________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
I.76.4. ]
३७६
[ १.५.२४.४. प्र सु विश्वाक्षसो धक्ष्यग्ने भवो यज्ञानामभिशस्तिपावो ।
अथा वह सोमपति हरिभ्यामातिथ्यमस्मै चकमा सुदाव्नै ॥३॥ प्रसु विश्वान्। प्रदह । सुष्ठु। विश्वान् । राक्षसान्। अग्ने ! भव त्वम् । यज्ञानाम् । उपद्रवस्य रक्षकः । ततः। इन्द्रं तदीयाभ्याम् । अश्वाभ्यां सह। आवह। आतिथ्यम्। अस्मा इन्द्राय वयम् । कुर्मः । शोभनदानाय।
प्र॒जावता वर्चसा वह्निरासा चे हुवे नि च सत्सीह देवैः । वेषि होत्रमुत पोत्रं यजत्र बोधि प्रयन्त नितर्वसूनाम् ॥४॥ प्रजावता। प्रजननवता प्रादुर्भवता । वचसा । वोढाहम् । अस्येन। आहुवे त्वां त्वं च ।
१५ १६ निषीद। यज्ञे। देवैः स
२१ । यष्टव्य! वध्यस्व। प्रदात: !
है। कामय
२४
जनयितः ! धनानां दाता भवामीति।"
१. ०श्वान्त्ररक्षान् P.
च्चारितेनेत्यर्थः Sk. २. अस्माभिरनुष्ठेयानाम् Sy. | १४. हुवे P. M. इवे D. ३. हिंसायाः Sy. हिसितुहिंसातो वा Sk.. तमग्निम् . . . आह्वयामि Sy. ४. ०क P.
आ च हुवे । व्यत्ययेनायं मध्यमस्य स्थाने ५. सर्वेषां सोमानां पालकम् Sy.
उत्तमपुरुषः। आह्वय च देवान् Sk. ६. अस्मद्यज्ञं प्रापय Sy.
| १५. इहास्मदीयायां वेद्याम् Sk... ७. अतिथ्यहं सत्कारम् Sy.
१६. आहूतः Sk. ८. नदायः M. शोभनस्य फलस्य दात्रे Sy. | १७. वेतिर्गत्यर्थः। शुद्धोऽपि चात्र सोप६. प्रजानता M.
सर्गार्थे द्रष्टव्यः। उपगच्छ Sk. १०. जनभवता M.
१८. हौत्रं कुवित्यर्थः Sk. यजमानेभ्यो दातव्यापत्यादिफलोपेतेन | १९. उत पोत्रं पोत्रकर्माणि वा। सर्वकर्मा Sy. प्रजननं प्रजाः। तद्वता। अतिशय- णीत्यर्थः Sk.
वदेवतागुणोत्पादनशक्तियुक्तेनेत्यर्थः Sk. | २०. Omitted by P. and D. ११. स्तोत्रेण स्तुतः Sy. आह्वानवाक्येन Sk. २१. यष्टर्यष्टव्य वा Sk. १२. देवेभ्यो हविषां वोढा Sy. २२. ०स्य P. D. अस्मान् बोधय Sy.
प्रत्यक्षकृतोऽयं मन्त्रः। नचेदमामन्त्रणम्। । चास्मदीयाः स्तुतीरित्यर्थः Sk. अतो यत्तच्छब्दावध्याहृत्यैकवाक्यता २३. धनानां . . . प्रकर्षण नियन्तः ! नेया। यस्त्वं वह्निर्वोढा हविषां बल- वसून्यस्मदायत्तानि कुर्वन् ! Sy. वान् वा सः Sk. १३. अस्ये० P. २४. आहुतिद्वारा सर्वस्य जनयितरग्ने Sy. आस्यस्थानीयया ज्वालया Sy.
उपायान्तरैश्चोत्पादयितः! Sk. तात्स्थ्यात् ताच्छन्द्यम्। मञ्चाः क्रोश- २५. ०मिति P. ति missing M. न्तीति यथा। आस्यस्थेन। स्वयमेवो- । २६. V. Madhava ignores च
For Private and Personal Use Only