SearchBrowseAboutContactDonate
Page Preview
Page 448
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org १.५.३१.६. ] कम्पते । त्वष्टा । च । तव । क्रोधाय । कम्पते । भयेन । अनिन्द्रं सोमम् । आहरन्निति । ३६३ वी॒र्या॑ प॒रः । न॒हि नु याद॑धा॒मसीन्द्रं को तस्मन्नृ॒म्णमु॒त क्रतु॑ दे॒वा ओज॑सि॒ सं द॑धुरच॒न्ननु॑ स्व॒राज्य॑म् ॥१५॥ ६ 9 है १० ११ हनु यात् । नहि वयमितस्ततः । यान्तः । अधिगच्छामो जानीमः । इन्द्रम । कः । वीर्येण । १२ १३ १४ १५ तरतीति । तस्मिन्निन्द्रे । धनम् । अपिच । प्रज्ञानम् । देवाः । बलानि च । सह निहितवन्तः । धिय॒मव॑त । यामर्थर्वा मनु॑ष्पि॒ता दुध्यङ् तस्मि॒न्द्रमा॑णि पू॒र्वथेन्द्र॑ उ॒क्था सम॑ग्म॒तार्च॒न्ननु॑ स्व॒राज्य॑म् ॥१६॥ १. भयेन Sk. २. वज्रनिर्माता Sy. त्वष्टृग्रहणं चात्र सर्वेषां देवानां प्रदर्शनार्थं द्रष्टव्यम् Sk. ३. क्रोधात् ... देवा अपि तव क्रोधाद् भयेनात्यर्थं कम्पन्त इत्यर्थः Sk. ४. ०हरति D. ५. V. Mādhava ignores अर्चन् etc. ६. नहीति निपातो नेत्यनेन समानार्थः Sk. Acharya Shri Kailassagarsuri Gyanmandir १६ १७ १३ १६ २० १ यामथर्वा। याम्। अथर्वा। मनुश्च। पिता मानवानाम् । दध्यङ च । धियम् । तनिषत ७. ०तस्तदिता P. ८. यान्तं सर्वत्र व्याप्य वर्तमानमिन्द्रम् Sy. व्यत्ययेनात्र नपुंसकता द्वितीयायाश्च स्थाने प्रथमा । यान्तमिन्द्रं कञ्चिच्छत्रुम् Sk. ६. यतो वयमल्पाः Sy. १०. जानीन्द्र P. सर्वशत्रूणामुपरीन्द्रो याता न कश्चिदिन्द्रस्योपरि गन्तुं समर्थ इत्यर्थः । वधार्थो वा यातिः । न कञ्चिदिन्द्रस्य हन्तारमधिगच्छाम इत्यर्थः Sk. [ 1.80.16. 1 यस्मादिन्द्रम् । पञ्चम्यर्थे द्वितीयैषा । इन्द्रात् Sk. ११. सामर्थ्येन वर्तमानमिन्द्र को मनुष्यो जानीयात् । न कोऽपीत्यर्थः Sy. १२. परस्तादतिदूरे मनुष्यैरनवगाह्ये स्थाने Sy. उत्कृष्ट: Sk. १३. वीर्यकर्म Sy. १४. मरुदादिसेनालक्षणानि Sk. १५. V. Mādhava ignores अर्चन् N. 12. 34. etc. १६. दध्यङ प्रत्यक्तो ध्यानमिति वा । प्रत्यक्तमस्मिन्ध्यानमिति वा । अथर्वा व्याख्यातः । मनुर्मननात् । तेषामेष निपातो भवत्यैन्द्रयामृचियामथर्वा च । मनुश्च पिता मानवानाम् । दध्यङ् च। धियमतनिषत । तस्मिन् ब्रह्माणि कर्माणि पूर्वेन्द्र उक्थानि च सङ्गच्छन्ताम् । अर्चन्योऽनूपास्ते स्वाराज्यम् For Private and Personal Use Only १७. यत् Sy. १८. याम् । अथर्वा is omitted by M. एतत्संज्ञक ऋषि: Sy. १६. अथर्वणः पुत्र एतत्संज्ञक ऋषिश्च Sy. २०. यम् P. कर्म Sy. यागाख्यं कर्म Sk. २१. अकुर्वन् Sy. कृतवन्तः Sk.
SR No.020610
Book TitleRugartha Dipika
Original Sutra AuthorN/A
AuthorLakshman Sarup
PublisherMotilal Banarsidass
Publication Year1939
Total Pages862
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy