SearchBrowseAboutContactDonate
Page Preview
Page 436
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३८१ १.५.२७.१. ] [ I.79.1. अवौचाम रहूंगणा अग्नये मधुमद्वचः । द्युम्नैरभि प्र णोनुमः ॥५॥ अवोचाम। उक्तवन्तः। राहूगणपुत्राः। अग्नये। रसवत् । स्तोत्रम् । द्युम्नैश्च। अभिप्रणोनुमः। _I.79. हिरण्यकेशी रजसो विसारेऽहिधुनितिइव ध्रजीमान् । शुचिभ्राजा उपसो नर्वदा यर्शवतीरम॒स्युवो न सत्याः ॥१॥ हिरण्यकेशः। हिरण्यसदृशरश्मिः। उदकस्य । विसारेऽन्तरिक्षे। आहन्ता। कम्पयिता। १० वात इव । दीप्तिः। उषसः। अजानन। अन्नवतीः। कमच्छवः। इव। सत्यभता यथा कर्मणः कर्तारः फलेन युज्यन्ते। १. रहू P. D. रहूगणस्य पुत्रा वयं गोतमाः | १४. शोभनदीप्तिःसन् मेघाज्जलानि निर्गमयितुं ___Sy. २. अङ्गनादिगुणयुक्ताय Sy. / जानाति Sy. १५. ०सो जा० P.D.M. ३. माधुर्योपेतम् Sy. प्रीतिकरम् Sk. मेघादुदकस्य निःसारणमग्निरेव जानाति, ४. वचनम् Sy. ५. द्योतमानः स्तोत्रैः Sy. उषसस्तु न जानन्तीत्यर्थः Sy. ६. आभिमुख्येन प्रकर्षण स्तुमः Sy. नवेदाः। मेधाविनामैतत्। व्यत्ययेन 9. Ms. D. puts the figure 1105|| चात्रैकवचनम्। मेधाविन्यः Sk. here to indicate the end of | १६. ०ती D. यशस्वतीः कीर्तिमत्यो the seventyeighth hymn. | हविर्लक्षणेन (धनेन) धनवत्यो वा Sk. No such number is given | १७. यागकर्मकामाः Sk. in P. and M. १८. ०तं P. अवितथारम्भा न। एवम्भूताः ८. हितरमणीयाः केशस्थानीया ज्वाला यस्य प्रजा इव। अत्रोषसामज्ञानेनाग्निः स तथोक्तः। सुवर्णवद्रोचमानज्वालो प्रशस्यते नतु ता निन्द्यन्ते Sy. वा Sy. उज्ज्वलवर्णतया हिरण्यसदृशी अविसंवादिन्यः । . . . अथवा नवेदा दीप्तिर्यस्य स हिरण्यकेशोऽग्निः Sk. इत्येकवचननिवेशादुपमेयस्याग्नेविशेषणं ६. उदतस्य M. १०. विवासरे D. यशस्वतीरित्यादिगुणाः। यथोषसः विसरणे मेघानिर्गमने निमित्तभूते सति Sy. शुचिभ्राजसस्तद्वन्मेधावी अग्निः शुचि विगमनकाले। वृष्टिकाले इत्यर्थः Sk. भ्राजाः। इत्येवं मध्यमेऽग्नौ योजना। ११. आगत्य हन्ता मेघानाम् Sy. पार्थिवे तूदकं विसार्यते येन स रजसो अहिरिति मेघनाम। षष्ठ्यर्थे चैषा | विसारो यज्ञः। अहिरित्यापूर्वस्य हि प्रथमा। मेघस्य Sk. १२. रंप० P. गतावित्यस्य रूपम्। वृष्टिहेतौ यज्ञे वृष्टिकाले वैद्युतोऽग्निर्वषितेत्यर्थः Sk. पार्थिवोऽग्निराहवनीयात्मनाङ्गभावं गन्ते१३. ०वन् P. शीघ्रगतियुक्तः Sy. त्यर्थः। धुनिः कम्पयिता स्वयं भयेन अत्यन्तशीघ्रगतिरित्यर्थः Sk. वा कम्पयिता शत्रूणाम् Sk. For Private and Personal Use Only
SR No.020610
Book TitleRugartha Dipika
Original Sutra AuthorN/A
AuthorLakshman Sarup
PublisherMotilal Banarsidass
Publication Year1939
Total Pages862
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy