________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३८५
१.५.२८.४. ]
[ I.79.10. अवा नो अग्न ऊतिभिर्गायत्रस्य प्रभमणि । विश्वासु धीषु वन्द्य ॥७॥
अश नो अग्ने। रक्ष। अस्मान् । अग्ने ! ऊतिभिः। गायत्रसाम्नः। प्रभमणि। सर्वेषु । कर्मसु । स्तुत्यः।
आ नो अग्ने रयिं भर सत्रासार्ह वरेण्यम् । विश्वासु पृत्सु दुष्टरम् ॥८॥ ___ आ नो अग्ने । आभर। अस्मभ्यम् । अग्ने ! रयिम् । बहुसहम् । बरणीयम् । सर्वेषु । सङ्ग्रामेषु । तरितुमशक्यम्। आ नो अग्ने सुचतुनो रयिं विश्वायुपोषसम् । माडर्डीकं धेहि जीवसे ॥६॥
आ नो अग्ने सुचेतुना। आधेहि। अस्मभ्यम् । अग्ने ! शोभनज्ञानेन मनसा। धनम् । सर्वमनुष्याणां पोषकम् । सुखयितृ। जीवनाय। प्र पूतास्तिग्मशोचिषे वाचौ गोतमाग्नये । भरस्व सुम्नयुर्गिरः ॥१०॥
प्र पूताः। प्रभरस्व। उग्रतेजसे। शुद्धाः। वाचः। गोतम! अग्नये। सुम्नमिच्छन् ।
१. अपा M. अवो P.
१०. उत्कृष्टम् Sk. ११. ०क्यः P. २. ऊतीः M. त्वदीयैः पालनैः Sy. शत्रुभिः Sy. तरतिर्वधार्थः। दुहिंसम् । ३. गायत्रीच्छन्दस्कस्य सूक्तस्य वा Sy. शत्रुभिर्दुरपहरमित्यर्थः Sk.
गायत्रं नाम सामविशेषः साममात्रं वा । १२. आस्थापय Sy. आभिमुख्येन देहि Sk. गीयमानत्वात् Sk.
| १३. अस्माकं जीवसे जीवनाय... युक्तम् Sy. ४. प्रभरणे सम्पादने निमित्तभूते सति Sy. | १४. ०भ्य... मग्ने M. बितिर्धारणार्थः। गायत्रं यत्र धार्यते | १५. शोभनेनानुग्रहपरेण Sk. १६. महसा P. न त्यज्यते। क्रियत इत्यर्थः। स गायत्र- | १७. सर्वस्मिन्नायुषि देहादेः पोषकम् । याव
स्य प्रभर्मा सोमयागः। तत्र च Sk.. ज्जीवमस्मदुपभोगपर्याप्तमित्यर्थः Sy. ५. दर्शपूर्णमासादिषु Sk.
सर्वस्मिन्नायुषि पोषकम्। यावज्जीवं ६. As वन्द्य is in the vocative पुष्टिकरमित्यर्थः Sk. १८. मृडीकं
case, so egra: should also be सुखम् । तद्धेतुभूतम् Sy. १६. अस्माकम् in the vocative. The proper Sk. २०. प्रकर्षण सम्पादय Sy. reading should therefore be प्रापय । उच्चारयेत्यर्थः Sk. स्तुत्य !
२१. तीक्ष्णज्वालाय Sy. हे वन्द्य ! Sk. ७. प्रयच्छ Sy. २२. निर्दोषाः Sk. २३. ०चौ M.
अस्मभ्यं देहीत्यर्थः Sk. ८. धनम् Sy. | २४. सूक्तद्रष्टः ! Sy. आत्मन एवेदमन्त६. युगपदेव दारिद्रयस्य नाशकम् Sy. रात्मन आमन्त्रणं प्रेषश्च । हे मदीयान्त
सदा शत्रूणामभिभवितारम् Sk. रात्मन्नित्यर्थः Sk २५. धनम् Sy.
२५
For Private and Personal Use Only