________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१.५.२७.४. ]
३८३.
[ I.79.4.
पर्थिभिः । ऋजुतमैः। अर्थमा। मित्रः । वरुणः । वायुश्च । मेघस्य । योनावुदकनिर्गमनमार्गे स्थितामुदकनिरोध्रीम् । त्वचं रश्मिभिः । संपञ्चन्त्यग्निना सहिता वर्षस्येशत एते देवा इति ।
अग्ने वाजस्य गोमंत ईशानः सहसो यहो।
अस्मे धेहि जातवेदो महि श्रवः ॥४॥ अग्ने वाजस्य। अग्ने ! अन्नस्य। पशुमतः । ईश्वरः। सहसः। पुत्र! अस्मासु ।
१०
१. स्नानपानादिभिः Sy. २. परितो यज्ञवचनः। यज्ञसम्बन्धिना हविर्ल
गन्ता मरुद्गणश्च Sy. सर्वतोगामी Sk. क्षणेनान्नेन पियानो वर्धमानः। नयं३. अन्तरिक्षकदेशभूते स्थाने। अथवा योनि- श्च हविर्देवान् प्रति। ऋतस्य यज्ञस्य
रित्युदकनाम। ... उदके निमित्ते। पथिभी रजिष्ठैः। अर्यमा मित्रो वरुणउदकार्थमित्यर्थः। यदा यस्माद्वाऽयं श्च परिज्मा। प्रदर्शनार्थञ्चात्रार्यमादिमध्यमोऽग्निमित्रादयश्च त्वचं पृञ्चन्त्यु- ग्रहणम्। सर्वे च देवा इत्यर्थः। त्वचः परस्य तदा तस्माद्वा शिवाभिर्न पृञ्चन्ति शरीराणि सम्पर्चयन्ति । स्मयमानाभिरागादित्येवमस्या . ऋचः भवांश्च गृहीतहविष्को देवाश्च परस्पपूर्वस्या उत्तरार्वनैकवाक्यता। रतः सम्पृच्यन्त इत्यर्थः। क्व? उच्यते। एवमनयोर्ऋचोर्मध्यमेऽग्नौ योजनम् । उपरस्य योनौ Sk. पाथिवे तु आ ते सुपर्णा इति सुपर्णशब्दो ४. वृष्टयुदकोत्पत्तिस्थाने Sy. रश्मिसादृश्यात् सुपतनाद्वा ज्वाला उपरि वतित्वादुपरो देवलोक इहाभिउच्यन्ते। आमिनन्तेत्यपि भक्षणं हिंसा- प्रेतः। तस्यैकदेशभूते स्थाने। स्वर्गे भिप्रेता। कृष्णो नोनाव वृषभो यदीद- इत्यर्थः। यो भवानर्यमादयश्च , त्वचं मिति च यदिशब्दात् पूर्ववत्तत इत्य- पृञ्चन्त्युपरस्य योनौ तस्य ते सुपर्णा ध्याहार्यम्। यदि कृष्णवर्णो वर्षिता अमिनन्तेत्येवं यच्छब्दश्रुतेस्तच्छन्दमध्यामेघो नोनावेदं जगद् यदि च शिवाभिर्न हृत्य पूर्वय.कवाक्यता योज्या Sk.. स्मयमानाभिरागान्मध्यमः यदि च | ५. वृष्टयुदकस्याच्छादकं प्रदेशं स्वकीयपतन्ति मिहः स्तनयन्त्यभ्राणि ततस्ते रायुधः संयोजयन्ति, उद्घाटयन्तीति तव स्वभूताः सुपर्णाः आ अमिनन्त यावत् Sy. त्वचात्रैकदेशेन कृत्स्नशरीरं मर्यादया हिंसन्ति भक्षयन्ति। किम् ? लक्ष्यते। पृचिरत्र सामर्थ्याद्वधार्थः । शरीरं सामर्थ्याद् हवींषि। एवंहवींषि प्रति- घ्नन्तीत्यर्थः Sk. ६. संवृञ्च० P. गमनैः। यदि देवो वर्षति ततो मनुष्येष त्य० M. ७. ०स्येवशत P. यजत्सु तव ज्वालाः सर्वतो व्याप्य हवींषि | ८. बहुभिर्गोभिर्युक्तस्य Sy. निःसंशयं वहन्तीति समस्तार्थः। योऽहं | गोभिः सहितस्य Sk. ६. बलस्य Sy. किं करोमि ? उच्यते। यदीमृतस्यत्या- बलस्य।... बलेन मथ्यमानोऽग्निर्जायते दि। यदिति व्यत्ययेन नपुंसकता। इति बलस्य पुत्र उच्यते Sk. यो भवानृतस्य पयसा। ऋतशब्दोऽत्र । १०. अस्मभ्यम् Sk.
For Private and Personal Use Only