________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३८४
[ I.80.7.
१.५.३०.२. ] अभिक्रम्य । आवहति । उदकानि । सरणार्थम् । चोदयन् ........
अधि सानौ नि जिन्नते वज्रेण शतपर्वणा । मन्दान इन्द्रो अन्धसः सखिभ्यो गातुमिच्छ्रत्यर्चन्ननु स्वराज्यम् ॥६॥ अधि सानौ। समुच्छिते देशे। निहन्ति । वज्रेण । पर्वशतोपेतेन । मोदमानः। इन्द्रः ।
१३ १४ सोमेन । सखिभ्यः। गमनम। इच्छत्यात्मानं प्रति।
इन्द्र तुभ्यमिदंद्रिवोऽनुत्तं वचिन्वीयम् । यद्ध त्यं मायिनं मृगं तमु त्वं माययावधीरर्चन्न स्वराज्यम् ॥७॥ इन्द्र तुभ्यम्। इन्द्र ! तव। एव। केनचिदहिसितम्। वीर्यम्। वचिन् ! अदिराद
१. आभिमुख्येन गत्वा Sy.
अत्यन्तं हतेत्यर्थः Sk. २. हन्ति D. M. ०हन P. ११. मन्दमानः स्तूयमानः सन् Sy. प्रहरति Sy.
तृप्यनित्यर्थः Sk. हन्ति Sk.
१२. अन्नस्य Sy. ३. वृष्टयुदकानि Sy.
१३. समानख्यानेभ्यः स्तोतृभ्यः Sy. वृष्टिलक्षणा अपः Sk.
१४. मार्गमुपायम् Sy. ४. निर्गमनाय Sy.
भूमि प्रति गमनमिच्छति। कस्य ? भूमि प्रति गमनाय चोदयन् । वृष्टिपा- __सामर्थ्याद् वृष्टिलक्षणानामपाम् Sk.. तार्थमित्यर्थः Sk.
१५. V. Madhava ignores अधि। ५. समुस्तोता तस्मा इति P. D.
अर्चन् etc. संमस्तोता तस्मा इति M.
| १६. ०दभिहि० P. ० त M. ६. V. Madhava ignores अर्चन
शत्रुभिरतिरस्कृतम् Sy.
अनुत्तमप्रेरितम्। अनभिभूतपूर्व केनचि७. सासौ P.
दित्यर्थः Sk. ८. समुच्छ्रिते वृत्रस्य कपोलावौ स्थाने | १७. Omitted by P. नितरां हिनस्ति Sy.
सामर्थ्यम् Sy; Sk. समुच्छ्रितस्य प्रदेशस्य Sk. १८. अदि० M. ६. नियमेन मेघमत्यर्थ हन्ति Sk.
वाहनरूपमेघयुक्त ! Sy. १०. ०शते० P.
अद्रयः सोमाभिषवग्रावाणः। तद्वन् ! शतोपेतेन missing M.
अथवाऽद्रिमंघः। तेन हन्तव्येन तद्वन् ! शतसंख्याकधाराभिर्युक्तेन Sy.
मेघानां हन्तरित्यर्थः Sk.
etc.
For Private and Personal Use Only