SearchBrowseAboutContactDonate
Page Preview
Page 430
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra १.५.२४.२. ] ३७५ I.76. म॑नी॒षा । का त॒ उप॑ति॒र्मन॑सो॒ वरा॑य॒ भुव॑ने॒ शंत॑मा॒ का को वा॑ य॒ज्ञैः परि॒ दक्षि॑ त आप॒ केन॑ वा ते॒ मन॑सा दाशेम || १ || ह १० www.kobatirth.org तुभ्यम् । ददामः । का त उपेतिः। कीदृशम् । तव । उपगमनम् । मनसः । वरणाय । का वा । भवति। सुख ४ ५ E C : तमा। तव। स्तुतिः। कः। वा । यज्ञैः । त्वत्तः । वृद्धिम् । आप । कीदृशेन । वा । मनसा युक्ताः । Acharya Shri Kailassagarsuri Gyanmandir एह्य॑ इ॒ह होता॒ नि षी॒दाद॑न्ध॒ः सु पु॑रए॒ता भ॑वा नः । अव॑ त्वा॒ रोद॑सी विश्वमि॒न्वे यजा॑ म॒हे सो॑मन॒साय॑ द॒वान् ||२|| १. का उपेतिर्भुवत् । कीदृशमुपगमनं भवेत् । न काप्यस्ति । तवोचितमुपगमनं वयं कर्तुं न शक्नुम इति भाव: Sy. २. निवारणाय अस्मास्ववस्थापनाय Sy. वरशब्दः श्रेष्ठवचनः । षष्ठ्यर्थे चैषा चतुर्थी । श्रेष्ठस्य Sk. ३. तवोचिता स्तुतिरपि नास्तीत्यर्थः Sy. कयोपगत्योपगम्यमानः स्तुत्या वा स्तूयमानस्त्वं मनसा प्रीयस इत्यर्थः Sk. ४. को वा यजमानः Sk. ५. तव सम्बन्धिभिर्यागैः Sy. ६. बलं वा Sy. [ 1.76.2. ११ १२ १३ १४ एग्ने । आगच्छ । अग्ने ! अत्र । होता सन् । निषीद । अहिंसितस्त्वम् । सुष्ठु । अस्माकम् । अग्रतो गन्ता । भव हौत्रं कुर्वाणम् । त्वाम् । सर्वव्यापिन्यौ । द्यावापृथिव्यौ। रक्षतामर्थ। १६ 1 २० २१ २२ २३ महते । सौमनसाय । यज । देवानिति । दक्षशब्दोऽत्रात्मवचनः । ... मनोवचनो वा । तवात्मानं मनो वा Sk. ७. न कोऽपीत्यर्थः । तवोचितान् यागाननुष्ठाय तैः फलं प्राप्यते इत्येतदपि दुर्घटमेवेति भाव: Sy. सर्वतो व्याप्नोति Sk. ८. उपगमनादिकं तावदास्तां, तस्य सर्वस्य साधनभूतं मन एवास्माकं दुर्लभमित्याह केनेति... केन मनसा कीदृश्या बुद्धया Sy. ६. हवींषि प्रयच्छाम । तवोपगमनाद्यनुरूपं मनोऽस्माकं नोत्पद्यत इत्यर्थः Sy. हवींषि .. ...। एतत्सर्वं कथय । सुखं वयं ज्ञात्वा कुमं इत्यर्थः Sk. १०. V. Mādhava ignores अग्ने । परि ११. अस्मिन् यज्ञे Sy. १२. ०त P. देवानामाह्वाता सन् Sy. १३. उपविश Sy. १४. राक्षसादिभि: Sy. १५. सर्वकर्मस्वग्रतोगामी Sk. १६. गन्ता ( भवति सुखतमा तव स्तुतिः ) भव P. १७. हो० D. नौत्रं M. १८. ससर्व ० P. १६. ०थाम० M. २०. ते P. D. २१. सौमनस्याय Sy. For Private and Personal Use Only सौमनस्यायास्माकम् Sk. २२. हविर्भिः पूजय Sy. २३. दानादिगुणयुक्तान् इन्द्रादीन् Sy.
SR No.020610
Book TitleRugartha Dipika
Original Sutra AuthorN/A
AuthorLakshman Sarup
PublisherMotilal Banarsidass
Publication Year1939
Total Pages862
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy