SearchBrowseAboutContactDonate
Page Preview
Page 441
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir I.80.I ] ३८६ [ १.५.२६.१. गरणीया वचनीयाः। यो नो अग्नेऽमिदासत्यन्ति दूरे पदीष्ट सः । अस्माकमिधे भव ॥११॥ यो नो अग्ने। यः । अस्मान् । अग्ने ! अभिहिनस्ति । अन्तिके। दूरे वो। नश्यतु । सः । अस्माकम् । एव । भव। वर्धनाय ।। सहस्राक्षो विचर्षणिग्नी रक्षासि सेधति । होतो गृणीत उक्थ्यः ॥१२॥ सहस्राक्षः। अनेकज्वालः। विद्रष्टा। अग्निः। रक्षांसि। निरुणद्धि । होतो। स्तौति च देवान् । प्रशस्यः। I.80. इत्था हि सोम इन्मदै ब्रह्मा चकार वर्धनम् । शविष्ठ वज्रिन्नोजसा पृथिव्या निः शशा अहिमचुन्ननु स्वराज्यम् ॥१॥ इत्था हि सोमे। इत्थम् । हि। सोमे। मदकर त्वया पीते सति । ब्राह्मणस्तव। वर्धन १. ०य M. अग्नेर्गुणान् सम्यगभिदधतीः here to indicate the end ___... स्तुतीः Sy. स्तुतिरूपाः Sk. of the seventyninth hymn. २. पच० M. वमनी० P. No such number is given ३. M. adds योऽग्ने after अग्ने in P. and M. ४. हन० P. उपक्षपयति Sy; Sk. | १५. हि व सो० M. ५. अवस्थितः सन् Sy. १६. इत्थमेवानेन शास्त्रोक्तप्रकारेणैव Sy. ६. नश्वितौ P. अमुना वक्ष्यमाणेन प्रकारेण सत्यो _ विपदयतां सः Sk. वा Sk. ७. वृद्धि कुर्वित्यर्थः Sk. १७. हिर्यस्मादर्थे Sk. ८. लौ P. सहस्राक्षिस्थानीयज्वाल: Sk. | १८. इत्थम् । हि। सोमे omitted by P. ६. ०लोऽपि द्र० M. १६. हर्षकरे Sy. विशेषेण सर्वस्य द्रष्टा Sy. तच्छब्दश्रुतेश्च लक्षणभूतयोग्यक्रिया१०. अग्ने P. पदाध्याहारः। सोमे मदकरे उपकल्पिते ११. यज्ञान्निर्गमयति Sy. Sk. २०. स्तोता Sy. सेधतिरत्र सामर्थ्याद्धिसार्थः। हिनस्ति आत्मन एवायमपरोक्षरूपेण प्रथमपुरुषेण Sk. १२. देवानामाह्वाता भूत्वा Sy. | निर्देशः। अयं गोतमो नाम ब्राह्मणो १३. ०स्य M. शस्त्रैरस्माभिः स्तूयमानः Sy. होता वा Sk. १४. Ms. D. puts the figure ॥७९॥ | २१. वृद्धिकरम् Sy; Sk. For Private and Personal Use Only
SR No.020610
Book TitleRugartha Dipika
Original Sutra AuthorN/A
AuthorLakshman Sarup
PublisherMotilal Banarsidass
Publication Year1939
Total Pages862
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy