________________
Shri Mahavir Jain Aradhana Kendra
१.५.२६.३. ]
www.kobatirth.org
[ I.80.3.
३
४
स्तोत्रम् । चकार। बलवत्तम ! वज्रिन् ! बलेन स्तुतिजनितेन । पृथिव्याः । निः शंसितवानसि । अहिम्——अत्र यास्कः——“अर्चन्योऽनुपास्ते स्वाराज्यम्" इति ।
9
१२
-"
स त्वा॑मद॒द्वृषा॒ मद॒ः सोम॑ः श्ये॒नाभृ॑तः सु॒तः । येना॑ वृ॒त्रं निर॒द्भयो ज॒घन्थ॑ वचि॒न्नोज॒सार्च॒न्ननु॑ स्व॒राज्य॑म् ॥२॥
१३ १४
१५
१८
स त्वामवत् । सः । त्वा । अमदत् । वृषा । सोमः । मदकरः । श्येनेनाहृतः । येन । वृत्रम् ।
१६
२१
अन्तरिक्षादपि बलेन। निर्जघन्थ । वज्रिन् ! बलेन ।
ते
वज्र नि
यसते ।
प्रेय॒र्भीहि धृष्णुहि न इन्द्र॑ नृ॒म्णं हि ते॒ शवो॒ हनो॑ वृ॒त्रं जया॑ अ॒पोऽर्च॒न्ननु॑ स्व॒राज्य॑म् ॥३॥
२२
२४
२६
प्रेह्यभीहि। ‘समुच्चयेऽन्यतरस्याम्' इति लोट् । तव । वज्रः । प्रैति । अभ्येति । धर्षयति च ।
१. P. adds भवति before स्तोत्रम् २. अनेन सूक्तेन कृतवान् Sy.
३. ०त्तं M. यस्मादिति वचनात्तच्छब्दोऽध्याहार्यः । तस्मात् Sk.
४. ० व्यो P.
सकाशात् Sy. पृथिवीत्यन्तरिक्षनाम । अन्तरिक्षात् Sk. ५. ० शाति० P.
३८७
मा बाधस्वेति शासनं कृत्वा पृथिव्याः सकाशानिरगमय इत्यर्थः Sy. निर्गमय । भूमौ पातयेत्यर्थः Sk. ६. आगत्य हन्तारं वृत्रम् Sy. मेघम् । वृष्टिमित्यर्थः Sk.
७. अहिमन्त्र M.
८. ० चान्यो M.
8. पान्ते P. D. १०. स्वारा० M.
० मंन्यो P.
Acharya Shri Kailassagarsuri Gyanmandir
स्वा० N.
स्वस्य राज्यं राजत्वम् ... अनुलक्ष्य .. पूजयन् स्वस्य स्वामित्वं प्रकटयन्नित्यर्थः Sy.
११. N. 12. 34.
१२. V. Mādhava ignores इत् १३. अमद P. अमद् M. हर्षं प्रापयत् Sy.
१४. सेचनस्वभाव: Sy. वर्षिता Sk. १५. ०र M. हर्षकारी Sy. शाह M.
१६.
श्येनरूपमापन्नया पक्ष्याकारया गायत्र्या दिवः सकाशादाहृतः Sy. श्येनरूपया गायत्र्याऽऽभृतः श्येनाभृतः Sk. १७. हेतावियं तृतीया । येन हेतुना । यं पीत्वा पातुं वेत्यर्थः Sk. १८. मेघम् Sk. १६. अद्भ्योऽपामर्थाय Sk. २०. निज० M.
निश्चयेन हंसि हतवान् वा Sk. २१. V. Mādhava ignores सुतः । अर्चन् etc.
33. Pān. 3.4.3. २३. रोट् P. २४. प्रकर्षेण गच्छ Sy. प्रगच्छ Sk.. २५. एभ्ये ० P. अह्ये • M.
हन्तव्यान् शत्रूनाभिमुख्येन प्राप्नुहि Sy. प्रगम्य चाभीहि अभिगच्छ Sk. २६. हर्ष ० P.
प्राप्य च... तान् शत्रूनभिभव Sy. अभिगम्य च धूष्णुहि धर्षय, अभिभव शत्रून् Sk.
For Private and Personal Use Only