________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
. I.79.6. ]
३८४
[ १.५.२७.६.
१
.
घेहि। जातवेदः! महत् । अन्नम्। स इानो वसुष्कविनिरीळेन्यो गिरा। रेवदसभ्य पुर्वणीक दीदिहि ॥५॥
स इधानः। सः। दीप्यमानः। वासयितो। कविः। अग्निः। स्तुत्यः। स्तोत्रण । धनयुक्तम्। अस्मभ्यम् । दीप्यस्व। बहुज्वालः। क्षपो राजन्नुत त्मनाग्ने वस्तौरुतोषसः । स तिग्मजम्भ रक्षसो दह प्रति ॥६॥
क्षपो राजन् । क्षपय । राजन् ! अग्ने ! त्वम् । आत्मनैव रक्षसः । अह्नः । रात्रः। च। स त्वमग्ने । तीक्ष्णदंष्ट्र ! रक्षांसि । प्रतिदह यद्वा क्षपाया उषसोऽह्नश्च रक्षांसि प्रतिदहेति ।
१११
१. स्थापय Sy. देहि Sk.
क्षपेति रात्रिनाम। क्षपायाः Sk. २. ०वेद P.
| १२. राजनशील! Sy. जातधन! जातानां वेदितर्वाग्ने! Sy. ईश्वर ! दीपयितर्वा Sk. जातप्रज्ञान ! Sk.
१३. अपिच ... न केवलमन्यैरेवात्मना च ३. धनमन्नं वा Sk.
तान् बाधस्व Sy. ४. य उक्तगुणोऽसि Sk.
१४. कदेति चेदुच्यते।... सर्वाण्यहानि ... ५. प्रशस्यो धनवान् वा Sk.
अपिच... उषःकालोपलक्षिता रात्रीः। ६. सर्वेषां... क्रान्तदर्शनो मेधावी वा Sy. अत्यन्तसंयोगे द्वितीया। सर्वेष्वहःसु ___ मेधावी Sk.
सर्वासु रात्रिषु चेत्यर्थः Sy. ७. सर्वैः स्तोतृभिः Sk.
१५. अहोरा० P. M. १६. सश्च स० P. ८. स्तोत्ररूपया वाचा Sy.
१७. तीक्ष्णमुखाग्ने ! Sy. ६. धनयुक्तमन्नं यथा भवति तथा।...अनीकं तीक्ष्णदंष्ट्रास्थानीयज्वाल! Sk. मुखम्। पुरुभिर्बह्वीभिरनीकस्थानी- १८. राक्षसानुक्तप्रकारेण क्षपयित्वा Sy. याभिर्वालाभिर्युक्ताग्ने ! Sy. १६. प्रत्येकं दह। न किञ्चिद्दग्धव्यमित्युधनं च ददात्वित्यर्थः Sk.
दास्वेत्यर्थः Sy. प्रतिशब्दस्तूपसर्गो १०. As पूर्वणीक is in the vocative धात्वर्थानुवादी ... अथवा प्रतिशब्दो
so agrals: should be in the लक्षणे कर्मप्रवचनीयः क्षपः वस्तोः vocative case. I suggest उषसः इत्येतैः सम्बन्धयितव्यः। सर्वत्र therefore to read बहुज्वाल! च द्वितीयार्थे विभक्तिः। क्षपः पुरु इति बहुनाम । अनीकमिति च लोके रात्रीः प्रति । उत वस्तोः अहः प्रति । खड्गस्य मुखमुच्यते। इह तीक्ष्णानत्वा- उतोषसः प्रति। रात्रिषु चाहनि चोदेस्तत्सादृश्याद् ज्वालोच्यते। बहु- षउदयवेलासु च रक्षसो दहेत्यर्थः Sk.
खड्गमुखसदृशबहुज्वालसमूह ! Sk. २०. क्षपया D. २१. ०नश्च M. ११. ०या P. D.
राक्षसादीन् स्वकीयैः पुरुषधिस्व Sy. ! २३. V. Madhava ignores उत
| २२. ०हति P.
For Private and Personal Use Only