________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१.५.३१.१. ]
३६१
[ I.80.II. शतानि स्तोतॄणाम् । एनमिन्द्रम् । अतिशयेनान्वस्तुवन् । इन्द्राय सर्वम् । स्तोत्रं स्तोतृभिः । उद्यतम् ।
इन्द्रो वृत्रस्य॒ तविषीं निरहन्त्सहसा सहः। महत्तदस्य पौंस्य वृत्रं जघन्वाँ असृजदर्चन्न स्वराज्यम् ॥१०॥
इन्द्रो वृत्रस्य तविषीम्। इन्द्रः । वृत्रस्य । बलम् । निरहन् । सहसा च। सहो येन सहते परं तत् सहः । महत् । तत् । अस्य । पुंस्त्वम् । वृत्रम् । घ्नन् । प्रकाशितवानिन्द्र इति।
३०
इमे चित्तव मन्यवे वेपैते भियसो मही । यदिन्द्र वज्रिन्नोजसा वृत्रं मरुत्वाँ अवधीरर्चन्ननु स्वराज्यम् ॥११॥ इमे चित्तव। द्यावापृथिव्यौ। तव। क्रोधाय। भयेन। कम्पते । यत् त्वम्। इन्द्र !
१. शतसंख्याका ऋषयः Sy.
etc. ७. तपि० P. ०षी M. २. ०णामिवेन० P.
८. महत्तवस्येति तच्छब्दाद्यच्छब्दोऽध्या३. इन्द्रो यः P. D.
हार्यः। येनेन्द्रः Sk. ६. सेनालक्षणम् यस्माच्च मयापीन्द्राय Sk.
Sk. १०. स्वकीयेन बलेन Sy. ४. हविर्लक्षणमन्नम् Sy.
११. सहनेनाभिभवसाधनेनायुधेन Sy. ५. दातुमूर्ध्व धृतम्। अत एवंविध इन्द्रो । बलेन Sk. १२. सहा P. वृत्रमहन्नित्यर्थः Sy.
__ अभिभवसाधनं वृत्रायुधं निरहन Sy. उपकल्पितम्। . . . अथवैवमन्यथाऽस्या | शरीरबलं च Sk. १३. ०न्ते D. ऋचोऽर्थयोजना। सहस्रमिति वसुरोचिषो | १४. Missing in M. नाम ऋषय इहाभिप्रेताः। ... इन्द्र- १५. P. adds तु after अस्य स्तुतिकरत्वाच्च । अर्चत परिष्टोभतेत्ये- १६. बलम् Sy. १७. वृत्र M. तदपि लङर्थे लोट् । व्यत्ययेन मध्यम- | १८. हत्वा च तन्निरुद्धा अपोऽसृजत् तस्माद् पुरुषः। विशतिरित्यङ्गिरसोऽभिप्रेताः। वृत्रानिरगमयत् Sy. यद्यपि दशाङ्गिरस इत्यैतिहासिकाः | १६. सृजति विसृष्टवान् वा। किम् ? सामस्मरन्ति तथापि बृहस्पत्यादिभ्रात्रपेक्षया कॊद् वृष्टिलक्षणा अपः Sk. विंशतिसंख्यावचनम्। सहस्रसंख्याका २०. V. Madhava ignores अर्चन्etc. वसुरोचिषः विशतिसंख्याकाश्चाङ्गिरसः | २१. क्रुद्धाय M. त्वदीयकोपात् Sy. सहेन्द्रमस्तुवन्नित्यर्थः। शतैनमित्यपि पञ्चम्यर्थे चतुर्थोषा। क्रोधाद् भयेनैव वैखानसा नाम ऋषयोऽभिप्रेताः। ते हि कम्पते। . . . इमे अपि द्यावापृथिव्यौ प्रसिद्धशतत्वाः। . . . शतसंख्याकाश्च भवतः क्रुद्धाद् बिभ्यत्यौ कम्पते। कि वैखानसा एनमस्तुवन्नित्यर्थः । अन्यरपि पुनरन्ये प्राणिन इत्यर्थः Sk.
स्तोतृभिरिन्द्राय ब्रह्मोद्यतम् Sk. | २२. कम्प० D. ६. V. Madhava ignores अर्चन् । २३. य P. D. M. यदा Sy; Sk.
For Private and Personal Use Only