________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३८८
or
I.80.5. ]
___ [ १.५.२६.५. न क्वचित् । नियम्यते । तव। वज्र इन्द्रस्यैवानुशासनम्। इन्द्र ! नृम्णम् । हि। तव । वलम्नन् नमयति । जहि । वृत्रम् । उदकानि च। जय ।
निरिन्द्र भूम्या अधि वृत्रं जघन्थ निर्दिवः । सृजा मुरुत्वतीरव जीवर्धन्या इमा अपोऽर्चन्न स्वराज्यम् ॥४॥
निरिन्द्र भूम्याः। द्यावापृथिव्योः । वृत्रम् । निर्जघन्थ स त्वम् । मरुत्वतीः । अपः । अवसृज। याभिर्जीवा धन्या भवन्ति।
इन्द्रो वृत्रस्य॒ दोधतः सानुं वज्रेण हीळितः । अभिक्रम्या जिन्नतेऽपः सर्माय चोदयनर्चन्न स्थराज्यम् ॥५॥ इन्द्रो वृत्रस्य। इन्द्रः। वृत्रस्य। धून्वतः। समुच्छ्रितं प्रदेशम्। वजेण। क्रुद्धः सन् ।
१. शत्रुभिर्न नियम्यते। अप्रतिहतगति- | १२. मरुद्भिः संयुक्ताः Sy. दातृत्वेन मरुतो रित्यर्थः Sy.
यासां सन्ति ता मरुत्वत्यः। त्वत्सखायो केनचिन्निरोढुं न शक्यत इत्यर्थः Sk. मरुतो ये दातुं समर्था नान्यः २. नृणां पुरुषाणां नामकमभिभावकम् Sy. कश्चिदित्यर्थः Sk.
यस्मानम्णं शत्रुभूतानामपि मनुष्याणां १३. वृष्टघुदकानि Sy. नमनकरम् Sk. Also see वृष्टिलक्षणाः Sk.
footnote no. II on p. 340. | १४. अधः पातय Sy. ३. ०सन नृम्णमिन्द्रं हि P.
देहि Sk. यस्मादेवं तस्मात् Sy.
१५. यादिज्जीवा M. ४. वन P.
१६. तृप्ताः Sy. ५. नृ• P. M.
धनमेव धन्यम्। ... सर्वजीवानां ६. असुरं मेघं वा Sy.
धनभूताः। अथवा धन्या इति धिनोते. ७. त P. वृत्रं हत्वा तेनावृतमुदकं प्रोणनार्थस्येदं रूपम्। सर्वजीवानां ____ लभस्वेत्यर्थः Sy.
प्रीणयित्रीः Sk. ८. हत्वा च तदन्तर्भूता जया अपः Sk. १७. V. Madhava ignores अर्चन् ६. V. Madhava ignores अर्चन् etc. ___etc. १०. उभयोरपि देवमनुष्ययोरायेत्यर्थः। । १८. वृत्रमन्ये M.
अथवा भूम्या अधीत्यधिशब्द उपरि- १६. धु० M. भावे। योऽयं भूम्या दिवश्चोपर्य- भृशं कम्पमानस्य Sy.
त्यन्तोच्चो मेघस्तं निर्जघन्थेति Sk. क्रुध्यतिकर्मायम्। क्रुध्यतः Sk. ११. निज० M. निःशेषेण हतवानसि Sy. | २०. हनुप्रदेशम् Sy.
For Private and Personal Use Only