________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३७८
I.77.3. ]
[ १.५.२५.३. यो अध्वरेषु शर्तम ऋतावा होता तमू नमौमिरा कृणुध्वम् ।
अग्नियद्वर्मतीय देवान्त्स चा बोधात मनसा यजाति ॥२॥ यो अध्वरेषु। यः । यज्ञेषु । सुखतमः । ऋतावा। होता भवति । तं यूयम् । नमस्कारैः । आत्माभिमुखं कुरुत। अग्निः । यस्मात् । मनुष्यार्थ देवान् . . . . . . . . . . । सः । चेद् बुध्यते यक्ष्यामीति ततः । वुद्धिपूर्वमेव । यजति ।।
स हि क्रतुः स मर्यः स साधुमित्रो न भूदद्भुतस्य रथीः । तं मेधैषु प्रथमं देवयन्तीविंश उप ब्रुवते दुस्ममारीः ॥३॥
१६ १७ १८ १९ २० तो। सः । मारकः । सः । साधयिता। सखा। इव। अभत । महतः ।
नेता । तम् । यज्ञेषु प्रथमम् । देवयन्त्यः । प्रजाः। उपस्तुवन्ति । दर्शनीयम् । गत्यः (2)
१. ०तमं मतावा D. सुखतमः। ऋतावा प्रज्ञानरूपो वा Sk. १५. मनुष्याकार:Sk. is missing in M.
१६. उत्पादयिता Sy. सानुग्रहचित्तः Sk. सत्यवान्, यथार्थदर्शीत्यर्थः Sy. १७. मित्र इव देवताविशेषः। अथवा मित्र २. देवानामाह्वाता Sy.
इति व्यत्ययेन पुंल्लिङ्गता। मित्रमिव । ____ यज्ञेषु हौत्रं करोतीत्यर्थः Sk.
यथा यद्यस्य मित्रं तत्तस्योपरि साधु । एवं ३. हे मत्पुत्रा ऋत्विजो वा Sk.
सर्वस्योपरीत्यर्थः Sk. १८. एव D. ४. स्तोत्रः Sy. अन्नहविर्लक्षणैर्वा Sk. यथा सखा धनानि प्रापयति तद्वत् Sy. ५. ०ग्निं D. ६. युष्मान् D. यदा Sy. | १६. भ्र P. सखा। इव। अभूत् is ७. यजमानार्थम् Sy. ८. देवार्थ P. I missing in M. ६. जति P. जाति D. The passage | २०. अभूतस्यालब्धस्य धनस्य Sy.
beginning with तं यूयम् and अद्भुतस्य महतो यज्ञस्य Sk. ending with जाति is missing २१. रंहयिता प्रापयिता Sy. २२. नेतारं M. in M. १०. तदानीं सोऽग्निर्यष्टव्यान्। २३. उत्कृष्टम् Sk. २४. देवानात्मन सर्वान् देवान् ... जानाति Sy.
इच्छन्त्यः Sy. देवान् कामयमानाः Sk. यस्माच्च सोऽग्निर्बोधयति च देवान्। २५. विशो ब्राह्मणादिमनुष्यजातयः Sk. किम् ? सामर्थ्यात् स्तुतीः। देवान् । २६. प्रथममुपब्रुवते स्तुतिभिरुपेत्य प्रधानभूत स्तौतीत्यर्थः Sk.
इति कथयन्ति Sy. उपगत्य ब्रुवते यद् ११. ज्ञात्वा च मनसा नमसा तान् . . . हविभिः । यद् विवक्षितम् Sk. २७. ०य M.
पूजयति Sy. चित्तेन च यजति। उपक्षपयितारं वा तमसां शत्रूणां वा Sk.
सादरश्च देवान् यजतीत्यर्थः Sk. २८. गत्यं D. तमग्नि ... गच्छन्त्यो भजन्त्यः १२. V. Madhava ignores उ Sy. अर्तेर्वा गत्यर्थस्य आङ्पूर्वस्य वा १३. हिशब्दः पदपूरण: Sk.
रातेर्दानार्थस्येदं रूपम्। अभिगन्त्र्यो १४. कर्मणां कर्ता।... विश्वस्योपसंहर्ता Sy. दाम्यो वा हविषामित्यर्थः Sk.
For Private and Personal Use Only