSatAm / pipRtAm / naH / bharI'mabhiH // 13 // tayauH / it / ghR'ta'va't / paya'H / viprA'H / rihanti' / dhI'tibhi'H / gandha'rvasya' / 1 1 1 dhruve / pa'de / / 14 / / syonA / pRthava / bhava / anRkSarA / ni'veza'nI / 2 1 I / 1 I yacchaM / naH / zarma' / saprarthaH || 15 || artaH / devAH / avantu / na'H / yata'H / viSNu'H / vi''ca'krame / pRthivyAH / sa'pta / dhAma''bhiH ||16|| idam / viSNuH / vi / cakrame / tredhA / ni / dadhe / padam / sam'Uham / asya / pAMsure ||17|| trINi / padA / vi / cakrame / viSNuH / gopAH / adA'bhyaH / ataH / dharmINi / dhArayan // 18 // viSNoH / karma'Ni / pazyata / yata'H / vra'tAni' / spaze / indra'sya' / yu'jya'H / sakhA' // 19 // tat / viSNoH'H / paramam / padam / sardA / pazyanti / 1 | Page #740 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 17 I. 23. 14 Padapatha. sUrayaH / divi'Iva / cakSuH / A'tatam // 20 // tat / viprosaH / vipanyavaH / jAgR'vAMsaH / sam / indhate / viSNoH / yat / paramam / padam // 21 // I. 23. tIvrAH / somA'saH / A / gahi / AzI:'vantaH / sutAH / ime / vAyo iti / tAn / pra'sthitAn / piba // 1 // ubhA / devA / divi'spRzau / indravAyU iti / havAmahe / asya / somasya / pItaye // 2 // indravAyU iti / manaH'juvA / viprAH / havante / Utaye / sahasra'akSA / dhiyaH / patI iti // 3 // mitram / vayam / havAmahe / varuNam / soma'pItaye / jajJAnA / pUta'dakSasA // 4 // Rtena / yau / Rta'vRdhau / Rtasya' / jyotiSaH / patI iti / taa| mitraavrunnaa| huve // 5 // varuNaH / pra'avitA / bhuvat / mitraH / vizvAbhiH / Uti'bhiH / karatAm / naH / su'rAdhasaH // 6 // marutvantam / havAmahe / indram / thaa| soma'pItaye / sa'jUH / gaNena / tRmpatu // 7 // indra'jyeSThAH / marut'gaNAH / devAsaH / pUrSa'rAtayaH / vizve / mama / zruta / hava'm // 8 // hata / vRtram / su'dAnavaH / indreNa / sahasA / yujA / mA / naH / duH'zaMsaH / Izata // 9 // vizvAn / devAn / havAmahe / marutaH / soma'pItaye / ugrAH / hi / pRzni'mAtaraH // 10 // jayatAm'iva / tanyatuH / marutAm / eti / dhRssnnu'yaa| yat / zubham / yAthana / naraH // 11 // haskArAt / vidyutH| pari / ataH / jAtAH / avantu / naH / marutaH / mULayantu / naH // 12 // A / pUSan / citra'barhiSam / AdhRNe / dharuNam / divH| A / aja / naSTam / yA / pazus // 13 // pUSA / rAjAnam / ANiH / apa For Private and Personal Use Only Page #741 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 18 I. 24.2 Padapatha 'gULham / guhA~ / hitam / avindat / citra'barhiSam // 14 // uto iti / saH / mahyam / indu'bhiH / SaT / yuktAn / anu'sesiMdhat / gobhiH / yavam / na / carkapat // 15 // ambayaH / yanti / ava'bhiH / jAmayaH / adhvari'yatAm / pRzcatIH / madhunA / paryaH // 16 // amaH / yAH / upa / sUrye / yAbhiH / vA / sUryaH / saha / tAH / nH| hinvantu / adhvaram // 17 // apaH / devIH / upa / haye / yatra / gAvaH / pibanti / naH / sindhu'bhyaH / karvam / haviH // 18 // ap'su / antaH / amRtam / ap'su / bheSajam / apAm / uta / prazastaye / devAH / bhavata / vAjinaH // 19 // ap'su / me| somaH / abravIt / antaH / vizvAni / bheSajA / agnim / ca / vizva'zaibhuvam / ApaH / ca / vizva'bhaiSajIH // 20 // aapH| pRNIta / bheSajam / varUtham / tanvai / mama / jyok / ca / sUryam / dRze // 21 // idam / ApaH / pr| vahata / yat / kim / ca / duH'itam / maryi / yat / vA / aham / abhi'dudrohai / yat / vA / zepe / uta / anRtam // 22 // ApaH / adya / anu| acAriSam / rasaina / sam / agasahi / paryakhAn / agne / A / gahi / tam / mA / sam / sRja / varcasA // 23 // sam / mA / agne / varcasA / sRja / sam / prajjayo / sam / AyuSA / vidyuH / me| asya / devAH / indraH / vidyAt / saha / RrSi'bhiH // 24 // I. 24___ karkha / nUnam / katamahyaM / amRtAnAm / manAmahe / cAru / devasya / nAma / kaH / naH / sabai / aditaye / punH| dAt / pitaram / ca / dRzeyam / mAtaram / ca // 1 // agneH / vayam / prathamaya / amRtAnAm / For Private and Personal Use Only Page #742 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 19 I. 24. 12 Padapatha manAmahe / cAru / devakha / nAma / saH / nH| mau / aditaye / punaH / dAt / pitaram / ca / dRzeya'm / mAtaram / ca // 2 // abhi / tvA / deva / savitaH / IzAnam / vAryANAm / sadA / avan / bhAgam / Imahe // 3 // yaH / cit / hi / te / itthA / bhargaH / zazamAnaH / purA / nidaH / adveSaH / hastayoH / dadhe // 4 // bhaga'bhaktasya / te / vayam / ut / azema / tava / ava'sA / mUrdhAnam / rAyaH / A'rabhai // 5 // nahi / te / kSatram / na / sahaH / na / manyum / varyaH / cana / amI iti / patayantaH / ApuH / na / imAH / ApaH / animiSam / carantIH / na / ye / vAtasya / pra'minanti / avam // 6 // abudhne / rAjA / varuNaH / vanasya / Urdhvam / stUpam / dadate / pUta'dakSaH / nIcInAH / sthuH / upari / budhaH / eSAm / asme iti / antaH / nihitAH / ketavaH / syuriti syuH // 7 // urum / hi / rAjA / varuNaH / cakAra / sUryAya / panthAm / anu'etavai / Um iti / apadai / pArdA / prati'dhAtave / akaH / uta / apa'vaktA / hRdaya'vidhaH / cit // 8 // zatam / te / rAjan / bhiSajaH / sahasram / urvI / gabhIrA / su'matiH / te / astu / bAdhakha / dUre / niH'Rtim / parAcaiH / kRtam / cit / enaH / pr| mumugdhi / asat // 9 // amI iti / ye / RkSAH / ni'hitAsaH / uccA / naktam / daddathe / kuha / cit / divA / IyuH / adabdhAni / varuNasya / vratAni / vi'cAzat / candramAH / naktam / eti // 10 // tat / tvA / yAmi / brahmaNA / vandamAnaH / tat / A / zAste / yaja'mAnaH / haviHbhiH / ahelmaanH| varuNa / iha / bodhi / uru'zaMsa / mA / nH| AyuH / pra / moSIH // 11 // tat / it / naktam / tat / divA / mahyam / For Private and Personal Use Only Page #743 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 20 Padapatha I. 25.9 AhuH / tat / ayam / ketaH / hRdaH / aa| vi / caSTe / zunaHzeSaH / yam / ahvat / gRbhItaH / saH / asAn / rAjA / varuNaH / mumokta // 12 // zunaHzeSaH / hi / ahvat / gRbhiitH| triSu / Adityam / dra'padeSu / baddhaH / ava / enam / rAjA / varuNaH / sasRjyAt / vidvAn / adabdhaH / vi / mumokta / pAzAn // 13 // ava / te / heLa: / varuNa / namaH'bhiH / aba / yajJebhiH / Imahe / haviH'bhiH / kSayan / asmabhyam / asura / praceta iti pra'cetaH / rAjan / enausi / zizrathaH / kRtAni // 14 // ut / ut'tamam / varuNa / pAzam / asmat / ava / adhamam / vi / madhyamam / zrathaya / artha / vayam / Aditya / vrate / tava / anAgasaH / aditaye / syAma // 15 // I.25. yat / cit / hi / te / vishH| yathA / pr| deva / varuNa / vratam / minImasi / dyavi'dyavi // 1 // mA / nH| vadhAya / hatnavai / jihILAnasya / rIradhaH / mA / haNAnakhaM / manyavai // 2 // vi / mRLIkArya / te / manaH / rathIH / azvam / na / sam'ditam / gI:'bhiH / varuNa / sImahi // 3 // parI / hi / me / vi'manyavaH / patanti / varsaH'iSTaye / vayaH / na / vasatIH / upa // 4 // kadA / kSatra'zriyam / naram / A / varuNam / karAmahe / mRliikaary.| uru'cakSasam // 5 // tat / it / samAnam / aAzAte iti / venantA / na / pr| yucchataH / dhRta'va'tAya / dAzuSe // 6 // veda / yaH / vInAm / padam / antarikSeNa / patatAm / veda / nAvaH / samudriyaH // 7 // veda / mAsaH / dhRta'va'taH / dvAdaza / prajA'va'taH / ved| yaH / upajjAyate // 8 // veda / vAtasya / vartanim / uroH / For Private and Personal Use Only Page #744 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org I. 26.3 Padapatha 21 / | R'Svasya' / bR'ha'taH / veda' / ye / adhi'sa'te // 9 // ni / sa'sAda | / ghR'ta'va'taH / varu'NaH / pa'styA'su / A / sAm'rA'jyAya / su'kratu'H // 10 // I ata'H / vizvA'ni / arddhatA / cikitvAn / abhi / pazyati / kR'tAni' / yA / ca' / karvIM // 11 // saH / naH / vi'zvAhA' / su'kratu' / A'di'tyaH / su''pathA' / karat / pra / na'H / AdyaiSi / tAriSat || 12 || vizra't / drApim / hiraNyaya'm / varu'NaH / vasta / niH'nija'm / pari' / sparzaH / ni / sedire ||13|| na / yam / dipsa'nti / dipsarvaH / na / drahma'NaH / I janA'nAm / na / de'vam / a'bhimA'tayaH || 14 || uta / yaH / mAnu'SeSu / A / yaza'H / cakre / asA'mi / A / asmAka'm / udareSu | A ||15|| / I T paro / me / yanti / dhItayaH / gAvaH / na / gavyU'tIH / anu' / icchantaH / uru'cakSa'sam / / 16|| sam / nu / vocAvahai / punaH / yataH / me' / madhu' / A''bhR'tam / hotA' iva / kSada'se / pri'yam // 17 // darzam / nu / vizva'da'rzatam / daza'm / ratha'm / adhi' / kSaNi' / e'tAH / juSata / 1 varsaSva / hi / miyedhya 1 Acharya Shri Kailassagarsuri Gyanmandir me / gira'H // 18 // i'mam / me / varuNa / zrudhi' hava'm / a'dya / ca / 1 1 1 mRLaya / tvAm / avasyuH / A / cake ||19|| tvam / vizvasya | medhira / di'ivaH / ca / gmaH / ca / rA'jasi / saH / yAma'ni / prati' / zru'dhi // 20 // ut / uttamam / mumugdhi / naH / vi / pAza'm / madhyamam I cuta a / adhamAni / jIvase // 21 // I 1 naH / adhvaram | yaja // 1 // | / - 1. 26. vastrANi / UrjAm / pate / saH / imam / | ni / naH | hoto / vareNyaH / sado | For Private and Personal Use Only yaviSTha / manma''bhiH / agne' / divitma'tA | varcaH ||2|| A | hi / sma | I I Page #745 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 22 papa / Padapatha I. 27.7 sUnavai / pitA / ApiH / yajati / Apaye / sakhA / sakhyai / vareNyaH // 3 // zrA / naH / barhiH / rizAdasaH / vrunnH| mitraH / aryamA / sIdantu / manuSaH / yathA // 4 // pUrya / hotaH / asya / naH / mandasva / sakhyasya / ca / imAH / OM iti / su / zrudhi / giraH // 5 // yat / cit / hi / zavatA / to / devam'devam / yajAmahe / tve iti / it / huyate / haviH // 6 // priyaH / naH / astu / vizpatiH / hotA / mandraH / vareNyaH / priyAH / su'agnayaH / vayam // 7 // su'agnayaH / hi / vAryam / devAsaH / dadhire / ca / naH / su'a'gnayaH / manAmahe // 8 // atha / naH / ubhayeSAm / amRta / ma-nAm / mithaH / santu / pra'zastayaH // 9 // vizvebhiH / agne / agnibhiH / imam / yajJam / idam / vacaH / canaH / dhAH / sahasaH / yaho iti // 10 // I. 27. azvam / na / tvA / vAra'vantam / bandadhyai / agnim / namaH'bhiH / sam'rAjantam / adhvarANAm // 1 // saH / gha / nH| sUnuH / zava'sA / pRthupragAmA / su'zevaH / mIdvAn / asmAkam / babhUyAt // 2 // saH / naH / dUrAt / ca / AsAt / ca / ni / mAt / agha'yoH / pAhi / sadam / it / vizva'AyuH // 3 // imam / OM iti / su| tvam / asmAkam / sanim / gAyatram / navyAMsam / agne / deveSu / pra / vocaH ||4||aa| nH| bhaja / parameSu / A / vAjeSu / madhyameSu / zikSa / vakhaH / antamasya // 5 // vi'bhaktA / asi / citrabhAno iti citr'bhaano| sindhauH| UauM / upAke / shraa| sdyH| dAzuSe / kSarasi // 6 // yam / agne / pRtsu / matya'm / avaaH| vAjeSu / yam / junAH / sH| yantA / For Private and Personal Use Only Page #746 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 23 I. 28.7 Padapatha zavatIH / iSaH // 7 // nakiH / asya / sahantya / pari'etA / kayasya / cit / vAjaH / asti / zravAyaH // 8 // saH / vArjam / vizva'carSaNiH / avat'bhiH / astu / tarutA / viprebhiH / astu / sanitA // 9 // jarA'bodha / tat / viviDDi / vize'vize / yajJiyAya / stoma'm / rudrAya / dRzIkam // 10 // sH| naH / mahAn / ani'mAnaH / dhUmaketuH / puru'cndrH| dhiye / vAjAya / hinvatu // 11 // saH / revAn'Iva / vizpatiH / daivyaH / ketuH| zRNotu / naH / ukthaiH / agniH| bRhat'bhAnuH // 12 // nmH| mahat'bhyaH / namaH / arbhakebhyaH / namaH / yuva'bhyaH / namaH / AzinebhyaH / yajAma / devAn / yadi / zanAma / mA / jyAyasaH / zaMsam / A / vRkSi / devAH // 13 // tu I. 28. yatra / grAA / pRthu'va'naH / UrdhvaH / bhavati / sotave / ulUkhela'sutAnAm / aba / it / U~ iti / indra / jalgulaH // 1 // yatra / dvau'Iva / jaghanA / adhi'savanyA / kRtA / ulUrkhala'sutAnAm / ava / it / U~ iti / indra / jalgulaH // 2 // yatra / nArI / apa'cyavam / upa'cyavam / ca / zikSate / ulUrkhala'sutAnAm / ava / it / U~ iti / indra / jalgulaH // 3 // yatra / manthAm / vi'dhanate / razmIn / yamitavai'iva / ulUkhala'sutAnAm / ava / it / OM iti / indra / jalgulaH // 4 // yat / cit / hi / tvam / gRhe'gRhe / ulUkhalaka / yujyasai / iha / yumattamam / vada / jayatAm iva / dundubhiH // 5 // uta / sma / te / vanaspate / vAtaH / vi / vAti / agram / it / atho iti / indrAya / pAtave / sunu / soma'm / ulUkhala // 6 // AyajI ityA''yajI / vAja For Private and Personal Use Only Page #747 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Padapatha I. 29.7 sAtamA / tA / hi / uccA / vijabhRtaH / harI iveti harI'iva / andhAMsi / basatA // 7 // tA / naH / adya / vanaspatI iti / RSvau / RSvebhiH / sotRbhiH / indrAya / madhu'mat / sutam // 8 // ut / ziSTam / camboH / bhara / somam / pavitre / aa| sRja / ni / dhehi / goH / adhi / tvaci // 9 // I. 29. yat / cit / hi / satya / somapAH / anAzastAH'Iva / masi / A / tu / naH / indra / zaMsaya / goSu / azvaiSu / zunie / sahasreSu / tuviSmagha // 1 // ziprin / vAjAnAm / pate / zacI'vaH / tava / daMsanA / A / tu / naH / indra / zaMsaya / goeM / azvaiSu / zubhriSU / sahasreSu / tuviSmagha // 2 // ni / svApaya / mithu'dRzA / sastAm / abudhyamAne iti / A / tu / naH / indra / zaMsaya / goe / azveSu / zubhriSu / sahasreSu / tuvi'magha // 3 // sasantu / tyAH / arAtayaH / bodhantu / zUra / rAtayaH / A / tu / naH / indra / zaMsaya / goSu / azveSu / zubhiryu / sahasreSu / tuvi'magha // 4 // sam / indra / gardabham / mRnn| nuvantam / pApA / amuyA / A / tu / naH / indra / zaMsaya / goe / azvaiSu / zubhriSu / sahasreSu / tuvi'magha // 5 // pAti / kuNDaNAcyA / dUram / vAtaH / vAt / adhi / aa| tu / naH / indra / zaMsaya / goSu / azvaiSu / zubhriSu / sahasreSu / tuvi'magha // 6 // sarvam / pari'krozam / jahi / jambhaya / kRkadArzvam / shraa| tu / naH / indra / zaMsaya / gorcha / azvaiSu / zubhiyuM / sahasreSu / tuvi'magha // 7 // For Private and Personal Use Only Page #748 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir I. 30. 15 25 Padapatha I. 30. A / vaH / indram / krivim / yathA / vAja'yantaH / zata'kratum / maMhiSTham / siJce / indu'bhiH // 1 // zatam / vA / yaH / zucInAm / sahasram / vA / sam'AzirAm / A / it / OM iti / nimnam / na / rIyate // 2 // sam / yat / mAya / zuSmiNa / enA / hi / asya / udarai / samudraH / na / vyacaH / dadhe // 3 // ayam / OM iti / te / sam / atasi / kapotaH'iva / garbha'dhim / vacaH / tat / cit / naH / ohase // 4 // stotram / rAdhAnAm / pate / girvAhaH / vIra / yasya / te / vi'bhUtiH / astu / sUnRtAM // 5 // UrdhvaH / tiSTha / naH / Utaye / asin / vAje / zatakrato iti zatakrato / sam / anyeSu / bravAvahai // 6 // yoge'yoge / tavaH'taram / vAje'vAje / havAmahe / skhaayH| indram / Utaye // 7 // A / gha / gamat / yadi / zravat / sahasriNIbhiH / UtibhiH / vAjebhiH / upa / naH / havam // 8 // anu / pranasa / oksH| huve / tuvi'pratim / naram / yam / te / pUrvam / pitA / huve // 9 // tam / tvA / vayam / vizva'vAra / A / zAsmahe / puru'hUta / sakhai / vaso iti / jaritR'bhyaH // 10 // a'sAkam / zipriNInAm / soma''pAH / soma'pAnAm / sakhai / vajrin / sakhInAm // 11 // tathA / tat / astu / soma'pAH / sakhe / vajrin / tA / kRNu / yA / te / uzmasi / iSTayai // 12 // revatIH / naH / sadha'mAdai / indre / santu / tuvi'vAjAH / kSu'mantaH / yAbhiH / madaima // 13 // aa| gha / tvA'vAn / tmanA / zrAptaH / stotR'bhyaH / dhRSNo iti / iyAnaH / RNoH / akSam / na / cakrayoH // 14 // A / yat / durvH| zatakrato iti zata'krato / A / For Private and Personal Use Only Page #749 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 26 Padapatha I. 31. 4 kAmam / jaritRRNAm / RNoH / akSam / na / zacIbhiH // 15 // zazvat / indraH / porputhabhiH / jigAya / nAnada'bhiH / zAzvasat'bhiH / dhanAni / sH| naH / hiraNya'ratham / daMsanA'vAn / saH / naH / sanitA / sanaye / saH / naH / adAt // 16 // A / azvinau / azva'vatyA / iSA / yAtam / zavIrayA / go'ma't / dasrA / hiraNya'vat // 17 // samAna'yojanaH / hi / vAm / rathaH / dasau / amartyaH / samudre / azvinA / Iyate // 18 // ni / anyasya' / mUrdhani / cakram / rathasya / yemathuH / pari / dyAm / anyat / Iyate // 19 // kaH / te / upaH / kadha'priye / bhuje / mataH / amarye / kam / nakSase / vibhA'vari // 20 // vayam / hi / te / amanmahi / A / antAt / A / parAkAt / azvai / na / citre / aruSi // 21 // tvam / tyebhiH| A / gahi / vAjebhiH / duhitaH / divaH / asse iti / rayim / ni / dhAraya // 22 // I. 31. tvam / agne / prathamaH / aGgirAH / RSiH / devaH / devAnAm / abhavaH / zivaH / sakho / tava / vrate / kavayaH / vidmanA'apasaH / ajAyanta / mrutH| bhrAja't'RSTayaH // 1 // tvam / agne| prathamaH / aGgiraH'tamaH / kaviH / devAnAm / pari / bhUSasi / vratam / vi'bhuH / vizvamai / bhuvanAya / medhirH| dvi'mAtA / zayuH / katidhA / cit / Ayavai // 2 // tvam / agne / prathamaH / mAtarizvane / AviH / bhava / sukratu'yA / vivakSate / araijetAm / rodasI iti / hotR'yaM / asanoH / bhAram / aya'jaH / mahaH / vaso iti // 3 // tvam / agne / manave / dyAm / avAzayaH / purUravase / su'kRtai / sukRt'taraH / zvAtreNa / yat / For Private and Personal Use Only Page #750 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir I. 31. 12 Padapatha pitroH / mucyase / pari / A / tvA / pUrvam / anayan / A / aparam / punariti // 4 // tvam / agne / vRSabhaH / puSTi'vardhanaH / udyata'srace / bhavasi / zravAyyaH / yH| A'hutim / pari / veda / varSaT'kRtim / eka'AyuH / az| vishH| A'vivAsasi // 5 // tvam / agne / vRjina'vartanim / naram / saman / piparSi / vidathe / vi'carSaNe / yaH / zUra'sAtA / pari'takmye / dhanai / dabhrebhiH / cit / sam'RtA / haMsi / bhUyasaH // 6 // tvam / tam / agne / amRta'tve / uta'tame / matam / dadhAsi / zravase / dive'dive / yaH / tatRSANaH / ubhAya / janmane / mayaH / kRNoSi / prayaH / A / ca / sUrayai // 7 // tvam / naH / agne / sanaye / dhanAnAm / yazasam / kArum / kRNuhi / stAnaH / RdhyAma / karma / aparsA / navaina / devaiH / dyAvApRthivI iti / pra / avatam / naH // 8 // tvam / naH / agne / pitroH / upa'sthe / A / devaH / deveSu / anavadya / jAgRviH / tanU'kRt / bodhi / pr'mtiH| ca / kArave / tvam / kalyANa / vasu / vizvam / A / UpiSe // 9 // tvam / agne / pra'matiH / tvam / pitA / asi / nH| tvam / vayaH'kRt / tava / jAmayaH / vayam / sam / tvA / rAyaH / zatinaH / sam / sahasriNaH / su'vIram / yanti / vrata'pAm / adAbhya // 10 // tvAm / agne / prathamam / Ayum / Ayavai / devAH / akRNvan / nahuSasya / vizpatim / iLAm / akRNvan / manuSasya / zAsanIm / pituH / yat / putraH / mamakasya / jAyate // 11 // tvam / naH / agne / tava / deva / pAyu'miH / maghonaH / rakSa / tanvaH / ca / vandha / trAtA / tokasya / tanaye / gAm / asi / animeSam / rkssmaannH| tava / vrate // 12 // For Private and Personal Use Only Page #751 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 28 Padapatha I.32. 2 tvam / agne / yajya've / pAyuH / antaraH / aniSaGgAya / catuH'akSaH / idhyase / yaH / rAta'havyaH / avRkArya / dhAya'se / kIreH / cit / mantram / manasA / vanorSi / tam // 13 // tvam / agne / uru'zaMsAya / vAghate / spArham / yat / rekNaH / paramam / vanopi / tat / Adhrasya / cit / pra'matiH / ucyase / pitA / pra / pAkam / zAssi / pr| dizaH / viduH'taraH // 14 // tvam / agne / prayata'dakSiNam / naram / varma'iva / syUtam / pari / pAsi / vizvataH / svAdu'kSA / yaH / vasatau / syona'kRt / jIva'yAjam / yajate / saH / upa'mA / divaH // 15 // imAm / agne / zararNim / mImRSaH / naH / imam / adhvAnam / yam / agAma / dUrAt / aapiH| pitA / pra'matiH / somyAnAm / bhRmiH / asi / RSi'kRt / martyAnAm // 16 // manuSvat / agne / aGgiravat / aGgiraH / yayAti'vat / sadane / pUrva'vat / zuce / acche / yAhi / A / vaha / daivyam / janam / A / sAdaya / bahirSi / yatiM / ca / priyam // 1 // etena / agne / brahmaNA / vavRdhasva / zaktI / vA / yat / te / cakama / vidA / vA / uta / pra / neSi / abhi / vasyaH / asAn / sam / naH / sRja / su'matyA / vAje'vatyA // 18 // ___I. 32. indrasya / nu / vIryANi / pra / vocam / yAni / cakAra / prathamAni / vajrI / ahan / arhim / anu / a'paH / tatarda / pra / vakSaNAH / abhinat / parvatAnAm // 1 // arhan / ahim / parvate / zizriyANam / tvaSTA / asse / vajram / khayam / tatakSa / vAzrAH'Iva / dhenavaH / vvRdhsv| For Private and Personal Use Only Page #752 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir I. 32. 11 Padapatha. syandamAnAH / aJjaH / samudram / ava / jagmuH / ApaH // 2 // vRSa'yamaNiH / avRNIta / somam / tri'drakeSu / apibat / sutasya' / A / sAyakam / maghavA / adatta / vajram / arhan / enam / prathamajjAm / ahInAm // 3 // yat / indra / arhan / prathamajjAm / ahInAm / zrAt / mAyinAm / aminAH / pra / uta / mAyAH / At / sUryam / janayan / dyAm / upasam / taadiinaa| zatrum / na / kile / vivitse // 4 // arhan / vRtram / vRtra'taram / vi'sam / indrH| vajreNa / mahatA / vadhena / skandhausi'iva / kulizena / vi'vRkNA / ahiH / zayate / upa'pRk / pRthivyAH // 5 // ayoddhA'iva / duH'mdH| A / hi / juhve / mahA'vIram / tuvi'vAdham / RjIpam / na / atArIt / asya / sam'Rtim / vadhAnAm / sam / rujAnAH / pipiSe / indra'zatruH // 6 // apAt / ahastaH / apRtanyat / indram / zrA / asya / vajram / adhi / sAnau / jaghAna / vRSNaH / vadhiH / prati'mAnam / burbhUSan / puru'traa| vRtraH / azayat / vi'grastaH // 7 // nadam / na / bhinnam / amuyA / zayA'nam / manaH / ruhaannaaH| ati / yanti / aapH| yaaH| cit / vRtraH / mahinA / pari'atiSThat / tAsAMm / ahiH / patsutaH'zIH / babhUva // 8 // nIcA'vayAH / abhavat / vRtra'putrA / indraH / asyAH / arva / vardhaH / jabhAra / uttarA / saH / adharaH / putraH / AsIt / dAnuH / zaye / saha'vatsA / na / dhenuH // 9 // atiSThantInAm / ani'vezanAnAm / kASThAnAm / madhye / ni'hitam / zarIram / vRtrasya' / niNyam / vi / caranti / ApaH / dIrgham / tamaH / A / azayat / indre'zatruH // 10 // dAsa'patnIH / ahi'gopAH / atiSThan / niruddhAH / aapH| paNinA For Private and Personal Use Only Page #753 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 30 Padapatha I. 33. 3 'iva / gAvaH / apAm / bilam / arpi'hitam / yat / AsIt / vRtram / jaghanvAn / apa / tat / vavAra // 11 // azvyaH / vaarH| abhavaH / tat / indra / sake / yat / tvA / prati'arhan / devaH / ekaH / arjayaH / gAH / arjayaH / zUra / somam / ava / asRjaH / satave / sapta / sindhUn // 12 // na / amai / vi'dyut / na / tnytuH| sisedha / na / yAm / miham / akirat / hrAdurnim / ca / indraH / ca / yat / yuyudhAte iti / ahiH| ca / uta / aparIbhyaH / magha'vA / vi / jigye // 13 // ahaiH / yAtAram / kam / apazyaH / indra / hRdi / yat / te / janapaH / bhIH / agacchat / naye / ca / yat / navatim / ca / srvntiiH| zyenaH / na / bhItaH / ataraH / rajausi // 14 // indrH| yAtaH / ava'sitasya / rAjA / zarmasya / ca / zRGgiNaH / vajra'bAhuH / saH / it / U~ iti / rAjA / kSayati / carSaNInAm / arAn / na / nemiH / pari / tA / babhUva // 15 // I. 33. __A / ita / aAma / upa / gavyantaH / indram / asmAkam / su / pra'matim / vavRdhAti / anAmRNaH / kuvit / At / asya / rAyaH / gAm / ketam / param / A'varjate / naH // 1 // upa / it / aham / dhana'dAm / aprati'itam / juSTAm / na / zyenaH / vasatim / patAmi / indram / namasyan / upa'mebhiH / ajhaiH / yaH / stota'bhyaH / havyaH / asti / yAman // 2 // ni / sarve'senaH / iSu'dhIn / asakta / sam / aryaH / gaaH| ajati / yasya / vaSTiM / cosskRymaannH| indra / bhUri / vAmam / mA / paNiH / bhUH / asmat / adhi / For Private and Personal Use Only Page #754 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir I. 33. 12 Padapatha 31 pra'vRddha // 3 // vadhIH / hi / dasyum / dhaninam / ghanena / ekaH / caran / upa'zAkemiH / indra / dhanauH / adhi| viSaNak / te / vi / Ayan / aya'jvAnaH / sanakAH / pra'itim / IyuH // 4 // parI / cit / zIrSA / vavRjuH / te / indra / aya'jvAnaH / yajva'bhiH / spardhemAnAH / pr| yat / divaH / hari'vaH / sthAtaH / ugra / niH / avatAn / adhamaH / rodasyoH // 5 // ayuyutsan / anavadyasya / senAm / ayAtayanta / kSitayaH / nava'gvAH / vRSa'yudhaH / na / vadhayaH / niH'aSTAH / pravat'bhiH / indrAt / citayantaH / Ayan // 6 // tvam / etAn / rudataH / jakSataH / ca / ayodhayaH / rajasaH / indra / pAre / arva / adahaH / divaH / A / dasyum / uccA / pr| sunvataH / stuvataH / zaMsam / AvaH // 7 // cakrANAsaH / pari'naham / pRthivyAH / hiraNyena / maNino / zumbhamAnAH / na / hinvAnAsaH / titiruH / te / indram / pari / sparzaH / adadhAt / sUryeNa // 8 // pari / yat / indra / rodasI iti / ubhe iti / aqbhojIH / mahinA / vizvataH / sIm / amanyamAnAn / abhi / mnymaanaiH| niH / brahmabhiH / adhamaH / dasyum / indra // 9 // na / ye / divaH / pRthivyAH / antam / ApuH / na / mAyAbhiH / dhana'dAm / pari'abhUvan / yujam / vajram / vRSabhaH / cakre / indraH / niH / jyotiSA / tamasaH / gAH / adhukSat // 10 // anu / svadhAm / akSaran / ApaH / asya / ava'rdhata / madhyai / A / nAvyAnAm / sadhIcInena / manasA / tam / indraH / aorjiSThena / hanmanA / ahan / abhi / dyUn // 11 // ni / avidhyat / ilIbizasya / dRvhA / vi / zRGgiNam / abhinat / zuSNam / indraH / yAvat / taraH / maghavan / For Private and Personal Use Only Page #755 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 32 I. 34.4 Padapatha yAvat / ojaH / vajreNa / zatrum / avadhIH / pRtanyum // 12 // abhi / sidhmaH / ajigAt / asya / zatrUn / vi / tigmena / vRSabheNa / puraH / abhet / sam / vajreNa / asRjat / vRtram / indraH / pra / svAm / matim / atirat / zAzadAnaH // 13 // AvaH / kusam / indra / yasin / cAkan / pra / AvaH / yudhyantam / vRSabham / darza'dyum / zapha'cyutaH / reNuH / nakSata / dyAm / ut / zvaitreyaH / nR'sahyAya / tasthau // 14 // AvaH / zarmam / vRSabham / tugrAsu / kSetra'jeSe / magha'van / zvitryam / gAm / jyok / cit / atrai / tasthivAMsaH / akran / zatrujyatAm / adharA / vedanA / akarityakaH // 15 // ____I. 34. ___ triH / cit / naH / adya / bhavatam / navedasA / vibhuH / vAm / yAmaH / uta / rAtiH / azvinA / yuvoH / hi / yantram / himyA'iva / vAsasaH / abhi'AryasenyA / bhavatam / manISibhiH // 1 // trayaH / pavayaH / madhuvAhane / rathe / soma'sya / venAm / anu / vizva / it / viduH / trayaH / skambhAsaH / skabhitAsaH / Arabhe / triH / naktam / yAthaH / triH| U~ iti / azvinA / divA // 2 // samAne / ahan / triH / avadya'gohanA / triH| adya / yajJam / madhunA / mimikSatam / triH / vAja'vatIH / iSaH / azvinA / yuvam / doSAH / asabhya'm / upasaH / ca / pinvatam // 3 // triH / vartiH / yAtam / triH / anu'vrte| janai / triH| supra'avye / tredhA'iva / zikSatam / triH / nAnyam / vahatam / azvinA / yuvam / triH| pRkSaH / ase iti / akSarA'iva / For Private and Personal Use Only Page #756 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir I. 34. 12 Padapatha. pinvatam // 4 // triH / nH| rayim / vahatam / azvinA / yuvam / triH| deva'tAtA / triH / uta / avatam / dhiyaH / triH| saubhaga'tvam / triH / uta / zravAMsi / naH / tri'stham / vAm / sUrai / duhitA / A / ruhat / rartham // 5 // triH / naH / azvinA / divyAni / bheSajA / triH / pArthivAni / triH / OM iti / dattam / at'bhyaH / omAnam / zam'yoH / mamakAya / sUnave / tri'dhAtu / zarma / vahatam / zubhaH / patI iti // 6 // triH / naH / azvinA / yajatA / dive'dive / pari / tri'dhAtu / pRthivIm / azAyatam / tisraH / nAsatyA / rathyA / praa'vtH| AtmA'Iva / vAtaH / svasarANi / gacchatam // 7 // triH| azvinA / sindhu'bhiH / saptamAtR'bhiH / trayaH / A'hAvAH / tredhA / haviH / kRtam / tasraH / pRthivIH / upari / pravA / divaH / nAkam / rakSethe iti / dhu'bhiH / akt'bhiH| hitam // 8 // ke / trii| cakrA / tri'vRtaH / rathasya / ke / trayaH / vndhurH| ye / sa'nILAH / kadA / yogaH / vAjinaH / rAsaMbhasya / yena / yajJam / nAsatyA / upa'yAthaH // 9 // A / nAsatyA / gacchatam / huyate / hviH| mdhvH| pibatam / madhubhiH / Asa'bhiH / yuvoH / hi / pUrvam / savitA / upasaH / ratham / RtAya / citram / ghRta'va'ntam / iSyati // 10 // A / nAsatyA / tribhiH / ekAdazaiH / iha / devebhiH| yAtam / madhu'peyam / azvinA / pra / AyuH / tAriSTam / niH / rapAMsi / mRkSatam / sedhatam / dveSaH / bhavatam / sacA'bhurvA // 11 // aa| naH / azvinA / tri'vRrtA / rathaina / arvAca'm / rayim / vahatam / su'vIram / zRNvanto / // 9 // For Private and Personal Use Only Page #757 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 34 Padapatha I. 35.8 vAm / ava'se / johavImi / vRdhe / ca / naH / bhavatam / vArja'sAtau 12 // I. 35. hvayAmi / agnim / prathamam / svastaye / hvayAmi / mitrAvaruNau / iha / ava'se / hvayAmi / rAtrIm / jagataH / ni'vezanIm / hvayAmi / devam / savitAram / Utaye // 1 // A / kRSNena / rajasA / vartamAnaH / ni'vezayan / amRtam / matyam / ca / hiraNyayena / savitA / rathena / zrA / devaH / yAti / bhuvanAni / pazyan // 2 // yAti / devaH / pra'vatA / yAti / ut'vA / yAti / zubhrAbhyAm / yajataH / hari'bhyAm / A / devaH / yAti / savitA / parA'vataH / ayaM / vizvA / duH'itA / bAdhamAnaH // 3 // abhi'vRtam / kRzanaiH / vizvarUpam / hiraNya'zamyam / yajataH / bRhantam / A / asthAt / ratham / savitA / citrabhAnuH / kRSNA / rajAMsi / taviSIm / dadhAnaH // 4 // vi / jAn / zyAvAH / ziti'pAdaH / akhyan / ratham / hiraNya'praugam / vahantaH / zazvat / vishH| savituH / daivya'sya / upa'yai / vizvA / bhuvanAni / tasthuH // 5 // tisrH| dyAvaH / savituH / dvau / upa'sthA / ekA / yamasya / bhuvane / virApAT / ANim / na / rathyam / amRtA / adhi / tasthuH / iha / bravItu / yaH / U~ iti / tat / cikaitat // 6 // vi / su'parNaH / antarikSANi / akhyat / gabhIrajvaipAH / asuraH / sunIthaH / kaM / idAnIm / sUryaH / kaH / ciketa / katamAm / dyAm / razmiH / asya / A / tatAna // 7 // aSTau / vi / akhyat / kakubhaH / pRthivyAH / trI / dhanvaM / yojanA / sapta / sindhUn / hiraNya'akSaH / na / For Private and Personal Use Only Page #758 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 35 I. 36.6 Padapatha savitA / devaH / A / agAt / dadhat / ratnA / dAzuSe / vAryANi // 8 // hiraNyapANiH / savitA / vicarSaNiH / ubhe iti / dyAvApRthivI iti / antaH / Iyate / apa / aIvAm / bAdhate / veti / sUryam / abhi / kRSNena / rajasA / dyAm / RNoti // 9 // hiraNya'hastaH / asuraH / sunIthaH / su'mRLIkaH / khavAn / yAtu / arvAG / apa'serdhan / rakSasaH / yAtu'dhAnAn / asthAt / devaH / prati'doSam / gRNAnaH // 10 // ye / te / panthAH / savitarita / pUrvyAsaH / areNavaH / su'kRtAH / antarikSe / tebhiH / nH| adya / pathibhiH / su'gebhiH / rakSaM / ca / naH / adhi / ca / brahi / deva // 11 // I. 36. pr| vaH / yahvam / purUNAm / vizAm / deva'yatInAm / agnim / suuklemiH / vacaH'bhiH / Imahe / yam / sIm / it / anye / ILate // 1 // jAsaH / agnim / dadhire / sahaH'vRdham / haviSma'ntaH / vidhema / te / saH / tvam / nH| adya / su'manAH / iha / avitA / bhava / vAjeSu / santya // 2 // pra / tvA / dUtam / vRNImahe / hotAram / vizva'vaidasam / mahaH / te / sataH / vi / caranti / arcayaH / divi / spRzanti / bhAnavaH // 3 // devAsaH / tvA / varuNaH / mitraH / arthamA / sam / dUtam / pratnam / indhate / vizvam / saH / agne / jayati / tvayA / dhanam / yaH / te / dadAza / martyaH // 4 // mandraH / hotA / gRha'patiH / agne / dUtaH / vizAm / asi / tve iti / vizvA / sam'gatAni / vratA / dhruvA / yAni / devAH / akRNvata // 5 // tve iti / it / agne / su'bhage / yaviSThaya / vizvam / A / hUyate / haviH / saH / tvam / naH / For Private and Personal Use Only Page #759 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 36 Padapatha I. 39. 16 adya / su'manAH / uta / aparam / yajhiM / devAn / su'vIyaryA // 6 // tam / gha / Im / itthA / namakhinaH / upa / kha'rAjam / Asate / hotrAbhiH / agnim / manuSaH / sam / indhate / titivAMsaH / ati / sidhaH // 7 // nntH| vRtram / ataran / rodasI iti / a'paH / uru / kSayAya / cakrire / bhuva't / kaNve / vRrSA / dyumnI / A'hutaH / krandat / azvaH / go'iSTiSu // 8 // sam / sIdasva / mahAn / asi / zocasva / deva'vItamaH / vi / dhUmam / agne / aruSam / miyedhya / sRja / prazasta / darzatam // 9 // yam / tvA / devAsaH / manave / dadhuH / iha / yajiSTham / havyavAhana / yam / kaNvaH / medhya'atithiH / dhana'smRtam / yam / vRrSA / yam / upa'stutaH // 10 // yam / agnim / medhya'atithiH / knnvH| Idhe / RtAt / adhi / tasya / pr| iSaH / dIdiyuH / tam / imAH / RcaH / tam / agnim / vardhayAmasi // 11 // rAyaH / pUrdhi / svadhA'vaH / asti / hi / te / agne / deveSu / Apyam / tvam / vAja'sya / zrutya'sya / rAjasi / saH / nH| mRLa / mahAn / asi // 12 // UrdhvaH / OM iti / su / naH / Utaye / tiSThaM / devaH / na / savitA / UrdhvaH / vAjasya / sanitA / yat / aJji'bhiH / bAghabhiH / vi'hayAmahe // 13 // UrdhvaH / naH / pAhi / aMhasaH / ni / keturnA / vizvam / sam / atriNam / daha / kRdhi / naH / UrdhvAn / carAya / jIvase / vidAH / deveSu / naH / duvaiH // 14 // pAhi / naH / agne / rakSasaH / pAhi / dhUrteH / arAvNaH / pAhi / ripataH / uta / vA / jighaustH| bRhadbhAno iti bRhat'bhAno / yaviSThaya // 15 // ghanA'Iva / viSvak / vi / jahi / arAvNaH / tapuH'jambha / yH| For Private and Personal Use Only Page #760 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 37 I. 37.7 Padapatha asa'dhak / yaH / mayaH / zizIte / ati / aktabhiH / mA / naH / saH / ripuH / Izata // 16 // agniH / vanne / suvIryam / agniH / kaNvAya / saubhaMgam / agniH / pr| Avat / mitrA / uta / medhya'atithim / agniH / sAtau / upa'stutam // 17 // agninA / turvazam / yadum / parA'vataH / ugra'daivam / havAmahe / agniH / nayat / nava'vAstvam / bRhat'thim / tutim / dasave / sahaH // 18 // ni / tvAm / agne / manuH / dadhe / jyotiH / janAya / zazvate / dIdekheM / kaNyai / RtajAtaH / ukSitaH / yam / nmsynti| kRSTayaH // 19 // tveSAsaH / agneH / arm'vntH| arcayaH / bhiimaasH| na / prati'itaye / rakSakhinaH / sadam / it / yAtu'mAvataH / vizvam / sam / atriNam / daha // 20 // I. 37. - krILam / vaH / zadhaiH / mArutam / anarvANam / rathe'zubham / kaNvAH / abhi / pra / gAyata // 1 // ye / pRSatIbhiH / RSTi'bhiH / sAkam / vAzIbhiH / aJji'miH / arjAyanta / svabhAnavaH // 2 // iha'Iva / zRNve / eSAm / karNAH / hasteSu / yat / vAn / ni / yAman / citram / RJjate // 3 // pr| vH| zardhAya / ghRSvaye / tveSa'dyumnAya / zuSmiNe / devatam / brahma / gAyata // 4 // pra / zaMsa / goe / aghnyam / krILam / yat / zardhaH / mArutam / jambhai / rasasya / vavRdhe // 5 // kaH / vaH / varSiSThaH / aa| naraH / divaH / ca / gmaH / ca / dhUtayaH / yat / sIm / antam / na / dhUnutha // 6 // ni / vaH / yAmAya / mAnuSaH / dadhe / ugrAya / manyavai / jihIta / prvtH| giriH For Private and Personal Use Only Page #761 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 38 Padapatha I. 38.7 // 7 // yeSAm / ajmaiSu / pRthivI / jujurvAn'Iva / vizpatiH / bhiyA / yAmeSu / rejate // 8 // sthiram / hi / jAnam / eSAm / vyH| mAtuH / niH'etave / yat / sIm / anu / dvitA / zavaH // 9 // ut / U~ iti / tye / sUnavaH / giraH / kASThAH / ajmeSu / atnata / vAzrAH / abhi'ju / yAtave // 10 // tyam / cit / gha / dIrgham / pRthum / mihaH / natim / amRdhram / pra / cyavayanti / yAma'bhiH // 11 // marutaH / yat / hai / vaH / balam / janAn / acucyavItana / girIn / acucyavItana // 12 // yat / ha / yAnti / marutaH / sam / ha / bravate / ava'n / A / zRNoti / kaH / cit / eSAm // 13 // pra / yAta / zIbham / Azu'bhiH / santi / kaNveSu / vaH / durvaH / to iti / su / mAdayAdhyai // 14 // asti / hi / sma / mAya / vaH / sarsi / sa / vayam / eSAm / vizvam / cit / AyuH / jIvase // 15 // ____I. 38. kat / ha / nUnam / kadha'priyaH / pitA / putram / na / hastayoH / dadhidhve / vRkta'barhiSaH // 1 // ke / nUnam / kat / vaH / artham / ganta / divaH / na / pRthivyAH / ke / vaH / gAvaH / na / raNyanti // 2 // kva / vaH / sumnA / navyA~si / marutaH / kva / suvitA / vo 3 iti / vizvAni / saubhagA // 3 // yat / yUyam / pRzni'mAtaraH / martAsaH / syAtana / stotA / vaH / amRtaH / syAt // 4 // mA / vaH / mRgaH / na / yavase / jaritA / bhUt / ajauSyaH / pathA / yamasya / gAt / upa // 5 // mo iti / su / naH / parA'parA / niH'RtiH / duH'hanA / vadhIt / padISTa / tRSNayA / saha // 6 // satyam / tveSAH / ama''vantaH / dhanvan / cit / For Private and Personal Use Only Page #762 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir I. 39.5 Padapatha aa| rudriyAMsaH / miham / kRNvanti / avAtAm // 7 // vAzrA'Iva / vidyut / mimAti / vatsam / na / mAtA / sisakti / yat / eSAm / vRSTiH / asarji // 8 // divA / cit / tamaH / kRNvanti / parjanyaina / uda'vAhena / yat / pRthivIm / vi'undanti // 9 // ardha / svanAt / marutAm / vizvam / A / sana / pArthivam / araijanta / pr| mAnuSAH // 10 // marutaH / vIllapANibhiH / citrAH / rodhasvatIH / anu / yAta / Im / akhiMdrayAma'bhiH // 11 // sthirAH / vaH / santu / nemayaH / rathAH / azvAsaH / eSAm / su'saiskRtAH / abhIzavaH // 12 // acche / vada / tanA / girA / jarAyai / brhmnnH| patim / agnim / mitram / na / darzatam // 13 // mimIhi / zlokam / Asyai / parjanyaH'iva / tatanaH / gAya / gAyatram / ukthya'm // 14 // vandakha / mArutam / gaNam / tveSam / panasyum / arkiNam / ase iti / vRddhAH / asan / iha // 15 // _I. 39. pra / yat / itthA / parA'vataH / zociH / na / mAnam / asyatha / karkha / krA / marutaH / kakha / vapaisA / kam / yAtha / kam / ha / dhUtayaH // 1 // sthirA / vaH / santu / AyudhA / parA'nudai / vIrcha / uta / prati'skabhe / yuSmAkam / astu / taviSI / panIyasI / mA / maya'sya / mAyinaH // 2 // parI / ha / yat / sthiram / hatha / naraH / vartaya'tha / guru / vi / yAthana / vaninaH / pRthivyAH / vi / AzAH / parvatAnAm // 3 // nahi / vaH / zatruH / vivide / adhi / gharvi / na / bhUmyAm / rizAdasaH / yuSmAkam / astu / taviSI / tanA / yujA / rudrosaH / nu / cit / A'dhR // 4 // pra / vepayanti / parvatAn / vi / vizvanti / For Private and Personal Use Only Page #763 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 40 Padapatha I.40.5 vanaspatan / pro irta / Arata / marutaH / durmadaH iva / de'vA'saH / 1 sarva'yA / vizA // 5 // upo iti' / rathaiSu / pRSa'tIH / ayugdhvam / praSTiH / vahati / rohi'itaH / A / vaH / yAmA'ya / pRthivI / cit / azrot / arbIbhayanta / mAnu'SAH ||6|| A | vaH / makSu / tana / kam / rudraH / 1 1 - - I 1 ava'H / vRNImahe / ganta' / nUnam / na'H / ava'sA / yathA' / pu'rA / i'tthA / kaNvA'ya' / vi'bhyuSe' // 7 // yuSmA'ISitaH / marutaH / matyai iSitaH / A / yaH / naH / abhrbhyaH / ISate / vi / tam / yuyota / zava'sA / vi / oja'sA / vi / yuSmAkA'bhiH | UtirbhiH // 8 // asA'mi / hi / pra'yajyavaH / kaNva'm / dada / pracetasaH / asami'bhiH / marutaH / A / naH'H / U'ti'rbhaH / ganta' / vR'STim / na / vi'dyuta'H // 9 // asA'mi / ojaH' / bibhRtha / sudAnavaH / asA'mi / dhUtayaH / zaH / RSi'dviSai / marutaH / pari'manyave / iSu'm / na / sRjata | dviSa'm // 10 // | - Acharya Shri Kailassagarsuri Gyanmandir I. 40. ut / tiSTha / brahmaNaH / pate / devayantaH / tvA / Imahe / upa / pra / yantu / maruta'H / sudAnavaH / indre / prAzuH / bhava | saca // 1 // tvAm / it / hi / sahasaH / putra / martyaiH / upate / dhanai / hite / I 1 9 su''vIrya'm / marutaH / A / su''azvya'm / dadhA'ta / yaH / vaH / A'cake // 2 // pra / etu / brahmaNaH / patiH / pra / devI / etu sUnRtA / acche / vIram / narya'm / paGkti'rA'sam / de'vAH / yajJam / nayantu / naH // 3 // yaH vA'ghate' / dadA'ti / sUnara'm / vasu' / saH / dha'tte' / aci'ti / zrava'H / tasmai' / im / su'vIrA'm A / yajAmahe / su''prata'rtam / ane'hasa'm ||4|| pra / nUnam | brahmaNaH / partiH / mantra'm / -- / For Private and Personal Use Only Page #764 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir I. 41.8 Padapatha vadati / ukthyam / yasin / indraH / varuNaH / mitraH / arthamA / devAH / okausi / cakrire // 5 // tam / it / vocema / vidatheSu / zam'bhuvam / mantram / devAH / anehasaMm / imAm / ca / vAca'm / prati'hayatha / naraH / vizvA / it / vAmA / vaH / aznavat // 6 // kaH / deva'yantam / aznavat / janam / kaH / vRkta'barhiSam / pra' / dAzvAn / pastyAbhiH / asthita / antaH'vAva't / kSayam / dadhe // 7 // upa / kSatram / pRzcIta / hanti / rAja'bhiH / bhaye / cit / su'kSitim / dadhe / na / asya / vartA / na / tarutA / mahA'dhane / na / abhai / asti / patriNaH // 8 // ___I. 41. yam / rakSanti / praJcaitasaH / vrunnH| mitraH / arymaa| nu| cit / saH / dabhyate / janaH // 1 // yam / bAhuto'iva / piprati / pAnti / maya'm / riSaH / ariSTaH / sarvaH / edhate // 2 // vi / duH'gaa| vi| dviSaH / puraH / ghnanti / rAjAnaH / eSAm / nayanti / duH'itA / tiraH // 3 // su'gaH / panthAH / anukSaraH / AdityAsaH / Rtam / yate / na / atra / ava'khAdaH / asti / vaH // 4 // yam / yajJam / nayatha / naraH / AdityAH / RjunA / pathA / pra / vaH / saH / dhItaye / nazat // 5 // saH / ratnam / martyaH / vasu / vizvam / tokam / uta / tmanA / acche / gacchati / astRtaH // 6 // kathA / rAdhAma | sakhAyaH / stomam / mitrasya / aryamNaH / mahi / psaraH / varuNasya // 7 // mA / kaH / ghnantam / mA / zapa'ntam / prati / voce / deva'yantam / sumnaiH / it / For Private and Personal Use Only Page #765 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir I. 43. 3 Padapatha vaH / A / vivAse // 8 // caturaH / cit / dadamAnAt / bibhIyAt / A / ni'dhAtoH / na / duH'uktAya / spRhayet // 9 // ____I. 42. sam / pUSan / adhvanaH / tira / vi / aMhaH / vi'mucaH / napAt / sakSva / deva / pra / naH / puraH // 1 // yH| naH / pUSan / adhaH / vRkaH / du'shevH| Adidezati / apa / sma / tam / pathaH / jahi // 2 // apaM / tyam / pari'panthinam / mupIvANam / huraH'citam / dUram / adhi / srateH / aja // 3 // tvam / tasya / dvayAvinaH / agha'rzasasya / kasya' / cit / padA / abhi / tiSTha / tapuSim // 4 // A / tat / te / dasa / mantu'maH / pUSan / avaH / vRNImahe / yena / pitRRn / / acaudayaH // 5 // ardha / naH / vizva'saubhaga / hiraNyavAzImat'tama / dhanAni / su'sano / kRdhi // 6 // ati / naH / sazcataH / naya / su'gA / naH / su'pA / kRNu / pUrvan / iha / kratum / vidaH // 7 // abhi / su'yavasam / naya / na / nava'jvAraH / adhyane / pUSan / iha / kratum / vidaH // 8 // zagdhi / pUrdhi / pra / yasi / ca / zizIhi / prAsi / udaraMm / pUSan / iha / Rtum / vidaH // 9 // na / puSaNam / methAmasi / su'uktaiH / abhi / gRNImasi / vara'ni / dasmam / Imahe // 10 // I. 43. kat / rudrAya / pra'caitase / mILhuH'tamAya / tavyase / vocema / zam'tamam / hRde // 1 // yathA / naH / aditiH / karat / pazve / nR'bhyaH / yA / garve / yA / tokArya / rudriyam // 2 // yathA / naH / mitraH / varuNaH / yarthA / rudraH / cikaitati / yarthA / vizve / sajoSasaH // 3 // For Private and Personal Use Only Page #766 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org I. 44. 6 Padapatha 43 ga'tha'pa'tim / me'dha'pa'tim / ru'dram / jalA'Sa''bheSa'jam / tat / zam'yoH / sumnam | Imahe ||4|| yaH | zukraH i'va / sUryaiH / hira'Nyam'iva / roca'te / I I zreSThaiH / de'vAnA'm / vasu'H // 5 // zam / naH / karati / ate / sugm| meSAye / meSyai / nRbhyaH / nAriM'bhyaH / gavai // 6 // asme irti | I 1 ---- - soma / zraya'm / atra' / ni / dhehi / za'tasya' / nR'NAm / mahi' / zravaH I I 1 tuvinRmNam // 7 // mA / naH / somasparibAdhaH / mA / arA'tayaH / juhuranta / A / naH / indo irti / vAje | bhaja ||8|| yAH / te / pra'jAH / a'mRta'sya / para'smin / dhAma'n / R'tasya' / mU'rdhA / nArbhA / soma / venaH / AbhUSa'ntIH | soma / vedaH ||9|| I Acharya Shri Kailassagarsuri Gyanmandir I. 44. 1 agne' / viva'khat / u'Sasa'H / citram / rAdheH / amartya / A / dAzuSai / jAtavedaH / vaha / tvam / adya / devAn / uSaH burdhaH // 1 // juSTa'H / hi / dU'taH / asi' / havyavAhanaH / a / rathIH / adhvarANA'm / sa''jUH / a'zvi'bhyA'm / upa / su''vI'rya'm / a'sme iti' / I | dhe'hi / zrava'H / bR'hat // 2 // a'dya / dutam / vRNImahe / vasuMm / a'gnim / puru'priyam / dhUmaketum / bhA:RjIkam / viSTiSu / yajJAnA'm / adhvara'zriya'm ||3|| zreSTha'm / yavi'STham / ati'tham / suhutam / juSTa'm / jaya / dA'zuSe' / devAn / acche / yAtave | jAtavedasam / 1 1 - agnim / ILe / viSTiSu // 4 // staviSyAmi / tvAm / aham / | vizvasya / amRta / bhojana / a / trAtAram / amRta'm / miyedhya / yaji'STham / ha'vya''vAhana // 5 // su'zaMsa'H / vo'dhi / gR'Nate / yaviSTha / madhujihvaH / suhutaH / praska'Nvasya / pratiran / AryuH / jIvase | For Private and Personal Use Only - Page #767 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 44 Padapatha I. 45. 2 namasya / daivya'm / jana'm || 6 || hotA'ram / vizvave'dasam / sam / hi / tvA / viza'H / indhate' / saH / A / vaha / puruhUta / pra'caitasaH / agne' / devAn / iha / dravat // 7 // savitAra'm / uSasa'm / azvinA' / bhaga'm / a'gnim / vi'u'STiSu / kSaH / kaNvA'saH / tvA / sutasaau - mAsaH / indhate / havyavAham / su'adhvara // 8 // partiH / hi / adhva'rANA'm / agne' / du'taH / vizAm / asi / uSaH'burdhaH / A / I I vaha / soma''pItaye / devAn / adya | khaHdRzeH || 9 || a | pUrvIH | anuM / uSasaH / vibhAvaso irti vibhAvaso / dIdethaM / vizvadarzataH / | 1 1 1 asi' / grAme'Su / avitA / pu'raH 'hi'taH / asi' / ya'jJeSu' / mAnu'SaH // 10 // ni / tvA / ya'jJasya' / sArdhanam / agne' / hotA'ram / R'tvija'm / manuSvat / deva | dhImahi / pra'caitasam / jIram / dU'tam / ama'rtyam // 11 // I yat / de'vAnA'm / mi'tra'ma'haH / pu'raH 'hi'taH / anta'raH / yArsa / du'tya'm / sindhaH iva / pra'vanitAsaH / UrmaryaH / agneH / bhrAjante / zrarcayaH I - // 12 // zrudhi / zrutkarNa / vani''bhiH / de'vaiH / agne' / sa'yAva''bhiH / A / sIdantu / barhiSi / mitraH / aryamA / prAtaH yAvanaH / adhvaram 1 1 // 13 // zRNvantu' / stoma'm / ma'ruta'H / su'dAna'vaH / agnijihvAH / R'ta'vR'dha'H / piba'tu' / soma'm / varu'NaH / ghR'tava'taH / a'zvi'bhyA'm / u'SasaH' / sa'jUH // 14 // I. 45. -- tvam / agne / vasu'n / iha / rudrAn / AdityAn / uta / yarja / su''adhva'ram / jana'm / manu'jAtam / ghRta'pruSa'm // 1 // zruSTIsvAnaH / hi / dAzuSai / devAH / agne / vi'caitasaH / tAn / rohita azva / -- For Private and Personal Use Only Page #768 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 45 I. 46.5 Padapatha. girvaNaH / trayaH'triMzatam / A / vaha // 2 // priyamedha'vat / atri'vat / jAta'vedaH / virUpa'vat / aGgirakhat / mahi'vrata / praskaNvasya / zrudhi / havam // 3 // mahi'keravaH / Utaye / zriya'medhAH / ahUSata / rAjantam / adhvarANAm / agnim / zukreNa / zociAM // 4 // ghRtaM'Ahavana / santya / imAH / OM iti / su / zrudhi / giraH / yAbhiH / kaNvasya / sUnavaH / havante / ava'se / tvA // 5 // tvAm / citrazravaH'tama / havante / vikSu / jantavaH / zociH'kaizam / puru'priya / agne / havyAya / vovhace // 6 // ni / tvA / hotAram / Rtvija'm / dadhire / vasuvi'tamam / zrut'karNam / sArthaH'tamam / virnAH / agne / diviSTiSu // 7 // aa| tvA / viprAH / acucyavuH / suta'somAH / abhi / prayaH / bRhat / bhAH / bibhrataH / haviH / agne / mAya / dAzuSe // 8 // prAtaH'yAnaH / sahaH'kRta / soma'peyAya / santya / iha / adya / daivya'm / janam / carhiH / A / sAdaya / vaso iti // 9 // arvAzcam / daivya'm / janam / agne / yakSya / sahUti'bhiH / ayam / somaH / su'dAnavaH / tam / pAta / tiraH'ahvayam // 10 // I. 46. ____ eSo iti / upAH / apUrvyA / vi / ucchati / priyA / divaH / stupe / vAm / azvinA / bRhat // 1 // yA / dasrA / sindhu'mAtarA / manotarI / rayINAm / dhiyA / devA / vasu'vidA // 2 // vacyantai / vAm / kakuhAsaH / jurNAyAm / adhi / viSTarpi / yat / vAm / rathaH / vibhiH / pAt // 3 // haviSA / jAraH / apAm / piparti / papuriH / narA / pitA / kurTasya / carSaNiH // 4 // A'dAraH / vAm / matInAm / For Private and Personal Use Only Page #769 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 46 Padapatha I. 47.3 nAsatyA / mata'vacasA / pAtam / somasya / dhRSNu'yA // 5 // yA / naH / pIparat / azvinA / jyotiSmatI / tamaH / tiraH / tAm / ase / iti / rAsAthAm / iSam // 6 // A / nH| nAvA / matInAm / yAtam / pArAya / gantave / yuJjAthAm / azvinA / ratham // 7 // aritram / vAm / divaH / pRthu / tIrthe / sindhUnAm / rathaH / dhiyaa| yuyuje / indavaH // 8 // divaH / kaNvAsaH / indavaH / vasu / sindhUnAm / pade / svam / vatrim / kuha / dhitsathaH // 9 // abhUt / U~ iti / bhAH / OM iti / aMzavai / hiraNyam / prati / suuryH| vi / akhyat / jihvayA / arsitaH // 10 // abhUt / U~ iti / pAram / etave / panthAH / Rtasya' / sAdhudhyA / adarzi / vi / sutiH / divaH // 11 // tattat / it / azvinauH / avaH / jaritA / prati / bhUSati / made / somasya / pitoH // 12 // vavasAnA / vivasvati / somasya / pItyA / girA / manuSvat / zaMbhU iti zam'bhU / A / gatam // 13 // yuvoH / upAH / anu / zriyam / pari'jmanoH / upa'Acarat / RtA / vanathaH / akta'bhiH // 14 // ubhA / pibatam / azvinA / ubhA / naH / zarma / yacchatam / avidriyAbhiH / UtibhiH // 15 // 1.47. ayam / vAm / madhumat'tamaH / sutaH / somaH / Rta'vRdhA / tam / azvinA / pibatam / tiraH'brahRyam / dhattam / ratnAni / dAzuSe // 1 // trivandhureNa / tri'vRtA / su'pezaMsA / rathaina / aa| yAtam / azvinA / kaNyAsaH / vAm / brahma / kRNvanti / adhvare / teAm / su / zRNutam / havam // 2 // azvinA / madhumat'tamam / pAtam / somam / Rta'vRdhA / - 7 For Private and Personal Use Only Page #770 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir I. 48. 3 Padapatha. artha / adya / dasrA / vasu / vibhratA / rathe / dAzvAMsam / upa / gacchatam // 3 // tri'sadhasthe / bahirSi / vizva'vedasA / mahA' / yajJam / mimikSatam / kaNvAsaH / vAm / suta'somAH / abhi'yavaH / yuvAm / havante / azvinA // 4 // yAbhiH / kaNvam / abhiSTiM'bhiH / pra / Avatam / yuvam / azvinA / tAbhiH / su / asmAn / avatam / zubhaH / patI iti / pAtam / somam / Rta'vRdhA // 5 // su'dAse / dasrA / vasu / bibhratA / rathe / pRkSaH / vahatam / azvinA / rayim / samudrAt / uta / vA / divaH / pari / asme iti / dhattam / puru'spRham // 6 // yat / nAsatyA / parA'vati / yat / vA / sthaH / adhi / turvazai / ataH / rathena / su'vRtA / naH / A / gatam / sAkam / sUryasya / razmibhiH // 7 // a zciA / vAm / saptayaH / adhvara'zriyaH / vahantu / sarvanA / it / upa / iSam / pRJcantA / su'kRtai / su'dAnave / A / barhiH / sIdatam / narA // 8 // tena / nAsatyA / A / gatam / rathaina / sUrya'tvacA / yena / zazvat / UhathuH / dAzuSe / vasu / madhvaH / somasya / pItaye // 9 // ukthebhiH / arvAk / ava'se / puruSasa iti puru'vasa / arkaiH / ca / ni / hayAmahe / zazvat / kaNvAnAm / sadasi / priye / hi / kam / somam / papathuH / azvinA // 10 // 1.48. saha / vAmena / naH / upaH / vi / uccha / duhitaH / divaH / saha / ghumnena / bRhatA / vibhA'vari / rAyA / devi / dArkhatI // 1 // ashv''vtiiH| go'rmatIH / vizva'suvidaH / bhUri / cyavanta / vastave / ut / Iraya / prati / mA / sanRtAH / upaH / codaM / rAdhaH / maghonAm // 2 // uvAsa / upAH / For Private and Personal Use Only Page #771 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 48 I. 48. 14 - - - Padapatha ucchAt / ca / nu / devI / jIrA / rAnAm / ye / asyAH / A'caraNeSu / dadhire / samudre / na / zravasyavaH // 3 // upaH / ye / te / pra / yAmeSu / yuJjate / manaH / dAnAya / sarayaH / atrai / ahaM / tat / kaNvaH / eSAm / kava'tamaH / nAma / gRNAti / nRNAm ||4||aa| gha / yoSo'iva / sanarI / upAH / yAti / pra'bhuJjatI / jaraya'ntI / vRrjnm| pat'vat / Iyate / ut| pAtayati / pakSiNaH // 5 // vi / yA / sajati / samanam / vi / arthinH| padam / na / veti / odaMtI / vayaH / nakiH / te / papti'vAMsaH / aaste| viuSTau / vAjinI'vati // 6 // eSA / aykt| praa'vtH| sUryasya / ut'ayanAt / adhaiiM / zatam / rathebhiH / su'bhagA / upAH / iyam / vi / yAti / abhi / mAnuSAn // 7 // vizvam / asyaaH| nanAma / cakSase / jagat / jyotiH / kRNoti / sUnarI / apa / dveSaH / mghonii| duhitA / divaH / uSAH / ucchat / ayaM / sidhaH // 8 // uSaH / A / bhAhi / bhAnunA / candreNa / duhitaH / divaH / A'vahantI / bhUri / asmabhyam / saubhagam / vi'ucchantI / diviSTiSu // 9 // vizvasya / hi / prANanam / jIvanam / tve iti / vi / yat / ucchasi / sUnari / sA / naH / rathena / bRhtaa| vibhaa'vri| zrudhi / citra'madhe / hava'm // 10 // ussH| vAjam / hi| vaMkhe / yH| citrH| mAnuSe / janai / tena / A / vaha / su'kRtaH / adhvarAn / upa / ye / tvA / gRNanti / vahayaH // 11 // vizvAn / devAn / A / vaha / soma''pItaye / antarikSAt / uSaH / tvam / sA / asmAsu / dhAH / go'maMt / azva'vat / ukthya'm / upaH / vAjam / su'viirym||12|| yasyAH / rushntH| arcayaH / prati / bhadrAH / akSata / sA / naH / rayim / vizva'vAram / su'pezasam / uSAH / dadAtu / sugmyam ||13||ye| cit / hi / tvAm / RSayaH / pUrve / For Private and Personal Use Only Page #772 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir I. 50.6 Padapatha Utaye / juhuure| ava'se / mahi / saa| naH / stomAn / abhi / gRNIhi / rAdhasA / upaH / zukreNa / zociAM // 14 // ussH| yat / adya / bhAnunA / vi| dvArauM / RNavaH / divaH / pra / naH / yacchatAt / avRkam / pRthu / chardiH / pra / devi / go'matIH / iSaH // 15 // sam / naH / rAyA / bRhatA / vizva paizasA / mimikSva / sam / iLAbhiH / A / sam / ghumnena / vishv'turii| upaH / mahi / sam / vAjaiH / vAjinI'vati // 16 // I.49. upaH / bhadrebhiH / A / gahi / divH| cit / rocanAt / adhi| vahantu / aruNa'psavaH / upa / tvA / sominaH / gRham // 1 // supezasam / su'kham / ratham / yam / adhi'asthAH / upaH / tvam / tena / su'zrava'sam / janam / pra / ava / adya / duhitH| divaH // 2 // vayaH / cit / te| pttrinnH| dviApat / catuH'pat / arjuni / upaH / pr| Aran / RtUn / anu| divaH / antebhyaH / pari // 3 // viucchntii| hi / rshmibhiH| vizvam / zrA'bhAsi / rocanam / tAm / tvAm / upaH / vasu'yavaH / gI:'bhiH / kavAH / ahUSata // 4 // 1. 50. ut / U~ iti / tyam / jAta'vaidasam |devm / vahanti / ketavaH / dRshe| vizvAya / sUryam // 1 // apaM / tye / tAyavaH / yathA / nakSatrA / yanti / aktbhiH| suuraay| vizva'cakSase // 2 // adRzram / asya / ketavaH / vi| rshmyH| janAn / anu| bhraaj'ntH| agnayaH / yathA ||3||trnniH| vizva'darzataH / jyotiH'kRt / asi / sUrya / vizvam / A / bhAsi / rocanam / // 4 // pratyaG / devAnAm / vizaH / pratyaG / ut / epi / mAnuSAn / pratyaG / vizvam / khaH / dRze // 5 // yena / pAvaka / cahaMsA / bhuraNyantam / I.50. For Private and Personal Use Only Page #773 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Padapatha I. 51.4 janAn / anu / tvam / varuNa / pazyasi // 6 // vi / dhAm / epi| rajaH / pRthu / ahaa| mimAnaH / akt'bhiH| pshyn| janmAni / sUrya // 7 // sapta / tvA / haritaH / rathe / vahanti / deva / sUrya / shociH'kaishm| vi'cakSaNa // 8 // ayukta / sapta / zundhyuvaH / sUraH / rathasya / naptyaH / tAbhiH / yAti / svyukti'bhiH||9||ut / vayam / tmsH| pari |jyotiH| pazyantaH / uttaram / devam / devtaa| sUryam / anma / jyotiH| ut'tamam // 10 // ut'yan / adya / mitr'mhH| A'rohan / ut'tarAm / divam / hogam / mama / sUrya / harimANam / ca / nAzaya // 11 // zukaiSu / me| harimANam / ropaNAkAsu |ddhmsi / atho iti / hAridraveSu / me| harimANam / ni / dadhmasi / // 12 // ut / agAt / ayam / aadityH| vizvaina / sahasA / saha / dviSantam / mahyam / randhaya'n / mo iti / aham / dviSate / radham // 13 // 1.51. abhi / tyam / mepam / puru'hUtam / Rgmiyam / indram / giiH'bhiH| madata / vasvaH / arNavam / yasya' / dyAvaH / na / vi'caranti / mAnuSA / bhuje / maMhiSTham / abhi / vipraMm / arcata // 1 // abhi / Im / avanvan / su'abhiSTim / UtayaH / antarikSamAm / taviSIbhiH / A'vRtam / indram / dAsaH / RbhavaH / mada'cyutam / zata'Rtum / jvnii| sUnRrtA / A / aruhat // 2 // tvam / gotram / aGgiraH'bhyaH / avRnnoH| apa / uta / atraye / zata'dureSu / gAtu'vit / sasena / cit / vi'madAya / avahaH / vasu / Ajau / am i / vavasAnakhaM / nartayan // 3 // tvam / apAm / api'dhAnA / avRNoH / apa / adhaaryH| parvate / dAnu'mat / vasu / vRtram / yat / indra / zava'sA / avadhIH / ahiMm / At / it / sUryam / divi / For Private and Personal Use Only Page #774 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 51 I. 51. 13 Padapatha A / arohyH| dRshe||4|| tvam / mAyAbhiH / apa / mAyinaH / adhmH| svadhAbhiH / ye| adhi / zuptau / arjuhvata / tvam / piproH / nR'manaH / pra / arujaH / puraiH / pra / Rjizvayanam / dasyu'hatyeSu / Avitha // 5 // tvam / kutsam / zuSNa'hatyeSu / Avitha / arandhayaH / atithi'gvAya / zambaram / mahAntam / cit / arbudam / ni / kramIH / padA / sanAt / eva / dasyu'hatyAya / jajJiSe // 6 // tve iti / vizvA / trvissii| sadhya'k / hitA / tavaM / rAdhaH / soma'pIthAya / harSate / tava / vjrH| cikite / bAhvoH / hitaH / vRzca / zatroH / ava / vizvAni / vRSNyA // 7 // vi / jAnIhi / AyarthIn / ye / ca / dasyavaH / barhiSmate / randhaya / zAsat / atratAn / zAkI / bhava / yaja'mAnasya / coditA / vizvA / it / tA / te / sadha'mAdeSu / cAkana // 8 // anu'vatAya / randhaya'n / apa'vatAn / A'bhUbhiH / indraH / znathayan / anAbhuvaH / vRddhasya / cit / vrdhtH| dyAm / inakSataH / stAnaH / vanaH / vi / jadhAna / sam'dihaH // 9 // takSat / yat / te| uzanA / sahasA / shH| vi / rodasI iti / majmanA / bAdhate / shvH| aa| tvA / vAtasya / nR'manaH / manaH'yujaH / A / pUryamANam / avahan / abhi / zravaH // 10 // mandiSTa / yat / uzanai / kAvye / sarcA / indrH| vaGka iti / vaGku'tarAM / adhi / tiSThati / ugraH / ya'yim / niH / a'pH| srotasA / asRjat / vi / zuSNasya / daMhitAH / airayat / puraH // 11 // aa| sma / ratham / vRSa'pAneSu / tiSThasi / zAryAtasya / pr'bhRtaaH| yeSu / mandase / indr| yA / suta'saumeSu / cAkanaH / anarvANam / zlokam / aa| rohase / divi // 12 // adadAH / arbhAm / mahate / vacasyave / kakSIyate / vRcayAm / indra / sunvate / menA / abhavaH / vRSaNazvarkha / sukrato itiM su' For Private and Personal Use Only Page #775 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 52 Padapatha krato / vizvA' / it / tA / te / sava'neSu / I 1 - www.kobatirth.org I. 52. 6 vAcyA' // 13 // indra'H / a'bhrAya / su''bhya'H / ni'ire'ke / pa'treSu' / stoma'H / duryaiH / na / yUpa'H / a 1 zva''yuH / gavyuH / ratha'yuH / va'su''yuH / indra'H / it / rA'yaH / kSyati / pra'ya'ntA // 14 // idam / narmaH / vRSabhArya / svarAjai / satyazu'SmAya / tvse / avAci / asmin / indra / vR'jane' / sarve'vIrAH / smat / sUris 1 bhaiH / tava' / zarma'n / syAma // 15 // / 1 - Acharya Shri Kailassagarsuri Gyanmandir I. 52. 1 | 1 tyam / su | me'Sam / mahaya / sva'vida'm / za'tam / yasya' / suH| sAkam / I'ra'te / atya'm / na / vAja'm / havana'syardam / rartham / A / indra'm / va'vR'tyA'm / ava'se / suvR'k'iH || 1 || saH / parva'taH / na / dha'ruNe'Su / acyu'taH sa'hasra'm'UtiH / tavi'SISu / vavRdhe / indra'H / yat / / / / vR'tram / ava'dhIt / nadI'vRta'm / ubjan / arNIsi / jarhISANaH / andha'sA ||2|| saH / hi / dvaraH / dvaraSu' / vaH / Urdhani / candra'rbunaH / mada'svRddhaH / manI'Si'rbhaiH / indra'm / tam / hve / supasyayA' / dhi'yA / maMhi'STha'rA'tim / saH / hi / patriH / andha'saH || 3|| A | yam / pRNanti / di'vi / sadya''bahi'iSaH / sa'mu'dram / na / su''bhvaH'H / svAH / a'bhiSTa'yaH / tam / I - 1 I 11 vR'tra'hatyai' / anu' / ta'sthuH / U'tayaH' / zuSmA'H / indra'm / a'vAtAH / 1 I ta'psavaH // 4 // abhi / sva'vR'STam / made' / asya / yudhya'taH / raghvIH i'va / pravaNe / sasraH / UtayaH / indreH / yat / vajrI / dhRSarmANaH / andhe 1 sA / bhinat / valasya' / paridhIn'Iva / triH ||5|| pariM / Im / ghRNA / - -- - 1 1 1 carati / titviSe / zava'H / apaH / vR'tvI / raja'saH / bubham / A / aza'ya't / vR'trasya' / yat / prava'Ne / du'gRbhi'zvanaH / ni''ja'ghanya' / ha'nvo'H / 1 For Private and Personal Use Only Page #776 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir I.52.15 Padapatha indra / tanyatum // 6 // hudam / na / hi / tvA / ni'RSanti / UrmayaH / brahmANi / indra / tava / yAni / vardhanA / tvaSTau / cit / te / yujya'm / vavRdhe / zavaH / tataI / vajram / abhibhUti'ojasam / / 7 // jaghanvAn / OM iti / hari'bhiH / saMbhRtakrato iti saMbhRta'krato / indra / vRtram / marnuSe / gAtu'yan / apaH / ayacchathAH / bAhvoH / vajram / Ayasam / adhArayaH / divi / A / sUryam / dRze // 8 // bRhat / sva'candram / ama'yat / yat / ukthya'm / aNvata / bhiyasAM / rohaNam / divH| yat / mAnuSapradhanAH / indram / UtayaH / svaH / nR'sAcaH / mrutH| ama'dan / anu // 9 // dyauH / cit / asya / ama'vAn / ahaiH / svanAt / ayoyavIt / bhiyasA / vajraH / indra / te / vRtrasya' / yat / baddhadhAnasya' / rodasI iti / madai / sutasya / zava'sA / abhinat / ziraH // 10 // yat / it / nu / indra / pRthivI / darza'bhujiH / ahAni / vizvA / tatananta / kRSTayaH / atraM / ahaM / te / maghavan / vi'zrutam / sahaH / dyAm / anu / zavasA / barhaNA / bhuvt||11|| tvam / asy| pAre / rjsH| vi'aumnH| svabhUti'ojAH / ava'se / dhRsst'mnH| caSe / bhUmim / prati'Anam / oja'saH / apaH / svariti svaH / pari'bhUH / eSi / A / divam // 12 // tvam / bhuvaH / prati'mAna / pRthivyAH / RSva'vIrasya / bRhataH / ptiH| bhuuH| vizvam / A / aprAH / antarikSam / mhi'tvaa| satyam / addhA / nakiH / anyaH / tvA'vAn // 13 // na / ysy| dyAvApRthivI iti / anu| vyaH / na / sindhavaH / rajasaH / antam / AnazuH / na / uta / sva'vaSTim / madai / asya / yudhyataH / ekaH / anyat / cakRSa / vizvam / AnuSak // 14 // Arcan / atra / marutaH / sasmin / Ajau vishvai| devaasH| For Private and Personal Use Only Page #777 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 54 Padapatha 1.53.8 amadan / anu / tvA / vRtrasya / yat / bhRSTi'matA / vadhena / ni / tvam / indra / prata / Anam / jaghantha // 15 // I.53. ni / U~ iti / su / vAcam / pr| mahe |bhraamhe / giraH / indraay| sadane / vivasvataH / nu / cit / hi / ratnam / sasatAm iva / avidat / na / duH'stutiH / draviNaH'deSu / zasyate // 1 // duraH / azvasya / duraH / indra / goH / asi / duraH / yavasya / vasunaH / inaH / ptiH| shikssaa'nrH| pra'divaH / arkAma'karzanaH / sakhA / sakhi'bhyaH / tam / idam / gRNImasi // 2 // zo'vaH / indra / puruSkRt / dyumat'tama / tava / it / idam / abhitaH / cekite / vasu / ataH / sam'gRbhya' / abhi'bhUte / A / bhara / mA / tvA'yataH / jarituH / kAmam / UnayIH // 3 // ebhiH| dyubhiH / su'mnaaH| ebhiH / indu'bhiH| ni'ndhAnaH |amtim / gobhiH| azvinA / indreNa / dasyuMm / darayantaH / indu'bhiH / yuta'dvaiSasaH / sam / iSA |rbhemhi // 4 // sam / indra / raayaa| sam / iSA / rabhemahi / sam |vaaje'bhiH| puruJcandraiH / abhiyu'bhiH / sam / devyA / pr'mtyaa| viir'shussmyaa| go'aMgrayA / azva'vatyA / rabhemahi // 5 // te| tvA / madAH / amadana / tAni / vRSNyo / te / somAsaH / vRtra'hatyeSu / satpate / yat / kArave / darza / vRtrANi / aati / barhiSmate / ni| sahasrANi / barhayaH // 6 // yudhA / yudham / up| gh| it / essi| dhRssnnu'yaa| puraa| puram / sam / idam / haMsi / oja'sA / namyA / yat / indra / sakhyA / parA'vati / nivarhayaH / namucim / nAma / mAyinam // 7 // tvam / karaJjam / uta / parNayam |vdhiiH / tejisstthyaa| atithi'gvasya' / vartanI / tvam / zatA / vnggdsy| abhinat / puraiH / For Private and Personal Use Only Page #778 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org I. 54.5 Padapatha 55 ananu'daH / paraM'srutAH / Rzva'nA ||8|| tvam / etAn / janarAjJaH / dviH / daza' / a'vandhunA' / su''zrava'sA / upajagmuH / SaSTim / sa'hasra' / nava'tim / nava' / zrutaH / ni / ca'kreNa' / ra'thyA' / duHspadA' / avRNak 1 // 9 // tvam / A'vitha / su''zrava'sam / tava' / Uti'rbhiH / tava' / trArma 1 I Acharya Shri Kailassagarsuri Gyanmandir 'bhiH / indra / tUrveyANam / tvam / asmai / kutsa'm / atithi'gvam / RVS Ayum / mahe / rAjJai / yUnai / arandhanAH // 10 // ye | ut'Rca'i / indra / de'vago'pAH / sakhA'yaH / te / zivasta'mAH / asama / tvAm / staSAma' / tvayA' / su''vIrA'H / drAghA'yaH / AryuH / prataram / dadhAnAH // 11 // -- I. 54. 1 1 mA / naH / asmin / magha'van / pRtsu / aMhaMsi / nahi / te / anta'H / zava'saH / pari'nazai / akra'ndayaH / nadyaH / 1 roru'vat / varnA / kathA | na | kSoNIH / bhiyasA / sam / Arata || 1 || a | zakrAya | zAkine' / zacI''vate / zRNvanta'm / indra'm / ma'haya'n / a'bhi / stuhi / yaH / dhRSNunA' / zava'sA / roda'sI irta / ubhe irta / vRSA' / vRSatvA / I I vRSabhaH / ni'RJjate' // 2 // arce / dive / bRhate / zUSya'm / vaca'H / svas | 1 1 I I kSa'tram / yasya' / dhRSa'taH / dhRSa't / mana'H / bR'hat'bha'vAH / asu'raH / ba'rhaNA' / kRtaH / puraH / hari'i'bhyAm / vRSabhaH / rarthaH / hi / saH ||3|| tvam | divaH / bRhataH / sAnu' / kopayaH / ava' / tmanA' / dhRSatA / zamba'ram / bhanat / yat / mAyi'na'H / vra'ndina'H / mandinaH' / dhRSat / zitAm / garbhastim / azani'im / pRtanyasi || 4 || ni / yat / vRNakSi | zvasanasya / mU'rdhani' / zuSNa'sya / ci't / vra'ndina'H / roru'van / varnA / prAcInaina / marna - 1 1 1 For Private and Personal Use Only Page #779 -------------------------------------------------------------------------- ________________ Acharya Shri Kailassagarsuri Gyanmandir Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 56 Padapatha __I. 55. 2 sA / barhaNA'vatA / yat / adya / cit / kRnnvH| kH| tvA / pri||5|| tvam / Avitha / naryam / turvazam / yadum / tvam / tutim / vayyam / zatakrato iti zata'krato / tvam / ratham / etazam / kRtvyai| dhanai / tvam / puraH / navatim / dambhayaH / navaM // 6 // saH / gha / rAjA / sat'patiH / zUzuvat / janaH / rAta'havyaH / prati / yaH / zAsam / invati / ukthA / vA / yaH / abhi'gRNAti / rAdhasA / dAnuH / asmai / uparA / pinvate / divaH // 7 // asamam / kSatram / asamA / manISA / pra / soma'pAH / apasA / santu / nemai / ye / te / indra / daduSaH / vardhayanti / mahi / kSatram / sthaviram / vRSNyam / ca // 8 // tubhyaM / it / ete / bahulAH / adri'dugdhAH / camU'sadaH / camasAH / indra'pAnAH / vi / aznuhi / tarpayaM / kAmam / eSAm / artha / manaH / vasu'deyAya / kRSva // 9 // apAm / atiSThat / dharuNa'hvaram / tamaH / antaH / vRtrasya / jaThareSu / parvataH / abhi / Im / indraH / nayaH / vatrio / hitAH / vizvAH / anu'sthAH / pravaNeSu / jighnate // 10 // saH / ze'vRdham / adhi / dhaaH| ghumnam / ase iti / mahi / kSatram / janApAT / indra / tavyam / rau / ca / naH / maghonaH / pAhi / sUrIn / rAye / ca / naH / su'apatyai / iSe / dhAH // 11 // I. 55. divaH / cit / asya / varimA / vi / paprathe / indram / na / mahnA / pRthivI / cana / prati / bhImaH / turviSmAn / carSaNi'bhyaH / A'tapaH / zizIte / vajram / tejase / na / vaMsaMgaH // 1 // sH| arNavaH / na / nadyaH / samudriyaH / prati / gRbhNAti / vi'zritAH / varIma'bhiH / ca / nH| For Private and Personal Use Only Page #780 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 57 I. 56.2 Padapatha indraH / soma'sya / pItaye / vRSa'yate / sanAt / saH / yudhmaH / oja'sA / panasyate // 2 // tvam / tam / indra / parvatam / na / bhoja'se / mahaH / nRmNasya / dharmaNAm / irajyasi / pr| vIryeNa / devA / ati / cekite / vizvamai / ugraH / karmaNe / puraH'hiMtaH // 3 // saH / it / vane / namasyubhiH / vacasyate / caaruuN| janeSu / pratravANaH / indriyam / vRSA / chanduH / bhavati / haryataH / vRSA / kSemeNa / dhenAm / maghavA / yat / invati // 4 // saH / it / mahAni / sam'ithAni / manmanA / kRNoti / yudhmaH / ojasA / janebhyaH / ardha / cn| zrat / dadhati / tvirSi'mate / indrAya / vajram / niyaninate / vadham // 5 // sH| hi / zravasyuH / sadanAni / kRtrimA / mayA / vRdhAnaH / ojasA / vi'nAzayan / jyotIpi / kRNvan / avRkANi / yajyave / ava / su'kratuH / satavai / a'paH / sRjat // 6 // dAnAya / manaH / soma'pAvan / astu / te / arvAJco / harI iti / vandana'zrut / aa| kRdhi / yarmiSThAsaH / sArathayaH / ye / indra / te / na / tvA / keAH / aa| damnuvanti / bhUrNayaH // 7 // apra'kSitam / vasu / bibharSi / hastayoH / apALham / sahaH / tanvi / zrutaH / dadhe / A'vRtAsaH / avatAsaH / na / karta'bhiH / tanUSu / te / kratavaH / indra / bhUyaH // 8 // I. 56. eSaH / pra / pUrvIH / ava / tasya / camripaH / atyH| na / yoSAm / ut / ayaMsta / bhurvaNiH / dakSam / mahe / pAyayate / hiraNyaya'm / ratham / A'vRtya / hari'yogam / Rbhvasam // 1 // tam / mUrtayaH / neman'ipaH / parINasaH / samudram / na / sam'caraNe / saniSyavaH / patim / dakSasya / For Private and Personal Use Only Page #781 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 58 Padapatha I. 57.4 vidarthasya / nu / sahaH / girim / na / venAH / adhi / roha / tejasA // 2 // saH / turvaNiH / mahAn / areNu / pauMsyai / gireH| bhRSTiH / na / bhrAjate / tujA / zavaH / yena / zuSNam / mAyinam / AyasaH / madai / dudhaH / AbhUeM / ramayat / ni / dAmani // 3 // devI / yadi / taviSI / tvA'vadhA / Utaye / indram / sisakti / upasam / na / sUryaH / yaH / dhRSNunA / zavasA / bAdhate / tmH| iyati / reNum / bRhat / arhari'svaniH // 4 // vi / yat / tiraH / dharuNam / acyutam / rajaH / atisthipaH / divaH / AtAsu / barhaNA / khaH'mILhe / yat / madai / indra / hayA / ahan / vRtram / niH / apAm / aubjaH / arNavam // 5 // tvam / divaH / dharuNam / dhiSe / oja'sA / pRthivyAH / indra / sada'neSu / mAhinaH / tvam / sutasya' / madai / ariNAH / apaH / vi / vRtrasya' / samayA / pAyo / arujaH // 6 // I. 57. pra / maMhiSThAya / bRhate / bRhaye / satya'zuSmAya / tavase / matim / bhare / apAm'iva / pravaNe / yasya' / duH'dharam / rAdhaH / vizva'Ayu / zava'se / apa'vRtam // 1 // ardha / te / vizvam / anu / ha / asat / iSTayai / ApaH / nimnA'Iva / sarvanA / haviSma'taH / yat / parvate / na / sam'azIta / haryataH / indrasya / vajraH / bharthitA / hiraNyayaH // 2 // asai / bhImAya / namasA / sam / adhvare / uSaH / na / zubhre / A / bhara / panIyase / yasya / dhAma / zravase / nAma / indriyam / jyotiH / aAri / haritaH / na / ayaMse // 3 // ime / te / indra / te / vayam / puru'stuta / ye / tvA / A'rabhyaM / carAmasi / For Private and Personal Use Only Page #782 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir I. 58.6 59 Padapatha prabhuvaso iti prabhu'vaso / nahi / tvat / anyH| girvaNaH / giraH / sarghat / kSoNIH'Iva / prati / naH / harya / tat / vacaH // 4 // bhUri / te / indra / vIryam / tava / sAsi / asya / stotuH / maghavan / kAmam / A / pRNa / anu / te / dyauH / bRhatI / vIryam / mame / iyam / ca / te / pRthivI / neme / orjase // 5 // tvam / tam / indra / parvatam / mahAm / urum / vajreNa / vajin / parva'zaH / cakartitha / arva / asRjaH / ni'vRtAH / savai / a'paH / satrA / vizvam / dadhiSe / kevalam / sahaH // 6 // I. 58. nu / cit / sahaH'jAH / amRtaH / ni / tundate / hotA / yat / dUtaH / abhavat / vivakhataH / vi / saadhisstthebhiH| pathibhiH / rajaH / mame / A / deva'tAtA / haviSA / vivAsati // 1 // A / kham / ajhai / yuvamAnaH / ajaraH / tRSu / aviSyan / ataseSu / tiSThati / atyaH / na / pRSTham / ghuSitasya' / rocate / divaH / na / sAnu / stanaya'n / acikradat // 2 // krANA / rudrebhiH / vasu'bhiH / puraH'hitaH / hotA / ni'sattaH / rayiSAT / amartyaH / rathaH / na / vikSu / RJjasAnaH / AyuSu / vi| AnuSak / vAyaryA / devaH / RNvati // 3 // vi / vAta'jUtaH / ataseSu / tiSThate / vRthA / juhUbhiH / sRNyA / tuvi' khaniH / tRSu / yat / agne / vaninaH / vRSa'yasai / kRSNam / te / ema / ruzaUrme / ajara // 4 // tapuH'jambhaH / vanai / A / vAtaMJcoditaH / yUthe / na / savAn / ava / vAti / vasaMgaH / abhi'vajan / akSitam / pAja'sA / rajaH / sthAtuH / caratham / bhayate / patatriNaH // 5 // dadhuH / For Private and Personal Use Only Page #783 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 60 Padapatha I. 59.5 tvA / bhRgavaH / mAnuSeSu / A / rayim / na / cArum / su'hava'm / janabhyaH / hotAram / agne / atithim / vareNyam / mitram / na / zevam / divyAya / janmane // 6 // hotAram / sapta / juhvaH / yajiSTham / yam / vAghataH / vRNate / adhvareSu / agnim / vizveSAm / aratim / vasUnAm / saparyAmi / prayasA / yAmi / ratnam // 7 // acchidrA / suno iti / sahasaH / naH / adya / stotR'bhyaH / mitra'mahaH / zamai / yaccha / agne / gRNantam / ahaMsaH / uruSya / uurjH| napAt / puH'bhiH / AyasIbhiH / / 8 // bhava / varUtham / gRNate / vibhA'vaH / bhava / magha'van / maghavat'bhyaH / zamai / uruSya / agne / aMhasaH / gRNantam / prAtaH / makSu / dhiyA'vasuH / jagamyAt // 9 // 1.59. vayAH / it / agne / agnayaH / te / anye / tve iti / vizve / amRtAH / mAdayante / vaizvAnara / nAbhiH / asi / kSitInAm / sthUNA'iva / jAn / upa'mit / yayantha // 1 // mUrdhA / divaH / nAbhiH / agniH / pRthivyAH / artha / abhavat / aratiH / rodasyoH / tam / tvA / devAsaH / ajanayanta / devam / vaizvAnara / jyotiH / it / AryAya // 2 // A / sUrye / na / razmayaH / bhravAsaH / vaizvAnare / dadhire / agnA / vasUni / yA / parvateSu / oSadhISu / ap'su / yA / mAnuSeSu / asi / tasya / rAjA // 3 // bRhatI iverti bRhatI'Iva / sunavai / rodasI iti / giraH / hotA / manuSyaH / na / dakSaH / svaH'vate / satya'zuSmAya / pUrvIH / vaizvAnarAya / nR'tamAya / yahvIH // 4 // divaH / cit / te| bRhataH / jAta'vedaH / vaizvAnara / pra / ririce / mahi'tvam / rAjA / kRSTInAm / For Private and Personal Use Only Page #784 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir I. 61.1 Padapatha. asi / mAnuSINAm / yudhA / devebhyaH / varivaH / cakartha // 5 // pr| nu / mahi'tvam / vRSabhasya / vocam / yam / puravaH / vRtrahanam / sacante / vaizvAnaraH / dasyum / agniH / jaghanvAn / adhUnot / kASThAH / aba / zambaram / bhet // 6 // vaizvAnaraH / mahimnA / vizva'kRSTiH / bharat'vAjeSu / yajataH / vibhA'A / zAta'vaneye / zatinIbhiH / agniH / puru'nIthe / jarate / sUtratA'vAn // 7 // I. 60. vahnim / yazasam / vidarthasya / ketum / supra'avyam / dUtam / sadyaH'artham / dvi'janmAnam / rayim'Iva / pra'zastam / rAtim / bharat / bhRgave / mAtarizvA // 1 // asya / zAsuH / ubhayAMsaH / sacante / hvissmntH| uzijaH / ye / ca / mIH / divaH / cit / pUrvaH / ni| asAdi / ho / A'pRcchayaH / vizpatiH / vikSu / dhAH // 2 // tam / navya'sI / hRdaH / A / jAya'mAnam / asmat / su'kIrtiH / madhu'jihvam / azyAH / yas / RtvijaH / vRjane / mAnuSAsaH / praya'svantaH / AyavaH |jiijnnt // 3 // uzik / pAvakaH / vasuH / mAnuSeSu / vareNyaH / hotA / adhAyi / vikSu / damUnAH / gRha'patiH / damai / A / agniH / bhuvat / rayi'patiH / rayINAm // 4 // tam / tvA / vayam / patim / agne / rayINAm / pra / zaMsAmaH / mati'bhiH / gotamAsaH / Azum / na / vAjam'bharam / marjayantaH / prAtaH / maJja / dhiyaa'vsuH| jagamyAt // 5 // vAjama 1. 61. asmai / it / U~ iti / pra / tavase / turAya / prayaH / na / harmi / stomam / mAhinAya / RcIpamAya / adhi'gave / oham / indrAya / bra For Private and Personal Use Only Page #785 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Padapatha I.61. 10 mANi / rAta'tamA // 1 // asmai / it / U~ iti / prayaH'iva / pr| yasi / bharrAmi / AGgapam / bAdhai / su'vRkti / indrAya / hRdaa| manasA / manISA / pratnAya / patyai / dhiyaH / marjayanta // 2 // asmai / it / U~ iti / tyam / upa'mam / svaH'sAm / bharrAmi / AGgapam / Asyaina / maMhiSTham / acchauktibhiH / matInAm / suvRktibhiH / sUrim / vavRdhadhyai // 3 // asmai / it / OM iti / stomam / sam / hinomi / ratham / na / taSTo' iva / tat'sinAya / giraH / ca / girvAhase / su'vRkti / indrAya / vizvam'invam / medhirAya // 4 // asmai / it / OM iti / saptim iva / zravasyA / indrAya / arkam / juhvA~ / sam / achu / vIram / daan'auksm| vandadhyai / purAm / gUrta'zravasam / darmANam // 5 // asmai / it / U~ iti / tvaSTA / takSat / vajram / svaH'tamam / svayam / raNAya / vRtrasya / cit / vidat / yena / marma / tujan / IzAnaH / tujatA / kiyedhAH // 6 // asya / it / U~ iti / mAtuH / sarvaneSu / sadyaH / mahaH / pitum / papi'vAn / cAru / annA / mupAyat / viSNuH / pacatam / sahIyAn / vidhyat / varAham / tiraH / adrim / astAM // 7 // asmai / it / OM iti / gnAH / cit / deva'patnIH / indrAya / arkam / ahi'hatyai / UburityUvuH / pari / dyAvApRthivI iti / jabhre / urvI iti / na / asy| te iti / mhimaanm| pari / sta iti staH // 8 // asya / it / eva / pra / ririce / mahi'tvam / divaH / pRthivyaaH| pari / antarikSAt / svarAT / indrH| damai / A / vizvataH / su'ariH / amaMtraH / vavakSe / rAya // 9 // asya / it / eva / zava'sA / zuSantam / vi / vRzcat / vajreNa / vRtram / indraH / gAH / n| vANAH / avanIH / amuJcat / abhi / zravaH / dAvanai / saJcaitAH // 10 // For Private and Personal Use Only Page #786 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 63 I. 62. 3 Padapatha. asya / it / U~ iti / tveSA / ranta / sindhavaH / pari / yat / vajreNa / sIm / ayacchat / IzAna'kRt / dAzuSe / dazasyan / turvItaye / gAdham / turvaNiH / kariti kaH // 11 // asai / it / U~ iti / pr| bhara / tUrtujAnaH / trAya / vajram / IzAnaH / kiyedhAH / goH / na / parva / vi / rada / tirazvA / iSyan / arNAsi / apAm / caradhyai // 12 // asya / it / U~ iti / pr| brahi / pUrvyANi / turasya' / karmANi / navyaH / ukthaiH / yudhe / yat / issnnaanH| AyudhAni / RghAyarmANaH / niriNAti / zatrUn // 13 // asya / it / U~ iti / bhiyA / girayaH / ca / dRvhAH / dyAvA / ca / bhUma / januSaH / tujete iti / upo iti / venasya / joguvAnaH / oNim / sadyaH / bhuvat / vIryAya / nodhAH // 14 // asai / it / U~ iti / tyat / anu / dAyi / eSAm / ekaH / yat / banne / bhuuraiH| IzAnaH / pra / etazam / sUrye / paspRdhAnam / sauvazvye / sukhim / Avat / indraH // 15 // eva / te / hAri'yojana / su'vRkti / indra / brahmANi / gotamAsaH / anan / A / eSu / vizva'paizasam / dhiya'm / dhAH / prAtaH / makSu / dhiyA'vasuH / jagamyAt // 16 // ___1.62. pr| manmahe / zavasAnAya / zuSam / AGgaSam / girvaNase / aGgirakhat / suvRkti'bhiH / stuvate / RgmiyAya / arcAma / arkam / narai / vi'zrutAya // 1 // pra / vaH / mahe / marhi / namaH / bharadhvam / AGgaSyam / zavasAnAyaM / sAmaM / yena / naH / pUrve / pitaraH / padajjJAH / acantaH / aGgirasaH / gAH / avindan // 2 // indrasya / aGgirasAm / ca / iSTau / vidat / saramA / tanayAya / dhAsim / bRhaspatiH / bhinat / adrim / For Private and Personal Use Only Page #787 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 64 Padapatha I. 62. 12 vidat / gAH / sam / usriyAbhiH / vAvazanta / naraH // 3 // saH / su'stubho / saH / stubhA / sapta / vipraiH / vareNa / adrim / svaryaH / nava'gvaiH / saraNyubhiH / phali'gam / indra / zakra / valam / ravaiNa / darayaH / darza'gvaiH // 4 // gRNAnaH / aGgiraH'bhiH / dasa / vi / vaH / uSA / sUryeNa / gobhiH / andhaH / vi / bhUmyAH / aprathayaH / indra / sAnu / divaH / rajaH / uparam / astabhAyaH // 5 // tat / U~ iti / prayakSa'tamam / asya / karma / dasmasya / cAru'tamam / asti / daMsaH / upa'hvare / yat / uparAH / apinvat / madhu'arNasaH / nadyaH / catasraH // 6 // dvitA / vi / vatre / sanA / sanILe iti sa'nI / ayAsyaH / stavamAnebhiH / arkaiH / bhagaH / na / mene iti / parame / vi'auman / adhArayat / rodasI iti / su'daMsAH // 7 // sanAt / divam / pari / bhUmaM / virUpe iti vi'rUpe / punaH'bhuvA / yuvatI iti / svebhiH| evaiH| kRSNebhiH / aktA / uSAH / ruzatabhiH / vapuH'bhiH / shraa| carataH / anyA'anyA // 8 // sanaimi / sakhyam / su'apasyamAnaH / sUnuH / dAdhAra / zavasA / su'dNsaaH| AmAsu / cit / dadhiSe / pakkam / antariti / paryaH / kRSNAsu / ruzat / rohiNISu // 9 // sanAt / sa'nILAH / avanIH / avAtAH / vratA / rakSante / amRtAH / sahaH'bhiH / puru / sahasrA / janayaH / na / patnIH / duvasyanti / svasariH / aIyANam // 10 // sanA'yurvaH / namasA / navyaH / aH / vasu'yavaH / matayaH / dasa / daduH / patim / na / ptniiH| uzatIH / uzantam / spRzanti / tvA / zavasA'van / manISAH // 11 // sanAt / eva / tava / rAyaH / gabhastau / na / kSIyante / na / upa / dasyanti / dasa / ghu'mAn / For Private and Personal Use Only Page #788 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir I. 63. 7 Padapatha 65 asi / kratu''mAn / indra / dhIraH / zirkSa / zacI'vaH / tava' / naH / zacI'bhiH ||12|| sanA'yate / gota'maH / indra / navya'm / ata'kSat | I brahma' / hari'i'yoja'nAya / su''nI'thAya' / naH / zavasAna / no'dhAH / prA'taH / makSu / dhiyA'va'suH / jagamyAt // 13 // I. 63. 1 1 1 1 I tvam / mahAn / indra / yaH / ha / zuSmaiH / dyAvA' / jajJAnaH / pRthivI iti' / ame' / dhA'H / yat / ha' / te' / vizvA' / gA'raya'H / ci't / ava / bhiyA / dRhAsaH / kirarNAH / na / airjan // 1 // zrA / yat / harI iti' / indra / vi'tra'tA / veH / A / te / vajra'm / jaritA / bAhvoH / dhAt / yena' / ahirya'takrato ityaviharyatakrato / amitran / pureH / i'SNAsi' / puruhUta / pUrvIH ||2|| tvam / satyaH / indra / dhRSNuH / e'tAn / tvam / RbhukSAH / nayaiH / tvam / SAT / tvam / zuSNa'm / vR'jane' / pR / ANau / yUne' / kutsA'ya' / dyu'mata' / sacA' / A'han ||3|| tvam | ha' / tyat / i'ndra' / cA'dI'H / sakhA' / vR'tram / yat / vajrin / vRSakarman / I I 1 ---- - I u'nAH / yat / h / zUra / vRSa'manaH / parAcaiH / vi / dasyUn / yonau / akR'taH / vRthASAd ||4|| tvam / ha / tyat / indra / ariSaNyan / dRLhasya' / cit / matI'nAm / arjuSTau / vi / asmat / A / kASThaH / ate / vaH / ghanA'Iva / vajrin / zrahi / amitrAn // 5 // tvAm | - I 1 - ha' / tyat / indra / arNe'sAtau / sva:mahe / nareH / AjA | havante / tava' / svadhA'vaH / iyam / zra / samarye / UtiH / vAjeSu / atasAya | bhUt ||6|| tvam | ha / tyat / indra / sa'pta / yudhya'n / pu'raH / vajrin / purukutsAya | dardarirta darda: / barhiH / na / yat / sudArse / vRthA' / I - I For Private and Personal Use Only Page #789 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 68 I.64.7 Padapatba varSaM / aMhoH / rAjan / varivaH / pUraca / kariti kaH // 7 // tvam / tyAm / naH / indra / deva / citrAm / iSam / ApaH / na / pIpayaH / pari'jman / yo / zUra / prati / asmabhyam / yasi / tmanam / Urjam / na / vizvadha / kSaradhyai // 8 // akAri / te| indra / gotamebhiH / brahmANi / A'uktA / namasA / hari'bhyAm / su'pezasam / vAjam / A / bhara / naH / praatH| maJja / dhiyA'vasuH / jagamyAt // 9 // I. 64. vRSNe / zardhAya / su'ma'khAya / vedhsai| nodhH| su'vRktim / pra / bhara / marut'bhyaH / apaH / na / dhIraH / manasA / su'hastyaH / giraH / sam / achu / vidatheSu / A'bhuvaH // 1 // te / jajJire / divaH / RssvaasH| ukSaNaH / rudrasya / maryAH / asurAH / arepasaH / pAvakAsaH / zucayaH / sUryAH'iva / satvAnaH / na / drapsinaH / ghora'varSasaH // 2 // yurvAnaH / rudrAH / ajarAH / abhok'hanaH / vvkssuH| adhi'gAvaH / parvatAH'iva / dRLhA / cit / vizvA / bhuvanAni / pArthivA / pra / cyavayanti / divyAni / majmanA // 3 // citraiH / aJjibhiH / vapuSe / vi / aJjate / vakSaH'su / rukmAn / adhi / yetire / zubhe / aseSu / eSAm / ni / mimRkSuH / RSTayaH / sAkam / jajJire / svadhA / divaH / naraH // 4 // IzAna'kRtaH / dhunayaH / rizAdasaH / vAtAn / vidyutH| taviSIbhiH / akrata / duhanti / UdhaH / divyAni / dhUrtayaH / bhUmim / pinvanti / paya'sA / pri'jryH||5|| pinvanti / apaH / mrutH| sudhdAnavaH / paryaH / ghRta'va't / vidatheSu / A'bhuvaH / atyam / na / mihe / vi / nayanti / vAjinam / utsam / duhanti / stanayantam / akSitam // 6 // mhissaasH| mAyinaH / citrA For Private and Personal Use Only Page #790 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir I.64. 15 Padapatha navaH / girayaH / na / sva'tavasaH / rghu'sydH| mRgAH'Iva / hstinH| khAdatha / vano / yat / AruNISu / tarviSIH / ayugdhvam // 7 // siMhAH5Iva / nAnadati / pra'caitasaH / pizAH'iva / su'pizaH / vizva'vedasaH / kSapaH / jinvantaH / pRSatIbhiH / RSTi'bhiH / sam / it / sa'bAdhaH / zava'sA / ahi'manyavaH // 8 // rodasI iti / A / vadata / gaNa'zriyaH / nR'sAcaH / zUrAH / zava'sA / ahi'manyavaH / A / bandhuraiSu / amrtiH| na / darzatA / vidyut / na / tasthau / marutaH / ratheSu / vH||9|| vishv'vaidsH| rayi'bhiH / sam'aukasaH / sam'mizlAsaH / taviSIbhiH / virapzinaH / astAraH / iSum / dadhire / gabhastyoH / ananta'zuSmAH / vRSa'khAdayaH / naraH // 10 // hiraNyayebhiH / pavi'bhiH / payaHvRdhaH / ut / jighnante / A'pathyaH / na / parvatAn / makhAH / ayAsaH / sv'sRtH| dhv'cyutH| dubhra'kRtaH / marutaH / bhrAja't'RSTayaH // 11 // ghRrSam / pAvakam / vaninam / vi'carSaNim / rudrakha / sUnus / hvaa| gRnniimsi| rajaH'turam / tavasam / mArutam / gaNam / RjISiNam / vRSaNam / sazcata / shriye||12|| pra / nu / saH / mataH / zava'sA / janAn / ati / tsthau| vH| UtIH / marutaH / yam / Avata / avata'bhiH / vAja'm / bharate / dharnA / nRbhiH| A'pRcchayam / Rtum / A / kSeti / pussyti||13|| cakRtyam / mrutH| pRtsu / dustaram / yu'mantam / zuSmam / maghavat'su / dhattana / dhana'spRtam / ukthya'm / vizvacarSaNim / tokam / puSyema / tanayam / shtm| himAH // 14 // nu / sthiram / marutaH / vIra'va'ntam / Rti'sahas / yim / asmAsu / dhanna / sahasriNaMm / zatinam / zUzu'vAMsam / prAtaH / makSu / dhiyA'vasuH / jagamyAt // 15 // For Private and Personal Use Only Page #791 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir AR I.66.6 Padapatha I. 65. . pazvA / na / tAyum / guho / catantam / nmH| yujAnam / namaH / vahantam / sajoSAH / dhIrAH / padaiH / anu / gman / upa / tvA / sIdan / vizve / yajatrAH // 1 // 2 // Rtasya / devAH / anu / vratA / guH / bhuva't / pariSTiH / dyauH / na / bhUma / vardhanti / Im / aapH| panvA / suzizvim / Rtasya / yonA / garne / su'jAtam // 3 // 4 // puSTiH / na / raNvA / kSitiH / na / pRthvI / giriH / na / bhujma / kssodH| n| zam'bhu / atyaH / na / ajman / sarga'prataktaH / sindhuH / n| kSodaH / kaH / Im / varAte // 5 // 6 // jAmiH / sindhUnAm / bhrAtA'iva / khasrAm / ibhyAn / n| rAjA / vAni / atti / yat / vAta'jUtaH / varnA / vi / asthAt / agniH / ha / dAti / romaM / pRthivyAH // 7 // 8 // zvasiti / ap'su / haMsaH / na / sIdan / kratvA / cetiSThaH / vizAm / uSaH'bhut / somaH / na / vedhAH / Rta'prajAtaH / pazuH / na / zizvA' / vibhuH / dUre'bhAH // 9 // 10 // I.66. rayiH / na / citrA / sUraH / na / sam'dRk / AyuH / na / prANaH / nityaH / na / sUnuH / takkA / na / bhUrNiH / vanau / sisakti / paryaH / na / dhenuH / zuciH / vibhA'vA // 1 // 2 // dAdhAra / kSemam / okaH / na / raNvaH / yH| na / pkkH| jetA / janAnAm / RssiH| na / stubhvA / vikSu / prazastaH / vAjI / na / prItaH / vayaH / dadhAti // 3 // 4 // duroka'zociH / krtuH| na / nityaH / jAyA'Iva / yonau / aram / vizvamai / citraH / yat / aAT / zvetaH / na / vikSu / rathaH / na / rukmI / For Private and Personal Use Only Page #792 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir I. 68.2 1.67. Padapatha tveSaH / samat'su // 5 // 6 // senA'iva / sRSTA / ama'm / dadhAti / astuH|n| didyut / tveSa'pratIkA / yamaH / ha / jAtaH / yamaH / jani'tvam / jAraH / kanInAm / patiH / janInAm // 7 // 8 // tam / vaH / carAthA / vayam / vasatyA / astam / na / gaavH| nakSante / iddham / sindhuH / na / kSodaH / pra / nIcIH / ainot / navanta / gAvaH / svaH / dRzIke // 9 // 10 // ____ vaneSu / jAyuH / mateSu / mitraH / vRNIte / zruSTim / rAjA'iva / ajuryam / kSemaH / na / sAdhuH / kratuH / na / bhadraH / bhuva't / su'AdhIH / hotA / havyavAT // 1 // 2 // hastai / dardhAnaH / nRmNA / vizvAni / ame| devAn / dhAt / guhA / ni'sIdan / vidanti / Im / atra / naraH / dhiyam'dhAH / hRdA / yat / taSTAn / mantrAn / azaMsan // 3 // 4 // ajaH / na / kSAm / dAdhAra / pRthivIm / tastambha / dyAm / mantrabhiH / satyaiH / priyA / padAni / pazvaH / ni / pAhi / vizva'AyuH / agne / guhA / guham / gAH // 5 // 6 // yaH / Im / ciketa / guhA / bhavantam / A / yaH / sasAda / dhArAm / Rtasya / vi / ye / ghRtanti / RtA / sapantaH / At / it / vasUni / pra / vavAca / asai // 7 // 8 // vi / yaH / vIrut'su / rodhat / mahi'tvA / uta / pra'jAH / uta / prasUrSu / antariti / cittiH / apAm / damai / vizva'AyuH / saba'iva / dhIrAH / sam'mArya / cakraH // 9 // 10 // zrINan / upa / sthAt / divam / bhuraNyuH / sthAtuH / caratham / aktan / vi / UrNot / pari / yat / eSAm / ekaH / vizveSAm / I. 68. For Private and Personal Use Only Page #793 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 10 I. 69.9. Pada patha bhuva't / devaH / devAnAm / mahi'tvA // 1 // 2 // At / in / te / vizvai / kratum / juSanta / zuSkAt / yat / deva / jIvaH / janiSThAH / bharjanta / vizva / deva'tvam / nAma / Rtam / sarpantaH / amRtam / evaiH // 3 // 4 // Rtasya / preSAH / Rtasya / dhItiH / vizva'AyuH / vizva / apAMsi / cakraH / yaH / tubhyam / dAzAt / yaH / vA / te / zikSAt / tasmai / cikitvAn / rayim / dayaskha // 5 // 6 // hotA / ni'sattaH / manoH / apatye / saH / cit / nu / AsAm / ptiH| rayINAm / icchanta / retH| mithaH / tanUSu / sam / jAnata / khaiH / dkssaiH| adrAH // 7 // 8 // pituH / na / putrAH / Rtum / juSanta / zroSan / ye asya / zAsam / turAsaH / vi| rAyaH / aurNot / durH| puru'kssuH| pipeza / nAkam / stRbhiH| damUnAH // 9 // 10 // I. 69. zukraH / zuzukvAn / uSaH / n| jAraH / ptraa| samIcI iti sm'iicii| divaH / na / jyotiH| pari / prjaatH| kratvA / babhUtha / bhuvaH / devAnAm / pitA / putraH / san // 1 // 2 // vedhAH / adRptaH / agniH / vi'jAnan / uurdhH| na / goAm / khAmaM / pitUnAm / janai / na / zevaH / A'hUryaH / san / madhya / ni'sattaH / raNvaH / duroNe // 3 // 4 // putraH / na / jAtaH / raNvaH / duroNe / vAjI / na priitH| vishH| vi / tArIt / vizaH / yat / advai / nR'bhiH| sa'nIkAH / agniH| deva'tvA / vizvAni / azyAH // 5 // 6 // narkiH / te / etA / vrtaa| minanti / nR'bhyaH / yat / ebhyaH / zruSTim / cakartha / tat / tu / te| dasaH / yat / ahan / samAnaiH / nRbhiH / yat / yuktaH / viveH / rapausi // 7 // 8 // uSaH / na / For Private and Personal Use Only Page #794 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir I.71.2 71 Padapatha jAraH / vibhA'vA / usraH / saMjJAta'rUpaH / cikaitat / assai / tmanA / varhantaH / duraH / vi / RNvan / navanta / vishve| vaH / dRzIke // 9 // 10 // ___ 1.70. vanema / pUrvIH / arthaH / manISA / agniH / su'zokaH / vizvAni / azyAH / A / daivyAni / vratA / cikitvAn / prA / mArnupasya / janasya / janma // 1 // 2 // garbhaH / yaH / apAm / garbhaH / vanAnAm / grbhH| ca / sthAtAm / garbhaH / carAm / adrau| cit / asmai / antaH / duroNe / vizAm / na / vizvaH / amRtaH / su'AdhIH // 3 // 4 // saH / hi / kSapA'vAn / agniH / rayINAm / dAzat / yaH / asmai / aram / su'uktaiH / etA / cikitvaH / bhUmaM / ni / pAhi / devAnAm / janma / mIn / ca / vidvAn // 5 // 6 // vardhAn / yam / pUrvIH / kSapaH / vi'rUpAH / sthAtuH / ca / rartham / Rta'pravItam / arodhi / ho / svaH / ni'sttH| kRNvan / vishvaani| aposi / satyA // 7 // 8 // goSu / prazastim / vaneSu / dhiSe / bharanta / vizve / balim / svaH / naH / vi / tvA / naraH / puru'trA / saparyan / pituH| n| jitraiH| vi / vedH| bharanta // 9 // 10 // sAdhuH / na / gRdhaH / astA'iva / zUraH / yAtA'iva / bhiimH| tveSaH / samat'su // 11 // I. 71. upa / pra / jinvan / ushtiiH| uzantam / patim / na / nityam / jnyH| sa'nILAH / svAraH / zyAvIm / aruSIm / ajuSan / citram / ucchantIm / upasam / na / gAvaH ||1||viirch / cit / dRvhA / pitaraH / naH / ukthaiH / am i / rujan / aGgirasaH / veNa / cakraH / divaH / For Private and Personal Use Only Page #795 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 72 I.71.10 Padapatha bRhtH| gAtum / asme iti / ahariti / svaH / vividuH| ketum / usraaH||2|| dadhan / Rtam / dhanayan / asya / dhItim / At / it / arthaH / didhissvH| vi'bhRtraaH| atRssyntiiH| apasaH / yanti / acche / devAn / janma / praya'sA / vardhaya'ntIH // 3 // mIt / yat / Im / visbhRtaH / maatrishvau| gRhe'gRhe / zyetaH / jenyaH / bhUt / At / Im / raajnye| na / sahIyase / sarcA / san / A / dutyam / bhRgavANaH / vivAya // 4 // mahe / yat / pitre / Im / rasam / dive / kaH / ava / tsarat / pRzanyaH / cikitvAn / sRjat / astA / dhRSatA / didyum / asmai / svAyAm / devaH / duhitari / vipim / dhAt // 5 // sve / A / yaH / tubhyam / damai / A / vibhAti / namaH / vA / dAzAt / uzataH / anu / dyUn / va| iti / agne / vayaH / asya / dvi'bahIH / yAsat / rAyA / sa'ratham / yam / junAsi // 6 // agnim / vizvAH / abhi / pRkssH| sacante / samudram / na / sravataH / sapta / yahvIH / na / jAmi'bhiH / vi / cikite / vayaH / naH / vidAH / deveSu / pra'matim / cikitvAn // 7 // aa| yat / iSe / nRpatim / tejaH / AnaT / zuci / retaH / ni'siMklam / dyauH / abhIkai / agniH / zardham / anavadyam / yuvA'nam / su'Adhyam / janayat / sUdayat / ca // 8 // manaH / na / yH| adhvanaH / sadyaH / eti / ekaH / satrA / sUraiH / vasvaH / Ize / rAjAnA / mitrAvaruNA / supANI iti su'pANI / goe / priyam / amRtam / rakSamANA // 9 // mA / naH / agne / sakhyA / pitryANi / pra / marSiSThAH / abhi / viduH / kaviH / san / namaH / na / rUpam / jarimA / minAti / purA / tasyAH / abhi'zasteH / adhi / ihi // 10 // For Private and Personal Use Only Page #796 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir I 72.9 73 / / 5 Padapatha I. 72. ni / kAvyA / vedhasaH / zazvataH / kaH / hastai / dAnaH / nayA~ / puruNi / agniH / bhuvat / rayi'patiH / rayINAm / satrA / cakrANaH / amRtAni / vizvA // 1 // ase iti / vatsam / pari / santam / na / vindan / icchantaH / vizva / amRtAH / amraaH| zrama'yuvaH / pada'vyaH / dhiyamdhAH / tasthuH / pade / parame / cArUM / agneH // 2 // tisraH / yat / agne / zaradaH / tvAm / it / zucim / ghRtena / zucayaH / saparyAn / naamaani| cit / ddhire| yajJiyAni / asa'dayanta / tanvaH / sujAtAH // 3 // aa| rodasI / iti / bRhatI iti / vevidaanaaH| pr| rudriyo / jdhire| yajJiyAsaH / vidat / mataH / nema'rdhitA / cikitvAn / agnim| pde| parame / tasthivAMsam // 4 // sam'jAnAnAH / upa / sIdan / abhi'nch| patnIsvantaH / namasyam / namasyanniti namasyan / ririkvaaNsH| tanvaH / kRNvata / svAH / so / sakhyuH / ni'mirpi / rkssmaannaaH||5|| triH| sapta / yat / guhyAni / tve iti / it / pdaa| avidan / ni'hitA / yajJiyAsaH / tebhiH / rakSante / amRtam / sajjoSAH / pazUn / ca / sthAtRRn / caratham / ca / pAhi // 6 // vidvAn / agne / vayunAni / kSitInAm / vi / AnuSak / zurudhaH / jIvase / dhaaH| antaH'vidvAn / adhvanaH / deva'yAnAn / atandraH / dUtaH / abhavaH / haviH'vAT // 7 // su'AdhyaH / divaH / aa| sapta / yahvIH / raayH| duraH / vi / Rta'jJAH / ajAnan / vidat / gavyam / saramA / dRLham / Urvam / yena / nu| kam / maanussii| bhojate / vida // 8 // A / ye / vizvA / su'apatyAni / tasthuH / kRNvAnAsaH / amRta'tvArya / gAtum / mahvA / mahat'bhiH / pRthivI / vi| tasthe / mAtA / For Private and Personal Use Only Page #797 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir I.73.8 74 Padapatba putraiH| aditiH / dhAyase / veriti veH ||9||adhi / zriyam / ni / ddhuH| cArum / asmin / divaH / yat / akSI iti / amRtAH / akRNvan / ardha / kSaranti / sindhavaH / na / sRSTAH / pr| niiciiH| agne / arupiiH| ajAnan // 10 // _I. 73. rayiH / na / yaH / pitR'vittaH / vayaH'dhAH / su'pranItiH / cikituSaH / na / zAsuH / svonazIH / atithiH / na prINAnaH / hotA'iva / sadma / vidhataH / vi / taariit||1|| devaH / na / yaH / savitA / satya'manmA / kratvA / nipAti / vRjanAni / vizvA / puru'prazastaH / amtiH| n| styH| AtmA'Iva / zevaH / didhiSAyaM / bhUt // 2 // devH| na / yH| pRthivIm / vishv'dhaayaaH| upa'kSeti / hita'mitraH / na / rAjA / puraH'sadaH / zarma'sadaH / na / viiraaH| anavadyA / patijuSTA'iva / nArI // 3 // tam / tvA / naraH / damai / praa| nityam / iddham / agnai| sacanta / kSitiSu / dhravAsu / adhi / dyumnam / ni / dadhuH / bhUri / asmin ! bhava / vizva'AyuH / dharuNaH / rayINAm // 4 // vi / pRkSaH / agne| magha'vAnaH / azyuH / vi| suuryH| dadataH / vizvam / AyuH / sanema / vAjam / sam'itheSu / aryaH / bhAgam / deveSu / zravase / dadhAnAH // 5 // Rtasya / hi / dhenavaH / vAvazAnAH / smat'UdhIH / pIparyanta / dhu'bhkkaaH| parA'vataH / su'matim / bhikSamANAH / vi / sindhavaH / samayA / sasraH / adrim // 6 // tve iti / agne / su'matim / bhikSamANAH / divi / zravaH / dadhire / yajJiyAsaH / naktAM / ca / cakraH / upasA / virUpe iti vi'rUpe / kRSNam / ca / varNam / aruNam / ca / sam / dhuriti dhuH // 7 // yAn / raaye| For Private and Personal Use Only Page #798 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir I.75.1 75 pADa Padapatha matIn / susuMdaH / agne / te / syAma / magha'vAnaH / vayam / ca / chAyA'Iva / vizvam / bhuvanam / sisakSi / Apapri'vAn / rodasI iti / antarikSam // 8 // at'bhiH / agne / avtH| nRbhiH| nRn / vIraiH / vIrAn / vanuyAma / tvA'UtAH / IzAnAsaH / pitR'vittasya' / rAyaH / vi / sUrayaH / zata'himAH / naH / azyuH // 9 // etA / te / agne / ucAni / vedhaH / juSTAni / santu / marnase / hRde / ca / zarma / rAyaH / su'dhurH| yamam / te / adhi / zravaH / devabhaktam / dadhAnAH // 10 // 1.74. ___ upaprayantaH / adhvaram / mantram / vocama / agnaye / Are / asme iti / ca / zRNvate // 1 // yaH / snIhitISu / parvyaH / sam'jagmAnAsu / kRSTi / arakSat / dAzuSe / gaya'm // 2 // uta / bravantu / jantavaH / ut / agniH / vRtra'hA / ajani / dhanamjayaH / rnne'rnne||3|| yasya / dUtaH / asi / kSayai / verSi / havyAni / vItaye / dasmat / kRNopi / adhvaram // 4 // tam / it| su'dRvyam / aGgiraH / su'devam / sahasaH / yaho iti / janAH / AhuH / su'barhiSam // 5 // A / ca / vahA~si / tAn / iha / devAn / upa / prazastaye / havyA / su'candra / vItaye // 6 // n| yoH / upabdiH / azvyaH / zRNve / rathasya / kat / cana / yat / agne / yAsi / dUtyam // 7 // tvA'UtaH vAjI / ahUyaH / abhi / pUrvasmAt / aparaH / pra / dAzvAn / agne / asthAt // 8 // uta / dhu'mat / su'vIryam / bRhat / agne / vivAsasi / devebhyaH / deva / dAzuSe // 9 // I. 75. juSasva / saprarthaH'tamam / vacaH / devasaraH'tamam / havyA / juhvaanH| For Private and Personal Use Only Page #799 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 76 Padapatha I. 77.1 Asani // 1 // artha / te / aGgiraH'tama / agne / vedhH'tm| priyam / vocema / brahma / sAnasi // 2 // kaH / te / jAmiH / janAnAm / agne / kaH / dAzu'adhvaraH / kaH / ha / kasmin / asi / zritaH // 3 // tvam / jAmiH / janAnAm / agne / mitraH / asi / priyaH / so / sakhi'bhyaH / IDyaH // 4 // yaja / nH| mitrAvaruNA / yaja / devAn / Rtam / bRhat / agne / yakSiM / svam / damam // 5 // I.76. kA / te / upa'itiH / manasaH / varAya / bhuvat / agne / zam'tamA / kA / manISA / kaH / vA / yajJaiH / paraM / dakSam / te / Apa / kena / vA / te / manasA / dAzema // 1 // A / ihi / agne / iha / hotA / ni / sIda / adabdhaH / su / puraH'etA / bhava / naH / avatAm / tvA / rodasI iti / vizvaminve iti vizvam'inve / yaja / mahe / saumanasAya / devAn // 2 // pra / su / vizvAn / rakSasaH / dharviM / agne / bhava / yajJAnAm / abhizasti'pAvA / artha / A / vaha / soma'patim / hari'bhyAm / Atithyam / asmai / cakama / sudhdAnne // 3 // prajA'vatA / varcasA / vahniH / aAsA / A / ca / huve / ni / ca / satsi / iha / devaiH / verSi / hotram / uta / potram / yajatra / bodhi / pra'yantaH / janitaH / vasUnAm // 4 // yarthA / viprasya / manuSaH / haviH'bhiH / devAn / ayaMjaH / kavibhiH / kaviH / san / eva / hotariti / satya'tara / tvam / adya / agne / mandrayo / juhvA / yajasva // 5 // 1. 77. kathA / dAzema / agnaye / kA / asmai / deva'rjuSTA / ucyate / For Private and Personal Use Only Page #800 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir .I 79. 1 Padapatha. 77 bhAminai / gIH / yaH / matyaiSu / amRtaH / Rta'vA / hotA / yajiSThaH / it / kRNoti / devAn // 1 // yaH / adhvareSu / zam'tamaH / RtA / hotA / tam / OM iti / nmH'bhiH| aa| kRNudhvam / agniH| yat / veH / matIya / devAn / saH / ca / bodhAti / manasA / yajAti // 2 // saH / hi / kratuH / saH / maryaH / saH / sAdhuH / mitraH / na / bhUt / adbhutasya / rathIH / tam / medheSu / prathamam / deva'yantIH / vizaH / upa / bavate / dasmam / ArIH // 3 // saH / naH / nRNAm / nR'tamaH / rizAdAH / agniH / giraH / ava'sA / vetu / dhItim / tanA / ca / ye / maghavAnaH / zaviSThAH / vArja'prasUtAH / iparyanta / manma // 4 // eva / agniH / gotamebhiH / Rta'vA / viprebhiH / astoSTa / jAta'vedAH / saH / eSu / dyumnam / pIpayat / saH / vAja'm / saH / puSTim / yAti / joSam / A / cikitvAn // 5 // I.78. ___ abhi / tvA / gortamAH / girA / jAta'vedaH / vicarSaNe / ghumnaiH / abhi / pr| nonumaH // 1 // tam / OM iti / tvA / gotamaH / giraa| rAyaH'kAmaH / duvasyati / ghumnaiH / abhi / pra / nonumaH // 2 // tam / U~ iti / tvA / vAja'sAtamam / aGgirasvat / havAmahe / ghumnaiH / abhi / pr| nonumaH // 3 // tam / OM iti / tvA / vRtrahan'tamam / yH| dasyUn / ava'dhUnuSe / dyumnaiH / abhi|pr| nonumaH // 4 // aaucAma / rahUMgaNAH / a'gnaye / madhu'mat / vacaH / dyumnaiH / abhi / pra / nonumaH // 5 // ____I. 79. hiraNya'kezaH / rajasaH / vi'sAre / ahiH / dhuniH / vAtaH'iva / For Private and Personal Use Only Page #801 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 78 Padapatha I. 80.1 dhrImAn / zuci'bhrAjAH / upasaH / navaidAH / yazasvatIH / apasyurvaH / na / satyAH // 1 // A / te / su'parNAH / aminanta / evaiH| kRSNaH / nonAva / vRSabhaH / yadi / idam / zivAbhiH / na / smayamAnAbhiH / A / agAt / patanti / mihaH / stanayanti / abhrA // 2 // yat / Im / Rtasya / paya'sA / piyAnaH / nayan / Rtasya / pathibhiH / rajiSThaiH / aryamA / mitraH / vrunnH| pari'jmA / tvacam / pRzcanti / uparasya / yonau // 3 // agne / vArjasya / go'ma'taH / IzAnaH / shsH| yaho iti| ase iti / dhehi / jAta'vedaH / mahi / zravaH // 4 // sH| idhAnaH / vasuH / kaviH / agniH / ILenyaH / girA / revat / asmabhyam / puru'anIka / dIdihi // 5 // kSapaH / rAjan / uta / tmanA / agne / vastauH / uta / upasaH / saH / tigma'jambha / rakSasaH / daha / prati // 6 // ava / naH / agne / UtibhiH / gAyatrasya / pra'bhamaNi / vizvAsu / dhISu / vandya // // A / naH / agne / rayim / bhara / satrA'saham / vareNyam / vizvAsu / pRtsu / dustaram // 8 // aa| naH / agne / su'cetunA / rayim / vizvAyu'poSasam / mArDIkam / dhehi / jIvase // 9 // pra / puutaaH| tigma'zociSe / vAcaH / gotama / agnaye / bharasva / sumna'yuH / giraH // 10 // yH| naH / agne / abhi'dAsati / anti / dUre / padISTa / saH / asmAkam / it / vRdhe / bhava // 11 // sahasra'akSaH / vicarSaNiH / agniH / rakSausi / sedhati / hotA / gRNIte / ukthyaH // 12 // ____ 1. 80. itthA / hi / somai / it / madai / brahmA / cakAra / vardhanam / zaviSTha / vajrin / ojasA / pRthivyAH / niH / zazAH / aham / acain / anu / For Private and Personal Use Only Page #802 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir I. 80. 11 Padapatha sva'rA'jya'm // 1 // saH / tvA / amadat / vRSA' / mada'H / soma'H / zyena 1 1 79 'A'bhRtaH / su'taH / yena' / vR'tram / niH / at'bhyaH / jaghanya' / vajrin / 1 / / / oja'sA / arcen / anu' / sva'rAjya'm ||2|| pra | ihi / abhi / ihi / dhRSNuhi / na / te / vajra'H / niH / ya'sate / indra' / nRmNam | hi / te / zavaH' / 1 1 - ha'na'H / vR'tram / jayA'H / apaH / arcen / anu' / sva'rAjya'm // 3 // niH / I i'ndra' / bhU'myA' / adhi' / vR'tram | jaghantha / niH / divaH / sRja / ma'rutva' 1 1 1 tI: / ava' / jIva'rdhanyAH / i'mAH / apaH / acain / anu' / sva'rAjya'm // 4 // indra'H / vR'trasya' / dadha'taH / sAnu'm / vajreNa / hILitaH / abhikra 1 1 1 I I 1 ya' / ava' / jighnte| apaH / sarmoya / codaryan / acain / anu' / svarAjya'm // 5 // adhi / sAnau / ni / jighnate / vajreNa / zataparvaNA / mandAnaH / indra'H / andha'saH / sarva'bhyaH / gAtum / icchati / arcan / anu' / sva''rA'jya'm // 6 // indra' / tubhya'm / it / adrivaH / anu'ttam / vajrin / vI'rya'm / yat / ha' / tyam / mA'yina'm / mRgam / tam / OM irta / tvam / mAyayaH' / avadhIH / arcen / anu' / sva'rAjya'm ||7|| vi / te / vcaa'sH| asthiran / navatim / nAvyA'H / anu' / mahat / te / indra / vIryam / bAhvoH / I 1 te / bala'm / hitam / acain / anu' / sva'rAjya'm ||8|| sa'hasra'm / sA'kam / 1 1 For Private and Personal Use Only T I arcata / pari'i / stobhata / viMzatiH / za'tA / enam / anu' / ananavuH / indrA'ya / brahma' / ut'ya'tam / acain / anu' / sva'rAjya'm // 9 // indra'H / vR'trasya' / tavi'SIm / niH / a'han / saha'sA / saH / mahat / tat / a'sya / pauMsya'm / vR'tram / jaghanvAn / asRjt| acain / anu' / sva'rA'jya'm // 10 // ime irti | - cit / tava' / manyavai / vepaite iti' / bhiyarsA / ma'hI iti' / yat / indra | 1 I - vajrin / oja'sA / vR'tram / ma'rutvA'n / ava'dhIH / arcen / anuM / svarA Page #803 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 80 Padapatha I. 81.5 jyam // 11 // na / vepasA / na / tanyatA / indram / vRtraH / vi / bIbhayat / abhi / enam / vajraH / AyasaH / sahasra'bhRSTiH / Ayata / arcan / anu / sva'rAjyam // 12 // yat / vRtram / tava / ca / azanim / vartraNa / sam'ayodhayaH / ahiMm / indra / jighAMsataH / divi / te / badbhadhe / zavaH / arcan / anu / sva'rAjyam // 13 // abhi'stane / te / adrivaH / yat / sthAH / jagat / ca / rejate / tvaSTA / cit / tava / manyavai / indre / vevijyate / bhiyA / arcan / anu / sva'rAjyam // 14 // nahi / nu / yAt / adhi'imarsi / indram / kaH / vIyarthI / paraH / tarsin / namNam / uta / kratum / devAH / ojAMsi / sam / dadhuH |arcn / anu / sv'raajym||15|| yAm / arvA / mrnuH| pitA / dhyaG / dhiya'm / anata / tasin / brahmANi / pUrva'rthA / indre / ukthA / sam / agmata / arcan / arnu / sva'rAjyam // 16 // ___I. 81. indraH / madAya / vavRdhe / zavase / vRtrhaa| nRbhiH / tam / it / mahat'su / aajie| uta / Im / abhai / havAmahe / saH / vAjeSu / pra / naH / aviSat // 1 // asi / hi / vIra / senyaH / asi / bhUri / parA'dadiH / asi / bhrasya / cit / vRdhaH / yaja'mAnAya / zikSasi / sunvate / bhUri / te| vasu // 2 // yat / ut'Irate / AjayaH / dhRssnnve| dhIyate / dharnA / yukSva / mada'cyutA / harI iti / km| hanaH / kam / vasau / dadhaH / asmAn / indra / vasau / dadhaH // 3 // kratvA / mahAn / anu'svadham / bhiimH| A / vavRdhe / zavaH / zriye / RssvH| upAkayoH / ni| shiprii| hari'vAn / dadhe / hastayoH / vajram / Ayasam // 4 // A / pau| pArthivam / rajaH / For Private and Personal Use Only Page #804 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir I. 82.5 Padapatha 81 badvadhe / rocanA / divi / na / tvA'van / indra / kaH / cana / na / 1 -- jAtaH / na / janiSyate / ati' / vizvam / vavakSitha ||5|| yaH / aryaH / martas I bhoja'nam / parA'dadA'ti / dA'zuSe' / indra'H / asmabhya'm / zikSatu / vi| bhaja / bhUriM / te / vasuM / bhakSIya / ta / raadh'sH|| 6 // madai'made / hi / naH / da'diH / yU'thA / gavA'm / Rju'kratu'H / sam / gR'bhAya / pu'ru / za'tA / ubhayA'ha'styA / vasu' / zizIhi / rA'yaH / A | bhara ||7|| mAdaryakha / sute / sacA' / zava'se / zUra' / rAdha'se / vi'dma / hi| tvA' / pu'ru'vasu'm / upa' / kAmA'n / sR / artha | naH / avitA | bhava // 8 // ete / te / indra / ja'ntavaH'H / vizva'm / pu'Syanti / vArya'm / antaH / hi / khyaH / janA'nAm / aryaH / veda'H / adA'zu'SAm / teSA'm / na'H / veda'H / A | bhara ||9|| 1 I. 82. I I upo irta / su / zRNuhi / gireH / madhe'van / mA / athAH iva / yadA / naH / sU'nRtA'vataH / kaH / At / arthayase / it / yoja' / nu / indra / te / harI irta // 1 // akSan / armImadanta / ha / ava' / priyAH / adhUSata / astaSata / svarbhAnavaH / vipraH / narviSThayA / - ma'ta / yoja' / nu / indra / te / harI iti' ||2|| susaMdRza'm / tvA / - - va'yam / madha''van / va'ndaSamahi' / pra / nUnam / pUrNa'va'ndhuraH / stutaH / yAha / zA'n / anu' / yoja' / nu / indra / te / harI irti // 3 // 1 1 - I I saH / gha / tam / vRSa'Nam / ratha'm / dhi' / tiSThati / go'viida'm / yaH / pAtra'm / hArisyojanam / pUrNam / indra / cikaitati / yoja' / nu / indro' / te | harI irti ||4|| yuktaH / te / astu / dakSiNaH / uta / savyaH / - - www zatakrato irti zatakrato / tena' / jAyAm / upa' / priyAm / mandAnaH | I For Private and Personal Use Only Page #805 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 82 Padapatha I. 83.6 yAhi / andhasaH / yoja / nu / indra / te / harI iti // 5 // yunajmi / te / brahmaNA / kezinA / harI iti / upa / pra / yAhi / dadhiSe / garbhastyoH / ut / tvA / sutAsaH / rabhasAH / amandiSuH / pUSaNa'vAn / vanin / sam / OM iti / patnyA / amadaH // 6 // ___1. 83. azva'vati / prathamaH / goSu / gacchati / supra'avIH / indra / martyaH / tava / Uti'bhiH / tam / it / pRNakSi / vasunA / bhviiysaa| sindhum / ApaH / yarthA / abhitaH / vi'caitasaH // 1 // ApaH / na / devIH / upa / yanti / hotriyam / avH| pazyanti / vititam / yA / rajaH / prAcaiH / devAsaH |pr| nayanti / deva'yum / brahma'priyam / joSayante / varAH'Iva // 2 // adhi / dvayoH / adadhAH / ukthyam / vacaH / yata'srucA / mithunA / yA / saparyataH |asm'yttH| vate / te / kSeti / puSyati / bhadrA / zaktiH / yaja'mAnAya / sunvate // 3 // At / aGgirAH / prathamam / dadhire / varyaH / iddha'aMgnayaH / zA / ye / su'kRtyayA / sarvam / paNeH / sam / avindanta / bhoja'nam / azva'vantam / go'mantam / A / pazum / naraH // 4 // yajJaiH / atharvA / prathamaH / pathaH / tate / tataH / sUryaH / vratapAH / venaH / A / ajani / A / gAH / Ajat / uzanA / kAvyaH / sarcA / yamasya / jAtam / amRtam / yajAmahe // 5 // barhiH / vA / yat / su'apatyArya / vRjyate / arkaH / vA / zlokam / A'ghoSate / divi / grAvA / yatra / vadati / kAruH / ukthyaH / tasya' / it / indraH / abhi'pitveSu / raNyati // 6 // For Private and Personal Use Only Page #806 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir I. 84.12 Padapatha I. 84. asAvi / somaH / indra / te / zarviSTha / dhRSNo iti / A / gahi / aa| tvA / pRNaktu / indriyam / rajaH / sUryaH / na / razmibhiH // 1 // indram / it / harI iti / vahataH / apratidhRSTa'zavasam / RSINAm / ca / stutIH / upa / yajJam / ca / mAnuSANAm // 2 // A / tiSTha / vRtrahin / ratham / yuktA / te / brahmaNA / harI iti / arvAcInam / su / te / manaH / grAvA / kRNotu / vagnunA // 3 // imam / indra / sutam / piba / jyeSTham / amartyam / madam / zukrasya' / tvA / abhi / akSaran / dhArAH / Rtasya / sadane // 4 // indrAya / nUnam / arcata ! ukthAni / ca / bravItana / sutaaH| amtsuH| indavaH / jyeSTham / namasyata / sahaH // 5 // nrkiH| tvat / rathi'taraH / harI iti / yat / indra / yacchaMse / nakiH / tvA / anu / majmanA / narkiH / su'avaH / Anaze // 6 // yaH / ekaH / it / vi'dayate / vasu / matIya / dAzuSe / IzAnaH / aprati'skutaH / indraH / aGga // 7 // kadA / matam / arAdhasam / pdaa| kSumpam'iva / sphurat / kadA / naH / zuzravat / giraH / indraH / aGga // 8 // yaH / cit / hi / tvA / bahu'bhyaH / A / suta'vAn / A'vivAsati / ugram / tat / patyate / zavaH / indraH / aGga // 9 // svAdoH / itthA / viSuvataH / madhvaH / pivanti / gauryaH / yAH / indreNa / sa'yAvarIH / vRSNA / madanti / zobhasai / vasvIH / anu / sva'rAjyam // 10 // tAH / asya / pRzana'yuvaH / soma'm / zrINanti / pRznayaH / priyAH / indrasya / dhenavaH / vajram / hinvanti / sAryakam / vasvIH / anu / sv'raajym||11|| tAH / asya / nama'sA / sahaH / saparyanti / pr'caitsH| For Private and Personal Use Only Page #807 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 84 Padapatba I. 85. 2 vra'tAni' / a'sya / sazcire / purUNi / pUrva'cittaye / vasvIH / anuM / sva'rAjya'm // 12 // indra'H / dadhIcaH / astha'rbhiH / vRtrANi / apreti www.kobatirth.org 'skutaH / ja'ghAna' / navatIH | nava' // 13 // icchan / arzvasya / yat / I zira'H / parva'te'Su / apa''zritam / tat / vidat / zaryaNA'va'ti // 14 // atre | arha | goH / zramanvata | nAma' / tvaSTuH / apIcya'm / itthA / I ca'ndrama'saH / gR'he / / 15 / / kaH / adya / yuGkte / dhuri / gAH / R'tasya' / zimI''vataH / bhAminaH' / du'hRNAyUn / san'SUn / hRtsu'arsaH / mayaH'bhUn / yaH / eSAm / bhRtyAm / RNadha't / saH / jIvAt // 16 // kaH / ISate / tujyatai / kaH / vibhAya / kaH / maMsate / santa'm / - indra'm / kaH / anti / kaH / tokArya / kaH / irbhAya / uta / rAye / - - Acharya Shri Kailassagarsuri Gyanmandir --- adhi' / tra'vat / ta'nve' / kaH / janAya ||17|| kaH / agni / I / 1 - 1 1357 ha'viSA' / ghR'tena' / srucA / yajAtai / RturbhiH / praverbhaH / kasmai / devAH / A / vahAn / Azu ho / kaH / maMsate / vIti'hautraH / sudevaH ||18|| tvam | aGga / pra / zaMsiSaH / devaH / zaviSTha / mayai'm / na / tvat / anyaH / maghavan / asti | marDitA / indre / bravImi / | te / varcaH // 16 // mA / te / rAdhasi / mA / te / UtayaH / vaso irta / asmAn | kardA / cana / dabhan / vizvA' / ca / naH / upamimIhi / mAnuSa / vasU'ni / carSANi'bhyaH / A // 20 // 1 6 For Private and Personal Use Only I. 85. 1 pra / ye / zu'mbha'nte / jana'yaH / na / sapta'yaH / yAma'n / rudrasya' / sunavaiH / sudaMrsasaH / roda'sI iti' / hi / maruteH / cakrire / vRdhe / mada'nti / vIrAH / vidartheSu / ghRSva'yaH // 1 // te / ukSitAH / mahi'mAna'm / Azata / I - Page #808 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir I. 85. 10 Padapatha 85 I 1 divi / rudrAH / adhi' / cakrire / sada'H / arcantaH / arkam / janayentaH / indriyam / adhi' / zriyaH / dadhire / pRznimAtaraH // 2 // goDamA'ta'raH / yat / zu'bhaya'nte / aJja'H / ta'nUSu' / zu'bhrAH / dadhire / virukma'taH / bAdha'nte' / vizva'm / abhi'mAtana'm / apa' / vartmani / eSAm / 1 I 1 1 anu' / rIyate / ghRtam // 3 // vi / ye / bhrAja'nte / su'rmakhAsaH / RSTibhi'H / pra'cyavaya'ntaH / acyu'tA / cit / zraja'sA / manaH'jurvaH / yat / marutaH / rartheSu / A / vRSa''vAtAsaH / pRSa'tIH / aryugdhvam // 4 // pra | yat / rartheSu / pRSa'tIH / aryugdhvam / vArje / adriMm / marutaH / raMharyantaH / u'ta / aru'Sasya' / vi / syanti / dhArAH / carme'iva / uda'bhaiH / vi / I 1 1 undanti | bhUme ||5|| A | vaH / vahantu / sapta'yaH / raghu'syardaH / raghustvA'naH / pra / jagAta / bAhu'bhiH / sIda'ta / A / barhiH / uru / vaH / sada'H / kRtam / mAdyardhvam / marutaH / madhvaH'H / andha'saH ||6|| te / / avardhanta / svasta'vasaH / mahitvanA / A / nArkam / tasthuH / uru / 1 1 cakrire / sada'H / viSNuH / yat / ha / Aryat / vRSa'Nam | madacyuta'm / varyaH / na / sIdan / adhi' / barhiSi / priye ||7|| zUro iva / it / yu'ryudhayaH / na / jagma'yaH / zravasyavaH / na / pRta'nAsu / yetire / bhayante / 1 vizvA' / bhuva'nA / marut'bhyaH / rAjA'naH iva / tveSa'saidRzaH / naraH // 8 // 1 l tvaSTA' / yat / vajra'm / su''kR'tam / hiraNyaya'm / sahasra''bhRSTim / su''arpAH / ava'rtayat / dhatte / indra'H / nariM / apA~si / kartave / arhan / vR'tram / niH / apAm / aubjat / arNavam ||9|| Urdhvam / nunudre / avam / 1 I te / oja'sA / daddhANam / cit / bibhiduH / vi / parva'tam / dharmantaH / vANam / maruta'H / su'dAna'vaH / made' / soma'sya / raNyA'ni / cakrire // 10 // I For Private and Personal Use Only Page #809 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 86 Pada patha I. 87.1 jihmam / nunudre / zravatam / tayA' / dizA / asi'Jcan / utsa'm / gota' 1 - Acharya Shri Kailassagarsuri Gyanmandir mAya / tRSNa'jai / A / gacchanti / Im / ava'sA / citrarbhAnavaH / kAma'm / vipra'sya' / tarpayanta' / dhAma'bhiH // 11 // yA / vaH / zarma' / 1 I 1 zazamA'nAya' / santi' / tri'dhAtUni / dAzuSe / yacchata / ardhi / asma bhya'm / tAni' / ma'rutaH / vi / yanta / rayim / naH / dhatta / vRSaNaH / suvIram // 12 // I. 86. maru'taH / yasyai hi / kSayai / pAtha / divaH / vi'mahasaH / saH su''go'pAta'maH / jana'H // 1 // ya'jJaiH / vA' / ya'jJa'vA'hasaH / vipra'sya / vA' / ma'tI'nAm / maru'taH / zRNuta / hava'm / / 2 / / u'ta / vA' / yasya' / vA'jina'H / 1 anu' / vipra'm / ata'kSata' / saH / gantA' / goma'ti / braje // 3 // / 1 mada'H / ca / zasyate // 4 // asya / zroSantu / zrA / bhruH - / - u asya / vIrasya' / ba'rhiSi' / sutaH / soma'H / divi'STiSu / u'ktham / / vizvA'H / yaH / carSaNaH / abhi / sUra'm / cit / sasraSaH / iSa'H // 5 // pUrvIbhiH / hi / dadAzima / zarat'rbhaH / marutaH / vayam / zrarvaH'bhiH / carSaNInAm // 6 // subhargaH / saH / pra'yajyavaH / maru'taH / astu / martyaiH / yasya' / prayausi / parSetha // 7 // zazamAnasya' / vA / naraH / sveda'sya / satya'zavasaH / vi'da / kAma'sya / vena'taH / / 8 / / yUyam / tat / satya'zavasaH / A'viH / karta / mahi'tvanA / vidhya'ta / vidyartA / rakSaH // 9 // gUrhata | gurhyam / tamaH / vi / yata / vizva'm / atraNa'm / jyoti'H / karta / yat / uzmasiM // 10 // 1 - W 1 For Private and Personal Use Only - 1.87. pratya'kSasaH / prata'vasaH / vi'rapzana'H / anA'na'tAH / avithurAH / T Page #810 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir I. 88.3 Padapatha RjISiNaH / juSTaM'tamAsaH / nR'tamAsaH / aJjibhiH / vi / Anaje / ke / cit / usrAH'Iva / stu'bhiH // 1 // upa'hvareSu / yat / arcidhvam / yayim / vayaH'iva / marutaH / kena / cit / pRthA / zrotanti / kozAH / upa / vaH / ratheSu / A / ghRtam / ukSata / madhu'varNam / arcate // 2 // pra / eSAm / ajmeSu / vithurA'Iva / rejate / bhUmiH / yAmeSu / yat / ha / yuJjate / zubhe / te / krILayaH / dhunayaH / bhrAja't'RSTayaH / svayam / mahi'tvam / panayanta / dhUtayaH // 3 // sH| hi / sva'mRt / pRSat'azvaH / yuvA / gaNaH / ayA / IzAnaH / taviSIbhiH / A'vRtaH / asi / satyaH / RNa'yAvA / anedyaH / asyAH / dhiyaH / pra'avitA / artha / vRSo / gaNaH // 4 // pituH / pratnasya / janmanA / vadAmasi / somasya / jihvA / pra / jigAti / cakSasA / yat / Im / indram / zami / RkvANaH / Arzata / zrAt / it / nAmAni / yajJiyoni / dadhire // 5 // zriyasai / kam / bhAnubhiH / sam / mimikSire / te / Rkka'bhiH / su'khAdayaH / te / vAzI'mantaH / iSmiNaH / abhIravaH / vidre / priyasya / mArutasya / dhAmnaH // 6 // 1. 88. A / vidyunmata'bhiH / marutaH / su'arkaiH / rathe'bhiH / yAta / RSTimabhiH / azva'parNaiH / A / varSiSThayA / naH / iSA / vayaH / na / paptata / su'mAyAH // 1 // te / aruNebhiH / varam / A / pizaGgaiH / zubhe / kam / yAnti / rathatUH'bhiH / azvaiH / rukmaH / na / citraH / svardhiti'vAn / pavyA / rathasya / jayananta / bhUmaM // 2 // zriye / kam / vaH / adhi / tanUSu / vAzIH / medhA / varnA / na / kRNavante / For Private and Personal Use Only Page #811 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Padapatha I.89.5 UrdhvA / yuSmabhyam / kam / marutaH / su'jAtAH / tuvi'dyumnAsaH / dhanayante / adrim // 3 // ahAni / gRdhrAH / para / A / vaH / A / aguH / imAm / dhiyam / vArkAryAm / ca / devIm / brahma / kRNvantaH / gotamAsaH / arkaiH / Urdhvam / nunudre / utsa'dhim / pibadhyai // 4 // etat / tyat / na / yoja'nam / aceti / sasvaH / ha / yat / marutaH |gotmH| vaH / pazyan / hiraNya'cakrAn / ayaH'daMSTrAn / vidhAvataH / varAhUn // 5 // eSA / syA / vaH / marutaH / anu'bhI / prati / stobhati / vAghataH / na / vANI / astaubhayat / vRthA / AsAm / anu / svadhAm / garbhastyoH // 6 // 1. 89. ___ A / naH / bhadrAH / kratavaH / yantu / vizvataH / adabdhAsaH / apari'itAsaH / ut'bhidaH / devAH / naH / yathA / sadam / it / vRdhe / asan / apre'AyuvaH / rakSitAH / dive'rdive // 1 // devAnAm / bhadrA / su'matiH / RjudhyatAm / devAnAm / rAtiH / abhi / naH / ni / vartatAm / devAnAm / sakhyam / upa / sedima / vayam / devAH / naH / aayuH| pra / tirantu / jIvase // 2 // tAn / pUrvayA / ni'vidA / hUmahe / vayam / bhagam / mitram / aditim / dakSam / anidham / aryamaNam / varuNam / somam / azvinA / sarakhatI / naH / su'bhagA / mayaH / karat // 3 // tat / naH / vAtaH / mayA'bhu / vAtu / bheSajam / tat / mAtA / pRthivI / tat / pitA / dyauH / tat / grAANaH / soma'sutaH / mayaH'bhuvaH / tat / azvinA / zRNutam / dhiSNyA / yuvam // 4 // tam / IzAnam / jagataH / tasthuSaH / patim / dhiyam'jinvam / ava'se / hUmahe / For Private and Personal Use Only Page #812 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir I.90.6 Padapatha 89 vayam / pUSA / naH / yathA / vedasAm / asat / vRdhe / rakSitA / paayuH| adabdhaH / svastaye // 5 // svasti / naH / indraH / vRddha'zravAH / khasti / naH / pUSA / vizva'vedAH / svasti / naH / tAyaiH / ariSTa'nemiH / svasti / naH / bRhaspatiH / dadhAtu // 6 // pRSat'azvAH / mrutH| pRzni'mAtaraH / zubham'yAvAnaH / vidatheSu / jgmyH| agni'jihvaaH| manavaH / sUra'cakSasaH / vizvai / naH / devAH / avsaa| A / gaman / iha // 7 // bhadram / karNebhiH / zRNuyAma / devAH / bhadram / pazyema / akSa'bhiH / yajatrAH / sthiraiH / anggaiH| tastu'vAMsaH / tnuubhiH| vi / azema / deva'hitam / yat / AyuH // 8 // zatam / it / nu / zaradaH / anti / devAH / yatra / naH / cakra / jarasam / tanUnAm / putrAsaH / yatra / pitrH| bhavanti / mA / naH / madhyA / ririSata / aayuH| gntauH||9|| aditiH / dyauH / aditiH| antarikSam / aditiH| mAtA / saH / pitA / saH / putraH / vizvai / devAH / aditiH / paJca / janAH / aditiH / jAtam / aditiH / jani'tvam // 10 // I.90. RjunItI / naH / varuNaH / mitraH / nayatu / vidvAn / arthamA / devaiH / sajoSAH // 1 // te / hi / vasvaH / vasavAnAH / te| apre'mUrAH / mahaHsbhiH / vratA / rakSante / vizvAhA ||2||te / asmabhyam / zarma / yasan / amRtAH / matryebhyaH / bAdhamAnAH / ap| dviSaH // 3 // vi / naH / pathaH / suvitAya / ciyantu / indrH| mrutH| puussaa| bhagaH / vanyAsaH // 4 // uta / naH / dhiyaH / go'aMgrAH / pUSan / viSNo iti / eva'yAvaH / karta / naH / svasti'mataH // 5 // madhu / vArtAH / Rt'yte| madhu / kSaranti / For Private and Personal Use Only Page #813 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 90 Padapatba I. 91.8 sindhavaH / mAdhvIH / naH / santu / oSadhIH // 6 // madhu / naktam / uta / uSasaH / madhu'mat / pArthivam / rajaH / madhu / dyauH / astu / naH / pitA // 7 // madhu'mAn / naH / vanaspatiH / madhu'mAn / astu / suuryH| mAdhvIH / gAvaH / bhavantu | naH // 8 // zam / naH / mitrH| zam / varuNaH / zam / nH| bhavatu / arthmaa| zam / naH / indrH| bRhaspatiH / zam / naH / viSNuH / uru'kramaH // 9 // I.91. tvam / soma / pr| cikitaH / manISA / tvam / rajiSTham / anu / neSi / panthAm / tava / pra'nItI / pitaraH / naH / indo iti / deveSu / ratnam / abhajanta / dhIrAH // 1 // tvam / soma / Rtu'bhiH / su'kratuH / bhUH / tvam / daraiH / su'dakSaH / vishv'vedaaH| tvam / vRSA / vRSa'tvebhiH / mahi'tvA / ghumnebhiH / dyumnI / abhavaH / nR'cAH // 2 // raajH| nu / te / varuNasya / vratAni / bRhat / gabhIram / tava / soma / dhAma / shuciH| tvam / asi / priyaH / na / mitraH / dakSAyaH / aryamA'iva / asi / soma // 3 // yA / te / dhAmAni / divi / yA / pRthivyAm / yA / parvateSu / oSadhISu / ap'su / tebhiH / naH / vizvaiH / su'manAH / ahechan / rAjan / soma / prati / havyA / gRbhAya // 4 // tvam / soma / asi / sat'pa'tiH / tvam / rAjA / uta / vRtra'hA / tvam / bhadraH / asi / kratuH // 5 // tvam / ca / soma / naH / vazaH / jIvAtum / na / marAmahe / phriya'stotraH / vanaspatiH // 6 // tvam / som| mahe / bhagam / tvam / yUnai / Rta'yate / dakSam / dadhAsi / jIvase // 7 // tvam / naH / soma / vishvtH| rakSaM / rAjan / agha'yataH / na . riSyet / tvA'va'taH / sarkhA // 8 // For Private and Personal Use Only Page #814 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir I. 91.21 Padapatha soma / yAH / te / mayaH'bhuvaH / UtayaH / santi / dAzuSe / tAbhiH / naH / avitA / bhava // 9 // imam / yajJam / idam / vacaH / jujuSANaH / upa'Argahi / somaM / tvam / naH / vRdhe / bhava // 10 // somaM / giiH'bhiH| tvA / vayam / vardhayAmaH / vacaH'vidaH / su'mRLIkaH / naH / A / viza // 11 // gaya'sphAnaH / amiiv'haa| vasu'vit / pusstti'vrdhnH| su'mitrH| soma / naH / bhava // 12 // somaM / randhi / naH / hRdi / gAvaH / na / yavaseSu / A / maryaH'iva / sve / okyai // 13 // yaH / soma / sakhye / tava / raraNat / deva / matyaiH / tam / dkssH| sacate / kaviH // 14 // uruSya / nH| abhi'steiH / somaM / ni / pAhi / ahaMsaH / sakhA / su'zevaH / edhi / naH // 15 // A / pyAyasva / sam / etu / te / vizvataH / soma / vRSNyam / bhava / vAjasya / sam'gathe // 16 // aa| pyAyakha / madin'tama / somaM / vizvebhiH / aNshubhiH| bhava / naH / suzravaH'tamaH / sakhA / vRdhe // 17 // sam / te / pausi / sam / U~ iti / yantu / vAjAH / sam / vRSNyAMni / abhimAti'sahaH / A'pyAya'mAnaH / amRtAya / soma / divi / zravausi / ut'tamAni / dhiSva // 18 // yA / te / dhAmAni / haviSA / yajanti / tA / te| vizrvA / pari'bhUH / astu / yajJam / gaya'sphAnaH / pra'taraNaH / su'vIraH / avIra'hA / pra / cara / soma / duryAn // 19 // somaH / dhenum / somaH / arvantam / Azum / somaH / vIram / karmaNyam / dadAti / sadanyam / vidayam / sabheya'm / pitR'zravaNam / yaH / dadAzat / asai // 20 // aALam / yut'su / pRtanAsu / patrim / svaH'sAm / apsAm / vRjanasya / gopaam| bhareSu'jAm / su'kSitim / su'zravasam / jayantam / tvAm / anu / mdem| som||21|| For Private and Personal Use Only Page #815 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 92 I. 92.7 Padapatha tvam / imAH / oSadhIH / soma / vizvAH / tvam / a'paH / ajanayaH / tvam / gaaH| tvam / aa| tatantha / uru| antarikSam / tvam / jyotiSA / vi / tmH| vavartha // 22 // devena / naH / manasA / deva / soma / rAyaH / bhAgam / sahasA'van / abhi / yudhya / maa| tvA / aa| tanat / IziSe / vIryasya / ubhayebhyaH / pra / cikitsa / go'ISTau // 23 // I. 92. etaaH| OM iti / tyAH / upsH| ketum / akrata / pUrve / ardhe / rajasaH / bhAnum / aJjate / niH'kRNvAnAH / AyudhAni'iva / dhRSNavaH / prati / gAvaH / arupIH / yanti / mAtaraH // 1 // ut / apaptan / aruNAH / bhAnavaH / vRthA / su'AyujaH / aruSIH / gAH / ayukSata / an / upsH| vayunAni / puurv'thaa| ruzantam / bhAnum / aruSIH / azizrayuH // 2 // arcanti / nArIH / aparsaH / na / viSTi'bhiH / samAnena / yojanena / A / parA'vataH / ipam / vahantIH / su'kRte / su'dAnave / vizvA / it / ahaM / yaja'mAnAya / sunvate // 3 // adhi / pezA~si / vapate / nRtaH'Iva / aba / Urgute / vakSaH / usrA'iva / bajaiham / jyotiH / vizvasmai / bhuvanAya / kRNvatI / gAvaH / na / vrajam / vi / uSAH / AvarityAvaH / tamaH // 4 // prati / arciH / ruzat / asyAH / adarzi / vi / tiSThate / bAdhate / kRSNam / avam / svarum / na / pezaH / vidatheSu / aJjan / citram / divaH / duhitA / bhAnum / azret // 5 // atAriSma / tamasaH / pAram / asya / uSAH / ucchantI / vayunA / kRNoti / zriye / chandaH / na / smyte| vi'bhAtI / su'pratIkA / saumanasAya / ajIgariti // 6 // bhAsvatI / netrI / sanRtAnAm / divaH / stave / duhitA / gotamebhiH / For Private and Personal Use Only Page #816 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 93 I. 92. 17 Padapatha. prajA'vataH / nR'vataH / azva'budhyAn / upaH / go'agrAn / upa / mAsi / vAAn // 7 // upaH / tam / azyAm / yazasam / su'vIram / dAsapravargam / rayim / azva'budhyam / su'daMsasA / zravasA / yA / vi'bhAsi / vAje'prasUtA / su'bhage / bRhantam // 8 // vizvAni / devI / bhuvanA / abhi'cakSya / pratIcI / ckssuH| urviyA / vi / bhAti / vizvam / jIvam / carase / bodhayantI / vizvasya / vAcam / avidat / manAyoH // 9 // puna'punaH / jAya'mAnA / purANI / samAnam / varNam / abhi / zumbhamAnA / zvanI'Iva / kRtnuH / vijaH / A'minAnA / matasya / devI / jarayantI / AyuH // 10 // vi'UrkhatI / divaH / antAn / abodhi / apa / svAram / sanutaH / yuyoti / pra'minatI / manuSyo / yugAni / yoSA / jArasya / cakSasA / vi / bhAti // 11 // pazUn / na / citrA / su'bhagA / prathAnA / sindhuH / na / kSodaH / urviyA / vi / azcait / aminatI / daivyAni / vratAni / sUryasya / ceti / razmibhiH / dRzAnA // 12 // uSaH / tat / citram / A / bhara / asmabhyam / vAjinI'vati / yena / tokam / ca / tanayam / ca / dhArmahe // 13 // uSaH / adya / iha / go'mati / azva'vati / vibhAvari / revat / asme iti / vi / uccha / sUnRtA'vati // 14 // yukSva / hi / vAjinI'vati / azvAn / adya / aruNAn / uSaH / artha / naH / vizvA / saubhagAni / A / vaha // 15 // azvinA / vrtiH| asmat / A / go'mat / dasrA / hiraNya'vat / ardhAk / ratham / sa'manasA / ni / yacchatam // 16 // yau / itthA / zlokam / A / divaH / jyotiH / janAya / cakrathuH / A / naH / Urjam / vahatam / azvinA / yuvam For Private and Personal Use Only Page #817 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 94 I. 93. 10 Padapatha // 17 // prA / iha / devA / mayA'bhurvA / dasrA / hiraNyavartanI iti hiraNya'vartanI / uSaH'budhaH / vahantu / soma'pItaye // 18 // I. 93. agnISomau / imam / su / me / zRNutam / vRSaNA / hava'm / prati / su'uktAni / haryatam / bhava'tam / dAzuSe / mayaH // 1 // agnISomA / yaH / adya / vAm / idam / vacaH / saparyati / tasmai / dhattam / su'vIryam / gAm / poSam / su'azvyam // 2 // agnISomA / yaH / A'hutim / yaH / vAm / dAzAt / haviH'kRtim / saH / pra'jayo / su'vIryam / vizvam / AyuH / viH / aznavat // 3 // agnISomA / ceti / tat / vIryam / vAm / yat / amuSNItam / avasam / paNim / gAH / ava / atiratam / bRsayasya / zeSaH / avindatam / jyotiH| ekam / bahubhyaH // 4 // yuvam / etAni / divi / rocanAni / a'gniH / ca / soma / sakratU iti sa'kratU / adhattam / yuvam / sindhUn / abhi'zasteH / avadyAt / agnISomau / amuJcatam / gRbhItAn // 5 // A / anyam / divaH / mAtarizvau / jabhAra / amathnAt / anyam / paraM / zyenaH / advaiH / agnISomA / brahmaNA / vavRdhAnA / urum / yajJAya / cakrathuH / U~ iti / lokam // 6 // agnISomA / haviSaH / pra'sthitasya / vItam / haryatam / vRSaNA / juSAm / su'zarmINA / su'ava'sA / hi / bhUtam / artha / dhattam / yaja'mAnAya / zam / yoH // 7 // yaH / agniissomaa| haviSA / saparyAt / devdriicaa| manasA / yaH / ghRtena / tasya / bRtam / rakSatam / pAtam / aMhasaH / vize / janAya / mahi / zarma / yacchatam // 8 // agnISomA / sa'vedasA. / sahUtI iti / sahUtI / vanatam / giraH / sam / devatrA / babhUvathuH // 9 // agnI For Private and Personal Use Only Page #818 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ____95 I. 94.7 Padapatha. Somau / anena / vAm / yaH / vAm / ghRtena / dArzati / tasmai / dIdayatam / bRhat // 10 // agnISomau : imAni / naH / yuvam / havyA / jujoSatam |aa| yAtam / upa / naH / sarcA // 11 // agnIpomA / pipRtam / avtH| naH / A / pyAyantAm / usriyAH / havya'sUdaH / ase iti / balAni / maghavatsu / dhattam / kRNutam / naH / adhvaram / zruSTi'mantam // 12 // 1. 94. imam / stomam / arhate / jAta'vedase / ratham iva / sam / mahema / manISayo / bhadrA / hi / naH / pra'matiH / asya / sam'sadi / agne / sakhye / mA / riSAma / vayam / tava // 1 // yasai / tvam / A'yaja'se / saH / sAdhati / anarvA / kSeti / dardhate / su'vIryam / sH| tUtAva / na / enam / aznoti / aMhatiH / agne / sakhye / mA / ripAma / vayam / tava // 2 // zakema / tvA / sam'irdham / sAdharya / dhiyaH / tve iti / devAH / haviH / adanti / A'hutam / tvam / AdityAn / A / vaha / tAn / hi / uzmasi / agne / sakhye / maa| ripAma / vayam / tava // 3 // bharAma / idhmam / kRNAma / havIMSi / te / citayantaH / parvaNA'parvaNA / vayam / jIvAtave / pra'taram / sAdhaya / dhiyaH / agne / sakhye / mA / riNAma / vayam / tava // 4 // vizAm / gopAH / asya / caranti / jntvH| dvi'pat / ca / yat / uta / catuH'pat / aktu'bhiH / citraH / pra'ketaH / upasaH / mahAn / asi / agne / sakhye / mA / ripAma / vayam / tava // 5 // tvam / adhvaryuH / uta / hotA / asi / pUrvyaH / pra'zAstA / potA / januSA / puraH'hitaH / vizvA / vidvAn / AvijyA / dhIra / puSyasi / agne / sakhye / maa| riSAma / vayam / tava // 6 // yaH / For Private and Personal Use Only Page #819 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 96 I. 94. 15 Padapatha vizvataH / su'pratIkaH / sa'dRG / asi / dUre / cit / san / taLit'iva / ati / rocase / rAAH / cit / andhaH / ati / deva / pazyasi / agne / sakhye / mA / riSAma / vayam / tava // 7 // pUrvaH / devAH / bhavatu / sunvataH / rathaH / asmAkam / zaMsaH / abhi / astu / duH'dhyaH / tat / A / jAnIta / uta / puSyata / vcH| agnai / sakhye / mA / riSAma / vayam / tava // 8 // vadhaiH / duH'zaMsAn / ajh / duH'dhyaH / jahi / dUre / vA / ye / anti / vA / ke / cit / atrinnH| artha / yajJAye / gRNate / su'gam / kRdhi / agne / sakhye / mA / riSAma / vayam / tavaM // 6 // yat / ayukthAH / arussaa| rohitA / rathe / vArta'jUtA / vRSabhaya'iva / te / ravaH / At / invasi / vaninaH / dhUmaketunA / agne / sakhye / mA / riSAma / vayam / tava' // 10 // ardha / svanAt / uta / bibhyuH / patatriNaH / drpsaaH| yat / te / yvs'adH| vi / asthiran / su'gam / tat / te / tAvakebhyaH / rathebhyaH / agne / sakhye / maa| ripAma / vayam / tava // 11 // ayam / mitrasya / varuNasya / dhAryase / avayAtAm / marutAm / hele| adbhutaH / mRLa / su / naH / bhUtu / epAm / manaH / punaH / agne / skhye| maa| riSAma / vayam / tava // 12 // devaH / devAnAm / asi / mitraH / adbhutaH / vsuH| vasUnAm / asi / cAruH / adhvare / zarman / syAma / tava / sapathaH'tame / agne / sakhye / maa| riSAma / vayam / tava // 13 // tat / te / bhadram / yat / sam'IddhaH / sve / damai / soma'AhutaH / jara'se / mRLayat'tamaH / dAsi / ratnam / draviNam / ca / dAzuSe / agne / sakhye / maa| riSAma / vayam / tava // 14 // yamai / tvam / su'draviNaH / dadAzaH / anAgAH'tvam / adite / sarva'tA For Private and Personal Use Only Page #820 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir I.95.7 Padapatha ___97 taa| yam / bhadreNaM / zava'sA / codayAMsi / prajA'vatA / rAdhasA / te / sAma // 15 // saH / tvam / agne / saubhaga'tvasya / vidvAn / asmAkam / AyuH / pr| tira / iha / deva / tat / naH / mitraH / vrunnH| mamahantAm / aditiH / sindhuH / pRthivI / uta / dyauH // 16 // I. 95. dve iti / virUpe iti vi'rUpe / crtH| svarthe iti su'arthe / anyA'anyA / vatsam / upa / dhApayete iti / hriH| anyasyAm / bhavati / khadhA'vAn / zukraH / anyasyAm / ddRshe| su'vIH // 1 // darza / imam / tvaSTuH / janayanta / garbham / atandrAsaH / yuvatayaH / vibhRtram / ti'igma'anIkam / sva'yazasam / janeSu / virocamAnam / pari / sIm / nayanti // 2 // trINi / jAnA / pri| bhUSanti / asy| samudre |ekm / divi / ekam / ap'su / pUrvAm / arnu / pr| dizam / pArthivAnAm / RtUn / prazAsat / vi / dadhau / anuSThu // 3 // kaH / imam / vaH / niNyam / A / ciketa / vatsaH / maatRH| janayata / svadhAbhiH / bahvInAm / garbhaH / apasAm / upa'syAt / mahAn / kviH| niH / carati / khadhAvAn // 4 // prAviH'tyaH / vardhate / cAruH / Asu / jimAnAm / uurdhvH| sv'yshaaH| upa'tyai / ubhe iti / tvaSTuH / bibhyatuH / jAya'mAnAt / pratIcI iti / siMham / prati / joSayete iti // 5 // ubhe iti / bhadre iti / joSayete iti / na / mene iti / gAvaH / na / vAzrAH / upa / tasthuH / evaiH / saH / dakSANAm / dakSa'patiH / babhUva / aJjanti / yam / dakSiNataH / haviH'bhiH // 6 // ut / yaMyamIti / savitA'Iva / bAhU iti / ubhe iti / sicauM / yatate / bhImaH / RJjan / ut / zukram / atkam / ajate / For Private and Personal Use Only Page #821 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 98 Padapatha I. 96. 4 sima'smA't / navA' / mAtR'bhya'H / varsanA | jahAti // 7 // tveSam / rUpam / kRNute / utta'ram / yat / sa'mpRJcanaH / sada'ne / gobhi'H / abhiH / kaviH / budhnam / pari'i / marmRjyate / dhIH / sA / de'vatA'tA / sam'ItiH / 1 Acharya Shri Kailassagarsuri Gyanmandir I F ba'bhUva' ||8|| uru / te / jaya: / paraM / eti / bunam / viroca'mAnam / mahiSasya' / dhAma' / vizve'bhiH / agne / svaryazaH'bhiH / iddha: / ada'bdhe1 bhi: / pAyurbhiH | pAhi / asmAn ||9|| dhanva'n / srota'H / kRNute / gAtum / Urmim / zukraiH / UrmibhiH / abhi / nakSati / cAm / vizvA / sarnAni / jaThare'Su / dhatte / antaH / narvAsu / carati / prasUrSu // 10 // eva / naH / agne / sam'irdhA / vRdhAnaH / revat / pAvaka / zrava'se / vi| 1 1 1 - - bhAhi / tat / naH / mitraH / varu'NaH / mamahantAm | adi'itiH / sindhuH / 1 - pRthivI / uta / dyauH // 11 // I. 96. 1 saH / pratna'rthA / saha'sA / jAyamAnaH / sadyaH / kAvyani / baT / adhatta / vizvA' / A'pa'H / ca / mitram / dhiSarNA / ca / sAdhan / devAH / agnim / dhArayan / draviNaH'dAm ||1|| saH / pUrvayA / rsaat | kavyartA / AyoH / imAH / prajAH / ajanayat / manUnAm / vivasva'tA / cakSa'sA / dyAm / apaH / ca / devAH / agnim / dhArayan / draviNaHdAm ||2|| tam / ILata / prathamam / yajJasAdha'm / vizeH / ArI' / A''hu'tam / RJjasAnam / UrjaH / putram / bharatam / supras - dA'na'm / de'vAH / agnim | dhArayan / draviNaH'dAm ||3|| saH / mAtarizvA' / puruvAspuSTiH / vi'dat / gA'tum / tana'yAya / stravit / vizAm / gopAH / janitA / roda'syoH / devAH / agnim / dhArayan / 1 For Private and Personal Use Only Page #822 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir I. 97.6 Padapatha draviNaH'dAm // 4 // naktoSasA / varNam / AmemyAne ityaa'memyaane| dhAparyate iti / zizum / ekam / samIcI iti sam'IcI / dyAvakSAmA / rukmaH / antaH / vi / bhAti / devAH / agnim / dhArayan / draviNaH'dAm // 5 // rAyaH / bunaH / sam'gamanaH / vasUnAm / yajJasya' / ketuH / manma'sAdhanaH / veriti veH / amRta'tvam / rakSamANAsaH / enam / devAH / agnim / dhArayan / draviNaH'dAm // 6 // nu / ca / purA / ca / sadanam / rayINAm / jAtasya / ca / jAya'mAnasya / ca / kSAm / sataH / ca / gopAm / bhavataH / ca / bhUraiH / devAH / agnim / dhArayan / draviNaH'dAm // 7 // draviNaH'dAH / draviNasaH / turasya / draviNaH'dAH / sanarasya / pra / yasat / draviNaH'dAH / vIra'vatIm / iSam / naH / draviNa:'dAH / rAsate / dIrgham / AyuH // 8 // eva / naH / agne / sam'idhA / vRdhAnaH / revat / pAvaka / zravase / vi / bhAhi / tat / naH / mitraH / varuNaH / mamahantAm / aditiH / sindhuH / pRthivI / uta / dyauH // 9 // I. 97. apaM / naH / zozucat / adham / agnai / zuzugdhi / A / rayim / ap| naH / zozucat / agham // 1 // su'kSetriyA / sugAtu'yA / vasu'yA / ca / yajAmahe / apaM / naH / zozucat / adham // 2 // pra / yat / bhandiSThaH / eSAm / pra / asmAkAsaH / ca / sUrayaH / ayaM / naH / zozucat / agham // 3 // pra / yat / te / agne / sUrayaH / jAyemahi / pr| te / vayam / apa / naH / zozucat / agham ||4||pr| yat / agneH / sahasvataH / vishvtH| yanti / bhAnavaH / ayaM / naH / zozucat / adham // 5 // tvam / hi / vizvataH'mukha / vizvataH / pari'bhUH / asi / For Private and Personal Use Only Page #823 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 100 I. 100.3 saH / Padapatba asi / apa / naH / zozucat / adham // 6 // dviSaH / nH| vizvataH'mukha / ati / nAvA'Iva / pAraya / apaM / naH / zozucat / agham // 7 // saH / nH| sindhum'iva / nAvAM / ati / parSa / svastaye / apaM / naH / zozucat / agham // 8 // I. 98. vaizvAnarasya' / su'matau / syAma / rAjA / hi / kam / bhuvanAnAm / abhi'zrIH / itaH / jAtaH / vizvam / idam / vi / caSTe / vaishvaanrH| yatate / sUryeNa // 1 // pRSTaH / divi / pRSTaH / agniH / pRthivyAm / pRSTaH / vizvaH / oSadhIH / A / viveza / vaizvAnaraH / sahasA / pRSTaH / agniH / saH / naH / divA / saH / riSaH / pAtu / naktam // 2 // vaizvAnara / tava / tat / satyam / astu / asmAn / rAyaH / maghavAnaH / sacantAm / tat / nH| mitraH / varuNaH / mmhntaam| aditiH / sindhuH / pRthivI / uta / dyauH||3|| I. 99. jAta'vaidase / sunavAma / soma'm / arAti'yataH / ni / dahAti / vedaH / saH / naH / parSat / ati / duHgAni / vizvA / nAvA'Iva / sindhum / duH'hatA / ati / a'gniH // 1 // I. 100. saH / yaH / vRSo / vRSNyabhiH / sam'aukAH / mahaH / divaH / pRthivyAH / ca / sam'rAT / satIna'satvA / havyaH / bhareSu |mrutvaan / naH / bhavatu / indraH / UtI // 1 // yasya / anAptaH / sUryasya'iva / yaamH| bhare'bhare / vRtrahA / zuSmaH / asti / vRSan'tamaH / sakhibhiH / svebhiH / evaiH / marutvAn / naH / bhavatu / indraH / UtI // 2 // divaH / For Private and Personal Use Only Page #824 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 101 I. 100. 12 Padapatha naH / yasya / retasaH / dudhAnAH / panthAsaH / yanti / zava'sA / apari'itAH / tarat'dveSAH / sasahiH / pauMsyebhiH / marutvAn / naH / bhavatu / indraH / UtI // 3 // saH / aGgiraH'bhiH / aGgiraH'tamaH / bhUt / vRSA / vRSa'bhiH / sakhi'bhiH / so / san / RgmibhiH / RgmI / gaatubhiH| jyeSThaH / marutvAn / naH / bhavatu / indraH / UtI // 4 // saH / sUnu'bhiH / na / rudrebhiH / Ro / nR'sabai / sasahvAn / amitrAn / sanILebhiH / zravasyAni / tUrvan / marutvAn / naH / bhavatu / indraH / UtI // 5 // saH / manyu'mIH / sa'madanasya / kartA / asmAbhiH / nRbhiH / sUryam / sanat / asmin / arhan / st'ptiH| puru'hUtaH / marutvAn / naH / bhavatu / indraH / UtI // 6 // tam / UtayaH / rnnyn| zUra'sAtau / tm|kssemsy / kSitayaH / kRNvata / trAm / sH| vizvasya / karuNasya / Ize / ekaH / marutvAn / naH / bhavatu / indraH / UtI // 7 // tam / apsanta / zava'saH / ut'save / naraiH / naram / ava'se / tam / dhAya / sH| andhe / cit / tamasi / jyotiH / vidat / marutvAn / naH / bhvtu| indraH / UtI // 8 // saH / savyena / yamati / vArdhataH / cit / saH / dakSiNe / sam'gRbhItA / kRtAni / saH / kIriNAM / cit / sanitA / dhanAni / marutvAn / naH / bhavatu / indraH / UtI // 9 // saH / grAmabhiH / sanitA / saH / rathaibhiH / vide / vizvAbhiH / kRSTinemiH / nu / adya / saH / pauMsyaibhiH / abhi'bhUH / azastIH / marutvAn / vaH / bhavatu / indraH / UtI // 10 // saH / jAmibhiH / yat / sam'aAti / mILahe / ajAmibhiH / vA / puruhUtaH / evaiH / apAm / tokasya / tanayasya / jeSe / marutvAn / naH / bhavatu / indraH / UtI // 11 // saH / vajra'bhRt / For Private and Personal Use Only Page #825 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 102 Padapatha I. 101. 1 dasyu'hA / bhI'maH / u'graH / sahasra''cetAH / zata'nI'thaH / Rbhva / canrISaH / - naH / zava'sA / pAca''janyaH / marutvan / naH / bhavatu / indreH / UtI // 12 // I tasya' / vajra'H / kra'nda'ti' / smat / svaH sAH / divaH / na / tveSaH / svarthaH / 1 zima'vAn / tam / sacante / sanayeH / tam / dharnAni / ma'rutvA'n / naH / 1 bhavatu / indra'H / U'tI // 13 // yasya' / aja'sram / zava'sA / mAna'm / u'ktham / pa'ri'bhujat / roda'sI iti' / vizvata'H / sIm / saH / pAriSat / 1 1 Acharya Shri Kailassagarsuri Gyanmandir kratu''bhiH / ma'ndasA'naH / ma'rutvA'n / na'H / bhavatu' indra' / UtI // 14 // na / yasya' / de'vAH / de'vatA' / na / mataH / AH / cana / zava'saH / 1 anta'm / ApuH / saH / prasrikat | tvakSasA / kSmaH / divaH / ca / maru1 6 tvA'n / n'H| bhavatu / indra'H / UtI || 15 || rohit / zyAvA / sumat aMzuH / lalAmIH / ca'kSA / rA'ye / R'jra'a'zvasya / vRSa'N'vantam / vizra'tI / pR'H'su / / / / / / ratha'm / mandrA / ci'iketa' / nAhu'SISu / vi'kSu // 16 // e'tat / tyat / te / indra / vRSNe' / u'ktham / vArSAgirAH / abhi / gRNanti / rArdhaH / R'jra'a'zvaH / praSTi'i'bhiH / ambarIrSaH / sahadevaH / bhaya'mAnaH / surArghAH // 17 // dasyu'n / ziyU'n / ca' / puruhUtaH / evaiH / ha'tvA / pRthi'vyAm / zarvA' / ni| barhIt / sana't / kSetra'm / sakhi'bhiH / zvitnyerbhaH / sana't / sUrya'm / sana't / a'paH | su'vaH || 18 || vivAha | indraH / adhivaktA / naH / - astu / apa'ri'hvatAH / sanuyAma | vAja'm / tat / naH / mitraH / varu'NaH / mamahantAm / adi'tiH / sindhuH / pRthivI / uta / dyauH // 19 // C - 1. 101. 1 pra / mandirne / pitumat / arcata / varcaH / yaH / kRSNagarbhAH / niH'aha'n / Rjazva'nA / avasyavaH / vRSa'Nam / vajre'dakSiNam / maru 1 For Private and Personal Use Only Page #826 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir I. 101. 10 Padapatha 103 tvantam / sakhyAya / havAmahe // 1 // yaH / vi'sam / jahaSANena / manyunau / yH| zambaram / yaH / ahan / pim / avratam / indraH / yH| zu Nam / azuSam / ni / aghRNak / marutvantam / sakhyAya / havAmahe // 2 // yasya' / dyAvApRthivI iti / pauMsyam / mahat / yasya / vrate / varuNaH / ysy| sUryaH / yasya / indrasya / sindhavaH / sarvati / vratam / marutvantam / sakhyAya / havAmahe // 3 // yaH / azvAnAm / yaH / gAm / go'patiH / vazI / yH| aaritH| karmaNi'karmaNi / sthirH| vIloH / cit / indrH| yH| asunvataH / vadhaH / marutvantam / sakhyAya / havAmahe // 4 // yaH / vizvasya / jagataH / prANataH / ptiH| yaH / brahmaNe / prthmH| gAH / avindat / indraH / yaH / dasyUn / ardharAn / ava'atirat / marutvantam / skhyaay| havAmahe // 5 // yaH / zUraibhiH / havyaH / yaH / ca / bhIrubhiH / yaH / dhAva'bhiH / hUyate / yaH / ca / jigyubhiH / indram / yam / vizvA / bhuvanA / abhi / sama'dadhuH / marutvantam / sakhyAya / havAmahe // 6 // rudrANAm / eti / pra'dizA / vi'cakSaNaH / rudrebhiH / yoSA / tanute / pRthu / jayaH / indram / manISA / abhi / arcati / zrutam / marutvantam / skhyaay| havAmahe // 7 // yat / vA / mrutvH| prme| sadha'sthe / yat / vA / avame / ghRjanai / mAdAse / atH| aa| yaahi| adhvaram / naH / acche / tvA'yA / haviH / cakama / satya'rAdhaH // 8 // tvA'yA / indra / somam / susuma | su'dakSa / tvA'yA / hviH| cakama / brahma'vAhaH / ardha / niyutvaH sa'gaNaH / marut'bhiH / asmin / yajJe / barhirSi / mAdayasva // 9 // mAdayakha / hari'bhiH / ye / te indra / vi / syakha / zipre iti / vi / sRjakha / dhene iti / A / tvA / su'zipra / tvA'ya T For Private and Personal Use Only Page #827 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 104 Padapatha I. 102.7 harayaH / vahantu / uzan / havyAni / prati / naH / juSasva // 10 // marut'stotrasya / vRjanasya / gopAH / vayam / indreNa / sanuyAma / vAja'm / tat / naH / mitraH / varuNaH / mamahantAm / aditiH / sindhuH / pRthivii| uta / dyauH // 11 // ___1. 102. hamAm / te / dhiya'm / pra / bhare / mahaH / mahIm / asya / stotre / dhiSaNA / yat / te / Anaje / tam / ut'save / ca / pra'save / ca / sasahim / indram / devAsaH / zava'sA / amadan / anu // 1 // asya / shrvH| nadyaH / sapta / vibhrati / dyAvAkSAmA / pRthivI / darzatam / vapuH / ase iti / sUryAcandramasA / abhiJcaH / zraddhe / kam / indra / crtH| vi'taturam // 2 // tam / sma / ratham / maghavan / pra / ava / sAtaye / jaitram / yam / te / anu'madAma / sam'game / aajaa| nH| indr| mnsaa| puru'stuta / tvAyat'bhyaH / magha'van / zarma / yaccha / naH // 3 // vayam / jayema / tvayA / yujA / vRtam / asmAkam / aMzam / ut / ava / bhrai'bhre| asmabhyam / indra / varivaH / su'gam / kRdhi / pra / zatrUNAm / maghavan / vRSNyo / ruja // 4 // nAnA / hi / tvA / havamAnAH / jnaaH| ime / dhanAnAm / dhartaH / avasA / vipanyavaH / asAkam / sma / ratham / aa| tiSTha / sAtaye / jaitram / hi / indra / ni'mRtam / manaH / tava // 5 // go'jitA / bAhU iti / amita'kratuH / simaH / karman'karman / shtm'uutiH| khajam'karaH / akalpaH / indrH| prati'mAnam / ojasA / artha / janAH / vi / hrayante / sisAsarvaH // 6 // ut / te / zatAt / maghavan / ut / ca / bhUya'saH / ut / sahasrAt / ririce / kRSTiSu / zravaH / For Private and Personal Use Only Page #828 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir I. 103.5 Padapatha 105 amAtram / tvA / dhiSaNAM / titviSe / mahI / ardha / vRtrANi / jinase / puram'dara // 7 // triviSTi'dhAtu / prati'mAnam / oja'saH / tisrH| bhuumiiH| nRpate / trINi / rocanA / ati / idam / vizvam / bhuvanam / vavakSiNa / azatruH / indra / januSA / sanAt / asi // 8 // tvAm / deveSu / prathamam / havAmahe / tvam / babhUtha / pRtanAsu / sasahiH / saH / imam / naH / kArum / upa'manyum / uta'bhidam / indraH / kRNotu / pra'save / ratham / puraH // 9 // tvam / jigetha / na / dhA / rurodhitha / arbheSu / zrAjA / magha'van / mahat'su / ca / tvAm / ugram / ava'se / sam / zizImasi / artha / naH / indra / hava'neSu / codaya // 10 // vizvAhA / indraH / adhivaktA / naH / astu / apari'hRtAH / sanuyAma / vArjam / tat / naH / mitraH / varuNaH / mamahantAm / aditiH / sindhuH / pRthivI / uta / dyauH||11|| ____I. 103. tat / te| indriyam / paramam / parAcaiH / adhArayanta / kvyH| puraa| idam / kSamA / idam / anyat / divi / anyat / asya / sam / Imita / pRcyate / samanA'Iva / ketuH // 1 // sH| dhArayat / pRthivIm / paprathat / ca / vatraiNa / hatvA / niH / a'paH / sasarja / arhan / ahim / abhinat / rauhiNam / vi / arhan / vi'sam / maghavA / zacIbhiH ||2||sH| jAtU'bharmA / shr'ddhaanH| ojaH / purH| vibhindan / acarat / vi / dAsIH / vidvAn / vajrin / dasya've / hetim / asya / Aryam / sahaH / vardhaya / dyumnam / indra // 3 // tat / UcuSe / mAnuSA / imA / yugAni / kIrtenyam / maghavA / nAma / bibhrat / upa'prayan / dasyu'hatyAya / vjrii| yat / ha / sUnuH / zravase / nAma / dadhe // 4 // tat / asya / idam / For Private and Personal Use Only Page #829 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 106 Padapatha I. 104.5 pazyata / bhUri / puSTam / zrat / indrasya / dhattana / vIyaryAya / sH| gaaH| avindat / sH| avindat / azvAn / saH / oSadhIH / saH / apaH / saH / vanAni // 5 // bhUri'karmaNe / vRSabhAya / vRSNai / satya'zuSmAya / sunavAma / somam / yH| A'dRtya / pripnthii'iv| zUraH / aya'jvanaH / vi'bhajan / eti / vedaH // 6 // tat / indra / pra'iva / vIryam / cakartha / yat / sasantam / vajreNa / abodhayaH / ahiMm / arnu / tvA / patnIH / hRSitam / vayaH / ca / vizve / devAsaH / amadan / arnu / tvA // 7 // zu Nam / pighum / kuryavam / vRtram / indra / yadA / avadhIH / vi / puraH / zambarasya / tat / naH / mitraH / varuNaH / mamahantAm / aditiH / sindhuH| pRthivI / uta / dyauH // 8 // I. 104. yoniH / te / indra / ni'sadai / akAri / tam / aa| ni| siid| khaanH| na / arvI / vi'mucya / vayaH / ava'sAya / azvAn / doSA / vastoH / vahIyasaH / pra'pitve // 1 // o iti / tye / naraH / indram / uutye| guH / nu| cit / tAn / sadyaH / ava'naH / jagamyAt / devAsaH / mnyum| dAsasya / zvanan / te / nH| aa|vkssn / suvitaaye| varNam // 2 // ava / tmano / bharate / keta'vedAH / ava / tmanA / bharate / phenam / udan / kSIreNa / snAtaH / kuryavasya / yoSe iti / hate iti / te iti / syAtAm / pravaNe / ziphAyAH // 3 // yuyopaM / nAbhiH / uparasya / aayoH| pr| pUrvAbhiH / tirate / rASTiM / zUraH / aJjasI / kulizI / vIra'patnI / paryaH / hinvAnAH / udbhiH| bharante // 4 // prati / yat / sthaa| nIthA / adarzi / dasyauH / okH| na / acche| sadanam / jaantii| gAt / ardha / sma / naH / For Private and Personal Use Only Page #830 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir I. 105.4 107 Padapatha. magha'van / cakRtAt / it / maa| naH / mghaa'iiv| nissppii| prii|daaH||5|| saH / tvam / naH / indra / sUrye / saH / ap'su / anAgAH'tve / A / bhaja / jIva'zase / mA / antarAm / bhujam / A / ririSaH / naH / addhitam / te mahate / indriyArya // 6 // ardha / manye / zrat / te / asmai / adhAyi / vRSA / codastra / mahate / dhAya / maa| naH / akRte / puruhUta / yonau / indra / kSudhyat'bhyaH / vayaMH / A'sutim / dAH / // 7 // mA / naH / vadhIH / indra / mA / parI / dAH / maa| nH| priyA / bhoja'nAni / pra / moSIH / ANDA / mA / naH / maghavan / zakra / niH| bhet / mA / naH / pAtro / bhet / saha'jAnuSANi // 8 // arvAG / A / ihi / soma'kAmam / tvA / AhuH / ayam / sutaH / tasya / piba / mAya / uru'vyAH / jaThare / A / vRSasva / pitA'Iva / naH / zRNuhi / hUyamAnaH // 9 // I. 105. candramAH / ap'su / antaH / A / su'parNaH / dhAvate / divi / na / vaH / hiraNya'nemayaH / padam / vindanti / vidyutaH / vittam / me / asya / rodasI iti // 1 // artham / it / vai / OM iti / arthinH| A / jAyA / yuvate / patim / tuJjAte iti / vRSNyam / paryaH / pari'dArya / rasam / duhe / vittam / me| asya / rodasI iti // 2 // mo iti / su / devAH / adaH / svaH / ava / pAdi / divaH / pari / mA / somyasya / zam'bhuvaH / zUnai / bhUma / kadau / cana / vittam / me / asya / rodasI iti // 3 // yajJam / pRcchAmi / avamam / saH / tat / dutaH / vi / vocati / ke| Rtam / pUrvyam / gatam / kaH / tat / For Private and Personal Use Only Page #831 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir I. 105. 13 108 Pada patha vibharti / nUtanaH / vittam / me / asya / rodasI iti // 4 // amI iti / ye / devAH / sthana / triSu / A / rocane / divaH / kat / vaH / Rtam / kat / anRtam / ke / pratlA / vaH / A'hutiH / vittam / me / asya / rodasI iti ||5||kt| vaH / Rtasya / dharNasi / kat / varuNasya / cakSaNam / kat / aryamNaH / mahaH / pathA / ati / kAmema / duH'dhyaH / vittam / me / asya / rodasI iti // 6 // aham / saH / asmi / yaH / purA / sute / vadAmi / kAni / cit / tam / mA / vyanti / aA'dhyaH / vRkaH / na / tRSNajam / mRgam / vittam / me / asya / rodasI iti // 7 // sam / mA / tapanti / abhitaH / sapatnIH'iva / parzavaH / mUSaH / na / ziznA / vi / adanti / mA / A'dhyaH / stotAram / te / zataRto iti zata'krato / vittam / me / asya / rodasI iti // 8 // amI iti / ye / sapta / razmayaH / tatra / me / nAbhiH / A'tatA / tritaH / tat / veda / AptyaH / saH / jAmi'tvArya / rebhati / vittam / me / asya / rodasI iti // 9 // amI iti / ye / paJca / ukSaNaH / madhye / tasthuH / mahaH / divaH / devatrA / nu / pra'vAcyam / sadhIcInAH / ni / vavRtuH / vittam / me / asya / rodasI iti // 10 // su'parNAH / ete / Asate / madhye / A'rodhane / divaH / te / sedhanti / pRthaH / vRkam / tarantam / yahvIH / apaH / vittam / me / asya / rodasI iti // 11 // navyam / tat / ukthyam / hitam / devAsaH - su'pravAcanam / Rtam / arSanti / sindhavaH / satyam / tatAna / sUryaH / vittm| me / asya / rodasI iti // 12 // agne / tava / tyat / ukthya'm / deveSu / asti / Apyam / saH / naH / sattaH / manuSvat / A / devAn / yakSi / For Private and Personal Use Only Page #832 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org I. 106. 3 Padapatha 109 aduH'ta'raH / vittam / me / asya / rodasI iti' // 13 // sataH / hoto | manu'Svat / A / de'vAn / accha' / vi'duHta'raH / a'gniH / ha'vyA / su'sa'dati / / / / / / / -- Acharya Shri Kailassagarsuri Gyanmandir deva: / deveSu / medhiraH / vittam / me / asya / rodasI irti // 14 // brahma | / / / / - 1 I kR'Noti' / varu'NaH / gA'tu'vida'm / tam / Imahe / va / U'rNota / hRdA / matim / navya'H / jAyatAm / Rtam / vittam / me / asya / rodasI iti // 15 // asau / yaH / panthA'H / zrAdityaH / divi / 'vAcya'm / kR'taH / . na / saH / devAH / zratikramai / tam / martAsaH / na / pazyatha / vittam / / asya / rodasI irti // 16 // tritaH / kUpai | ava''hitaH / devAn / havate / Utayai / tat / zuzrAva / bRhaspatiH / kRNvan / aMhUraNAt / uru / vittam / me / asya / rodasI irti ||17|| aruNaH / mA / sakRt / vRrkaH / I - pathA / yanta'm / dadarze / hi / ut / jihIte / ni'cAyrya / taSTA''iva / pRSTi'AmayI / vittam / me / asya / rodasI irti // 18 // enA / AGga - 1 - SeNa' / vayam / indra''vantaH / abhi / syAma / vRjanai / sarve'vIrAH / tat / naH / mitraH / varu'NaH / mamahantAm | adi'itiH / sindhuH / pRthivI / uta / dyauH // 19 // I. 106. / / / indra'm / mitram / varu'Nam | agnim | Utaye / mAru'tam / zadhaiH / adi'tim / havAmahe / ratha'm / na / duH'gAt / vasavaH / sudAnavaH / vizvasmAt / naH / aMhaMsaH / niH / pipartana || 1|| te / AdityAH / - A / gata' / sa'rvatA'taye / bhU'ta / de'vaH / vR'tra'tUryeSu / za'm'bhuva'H / 1 For Private and Personal Use Only ratha'm / na / duH'gAt / va'savaH / sudAnavaH / vizva'smAt / naH / aMhaMsaH / niH / pipartana // 2 // ava'ntu / naH / pi'tara'H / supravAcanAH / Page #833 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 110 Padapatba I. 107.3 uta / devI iti / devaputre iti devaputre / Rta'vRdhA / ratham / na / duHsgAt / vasavaH / su'dAnavaH / vizvasmAt / naH / ahaMsaH / niH| pipartana // 3 // narAzaMsam / vAjinam / vAjayan / iha / kSayat'vIram / pUSaNam / sumnaiH / Imahe / ratham / na / duH'gAt / vasavaH / su'dAnavaH / vizvasmAt / naH / ahaMsaH / niH / pipartana // 4 // bRhaspate / sadam / it / naH / su'gam / kRdhi / zam / yoH / yat / te / manuH'hitam / tat / Imahe / rartham / na / duH'gAt / vasavaH / su'dAnavaH / vizvasmAt / naH / ahaMsaH / niH / pipartana // 5 // indram / kutsaH / vRtrahanam / zacIspatim / kATe / ni'vAlhaH / RSiH / ahvat / Utayai / ratham / na / duH'gAt / vasavaH / su'dAnavaH / vizvasmAt / naH / ahaMsaH / niH / pipartana // 6 // devaiH / naH / devI / aditiH / ni / paatu| devaH / traataa| trAyatAm / aprai'yucchan / tat / naH / mitraH / varuNaH / mamahantAm / aditiH / sindhuH / pRthivI / uta / dyauH // 7 // ___I. 107. yajJaH / devAnAm / prati / eti / sumnam / AdityAsaH / bhavata / mRLayantaH / A / vaH / arvAcI / su'matiH / vavRtyAt / ahoH| cit / yA / varivovittarA / asat // 1 // upa / naH / devAH / ava'sA / A / gamantu / aGgirasAm / sAma'bhiH / stuuymaanaaH| indraH / indriyaiH / marutaH / marubhiH / AdityaiH / naH / aditiH / zarma / yasat // 2 // tat / naH / indraH / tat / varuNaH / tat / agniH / tat / arthamA / tat / savitA / canaH / dhAt / tat / naH / mitraH / varuNaH / mamahantAm / aditiH / sindhuH / pRthivI / uta / dyauH // 3 // For Private and Personal Use Only Page #834 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra I. 108. 9 - www.kobatirth.org Padapatha I. 108. yaH / indrAgnI irti / citra'rtamaH / rarthaH / vAm / abhi / vizvAni / Acharya Shri Kailassagarsuri Gyanmandir Avery bhuva'nAni / caSTe / tena' / A / yAtam / sa'rartham / tasthivAMsa / atha' / soma'sya | pibatam / su'tasya' // 1 // yAva't / i'dam / bhuva'nam / vizva'm / asti'i / u'ru'vyacA' / varimartA / gabhIram / tAvA'n / ayam / pAta've / soma'H / 1 1 I astu | ara'm / indrAgnI iti' / mana'se | yuva'bhyA'm // 2 // cakrAthe iti / hi / saya'k / nAma' / bhadram / sadhrIcInA / vRtrahanau / uta / syaH / tau / 1 GRIM 111 indrA'gna iti' / sabhraya'zca / ni'sadye / vRSNa'H / soma'sya / vR'SaNA / A / vR'SethAm ||3|| sam'IddheSu / zragniSu / AnajAnA / yata'srucA / barhiH / U~ irta / tistirANA / tatraiH / somaiH / pari''siktebhiH / arvAk / A / | I indrAnI irta / saumanasAye / yAtam // 4 // yAni'i / indrAgnI irti / cakrathuH / vIryANi / yAni' / rUpANi / uta / vRSNyAni / yA / vAm / pratnAni'i / sakhyA | zivAni'i / terbhaH / soma'sya / pibatam / su'tasya' // 5 // yat / atra'vam / prathamam / vAm / vRNAnaH / ayam / soma'H / asu'raiH / naH / vi'havyaH'H / tAm / satyAm / zraddhAm / abhi / A / hi / yAtam / atha' / soma'sya / pi'tra'tam / su'tasya' // 6 // yat / indrA'gna iti' / mada'thaH / skhe / duroNe / yat / brahmaNi / rAja'ni / vA / yajatrA / artaH / pariM / vRSaNau / A / hi / yAtam / artha / soma'sya' / pibatam / su'tasya' // 7 // yat / i'ndrA'gna iti' / yadu'Su / tu'rvshessu / yat / druhyuSu' / anu'Su / pu'ruSu' / ata'H / pari' / vR'SaNau / A / hi / yA'tam / artha | soma'sya / pibatam / su'tasya' ||8|| yat / indrA'gnI iti' / A'masyA'm / pRthivyAm / madhya'masyA'm / para'masyA'm / u'ta / sthaH / artaH / pariM / vRSaNau / zrA / I sthaH 1 For Private and Personal Use Only - Page #835 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 112 I. 109.4 Padapatha hi / yAtam / artha / soma'sya / pibatam / sutasya' // 9 // yat / indrAgnI iti / paramasyAm / pRthivyAm / madhyamasyAm / avamasyAm / uta / sthH| ataH / pari / vRSaNau / A / hi / yAtam / artha / soma'sya / pibatam / sutasya' // 10 // yat / indrAgnI iti / divi / sthaH / yat / pRthivyAm / yat / parvateSu / oSadhISu / ap'su / ataH / paraM / vRSaNau / shraa| hi| yAtam / artha / soma'sya / pibatam / sutasya' // 11 // yt| indrAgnI iti / ut'ItA / sUryasya / madhya / divaH / svadhA / mAdayethe iti / ataH / pari / vRSaNau / A / hi / yAtam / artha / somasya / pibatam / sutasya // 12 // eva / indrAgnI iti / papijjAMsA / sutasya / vizvA / asmabhyam / sam / jayatam / dhAni / tat / naH / mitraH / varuNaH / mamahantAm / aditiH / sindhuH / pRthivI / uta / dyauH // 13 // I. 109. vi / hi / akhyam / manasA / vasyaH / icchan / indrAgnI iti / jJAsaH / uta / vA / sa'jAtAn / na / anyA / yuvat / pra'matiH / asti / mahyam / saH / vAm / dhiyam / vAja'yantIm / atakSam // 1 // azravam / hi / bhUridAvat'tarA / vAm / vijomAtuH / uta / vA / gha / syAlAt / artha / soma'sya / pr'yNtii| yuva'bhyAm / indrAgnI iti / stoma'm / janayAmi / navyam // 2 // maa| chena / razmIn / iti / nAdhamAnAH / pitRNAm / zaktIH / anu'yacca'mAnAH / indrAgni'bhyAm / kam / vRSaNaH / madanti / tA / hi / adrI iti / dhiSaNAyAH / upa'sthai // 3 // yuvAbhyAm / devI / dhiSaNA / madAya / indrAMnI iti / somam / ushtii| sunoti / tau| azvinA / bhadra'hastA / supANI iti su'pANI / A / dhAvatam / madhunA / For Private and Personal Use Only Page #836 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir I. 110.4 113 Padapatha pRktam / ap'su // 4 // yuvAm / indrAgnI iti / vasunaH / vi'bhAge / tavA'tamA / zuzrava / vRtr'htyai| tau| A'sadya / barhirSi / yajJe / asin| pr| carSaNI iti / mAdayethAm / sutasya // 5 // pr| carSaNi'bhyaH / pRtanA'haveSu / pra / pRthivyAH / riricAthe iti / dvH| ca / pra / sindhu:bhyaH / pra / giri'bhyaH / mahi'tvA / pra / indrAgnI iti / vizvA / bhuvanA / ati / anyA // 6 // A / bharatam / zikSatam / vajrabAhU iMti vajrabAhU / amAn / indrAgnI iti / avatam / zacIbhiH / hame / nu / te / rshmyH| sUryasya / yebhiH| sa'pitvam / pitrH| naH / Asan // 7 // puram'darA / zikSatam / vajra'hastA / asAn / indrAgnI iti| avatam / bhareSu / tat / naH / mitraH / vrunnH| mamahantAm / aditiH| sindhuH| pRthivI / uta / dyauH // 8 // I. 110. tatam / me / apaH / tat / U~ iti / tAyate / punariti / svaadisstthaa| dhItiH / ucAya / zasyate / ayam / samudraH / iha / vizva'devyaH / khAho'kRtasya / sam / U~ iti / tRSNuta / RbhavaH // 1 // A'bhogaya'm / pra / yat / icchantaH / aitana / aAkAH / prAcaH / mama / ke / cit / AparyaH / saudhanvanAsaH / caritasya' / bhUmanA / agacchata / savituH / dAzuSaH / gRham // 2 // tat / savitA / vaH / amRta'tvam / A / asuvat / agohyam / yat / avyntH| aitana / tyam / cit / camasam / asurasya / bhakSaNam / ekam / santam / akRNuta / catuH'vayam // 3 // vissttvii| zamI / taraNi'tvena / vAghataH / mausaH / santaH / amRta'tvam / AnazuH / saudhanvanAH / RbhavaH / sUra'cakSasaH / saMvatsare / sam / apRcyanta / dhIti' For Private and Personal Use Only Page #837 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 114 Padapatha I. 111. 4 miH // 4 // kSetram iva / vi / mamuH / tejanena / ekam / pAtram / RbhavaH / jehamAnam / upa'stutAH / upa'mam / nAdhamAnAH / amatryeSu / zravaH / icchAnAH ||5||aa / manISAm / antarikSasya / nR'bhyaH / ucA'Iva / ghRtam / juhavAma / vijhanA / taraNi'tvA / ye / pituH| asya / sazcire / RbhavaH / vArjam / aruhan / divaH / rajaH // 6 // RbhuH / naH / indraH / zavasA / navIyAn / RbhuH / vAjebhiH / vsu'bhiH| vasuH / ddiH| yuSmAkam / devAH / ava'sA / ahani / priye / abhi / tiSThema / pRtsutIH / asunvatAm // 7 // niH / crmnnH| RbhvH| gAm / apizata / sam / vtsen| asRjata / mAtaram / punariti / saudhanvanAsaH / su'apasyA / naraH / jivI iti / yuvAnA / pitarAM / akRNotana ||8||vaajebhiH| naH / vaaje'saatau| aviDhi / Rbhu'mAn / indra / citram / A / darSi / rAdhaH / tat / naH / mitrH| varuNaH / mamahantAm / aditiH / sindhuH / pRthivI / uta / dyauH // 9 // I. III. takSan / ratham / su'vRtam / vidmnaa'psH| takSan / harI iti / indra'vAhA' / vRSaNvasU iti vRSaNvasU / taIn / pitR'bhyAm / RbhavaH / yuvat / varyaH / takSan / vatsAyaM / mAtaram / sacA'bhuvam ||1||aa|nH| yajJAya / takSata / Rbhu'mat / varyaH / kratvai / dakSAya / su'prajAvatIm / ipam / yA / kSayAma / srv'viiryaa| vizA / tat / naH / zardhAya / dhAsatha / su / indriyam // 2 // prA / takSata / sAtim / asmabhyam / RbhavaH / sAtim / rAya / sAtim / avte| nrH| sAtim / naH / jaitrIm / sam / maheta / vizvahAM / jAmim / arjAmim / pRtanAsu / sakSaNim // 3 // RbhukSaNam / indram / thaa| huve / Utaye / RbhUn / vAjAn / marutaH / For Private and Personal Use Only Page #838 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir I. 112.6 115 Padapatha. so'pItaye / ubhA / mitrAvaruNA / nUnam / azvinA / te / nH| hinvantu / sAtaye / dhiye / jiSe // 4 // RbhuH / bharAya / sam / zizAtu / sAtim / samaye'jit / vAjaH / asmAn / aviSTa / tat / naH / mitraH / varuNaH / mamahantAm / aditiH / sindhuH / pRthivI / uta / dyauH // 5 // 1. 112. I / dyAvApRthivI iti / pUrva'cittaye / agnim / dharmam / su'rucam / yAma'n / iSTaye / yAbhiH / bharai / kAram / aMzAya / jinvathaH / tAbhiH / OM iti / su / UtibhiH / azvinA / A / gatam // 1 // yuvoH / dAnAya / su'bharAH / asazcataH / ratham / A / tasthuH / vacasam / na / mantave / yAbhiH / dhiyaH / ava'thaH / karman / iSTaye / tAbhiH / OM iti / su / Uti'bhiH / azvinA / A / gatam // 2 // yuvam / tAsAm / divyasya / pra'zArsane / vizAm / kSayathaH / amRtasya / mjmnaa| yAbhiH / dhenum / asvam / pinvathaH / narA / tAbhiH / OM iti / su / UtibhiH / azvinA / A / gatam // 3 // yAbhiH / para'jmA / tanayasya / majmanA / dvi'mAtA / tUrSu / taraNiH / vibhUSati / yAbhiH / tri'mantuH / abhavat / vi'cakSaNaH / tAbhiH / OM iti / su / Uti'miH / azvinA / A / gatam // 4 // yAbhiH / rebham / ni'vRtam / sitam / at'bhyaH / ut / vandanam / airayatam / svaH / dRshe| yaabhiH| kaNvam / pra / sisAsantam / Avatam / tAbhiH / OM iti / su| Uti'bhiH / azvinA / A / gatam // 5 // yAbhiH / antakam / jasamAnam / A'araNe / bhujyum / yAmiH / avyathibhiH / jijinvathuH / yAbhiH / karkandhum / vayyam / ca / jinva'thaH / tAbhiH / OM iti / su / Uti For Private and Personal Use Only Page #839 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 116 Padapatha I. 112. 14 'rbhiH / azvinA / A / gatam || 6 || yAbhi'H / zucantim / dhana'sAm / su'saMsadam / taptam / dharmam / myA'va'nta'm / atra'ye / yAbhi'H / pRzna'gum / pu'ru'kutsa'm / Ava'tam / tAbhi'H / OM irta / su / Uti'bhaiH / I 1 azvinA / A / gatam ||7|| yAbhi'H / zacI'bhiH / vR'SaNA / parAvRja'm / pra / a'ndham / zraNam / carkSase / eta've / kRthaH / yAbhi' / 1 vartikAm / grasitAm / amuJcatam / tAbhiH / U~ irta / su / UtibhiH / I azvinA / A / gatam ||8|| yAH / sindhu'm | madhu'mantam / ase I I I I 1 - 1 I zva'tam / vasi'STham / yAbhi'H / ajarau | arjinvatam / yAbhi'H / kutsa'm / zrutam / narya'm / Ava'tam / tAbhi'H / OM iti' / su / UtibhiH / azvinA / A / gatam ||9|| yAbhi'H / vizpalA'm / dhanassAm / athavyaim / sahasre'mILhe / Ajau / ajinvatam / yArbhiH / vaza'm / a'zvyam / preNim / Ava'tam / tAbhi'H / OM iti' / su / Uti'rbhiH / azvinA / A / ga'tam // 10 // yAbhi'H / sudAnU irti sudAnU / auzijAye / vaNijai / dIrghazra'vase / madhu' / koza'H / akSa'rat / kakSIva'ntam / stotA - ra'm yAbhi'H / Ava'tam / tAbhi'H / OM irta / su / Uti'rbhiH / azvinA / A / gatam // 11 // yAbhi'H / rasAm / kSoda'sA / udbhaH / pipinvarthaH / a'na'zvam / yAbhi'H / ratha'm / Ava'tam / jiSe / yAbhi'H / tri'zokaH / u'sriyA'H / ut'Aja'ta / tAbhi'H / OM iti' / su / Uti'bhiH / azvinA / A / gatam // 12 // yAbhi'H / sUrya'm / pariyAthaH / parAvarti / mandhAtAra'm / caitra''patyeSu / Adha'tam / yAbhi'H / vipra'm / pra / bharatvajam / Ava'tam / tAbhi'H / OM i'ti' / su / Uti'bhiH / azvinA / A / gatam // 13 // yAbhi'H / ma'hAm / atithi'gvam / kazaH'juva'm / diva'dAsam / 1 1 1 I 1 1 1 For Private and Personal Use Only Page #840 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir I. 112. 21 Padapatha 117 za'mbara'hatyai / Ava'tam / yAbhiH / pUH 'bhidye / trasadasyum / Ava'tam / tAbhi'H / OM iti' / su / U'ti'bhiH / zrazvinA / A / gatam // 14 // yAbhi'H / I va'mram / vi'pipAnam / upa'stutam / kalim / yAbhiH / vitta'janim / du'va'syarthaH / yAbhi'H / vi'ya'zva'm / uta / pRtha'm / Ava'tam / tAbhiH / OM irta / su / uutibhiH| azvinA / A / gatam // 15 // yAH / narA / zayave' / yAbhi'H / atra'ye / yAbhi'H / purA / mana've / gAtum / I / / I / ISarthuH / yAbhi'H / zArI'H / Aja'ta'm / syUma''ra'zmaye / tAbhi'H / OM irta / su / Uti'rbhiH / azvinA / A / gatam // 16 // yAbhiH / paThervA / jaTherasya / ma'jmanAM / agniH / na / adadet / citaH / iddhaH | ajma'n / A / yAbhi'H / zatam / avathaH / mahA'dha 1 1 tAbhiH / U~ iti' / su / Uti'bhiH' / azvinA / ya / gatam // 17 // yAbhiH / a'GgaraH / mana'sA / ni'raNyarthaH / agra'm / gacchathaH / vijvare / gos / 1 I 1 I a'rNasaH / yAbhi'H / manu'm / zUra'm / i'SA / sam'zrAva'tam / tAbhi'H / U~ iti' / su / Uti'bhi'H / azvinA / A / gatam // 18 // yAbhiH / patnI'H / vi'ma'dAya' / ni'UhathuH / A / gha / vA / yAbhi'H / aruNIH / azi'za'tam / yAbhiH' / su'dAse' / UhathuH / sudevya'm / tAbhi'H / OM iti' / su / Uti'bhiH' / a'zvinA / A / gatam // 19 // yAbhiH / zaMtI iti zam / bhava'thaH / dadAzuSe' / bhujyum / yAbhi'H / zrava'thaH / yAH / ardhagum / omyA'va'tIm / subham / Rta'stubha'm / tAbhi'H / OM iti' / su / UtirbhiH / azvinA / A / gatam ||20|| yAbhi'H / kR'zAnu'm / arsane / duvasyarthaH / jave / yAbhi'H / yUnaH / zravaintam / Ava'tam / madhu' / pri'yam / bharathaH / yat / saradyaH / tAbhi'H / I I | 1 1 - For Private and Personal Use Only Page #841 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 118 Padapatba I. 113.4 OM iti / su / UtibhiH / azvinA / A / gatam // 21 // yAbhiH / naram / goSu'yudham / nR'sabai / kSetrasya / saataa| tanayasya / jinvayaH / yAbhiH / rathAn / avathaH / yAbhiH / ataH / tAbhiH / OM iti / su / UtibhiH / azvinA / A / gatam // 22 // yAmiH / kusam / Arjuneyam / zatakratU iti zatakratU / pra / turvItim / pra / ca / dabhItim / Avatam / yAbhiH / dhvasantim / puru'santim / Avatam / tAbhiH / OM iti / su / UtibhiH / azvinA / A / gatam // 23 // amasvatIm / azvinA / vAcam / asme iti / kRtam / naH / dasrA / vRSaNA / manISAm / achUtyai / ava'se / ni / hRye / vAm / vRdhe / ca / naH / bhavatam / vAje'sAtau // 24 // dhubhiH / aktubhiH / pari / pAtam / asmAn / ariSTebhiH / azvinA / saubhagobhiH / tat / naH / mitraH / vrunnH| mama. hantAm / aditiH / sindhuH / pRthivI / uta / dyauH // 25 // I. II3. idam / zreSTham / jyotiSAm / jyotiH / praa| agAt / citraH / pra'ketaH / ajaniSTa / vi'bhvA / yA / prasUtA / savituH / savArya / eva / rAtrI / uSase / yonim / araik // 1 // rusht'vtsaa| ruzatI / shvetyaa| aa| agAt / araik / U~ iti| kRssnnaa| sadanAni / asyAH / samAna'bandhU iti samAna'bandhU / amRte iti / anUcI iti / dyAvA / varNam / carataH / AminAne ityA'minAne // 2 // samAnaH / adhvA / svasroH / anantaH / tam / anyA'anyA / carataH / devaziSTe irti deva'ziSTe / na / methete iti / na / tasthatuH / sumeke iti su'meke / naktoSasAM / sa'manasA / virUpe iti vi'rUpe // 3 // bhAsvatI / netrI / sunRtAnAm / acaiti / citrA / vi / For Private and Personal Use Only Page #842 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 119 I. 113. 13 Padapatha duraH / naH / AvarityAvaH / ayaM / jagat / vi / U~ iti / naH / rAyaH / akhyat / uSAH / ajIgaH / bhuvanAni / vizva ||4||jihm''yai / caritave / maghonI / A'bhogaye / iSTayai / rAye / OM iti / tvam / bhram / pazyat'bhyaH / urviyA / vi'caDhe / uSAH / ajIgaH / bhuvanAni / vizvA // 5 // kSatrAya / tvam / zravase / tvam / mahIyai / iSTaye / tvam / artham'iva / tvam / ityai / visadRzA / jIvitA / abhi'pracaDhe / uSAH / ajIgaH / bhuvanAni / vizvau // 6 // eSA / divaH / duhitA / prati / adarzi / vi'ucchantI / yuvatiH / zukra'vAsAH / vizvasya / IzAnA / pArthivasya / vasvaH / uSaH / adya / iha / su'bhage / vi / uccha // 7 // parA'yatInAm / anu / eti / pArthaH / A'yatInAm / prathamA / zazva'tInAm / vi'ucchantI / jIvam / ut'iiryntii| ussaaH| mRtam / kam / cana / bodhayantI // 8 // uSaH / yat / agnim / sam'idhai / cakathai / vi / yat / AvaH / cakSasA / sUryasya / yat / mAnuSAn / yakSyamANAn / ajIgariti / tat / deveSu / cakRSe / bhadram / amaH // 9 // kiya'ti / A / yat / samayo / bhavAti / yAH / vi'USuH / yaaH| ca / nUnam / vi'ucchAn / anu / pUrvIH / kRpate / vAvazAnA / pra'dIyAnA / joSam / anyAbhiH / eti // 10 // IyuH / te / ye / pUrva'tarAm / apazyan / vi'ucchantIm / uSasam / mAsaH / asmAbhiH / OM iti / nu / prati'cakSyA / abhUt / o iti / te / yanti / ye / aparISu / pazyAn // 11 // yavayat'dveSAH / Rta'pAH / RtejAH / sumna'varI / sUnRtAH / IrayantI / su'maGgalIH / bibhratI / deva'vIMtim / iha / ady| uSaH / shresstth'tmaa| vi| ucch||12|| zazva't / purA / uSAH / vi / uvAsa / devii| atho iti / adh| idam / For Private and Personal Use Only Page #843 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 120 I. 114.1 Padapatba vi / AvaH / maghonI / atho iti / vi / ucchAt / uttarAn / anu| ghUn / ajarAM / amRtA / carati / svadhAbhiH // 13 // vi / aJji'bhiH / divaH / AtAsu / adyaut / ayaM / kRSNAm / niH'nirjam / devI / AvarityAvaH / pra'bodhayantI / aruNebhiH / azvaiH / A / upAH / yAti / su'yujA / rathena // 14 // A'vahantI / poSyo / vaaryaanni| citrm| ketum / kRNute / cekitAnA / IyuSINAm / upa'mA / zazva'tInAm / vibhAtInAm / prthmaa| upaaH| vi / azvat // 15 // ut / Irdhvam / jiivH| asuH / nH| aa| agAt / ayaM / pra / agAt / tamaH / A / jyotiH / eti / araik / panthAm / yAtave / sUryAya / arganma / yatra / pra'tirante / AyuH // 16 // syUmanA / vAcaH / ut / iyarti / vAhiH / stAnaH / rebhaH / upasaH / vibhAtIH / adya / tat / uccha / gRnnte| maghoni / ase iti / AyuH / ni / didIhi / prajA'vat // 17 // yAH / go'matIH / upasaH / sarve'vIrAH / viucchnti| dAzuSe / mAya / yo'Iva / sUnRtAnAm / ut'arke / tAH / azva'dAH / aznavat / soma'sutvA // 18 // mAtA / devAnAm / aditeH / anIkam / yajJasya' / ketuH| bRhatI / vi / bhAhi / prazasti'kRt / brahmaNe / naH / vi / uccha / A / naH / janai / janaya / vizva'vAre // 19 // yat / citram / amH| uSasaH / vahanti / IjAnAya / zazamAnAya / bhadram / tat / nH| mitraH / vrunnH| mamahantAm / aditiH / sindhuH / pRthivI / uta / dyauH // 20 // I. 14. imAH / rudrAya / tavase / kapardine / kSayat'vIrAya / pr| bharAmahe / mtiiH| yrthaa| zam / asat / dvi'pdai| ctuH'pde| vizvam / puSTam / graam| For Private and Personal Use Only Page #844 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 121 I.114. 10 Padapatha asin / anAturam // 1 // mULa / naH / rudra / uta / naH / mayaH / kRdhi / kSayat'vIrAya / namasA / vidhema / te| yat / zam / ca / yoH / ca / manuH / A'yeje / pitA / tat / azyAma / tava / rudra / pra'nItiSu // 2 // azyAma / te / su'matim / deva'yajyayA / kSayatvIrasya / tava / rudra / mIDhvaH / sumna'yan / it / vishH| asmAkam / aa| cara / ariSTa'vIrAH / juhavAma / te / hviH||3|| tveSam / vayam / rudram / yajJa'sAdham / vaGkham / kavim / ava'se / ni / hRyAmahe / Are / asat / daivya'm / heLa: / asyatu / su'matim / it / vayam / asya / A / vRNImahe // 4 // divH| varAham / aruSam / kapardinam / tveSam / rUpam / namasA / ni / hvayAmahe / haste / bibhrat / bheSajA / vAryANi / shrm| varma / chardiH / asabhyam / yasat // 5 // idam / pitre / marutAm / ucyate / vacaH / svAdoH / svAdIyaH / rudrAya / vardhanam / rAkhe / ca / nH| amRta / marta'bhoja'nam / tmane / tokArya / tanayAya / mULa // 6 // mA / naH / mahAntam / uta / mA / nH| arbhakam / mA / naH / ukSantam / uta / maa| nH| ukSitam / mA / nH| vadhIH / pitaram / mA / uta / mAtaram / mA / naH / priyAH / tanvaH / rudra / ririSaH // 7 // maa| nH| toke| tanaye / mA / nH| Ayau / maa| naH / godhU / mA / naH / azvaiSu / ririSaH / vIrAn / mA / naH / rudr| bhAmitaH / vadhIH / hvissm'ntH| sadam / it / tvA / havAmahe // 8 // upa / te / stomA'n / pazupAH'Iva / A / akaram / rAsva / pitaH / marutAm / sumnam / asse iti / bhadrA / hi / te / su'mtiH| mRLayat'tamA / artha / vayam / avaH / it / te / vRNImahe // 9 // aare| te / go'nam / uta / puruSa'nam / kSayaMt'vIra / sumnam / ase iti / te / For Private and Personal Use Only Page #845 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 122 Padapatha I. 116. 1 9 astu / mRLa | ca / naH / ardhi / ca / brUhi / deva / ardha / ca / naH / 1 zarme / yaccha / dvisbahaH // 10 // avaucAma | namaH / asmai / avasyavaH / zRNotu' / na'H hava'm / rudraH / ma'rutvA'n | tat / naH / mitraH / varu'NaH / mamahantAm / adi'itiH / sindhuH / pRthivI / uta / dyauH // 11 // 1 Acharya Shri Kailassagarsuri Gyanmandir - I. 115. 1 * ci'tram / de'vAnA'm / ut / zragAt / anI'kam / cakSuH / mitrasya' / vru'nnsy| agneH / A / aprAH / dyAvA'pRthi'vI iti' / antari'kSam / sUryaH / A'tmA / jaga'taH / ta'sthuSa'H / ca // 1 // sUryaiH / devIm / uSasa'm / roca' - mAnAm / maryaiH / na / yoSA'm / a'bhi / eti / pazcAt / yatra' / naraH / deva'yanta'H / yugAni' / vi'i'ta'nvate / prati' / bha'drAya' / bha'dram ||2|| bhadrAH / azvA'H / harita'H / sU'rya'sya' / citrAH / ete'gvAH / anumArdyAsaH / namasyanta'H / di'vaH / A / pRSTham / asthuH / pari' / dyAvA'pRthi'vI irti / yanti / sa'dyaH // 3 // tat / sUrya'sya / de'vastvam / tat / mahi'tvam / madhyA / kartoH / vi'ta'tam / sam / ja'bhAra / yadA / it / aryukta / haritaH / sa'dhasthA't / At / rAtrIM / vArsaH / tanute / sima ||4|| tat / mitrasya' / varu'Na'sya / 1 1 1 1 1 / Gi 1 1 abhi'cakSai / suuryaiH| ruupm| kRNute / dyoH / u'pasthe' / a'nantam / anyat / ruza't / a'sya' / pAja'H / kR'SNam / a'nyat / harita'H / sam / bharanti // 5 // a'dya / de'vAH / ut'i'tA / sUryasya / niH / aMhaMsaH / piTata / niH / avadyAt / tat / naH / mitraH / varu'NaH / mamahantAm / zradi'itiH / sindhuH / pRthivI / uta / dyauH // 6 // I For Private and Personal Use Only 1. 116. nAsa'tyAbhyAm / barhiH'i'va / pra / vRJje / stomA'n / iyarmi | Page #846 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir I. 116. 10 Padapatha. 123 amriyo'iva / vAtaH / yau / abhaMgAya / vi'madAya / jAyAm / senA'juvA / niUhatuH / rathaina // 1 // vIlupama'bhiH / Azuhema'bhiH |vaa / devArnAm / vA / jUtibhiH / zAzadAnA / tat / rAsabhaH / nAsatyA / sahasram / zrAjA / yamasya / pra'dhane / jigAya // 2 // tuH / ha / bhujyum / azvinA / uda'medhe / rayim / na / kaH / cit / mamR'vAn / ava / ahAH / tam / UhathuH / naubhiH / Atman'vatIbhiH / antrikssprt'bhiH| apaM'udakAbhiH // 3 // tisraH / kSapaH / triH / aho / ativa'bhiH / nAsatyA / bhujyum / UhathuH / pataGgaiH / samudrasya / dhanvan / Ardrasya / pAre / tribhiH / rathaiH / zatapat'bhiH / SaazvaiH // 4 // anArambhaNe / tat / avIrayethAm / anAsthAne / agrabhaNe / samudre / yat / azvinau / UhathuH / bhujyum / astam / zata'ritrAm / nAvam / AtasthivAMsam // 5 // yam / azvinA / dadadhuH / zvetam / arzvam / agha'azvAya / zazvat / it / svasti / tat / vAm / dAtram / mahiM / kIrtenyam / bhUt / paidaH / vAjI / sadam / it / havyaH / arthaH // 6 // yuvam / narA / stuvate / pajriyAya / kakSIyate / aradatam / puram'dhim / kArotarAt / zaphAt / azvasya / vRSNaH / zatam / kumbhAn / asiJcatam / surAyAH // 7 // himena / agnim / ghaMsam / avArayethAm / pitu'matIm / Urjam / asmai / adhattam / RbIse / atrim / azvinA / ava'nItam / ut / ninyathuH / sarve'gaNam / svasti // 8 // parI / avatam / nAsatyA / anudethAm / uccA'va'nam / cakrathuH / jila'bAram / kSaran / ApaH / n| pAyAya / rAye / sahasrAya / tRSyate / gotamasya // 9 // jujuruSaH / nAsatyA / uta / vatrim / pra / amuJcatam / drApim'Iva / cyAnAt / For Private and Personal Use Only Page #847 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 124 I.116. 19 Padapatha pra / atiratam / jahitasya' / AyuH / dasrA / At / it / patim / akaNutam / kanInAm // 10 // tat / vAm / narA / zaMsyam / rAdhyam / ca / abhiSTi'mat / nAsatyA / varUtham / yat / vidvAMsAM / nidhim'iva / apa'gULham / ut / darzatAt / UpathuH / vandanAya // 11 // tat / vAm / narA / sanaye / daMsaH / ugram / AviH / kRNomi / tanyatuH / n| vRSTim / dadhyaG / ha / yat / madhu / AtharvaNaH / vAm / azvasya / zIrNA / pra / yat / Im / uvAca // 12 // ajohavIt / nAsatyA / karA / vAm / mahe / yAman / puru'bhujA / puram'dhiH / zrutam / tat / zAsuH'iva / vadhi'matyAH / hiraNya'hastam / azvinau / adattam // 13 // AsnaH / vRkasya / vartikAm / abhIke / yuvam / narA / nAsatyA / amumuktam / uto iti / kavim / puru'bhujA / yuvam / ha / kRpamANam / akRNutam / vi'caH // 14 // caritram / hi / ve'Iva / acchedi / parNam / aajaa| khalasya / pari'takmyAyAm / sadyaH / jaGghAm / AyasIm / vizpalAyai / dhane / hite / satave / prati / adhattam // 15 // zatam / meSAn / vRkyai / cakSadAnam / Rja'azvam / tam / pitA / andham / cakAra / tasmai / akSI iti / nAsatyA / vi'ca / A / adhattam / dasrA / bhiSajau / anarvan // 16 // A / vAm / ratham / duhitA / sUryasya / kAma''iva / atiSThat / avatA / jayantI / vizva / devAH / anu / amanyanta / hR'bhiH / sam / OM iti / zriyA / nAsatyA / sacethe iti // 17 // yat / ayAtam / divaH'dAsAya / vartiH / bharat'vAjAya / azvinA / hayantA / revat / uvAha / sacanaH / rarthaH / vAm / vRSabhaH / ca / zizumAraH / ca / yuktA // 18 // rayim / sukSatram / su'apatyam / AryuH / su'vI For Private and Personal Use Only Page #848 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 125 I. 117.2 Padapatha yam / nAsatyA / vahantA / A / jabAvIs / sa'manasA / up| vaajaiH| triH / ahaH / bhAgam / dardhatIm / ayAtam // 19 // pari'viSTam / jAhuSam / vizvataH / sIm / su'gebhiH / naktam / UhathuH / rajaH'bhiH / vibhindunA / nAsatyA / rathaina / vi / parvatAn / ajarayU iti / ayAtam // 20 // ekasyAH / vastauH / Avatam / raNAya / vazam / azvinA / sanaye / sahasrA / niH / ahatam / ducchunAH / indra'vantA / pRthu'zravasaH / vRSaNau / arAtIH // 21 // zarasya' / cit / Arcat'kasya' / avatAt / A / nIcAt / uccA / cakrathuH / pAtave / vAriti vaaH| zayavai / cit / nAsatyA / zacIbhiH / jasuraye / strym| pipythuH| gaam||22|| avasyate / stuvate / kRSNiyAya / Rjudhyate / nAsatyA / zacIbhiH / pazum / na / naSTam'Iva / darzanAya / viSNApvam / dadathuH / vizvakAya // 23 // darza / rAtrIH / azivena / nava / dyUn / ava'naddham / znathitam / ap'su / antariti / vidyutam / rebham / udani / pra'va'ktam / un / ninyathuH / soma'm'iva / sraveNa // 24 // pra / vAm / daMsausi / azvinau / avocam / asya / patiH / syAm / su'gavaH / su'vIraH / uta / pazyan / aznavan / dIrgham / AyuH / astam'iva / it / jarimANam / jagamyAm // 25 // I. 117. ___ madhvaH / soma'sya / azvinA / madAya / pratnaH / hotA / aa| vivAsate / vAm / barhiSmatI / rAtiH / vi'zritA / gIH / iSA / yAtam / nAsatyA / upa / vAjaiH // 1 // yaH / vAm / azvinA / manasaH / javIyAn / rathaH / su'azvaH / vizaH / A'jigAti / yena / gacchathaH / su'kRtaH / For Private and Personal Use Only Page #849 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 126 Padapatha I. 117. 11 duroNam / tena / narA / vartiH / asmabhyam / yAtam // 2 // RSim / narau / ahaMsaH / pAJcajanyam / RvIsAMt / atrim / muzcayaH / gaNenaM / minantA / dasyoH / azivasya / mAyAH / anupUrvam / vRSaNA / codayantA // 3 // azvam / na / gULham / azvinA / duH'evaiH / RrSim / narA / vRSaNA / rebham / ap'su / sam / tam / riNIthaH / vi'prutam / daMsaH'bhiH / na / vAm / jUryanti / pUrvyA / kRtAni // 4 // susupvAMsam / na / niH'RteH / upa'sthe / sUryam / na / dasA / tamasi / niyantam / zubhe / rukmam / na / darzatam / ni'Atam / ut / UpathuH / azvinA / vandanAya // 5 // tat / vAm / narA / zaMsyam / pajiyeNaM / kakSIvatA / nAsatyA / para'jman / zaphAt / azvasya / vAjinaH / jAya / zatam / kumbhAn / asizcatam / madhUnAm // 6 // yuvam / narA / stuvate / kRSNiyAya / viSNApvam / dadathuH / vizvakAya / ghoSAya / cit / pitR'sadai / duroNe / patim / jUryantyai / azvinau / adattam // 7 // yuvam / zyAvAya / ruzatIm / adattam / mahaH / kSoNasya' / azvinA / karAya / pra'vAcyam / tat / vRSaNA / kRtam / vAm / yat / nArsadAya' / zravaH / adhi'ardhattam // 8 // puru / vAsi / azvinA / dAnA / ni / pedavai / uuhthuH| Azum / azvam / sahasra'sAm / vAjinam / aprati'itam / ahi'hanam / zravasya'm / tarutram // 9 // etAni / vAm / zravasyA / sudAna iti sudhdAnU / brahma / AGgaSam / sadanam / rodasyoH / yat / vAm / pajrAsaH / azvinA / hvnte| yAtam / iSA / c| viduSai / ca / vAja'm // 10 // sUnoH / mAnena / azvinA / gRNAnA / vAjam / vipraay| bhuraNA / radantA / agastyai / brahmaNA / vavRdhAnA / sam / vizpalAm / nAsatyA / For Private and Personal Use Only Page #850 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 127 I. 117.21 Padapatha ariNItam // 11 // kuha / yAntA / su'stutim / kAvyasya / divH| npaataa| vRSaNA / zayuJA / hiraNyasya'iva / kalazam / ni'Atam / ut / UpathuH / dazame / azvinA / arhan // 12 // yuvam / cyAnam / azvinA / jarantam / punaH / yuvAnam / cakrathuH / zacIbhiH / yuvoH / ratham / duhitA / sUryasya / saha / zriyA / nAsatyA / avRNIta // 13 // yuvam / tuaay| pUryebhiH / evaiH| punaH'manyau / abhavatam / yuvAnA / yuvam / bhujyum / arNasaH / niH / samudrAt / vibhiH / UhathuH / RjebhiH| azvaiH // 14 // ajohavIt / azvinA / taugrayaH / vAm / pra'ULahaH / samudram / avythiH| jaganvAn / niH / tam / UhathuH / su'yujaa| rthain| mnH'jvsaa| vRSaNA / svasti ||15||ajohviit / azvinA / vartikA / vAm / AsnaH / yat / sIm / amuMzcatam / kasya / vi / jayuSA / yayayuH / sAnu / adraiH / jAtam / viSvAcaH / ahatam / viSeNa // 16 // shtm| meSAn / vRkyai / mamahAnam / tamaH / pra'nItam / azivena / pitrA / shraa| akSI iti / Rja'azve / azvinau / adhattam / jyotiH / andhAya / cakrathuH / vi'cau // 17 // zunam / andhArya / bharam / ahvayat / sA / vRkIH / azvinA / vRSaNA / naro / iti / jAraH / kanInaH'iva / cakSadAnaH / Rjra'azvaH / zatam / ekam / ca / meSAn // 18 // mahI / vAm / UtiH / azvinA / mayaH'bhUH / uta / sAmam / dhiSNyA / sam / riNIthaH / artha / yuvAm / it / ahvayat / pura'dhiH / A / agacchatam / sIm / vRSaNau / avaH'bhiH // 19 // adhenum / dasrA / stayam / vi'sktaam| apinvatam / zayave / azvinA / gaam| yuvam * zacIbhiH / vi'madAya / jAyAm / ni / UhathuH / puru'mitrasya / yoSAm // 20 // yavam / vRkaiNa / azvinA / vapantA / ipam / duhantA / For Private and Personal Use Only Page #851 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 128 I. 118.5 Padapatha manuSAya / dasrA / abhi / dasyum / bakareNa / dharmantA / uru| jyotiH / cakrathuH / AryAya // 21 // AtharvaNAya / azvinA / dardhAce / azvyam / ziraiH / prata / airayatam / saH / vAm / madhu / pr| vocat / Rta'yan / tvASTam / yat / dasrau / api'kakSyam / vAm // 22 // sadA / kavI iti / su'matim / A / cake / vAm / vizvAH / dhiyaH / azvinA / pra / avatam / me / ase iti / rayim / nAsatyA / bRhantam / apatya'sAcam / zrutya'm / rarAthAm // 23 // hiraNya'hastam / azvinA / rarANA / putram / narA / vadhi'matyAH / adattam / trirdhA / ha / zyAm / azvinA / vis. kastam / ut / jIvase / airayatam / sudAnU iti sudhdAnU // 24 // etAni / vAm / azvinA / vIryANi / pra / pUrvyANi / a'yavaH / avocan / brahma / kRNvantaH / vRSaNA / yuva'bhyAm / su'vIrAsaH / vidartham / A / vdem||25|| I. 118. ___aa / vAm / rathaH / azvinA / zyena'patvA / su'mRLIkaH / kha'vAn / yAtu / arvaang| yH| maya'sya / manasaH / jIyAn / trivndhurH| vRSaNA / vAta'raMhAH // 1 // trivandhureNa / tri'vRtA / rathaina / tri'cakreNa / su'vRtA / A / yAtam / arvAk / pinvatam / gAH / jinvtm| ava'taH / naH / vardhaya'tam / azvinA / vIram / ase iti // 2 // prvt'aamnaa| su'vRrtA / sthaina / dasrau / imam / zRNutam / zlokam / adreH| kim / angg| vAm / prati / avartim / garmiSThA / AhuH / viprAsaH / azvinA / purA'jAH // 3 // A / vAm / zyenAsaH / azvinA / vahantu / rthe| yuktAsaH / AzavaH / pataGgAH / ye / ap'turaH / divyAsaH / na / gRdhrAH / abhi / prayaH / nAsatyA / varhanti // 4 // A / vAm / ratham / yuvatiH / tiSThan / For Private and Personal Use Only Page #852 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir I. 119. 2 Padapatha 129 I zratra / juSTrI / narA / duhitA / sUrya'sya / pari' / vA'm / azvA'H / vapu'SaH / pataGgAH / vayaH' / vaha'ntu / aru'SAH | abhIkai // 5 // ut | vanda'nam / airatam / daMsanAbhiH / ut / rebham / dasrA / vRSaNA / zacIbhiH / niH / taugratham / pArayathaH / samu'drAt / puna'rirta / cyavA'nam / cakrathuH / yuvA'nam // 6 // yu'vam / atra'ye / ava''nItAya / ta'ptam / Urja'm / omAna'm / azvinau / adhattam | yu'vam | kaNvA'ya | api''riptAya / cakSuH / prati' / adhattam / su'stutim / jujuSANA // 7 // yuvam / dhenum / zayavai / nAdhitArya / arpinvatam / azvinA / pU'rvyA / amuJcatam / vartikAm / aMhaMsaH / niH / prati'i / jaGgham / vi'zpalA'yAH / adhattam ||8|| yuvam / zvetam / pedavai / indra'sjUtam / ahi'na'm / a'zvinA / adattam / azva'm / jahUtra'm / aryaH abhirbhUtim / ugram / sahasra'sAm / vRSa'Nam / vILu'aGgam // 9 // tA / | 1 1 -- --- vAm / narA / su / ava'se / sujaataa| havA'mahe / azvinA / nAdha'mAnAH / A / naH / upa' / vasuM'matA / rathaina / gireH / juSANA / suvitAya / I yAtam // 10 // zra / zye'nasya' / java'sA / nUta'nena / asme irta / yAtam / nAsatyAH' / sa'joSA'H / have' / hi / vAm / azvinA / rAta'rhavyaH / zezvat'tamAryAH / u'Sasa'H / viSTau // 11 // 1 I I I. 119. A / vA'm / ratha'm / pu'ru'mA'yam / manaH'juva'm / jara'zvam / ya'jJiya'm / jasai / huve / sa'hasra' 'ketum / va'nina'm / za'tatva'sum / a'STA''vAna'm / varivaH'dhAm / a'bhi / praya'H // 1 // UrdhvA / dhItiH / / / / / prati' / asya / pra''yA'mani / adhA'yi' / zasmi'n / sam / ayante / A / I dirzaH / svadA'mi / dharmam / prati' / yanti / UtaryaH / A / vAm / For Private and Personal Use Only Page #853 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 130 Padapatha I. 119. 10 UrjAnI / ratham / azvinA / aruhat // 2 // sam / yat / mithaH / paspRdhAnAsaH / agmata / zubhe / makhAH / amitAH / jAyavaH / raNe / yuvoH / ahaM / pravaNe / cekite / rathaH / yat / azvinA / vahathaH / sarim / A / varam // 3 // yuvam / bhujyum / bhurANam / vibhiH / gatam / svayukti'bhiH / ni'vahantA / pitR'bhyaH / A / yAsiSTam / vartiH / vRSaNA / vijenyam / divaH'dAsAya / mahi / ceti / vAm / avaH // 4 // yuvoH / azvinA / vapuSe / yuvA'yujam / ratham / vANI iti / yematuH / asya / zaya'm / aa| vAm / pati'tvam / sakhyAya / jagmurSI / yoo / pravRNIta / jenyA / yuvAm / patI iti // 5 // yuvam / rebham / pari'sUteH / uruSyathaH / himena / dharmam / para'taptam / atraye / yuvam / zayoH / avasam / pipyathuH / garvi / pra / dIpeNa / vandanaH / tAri / AyuSA // 6 // yuvam / vandanam / niH'Rtam / jaraNyayA / ratham / na / dasrA / karaNA / sam / invathaH / kSetrAt / A / viprem / janathaH / vipanyayA / pra / vAm / atra / vidhate / daMsanA / bhuvat // 7 // agacchatam / kRpamANam / parA'vati / pituH / svasya' / tyaja'sA / ni'vadhitam / sva'vatIH / itaH / UtIH / yuvoH / ahaM / citrAH / abhIke / abhavan / abhiSTayaH // 8 // uta / syA / vAm / madhumat / makSikA / arapat / madai / soma'sya / auzijaH / huvanyati / yuvam / dadhIcaH / manaH / A / vivAsathaH / artha / shirH| prati / vAm / azvyam / vadat // 9 // yuvam / pedavai / puru'vAram / azvinA / spRdhAm / zvetam / tarutAram / duvasyathaH / zathaiH / abhi'dyum / pRtanAsu / dustaram / carkatyam / indram iva / carSaNi'saham // 10 // For Private and Personal Use Only Page #854 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 131 I. 121 1 Padapatha 1. 120. kA / rAdhat / ho / azvinA / vAm / kaH / vAm / jorSe / ubhayoH / kathA / vidhAti / apre'cetAH // 1 // vidvAMsauM / it / duraH / pRcchet / avidvAn / itthA / aparaH / acetAH / nu / cit / nu| mte| akrau // 2 // tA / vidvAMsA / havAmahe / vAm / tA / naH / vidvAMsA / manma / vocetam / adya / pra / Arcat / daryamAnaH / yuvAkaH // 3 // vi| pRcchAmi / pAkyo / na / devAn / varSa'kRtasya / adbhutasya / dasA / pAtam / ca / sAsaH / yuvam / ca / rabhya'saH / naH ||4||pr| yA / ghoSa / bhRgavANe / na / zobhe / yayA / vAcA / yajati / pjriyH| vAm / pra / iSa'yuH / n| vidvAn // 5 // zrutam / gAyatram / tarkavAnasya / aham / cit / hi / rarebha / azvinA / vAm / aa| akSI iti| zubhaH / patI iti / dan // 6 // yuvam / hi / Astam / mahaH / ran / yuvam / vA / yat / niH'atataMsatam / tA / naH / vasa iti / su'gopA / syAtam / pAtam / naH / vRkAt / agha'yoH // 7 // mA / kasmai / dhAtam / abhi / amitriNe / nH| mA / akutra / naH / gRhebhyaH / dhenavaH / guH / stana'bhujaH / azizvIH / // 8 // duhIyan / mitr'dhitye| yuvA / rAye / c| naH / mimItam / vAje'vatyai / ithe / ca / nH| mimItam / dhenu'matyai // 9 // azvinauH / asanam / ratham / anazvam / vAjinI'vatoH / tena / aham / bhUri / cAkana // 10 // ayam / samaha / mA / tanu / UhyAtai / janAn / anu| soma'peyam / su'khaH / rathaH // 11 // ardha / svamasya / niH / vide / abhunyjtH| ca / revtH| ubhaa|taa| btiH| nazyataH // 12 // 1. 121. kat / itthA / nan / pAtram / deva'yatAm / zravat / giraH / kana For Private and Personal Use Only Page #855 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 132 Padapatba I. 121. 10 aGgirasAm / turaNyan / pra / yat / Anana / vizaH / A / harmyasya' / uru / kaMsate / adhvare / yajatraH // 1 // stambhIt / ha / dyAm / saH / dharuNam / praSAyat / RbhuH / vAjAya / draviNam / naraH / goH / anu / svagjAm / mahiSaH / cakSata / vAm / menAm / azvasya / pari / mAtaram / goH // 2 // nakSat / havam / aruNIH / pUrvyam / rAT / turaH / vizAm / aGgirasAm / anu / dyUn / takSat / vajram / ni'yutam / tastambhat / dyAm / catu:'pade / nayIya / dvi'pAdai // 3 // asya / madai / svayam / dAH / RtAya / arpi'vRtam / usriyANAm / anIkam / yat / ha / pra'sarge / tri'kakup / ni'vatat / apaM / druhaH / mAnuSasya / duraH / varita vaH // 4 // tubhyam / paryaH / yat / pitarauM / anItAm / rAdhaH / suretaH / turaNe / bhuraNyU iti / zuci / yat / te / reNaH / zrA / ayaMjanta / sabaH'duAyAH / paryaH / usriyAyAH // 5 // ardha / pra / jajJe / taraNiH mamattu / pra / roci / asyAH / upasaH / na / sUraiH / induH / yebhiH| ASTa / sva'iduhavyaiH / sraveNaM / siJcan / jaraNAM / abhi / dhArma // 6 // su'idhmA / yat / vana'rdhitiH / apasyAt / sUraH / adhvare / pari / rodhanA / goH / yat / ha / pra'bhAsi / kRtvyAn / anu / dyUn / anavize / pazu'hauM / turAya // 7 // aSTA / mahaH / divH| AdaH / harI iti / iha / ghumna'saham / abhi| yodhAnaH / utsam / harim / yat / te| mandinam |dhukssn / vRdhe / go'rabhasam / a'ibhiH / vAtApyam // 8 // tvam / Ayasam / prati / vartayaH / goH / divaH / azmAnam / upa'nItam / amvA / kutsAya / yatra / puru'hUta / vanvan / zuSNam / anntaiH| pri'yaasi| vdhaiH||9|| purA / yat / sUraiH / tamasaH / arpi'iteH / tam / adri'vaH / phali'gam / For Private and Personal Use Only Page #856 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir I. 121. 15 Padapatha. 133 hetim / asya / zuSNasya / cit / pari'hitam / yat / ojaH / divaH / pari / su'grathitam / tat / A / adarityadaH // 10 // anu / tvA / mahI iti / pAjasI iti / acakre iti / dyAvAkSAmA / madatAm / indra / kamain / tvam / vRtram / A'zayA'nam / sirAkheM / mahaH / vajreNa / sikhapaH / varAhum // 11 tvam / indra / nayaH / yAn / avaH / nRn / tiSTha / vAtasya / su'yujaH / varhiSThAn / yam / te / kAvyaH / uzanA / mandinam / dAt / vRtra'hanam / pAryam / tatakSa / vajram // 12 // tvam / sUraiH / haritaH / ramayaH / nRn / bharat / cakram / etazaH / na / ayam / indra / pra'akha / pAram / navatim / nAnyAnAm / api / kartam / avartayaH / aryajyUn // 13 // tvam / naH / asyAH / indra / duH'hanAyAH / pAhi / vaji'vaH / duH'itAt / abhIke / pra / naH / vAjAn / rathyaH / avasbudhyAn / iSe / yandhi / zravase / sanRtAye // 14 // mA / sA / te / amat / su'matiH / vi / dasat / vAje'pramahaH / sam / iSaH / varanta / A / naH / bhaja / magha'van / goSu / aryH| mhisstthaaH| te| sdhmaadH| sthAma // 15 // For Private and Personal Use Only Page #857 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir Page #858 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir A few opinions on Venkata-Madhava's commentary on the Rgveda. Dr. L. Renou, Professor of Sanskrit at the University of Paris :"Please convey my thanks to M. Lakshman Sarup for his amiable thought of sending me a few specimen pages of his new work, Venkata Madhava's commentary on the Rgveda. I consider that a complete and critical edition of this text is a desideratum of Vedic studies. From the specimens which have been sent to me, I believe that the commentary of Venkata Madhava will enrich our knowledge of the text of the Rgveda and will help us to go further than Sayana. In presence of a text as important and obscure as the Rgveda, no means which facilitate its study and help in its understanding should be neglected. No one appears to me to be better qualified than M. Lakshman Sarup to undertake this edition. The monumental edition of the Nirukta which we owe to him is one of the best, which Indian scholarship has given to us. We also know that he works quickly and therefore we can hope that this new monumental edition will not be left in a deplorable state of incompleteness. Whatever it may be, I salute the importance, the enterprise and the courage of the Editor". Dr. Jules Bloch, Professor of comparative Philology at the University of Paris :-"Please accept my thanks for the specimen of Dr. Lakshman Sarup's edition of Venkata Madhava. I am pleased that that indefatigable worker has decided to publish that commentary on which he already had attracted attention apropos of the Nirukta, nearly ten years ago, and of which I suppose the mss. he possesses will enable him to give a standard edition. The publication will honour him and give a new proof of his spirit of enterprise. I have nothing to object or to add to the plan which seems very comprehensive. I cordially wish that the expected six volumes will come out soon enough". Dr. F. Edgerton, Professor of Sanskrit at the Yale University, New Haven, U. S. A.:-'I beg to thank you heartily for sending me sample proofs of Dr. Lakshman Sarup's edition of the Rgveda with Venkata Madhava's commentary. I have examined them, and am glad to say that I recognise the For Private and Personal Use Only Page #859 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir importance of the work, which will be of very great value to Vedic Scholars I congratulate Dr. Sarup on it. Such examination as I have given the wor does not suggest any general improvements as needed." Dr. Sten Konow, Professor of Sanskrit at the U. of Oslo, Sweden :-"Man thanks for kindly sending my som pages of the edition of the Rgved: with Madhava's commentary. So far as I can judge, the arrangement o the text is clear and well suited to show how Madhava explains individua wolds. The addition of footnotes giving the explanation of other commentaries .. a welcome feature and, on the whole, this new edition of the Rgveda wil be very useful and almost indispensable to the Vedic student". Dr. Johnstone, Boden Professor of Sanskrit at the University of Oxford:"Your letter of Feb. 14th. (1938) forwarding specimen proofs of Professor Lakshman Sarup's edition of Madhava's commentary on the Rgveda. The commentary will be a valuable addition to our knowledge, and the addi onal matter contained in the footnotes will be extremely useful. I have really no comments to make on the plan, which seems to be well thought out". Dr. A. Berridale Keith, Prof. of comparative Philology and Sanskrit at the University of Edinburg :-"In reply to your letter no. 1959 of Feb. 14 (1938) I consider that the plan of editing the Rgveda with Venkata Madhav's commentary and with notes of renderings from Sayana, and Skandasvamin an wier sources is sound in principle and I do not desire t ake any suggestion of a fundamental character". Dr. O. Stein, Professor of Sanslcrit at the German University of Prague : "I have received the specimen of the new Rgveda edition by Prof. Lakshman Sarup. The standard commentary by Sayana has not always satisfied the interpreters of the Rgveda. This most important religious and literary product of Ancient India forces any one to welcome every new help for the elucidation of difficult passages, plenty of which there still exist, in spite of the efforts of many g@norations of scholars. Thus the full e.lition of a new commentary means nothing else than a new era in the interpretation of the aegveda. By this undertaking Dr. Sarup has put the interested circles under great obligation. The edition offers the full text of the commentary along with extracts of other commentaries and works which are apt to give more help in some passages or in explanation of words. You have rendered by this work a great service to the study of the Rgveda and Dr. Sarup may be congratulated : on the edition he is undertaking". Mahamahopadhyaya Dr. Ganganath Jha, Er-Vice-Chancellor of the University of Allahabad :-"I congratulate you on this Bhasya and in For Private and Personal Use Only Page #860 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir the excellent manner in which it is being done. I hope you will be able to carry the book through in accordance with the plan you have adopted and thus help us to understand the text of the Rgveda in a simple manner. I congratulate you on the success so far attained". Dr. V. Bhattacharya, Professor of Sanskrit at the University of Calcutta: -"I am glad to receive your letter together with the specimen coprof Venkata Madhava's commentary of the Rgveda which is being edited by Dr. Scholars will remain thankful to him for his editing the said commen the first time. The notes from different commentaries are indeed very ful and the labout done in their preparation will be appreciated". V. V. Mirashi Esq., Head of the Sanskrit department of the Nagpu University "I have gone carefully through the pages sent for my opinion. I am glad to say that the work is being very carefully done. The commentary of Venkata Madhava is very laconic. The Editor has therefore done a great service to the students of Vedic Literature by supplying relevant extracts from the commentaries of Sayana and Skandasvamin as well as explanations from Yaska and the Brahmanas". R. B. Dr. S. K. Belvalkar I. E. S. (Retd.), I mity President of All India Oriental Conference :-"You are doing a real service". Dr. M. Patel, Pr >>fessor of Sanskrit an:l compromitive Philology and slator of Rgreda into E lish, teing published in pa ne Calcutta Institute of Oriental Research :-"A few days back Ir la form of Editio Princeps of Venkata Madhava's commentary on the Rgveda, edited and annotated by Prof. Lakshman Sarup. I have gone through the forme of Venkata Madhava's commentary on the Rgveda very carefully and am glad to to ou that I have nothing but high admiration and praise for Prof. Sarup's method of editing and annotating. This publication of Rgvedasamhita with the commentary of Venkata Madhava and with so many useful notes is bound to be when complete a glorious landmark in the march of Vedic exegesis and will no doubt enhance the reputation of the learned Editor. The fact that this edition is entirely critical and Scholarly and scientifically accurate, that the notes are fully comparative, quoting parallel passages from other Bhasyas on the Rgveda and from other Vedic texts-all this bids fair to make it indispensable for Indologists. I have no doubt that this monumental work by Prof. L. Sarup will substantially facilitate further Vedic research". Dr. S. K. Chatterjee, Professor of Philology at the University of Calcutta: -"I received from you the specimen forme of your Rgvedasamhita with the For Private and Personal Use Only Page #861 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ublic. . M of . commentary of Venkata Madhava. I am afraid I have no constructive suggestions to offer but I think your manner of editing for the first time this unpublished commentary is excellent, and we all thank you for initiating the thing and carrying it into execution. It is certainly the result of great labour based on a thorough knowledge of the subject that you are putting before public, and your edition of Venkata Madhava will remain a work of mate sunt interest in Vedic studies. wots ishing you a speedy termination of your labour which will be another ng testimony to your scholarship greatfully acknowledged by interested Folarly world everywhere..." Dr. W. Wust, Professor of Sanskrit and the Dean of the Faculty of Philosophy at the University of Munich, Germany Your letter of the 1st of June 1938 has been received with great pleasure, also the specimen copy of Rgveda edition by Professor Dr. Sarup. After careful examination I must say that the new edition makes an excellent impression. It makes a great contribution to Vedic research. in any case that which Dr. Lakshman Sarup presents is essentially better than that which Mr. Satis Chander has brought out. Vith best thanks for your kindness and friendly a ppreciation". MOTI LAL BANARSI DASS Publishers & Booksellers, Said Mitha Street, Post Box No 71, LAHORE. For Private and Personal Use Only Page #862 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 610'yune con 29060 WDSTYSUJ 1a For Private and Personal Use Only