________________
Shri Mahavir Jain Aradhana Kendra
Ist astaka, 6th ch. ]
Introductory
www.kobatirth.org
३६४
तस्मिन् सर्वस्मिन् कर्मणि। पूर्वेषामिव यज्ञेषु ।
9
C
“अर्चन्योऽनूपास्ते स्वराज्यम्” । इति ।
इति पञ्चममध्यायं व्याकरोत् प्रथमेऽष्टके ।
६
लोहितस्य कुले जातो माधवो वेङ्कटात्मजः ।।
[ अथ षष्ठोऽध्यायः ]
'इन्द्रो मदाय वावृधे' माधवो व्यचिकीर्षति । सर्वानुदात्तशब्दानामादावर्थे प्रदर्शयन् || १ ||
भवन्ति सर्वानुदात्ता आदेशा युष्मदस्मदोः । भवन्ति चेद्वाक्यमध्ये वाम्नौ 'वो
नश्च
१. तस्मिन् । स्त्रीलिङ्गधीप्रतिनिर्देशार्थत्वाद् व्यत्ययेनात्र पुंल्लिङ्गता । तस्याम् Sk. २. सर्वेषाo P. D.
...
॥२॥
ऋचा॑ त्वा॒ पोष॑मित्यादौ त्वशब्दश्च निहन्यते ।
१५
चादीनां वाक्यमध्यस्याश्ववाहस्मादयस्तथा ॥ ३ ॥
पूर्वेषामन्येषां वसिष्ठादीनां यज्ञेषु यथा हवींषि स्तोत्राणि चन्द्रेण संगच्छन्ते तद्वत् Sy. पूर्वकर्मस्विव Sk. ३. ०न्द्र P. D.
४. हविर्लक्षणान्यानि शस्त्ररूपाणि स्तोत्राणि च यानि सन्ति तानि सर्वाणि Sy. हविर्लक्षणान्यन्नानि उक्था स्तोत्राणि च Sk.
इन्द्रे। स्तोत्रशस्त्राणि
५. सङ्गतान्यब्रुवन् Sk.
६. न्ताच्चन्योनूपान्ते P. ०पान्ते D. ०न्ताच्चान्यो M.
Acharya Shri Kailassagarsuri Gyanmandir
1
For Private and Personal Use Only
५
समगच्छन्त ।
७. स्वा० N. ८. N. 12. 34. e. Ms. D. puts the figure ॥८०॥ here to indicate the end of the eightieth hymn. No such number is given in P. and M. १०. ० वर्थं D. P. ११. वम्नौ M. The proper reading should be वानौ for वाम्नौ ।
१२. वानश्च D. P. १३. ते मया M. १४. RV. X. 71. 11. Rāja's
reference is incorrect. पोष इत्या० M.
१५. ० श्चवाहाहादय... D. P . ; ० श्चवाहामादयः M.