________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१.५.२५.५. ]
३७६
[ I.77.5 स नो नृणां नृतमो रिशादो अग्निगिरोऽव॑सा वेतु धीतिम् ।
तना च ये मघवानः शविष्ठा वाजेप्रसूता इषयन्त मन्म ॥४॥
स नो नृणाम्। सः। अस्माकम् । नेतणाम्। वरिष्ठः। रिशतामसिता। अग्निः । स्तुतीः। रक्षणार्थम् । कामयताम्। कर्म। च। धनेन। ये धनवन्तः। अतिशयेन बलिनः । प्रेरितहविष्काः । ऐच्छन् अग्नेः। स्तोत्रं तेषामस्माकमिति ।
एवाग्निर्गोतमेभिर्ऋतावा विप्रेभिरस्तोष्ट जातवेदाः । स एषु द्युम्नं पीपयत्स वाजं स पुष्टिं याति जोपमा चिकित्वान् ॥५॥
एवाग्निः। एव। अग्निः । गौतमैः । सत्यवान् । ब्राह्मणैः । अस्तोष्ट। जातप्रज्ञः। सः। गोतमेषु । अन्नम् । बलं च । वर्षयतु । सः । पोषम् । गमयति । अभिलषितम् । जानन्निति ।
३
.
१. मनुष्याणां मध्ये प्रकृष्टो मनुष्यः।। १४. एवमस्माभिः Sk.
देवा अपि हि मनुष्याकारत्वान्मनुष्या | १५. गौ० M. ऋषिभिः Sy.
उच्यन्ते Sk. २. अतिशयेन नेता Sy. | १६. यज्ञवान् Sy. १७. मेधाविभिः ३. शत्रूणां ... भक्षयिता Sy. ___Sy. १८. ०५ P. स्तुतोऽभूत् Sy. रिशतामसि क्षेप्ता। हिंसतां प्रतिहिं- १६. जातधनः . . . वा Sy. २०. सन् M.
सितेत्यर्थः Sk. ४. ०शि M. २१. एग्विति षष्ठ्यर्थे सप्तमी Sk. ५. ०ति D. अस्माकम् Sy. | २२. द्योतमानं सोमम् Sy. द्युम्नमिति ६. हविर्लक्षणेनान्नेन Sy. हविर्लक्षणेनानेन धननाम। सोऽग्निरेषामस्माकं धनं ___सह Sk. ७. यागाख्यम् Sk.
वर्धयतु Sk. २३. हविर्लक्षणमन्नम् Sy. ८. हविर्लक्षणेन धनेन Sk.
स एव वाजमन्नम् Sk. २४. ०यितु P. ६. यजमानाः Sy. १०. शवतिर्गतिकर्मा। अपिबत् । यद्वा तानृषीन् अपाययत् Sy.
अतिशयेनोपगन्तारः Sk. २५. गमति M. प्राप्नोतु। यद्वाऽस्माकं ११. ०तः ह. M. प्रसूतं प्रेरितं वाजो धनानि पोषं प्रापयतु Sy.
हविर्लक्षणमन्नं यस्तादृशा भूत्वा Sy.. ददात्वित्यर्थः Sk. २६. एवं सोमलक्षणं लिप्सितेनान्नेन प्रेरिताः। अनलाभार्थ- चरुपुरोडाशादिलक्षणं हविश्च स्वीकृत्य मित्यर्थः Sk. १२. एषयन्ति ऋत्विग्भिः | सोऽग्निर्जोषमस्माभिः कृतं सेवनम् Sy. कारयितुमिच्छन्ति। तेषामपि स्तुति- २७. प्रार्थनां जानन्नित्यर्थः Sk. मग्निः कामयतामिति भावः Sy. इषु | २८. V. Madhava ignores आ।
गतौ । गमयति। उच्चारयतीत्यर्थः Sk. Ms. D. puts the figure 116611 १३. मननरूपम् Sy.
here to indicate the end of मननं स्तुति ये इषयन्ते तेषामपि गिरो- the seventyseventh hymn. ऽवसा वेतु धीति चेत्येवं तच्छब्दमध्या- No such number is given हृत्य यच्छब्दो निराकाङ्क्षीकर्तव्यः Sk. I in P. and M.
For Private and Personal Use Only