SearchBrowseAboutContactDonate
Page Preview
Page 447
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir I.80.14. ] ३९२ [ १.५.३१.४. वज्रिन् ! बलेन । वृत्रमसुरम् । मरुद्भिः सह । अवधीः । न वेसा न तन्यतेन्द्र वृत्रो वि बीभयत् । अभ्यैनं वज्र प्रायसः सहस्रभृष्टिरायतार्चन्न स्वराज्यम् ॥१२॥ न वेपसा। न । वेपेन । नच। गजितशब्देन । इन्द्रम् । वृत्रः। विभीतमकरोत् । वृत्रं तु। वज्र :। इन्द्रविसृष्टः । सहस्रधारः। अभ्यगच्छत् । अयोमयः । यत्रं तव चाशनि वज्रेण समयोधयः । अहिमिन्द्र जिघीसतो दिवि ते बदधे शवोऽर्चन्न स्वराज्यम् ॥१३॥ शद् वृत्रम् । यत्। वृत्र वृत्रेण त्वदर्थ विसृष्टाम् । अशनिम् । च। तव । वज्रेण । सहायोधयस्तदा। अहिम् । हन्तुमिच्छतः। तव। अन्तरिक्षे। बदमासीत् । बलं प्रसिद्धमभूदिति। अभिष्टने ते अद्रिवो यत्स्था जगच्च रेजते । त्वष्टा चित्तव मन्यव इन्द्र वेविज्यते मियार्चन्ननु स्वराज्यम् ॥१४॥ अभिष्टने ते। सिंहनादे। ते। वजिन् ! यत्। स्थावरं तत्। रेजते। जङ्गमम् । च १. पुत्र. M. च व्यवहितोऽपि च वनो विशेष्यते २. V. Madhava ignores अर्चन् etc. | नाशनिः Sk. तदानी द्यावापृथिव्यावपि भयेनाकम्पि- १४. सम्यग्योधितवान् । हतवानित्यर्थः । षातामित्यर्थः Sy. अथवा तवेत्येतेनाशनिरेव विशेष्यते। ३. वेपनेह M. स्वकीयेन Sy. अशनिमिति तु तृतीयार्थे द्वितीया। यदा ___ वेप इति कर्मनाम। प्रत्युद्गरणादिना Sk. वृत्रं स्वभूतयाशन्या वज्रेण च त्वमेव ४. ०ब्दे M. ५. इववि० M. ___समयोधय इति Sk. ६. सहस्राश्रिः Sk. १५. ०धयन्तस्तदा D. व्यस्तदानीम् M. ७. हन्तुमाभिमुख्येनागच्छत् Sy. सम्यक् प्राहार्षीः Sy. १६. अहीं D. आयतोऽभिगतः प्राप्तः। अभीत इन्द्रो आगत्य हन्तारं वृत्रम् Sy. यदेति वनं क्षिप्तवानेवेत्यर्थः Sk. वचनात्ततः प्रभृति Sk. १७. तेव M. ८. लोहमयो गमनशीलो वा Sk. १८. अनुस्यूतं व्याप्तमासीत् Sy. ६. V. Madhava ignores अर्चन् । दिवं यावत्प्रख्याततां गतमित्यर्थः Sk. etc. १०. यदा Sy; Sk. १६. नेबलं M. Omitted by P. ११. यत्। वृत्रं is omitted by P. | २०. V. Madhava ignores अर्चन् etc. and D. १२. तव हननार्थम् Sy. | २१. ०ष्टते P. १३. वज्रणाशनिशक्तिरिहोच्यते। तवेत्येतेन | २२. स्तनयित्नुशब्दे प्रवृत्ते Sk. For Private and Personal Use Only
SR No.020610
Book TitleRugartha Dipika
Original Sutra AuthorN/A
AuthorLakshman Sarup
PublisherMotilal Banarsidass
Publication Year1939
Total Pages862
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy