________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३७७
१.५.२५.१. ]
[ I.77.I. यथा विप्रेस्य॒ मनुषो हुविभिर्देवाँ अर्यजः कविभिः कविः सन् ।
एवा हौतः सत्यतर त्वमद्याग्नै मन्द्रयो जुह्वा यजस्व ॥५॥
यथा विप्रस्य। यथा । मेधाविनः। मनोः प्रजापतेः । हविभिः । देवान् । अयजः। कविभ्योऽपि । कविः । सन् । एवम् । होतः! अतिशयेन सत्य ! अद्य । त्वम् । अग्ने ! मन्द्रया। ज्वालया देवान् । यजस्वेति।'
I.77. कथा दोशेमामय कास्मै देवजुष्टोच्यते भामिने गीः ।
यो मत्र्येष्व॒मृत ऋतावा होता यजिष्ठ इत्कृणोति देवान् ॥१॥ कथा दाशेम । कथम् । अग्नये हविः । दाशेम । का वा। अस्मै । देवर्जुष्टा कल्याणी । उच्यते शत्रुषु । क्रोधवते । स्तुतिः। यः। अमृतः। मनुष्येषु। देवान् । कृणोति। सत्यवान् । ह्वाता। यष्टतमः।
१. यज्ञे Sy. मनुष्यस्य Sk.
Sy. ददाम Sk. २. चरुपुरोडाशादिभिः Sy.
१४. देवैः सेवितव्या Sy. ३. जं M. देवान् । अयजः is omitted अस्य देवस्य प्रिया Sk. ___by D.
१५. ०न्ते P. तादृशीं स्तुतिमपि कर्तुं न ४. मेधाविभिर्ऋत्विभिः सह Sy; Sk. शक्ता इत्यर्थः Sy. अन्यैः स्तोतृभिः Sk. ५. क्रान्तदर्शी सन् Sy.
१६. शत्रुषु । क्रोधवते is omitted by P. ६. होमनिष्पादक Sy.
and D. तेजस्विनेऽग्नये Sy. ७. सत्सु साधो Sy.
स्तोतृणामुपरि क्रोधवते दीप्तिमते वा ८. ध P.
Sk. १७. ०ति P. गीः स्तुतिः ६. हर्षयित्र्या Sy. मोदयित्र्या Sk. कथयत भोः स्तोतारः ऋषयो वा। सुखं १०. होमसाधनभूतया स्रुचा Sy.
ज्ञात्वा वयमपि तथा कुर्म इत्यर्थः Sk. हूयमानत्वाद् जुहूराहुतिरभिप्रेता। तया | १८. योमुतः P. मरणरहितः Sy.
Sk. ११. हविभिः पूजय Sy. १६. मरणधर्मस्वस्मासु वर्तमानः सन् देवान्... १२. Ms. D. puts the figure ॥७॥ हविभिर्युक्तान्करोत्येव। तादृशायाग्नये
here to indicate the end of कथा दाशेमेति पूर्वेणान्वयः Sy. the seventysixth hymn. No २०. यो मनुष्यलोके देवानाह्वयतीत्यर्थः Sk. such number is given in २१. यज्ञवान् वा Sy.; Sk. P. and M.
२२. वा P. देवानामाह्वाता होमनिष्पा१३. कथम् । अग्नये। हविः missing M. दको वा Sy.
अग्नेरनुरूपं यज्ञं कर्तुमशक्ता वयमित्यर्थः । २३. V. Madhava ignores इत्
For Private and Personal Use Only