________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३६०
I.80.9. ]
[ १.५.३०.४. णात्यमित्रानिति वज्र एवोक्तः । यत् । खलु। तम्। मायाविनम् । मृगासुरमपश्यन् (?) तम्। त्वम् । माययव। हतवान् ।
वि ते वज्रासो अस्थिरन्नवृतिं नाव्याः अनु । महत्तै इन्द्र वीर्य बाह्वोस्ते बलं हितमर्चन्न स्वराज्यम् ॥८॥
वि ते वज्रासः। तव । आयुधानि । व्यतिष्ठन्त । नवतिसंख्याः । नदीः। अनु। महत् । ते। इन्द्र ! वीर्यम्। बाह्वोश्च । तव । बलम् । निहितम् ।।
सहस्रं साकमर्चत परि ष्टोभत विंशतिः । शतैनमन्वनोनवुरिन्द्राय ब्रह्मोद्यतमर्चन्ननु स्वराज्यम् ॥६॥ सहस्रं साकम्। इन्द्रं सहस्रसंख्याकाः। सह। स्तुत। परिगायत। विंशतिसंख्याकाः ।
२०
१
३१
१. वज्रमेवोक्तं P.
१३. ०वत० P. नवतिमसुरपुरः प्रति Sk. २. यतू M. यस्मात् Sy. यद् त्यमिति | १४. वृत्रेण निरुद्धाः Sy. विलिङ्गावपि समानाधिकरणौ । १५. नदीनारनु P. उपलक्ष्य Sy. उभयत्र च तृतीयार्थे द्वितीया। येन तेन । अनुशब्दः ...प्रतिशब्देन समानार्थः Sk. Sk. ३. हशब्दश्च पदपूरणः Sk. | १६. अन्यरजेयमित्यर्थः Sy. १७. फलं M. ४. तं प्रसिद्धं वञ्चयितारम् । लोकोपद्रव- | १८. ०तः P. त्वदीयौ बाहू अप्यतिशयेन कारिणमित्यर्थः Sy.
बलिनावित्यर्थः Sy. स्वबाहुबलेनैव ५. मृगरूपमापन्नम् Sy.
चासि बलवान् न सहायबलेनेत्यर्थः Sk. मार्गणीयं वा मेघम् Sk.
१९. V. Madhava ignores अर्चन् etc. ६. अपश्यन् is not clear.
२०. मनुष्याः Sy. ७. तच्छब्दश्रुतेर्योग्यार्थसम्बन्धो यच्छब्दोऽ- | २१. एनमिन्द्रं युगपदेवापूजयन् Sy. ध्याहार्यः। यमन्ये नाशक्नुवन् हन्तुं तं हे मदीयाः पुत्रपौत्रा ऋत्विजो वा Sk.
त्वं स्वया माययावधी: Sk. | २२. P. adds च after परिगायत 5. The passage beginning with परितः सर्वतोऽस्तोत् Sy.
तम् मायाविनम् and ending with परिष्टुत Sk. हतवान् is missing in M. २३. विंशति missing M. ६. V. Madhava ignores उ। अर्चन् षोडशत्विजो यजमानः पत्नी च सदस्यः etc. १०. पि P. D.
शमिता चेति विशतिसंख्याकाः। तेषां ११. त्वत्सकाशानिर्गतान्यायुधानि Sy. या विंशतिसंख्या सा Sy. १२. सर्वत्र व्याप्य वर्तमानं वृत्रं हन्तुं तव | सहस्रविंशतिसंख्याभ्यां चात्र सम्भवी
वज एकोऽप्यनेक इवासीदित्यर्थः Sy. संख्या लक्ष्यते। यावन्तः सम्भवथ तावन्तः विपूर्वस्तिष्ठतिर्गत्यर्थः । अगच्छन् Sk. | स्तुतेत्यर्थः Sk.
For Private and Personal Use Only