________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३८०
I.78.4. ]
[ १.५.२६.४.
I.78. अभि त्वा गोतमा गिरा जातवेदो विचर्षणे । द्युम्नैर॒भि प्र णौनुमः ॥१॥ ____ अभि त्वा। आभिमुख्येन। प्रकर्षण । स्तुमः । त्वाम् । गोतमा वयम् । गिरा। जातवेदः ! विद्रष्टः ! अन्नानि। अभिः द्वितीयास्मारकः। तमु त्वा गोतमो गिरा रायस्कामो दुवस्यति । द्युम्नैरभि प्र णोनुमः ॥२॥
तमु त्वा । तम् । त्वाम् । गोतमः । स्तुत्या। धनकामः । परिचरति। वचनयोरुक्ता संगतिः । तमु त्वा वाजसातममङ्गिरस्वद्धवामहे । घुम्नैर॒भि प्र णोनुमः ॥३॥ ___ तमु त्वा वाजसातमम् । तम् । त्वाम् । अतिशयेनान्नानां दातारम् । अङ्गिरस्वत् । हवामहे । तमु त्वा वृत्रहन्तम यो दस्यूरवधूनुषे । घुम्नैरभि प्र णोनुमः ॥४॥
तमु त्वा वृत्रहन्तमम् । तम् । एव। त्वाम् । अतिशयेनोपद्रवाणां हन्तारम् । यस्त्वम् । राक्षसान् । अवधूनोषि।"
१. अभि० M. अस्तौदिति शेषः Sy. | १३. स्तौतीत्यर्थः। परस्तु पाद आध्यात्मि२. आभिमुख्येन पुनः पुनः स्तुमः Sy. कत्वाद् बहुवचनयोगाच्च भिन्नं वाक्य
यत्र पौनःपुन्येनोपसर्गाभ्यासस्तत्र म्। तेन तुल्यार्थत्वेऽप्यपुनरुक्तता Sk. तत्सम्बन्धिनः क्रियापदस्याप्यभ्यासो | १४. न च नयो० M. द्रष्टव्यः। अभिप्रणोनुमोऽभिप्रणोनुम इति। | १५. V. Madhava ignores उ।
... सुष्ठु पुनः पुनरभिष्टुम इत्यर्थःSk.. द्युम्नैः । अभि। प्र। नोनुमः ३. गौ० M. अस्य सूक्तस्य द्रष्टा गोतम १६. ०तम P. १७. दातृतमं सुभर्तृतमं
ऋषिः। ऋषेरेकत्वेऽपि पूजार्थ बहुवचनम् | वा हविर्लक्षणानामन्नानाम् Sk.
Sy. ४. स्तोत्रलक्षणया वाचा Sy. | १८. अङ्गिरस्य...वत् M. अङ्गिरस इवSy. ५. जातानां वेदितः ! Sy.
१६. V. Madhava ignores उ। ६. ०दोऽपिद्र० M. विशेषेण सर्वस्य | द्युम्नैः । अभि। प्र। नोनुमः
द्रष्टः! Sy. ७. अन्नार्थम् M. | २०. पाप्मनामतिशयेन हन्तारम् Sy. त्वदीयगुणप्रकाशकर्मन्त्रैः Sy.
शत्रूणां हन्तृतमम् Sk. द्युम्नैर्धनैर्यशोभिरग्नैर्वा हेतुभूतैः ।। २१. ०यस्त्वां P.
धनादिलाभार्थमित्यर्थः Sk. २२. उपक्षपयितन राक्षसादीन् Sy. ८. ०भि M. Omitted by P. and D. अनार्यान् Sk. २३. ०धु० P. ६. ०यस्मा० P. D. ०यमस्मा० M. अवचालयसि, स्थानात्प्रच्यावयसि Sy. १०. य उक्तगुणोऽसि तम् Sk. | २४. V. Madhava ignores द्युम्नः। ११. त्वा P. १२. गौ० M.
अभिः। प्र। नोनुमः
For Private and Personal Use Only