________________
Shri Mahavir Jain Aradhana Kendra
१.५.२४.२. ]
३७५
I.76.
म॑नी॒षा ।
का त॒ उप॑ति॒र्मन॑सो॒ वरा॑य॒ भुव॑ने॒ शंत॑मा॒ का को वा॑ य॒ज्ञैः परि॒ दक्षि॑ त आप॒ केन॑ वा ते॒ मन॑सा दाशेम || १ ||
ह १०
www.kobatirth.org
तुभ्यम् । ददामः ।
का त उपेतिः। कीदृशम् । तव । उपगमनम् । मनसः । वरणाय । का वा । भवति। सुख
४
५
E
C
:
तमा। तव। स्तुतिः। कः। वा । यज्ञैः । त्वत्तः । वृद्धिम् । आप । कीदृशेन । वा । मनसा युक्ताः ।
Acharya Shri Kailassagarsuri Gyanmandir
एह्य॑ इ॒ह होता॒ नि षी॒दाद॑न्ध॒ः सु पु॑रए॒ता भ॑वा नः । अव॑ त्वा॒ रोद॑सी विश्वमि॒न्वे यजा॑ म॒हे सो॑मन॒साय॑ द॒वान् ||२||
१. का उपेतिर्भुवत् । कीदृशमुपगमनं भवेत् । न काप्यस्ति । तवोचितमुपगमनं वयं कर्तुं न शक्नुम इति भाव: Sy. २. निवारणाय अस्मास्ववस्थापनाय Sy. वरशब्दः श्रेष्ठवचनः । षष्ठ्यर्थे चैषा चतुर्थी । श्रेष्ठस्य Sk.
३. तवोचिता स्तुतिरपि नास्तीत्यर्थः Sy. कयोपगत्योपगम्यमानः स्तुत्या वा स्तूयमानस्त्वं मनसा प्रीयस इत्यर्थः Sk. ४. को वा यजमानः Sk.
५. तव सम्बन्धिभिर्यागैः Sy. ६. बलं वा Sy.
[ 1.76.2.
११
१२
१३
१४
एग्ने । आगच्छ । अग्ने ! अत्र । होता सन् । निषीद । अहिंसितस्त्वम् । सुष्ठु । अस्माकम् । अग्रतो गन्ता । भव हौत्रं कुर्वाणम् । त्वाम् । सर्वव्यापिन्यौ । द्यावापृथिव्यौ। रक्षतामर्थ।
१६
1
२०
२१
२२
२३
महते । सौमनसाय । यज । देवानिति ।
दक्षशब्दोऽत्रात्मवचनः । ... मनोवचनो वा । तवात्मानं मनो वा Sk.
७. न कोऽपीत्यर्थः । तवोचितान् यागाननुष्ठाय तैः फलं प्राप्यते इत्येतदपि दुर्घटमेवेति भाव: Sy.
सर्वतो व्याप्नोति Sk.
८. उपगमनादिकं तावदास्तां, तस्य सर्वस्य साधनभूतं मन एवास्माकं दुर्लभमित्याह
केनेति... केन मनसा कीदृश्या बुद्धया Sy. ६. हवींषि प्रयच्छाम । तवोपगमनाद्यनुरूपं मनोऽस्माकं नोत्पद्यत इत्यर्थः Sy. हवींषि .. ...। एतत्सर्वं कथय । सुखं वयं ज्ञात्वा कुमं इत्यर्थः Sk.
१०. V. Mādhava ignores अग्ने ।
परि
११. अस्मिन् यज्ञे Sy.
१२. ०त P. देवानामाह्वाता सन् Sy. १३. उपविश Sy.
१४. राक्षसादिभि: Sy.
१५. सर्वकर्मस्वग्रतोगामी Sk.
१६. गन्ता ( भवति सुखतमा तव स्तुतिः ) भव P.
१७. हो० D. नौत्रं M. १८. ससर्व ० P. १६. ०थाम० M. २०. ते P. D. २१. सौमनस्याय Sy.
For Private and Personal Use Only
सौमनस्यायास्माकम् Sk. २२. हविर्भिः पूजय Sy. २३. दानादिगुणयुक्तान् इन्द्रादीन् Sy.