________________
Shri Mahavir Jain Aradhana Kendra
1.79.3. 1
www.kobatirth.org
३८२
[ १.५.२७.३.
आ ते॑ सुप॒र्णा अ॑मिनन्त॒ ए॒वैः कृ॒ष्णो नो॑नाव वृष॒भो यदी॒दम् । शि॒िवाभि॒र्न स्मय॑मानाभि॒रागा॒त्पत॑न्ति॒ महि॑ स्व॒नय॑न्त्य॒भ्रा ||२||
१
३
आ ते सुपर्णाः । अग्ने ! तव । रश्मयः । मरुद्भिः सह । प्रक्षिपन्ति । कृष्णवर्णः । मेघश्च ।
€
१०
११
शब्दं करोति। यदि भवत्युदकम् इदमित्युदकनाम । कल्याणीभिः । स्मयमानाभिः । इव स्त्रीभि
१३
98
१५
र्नदीभिः सहाग्निरस्मान् इह । आगच्छति । पतन्ति च । सेक्तारो मस्तः । स्तनयन्ति च । अभ्राणि ।
यदी॑मृ॒तस्य॒ पय॑सा॒ पिया॑नो॒ नय॑न्न॒तस्य॑ प॒थ
रजि॑ष्ठैः ।
अ॒र्य॒मा मि॒त्रो वरु॑ण॒ परि॑ज्मा॒ त्वच॑ पृ॒ञ्च॒न्त्युप॑रस्य॒ योनौ॑ ॥३॥
१८
१६ २०
२१ २२
२३
२४
३५
२६
यदीमृतस्य । यदि । एनम् । उदकस्य सारेण । प्रत्यक्षोदकेन । प्यायमानः । नयन् । उदकस्य ।
१. आस्ते M.
२. ते इति तादर्थ्ये चतुर्थी षष्ठी वा । तवार्थाय तव वा स्वभूतान् रसान् Sk.
३. शोभनपतना: Sy. ४. गन्तृभिः Sy.
Acharya Shri Kailassagarsuri Gyanmandir
एवः, अवनैः । गत्वा भुवं ततो रसानाददत इत्यर्थः Sk.
५. समन्तान्मेघं हिंसन्ति । वर्षणार्थं ताडयन्ति Sy.
मर्यादा हिंसन्ति । आददत इत्यर्थः Sk. ६. वर्षिता Sy.
७. भृशम् Sy.
गजितलक्षणेन शब्दे
नात्यर्थं पुनः पुनर्वा शब्दयति Sk. ८. यदा Sy. यदिशब्दस्तु पदपूरणो वा । यदिशब्दश्रुतिसामर्थ्याद्वा पूर्वस्मिन् पादे तत इत्यध्याहार्यम् । कृष्णो नोनाव वृषभो यदि ततः सुपर्णा अमिनन्तेति । यदि मेघो वर्षति गर्जति च ततो रसान् रश्मय आददत इत्यर्थः Sk.
६. ईदृशं कर्म तदानीम् Sy.
१०. इति is omitted by P. ११. सुखाभिः Sk.
१२. Omitted by M.
शुभ्रवर्णाभिः फेनयुक्ताभिरद्भिविदयु
द्भिर्वा Sy. अद्भिस्सह क्रीडमानः Sk. १३. वैदयुताग्निप्रेरितः पर्जन्य आगच्छति Sy. १४. दिवः सकाशात् प्रवृष्टा भवन्ति Sy. अन्तरिक्षे ऽस्मान् वा प्रति Sk.
१५. वृष्टिलक्षणा आप: Sk. १६. आपः Sy.
१७. अद्भिः पूर्णा मेघाः Sy.
१८. यदायमग्निः Sy.
१६. यद् यदा यस्माद्वा Sk.
२०. ईशब्दोऽत्रायमित्यस्यार्थे । अयं मध्यमो -
ग्निः Sk.
२१. ऋतस्यादित्यस्य Sk.
२२. Omitted by P.
पयोवत्सारभूतेन रसेन Sy. २३. पयसोदकेन ।
Sk.
२४. ०या० M.
रश्म्याहृतेनोदकेनेत्यर्थः
जगदाप्यायनं कुर्वन् Sy. वर्धमानः Sk.
For Private and Personal Use Only
२५. तावयं शतृप्रत्ययः । प्रयोजनस्य च हेतुत्वेन विवक्षा | भुवं प्रति नेतुमित्यर्थः Sk.
२६. द्वितीयार्थे च
वृष्टिलक्षण
मुदकम् Sk.
षष्ठी ।