________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३७४
I.75.5. ]
[ १.५.२३.५. कस्तै जामिर्जनानामग्ने को दाश्वध्वरः । को ह कस्मिन्नसि श्रुितः ॥३॥
कस्ते जामिः। कः । ते । बन्धुः । जनेषु । कीदृशो वा तव । दत्तयज्ञः। कीदृशशीलस्त्वम् । असि । कीदृशशीले । वा । आश्रितो भवसि ।। त्वं जामिर्जनानामग्ने मित्रो असि प्रियः । सखा सखिभ्य ईड्यः ॥४॥
त्वं जा
१४ । मित्रं च। भवसि। सखा ।
त्वम्। बन्धुः। जनानाम्। अ
!
प्र
सखिभ्यः । स्तोतव्यः। यजा नो मित्रावरुणा या देवाँ ऋतं बृहत् । अग्ने यक्षि स्खं दमम् ॥५॥
१० यजा नः। यज। अस्माक
। ऋतमादित्यम् । स्वो दमः स्वगरीरं तं
च। यज। "अग्निमग्न
मित्रादीनां यागमाशास्ते ।
१. त्वं सर्वैर्गुणैरधिकोऽसि। तवानुरूपो १५. ०ति M. १६. सखिवदत्यन्तं प्रियः Sy. बन्धुर्नास्तीति भावः Sy.
१७. समानख्यानेभ्य ऋत्विग्भ्यः Sy. २. यजमानानां मध्य Sk. ३. रव P.
षष्ठयर्थे चतुर्युषा। सखीनां चेड्यः ४. दत्त० P. त्वां यष्टुमपि समर्थः ।
स्तुत्यः Sk. १८. हविषा पूजय Sy. कोऽपि नास्तीत्यर्थः Sy.
१६. अस्माकमर्थाय Sk. २०. प्रौढम् Sy. पूर्वमपि कृतयाग इत्यर्थः Sk.
महत्। सुवित्यर्थः Sk. २१. बृहेदृत० ५. ईदृग्रूप इति सर्वैर्न ज्ञायस इत्यर्थः Sy.
___M. सत्यं यथार्थफलं यज्ञञ्च यजेत्येव को ह? हशब्दोत्र वार्थे। को धा ? |
Sy. सत्यम् Sk. २२. ०त्य P. D. साकाङ्क्षत्वात् प्रिय इति वाक्यशेषः Sk.
२३. ०म P. D. M. स्वकीयं...यज्ञगृहम् Sy. ६. कस्मिन् स्थाने...। तत्स्थानमपि न
स्वं दममुपशमं गृहं वा। दमशब्देन तद्वतोकेनचिद् ज्ञायते। अतस्त्वमस्माभिमांस
ऽग्नेरेव याग उच्यते । उपशमवन्तमात्मानं दृष्टिभिः कथमुपलब्धव्य इत्यग्निः
यज्ञगृहादिगृहवन्तं वा यजेत्यर्थः Sk. प्रशस्यते Sy. यजमाने Sk.
२४. तच्च M. २५. यजाग्निम् M. ७. कस्तव ज्ञातिः कृतोपकारः प्रियो वा।
संगच्छस्व। त्वय्यन्तर्विद्यमाने सति हि कस्मिन्नाश्रितोऽसि येन निरुद्धोऽस्मद्यज्ञं
यज्ञगृहं पूज्यते Sy. २६. TS. 2. 5. नाधिगच्छसीत्यागमनविलम्बनादुपाल
9. 4. २७. तनूः M. २८. ०ना P. म्भोऽयम् Sk. ८. V. Madhava | २९. गा० P. ३०. ०शासन्त M.
ignores अग्ने। ६. ०मि M. | ३१. V. Madhava ignores अग्ने। १०. उक्तप्रकारेणाचिन्त्यरूपः Sy.
Ms. D. puts the figure 110211 ११. अनुग्रहीतृतया सर्वेषां जनानां ... बन्धुः here to indicate the end of
Sy. १२. सर्वयजमानानाम् Sk. the seventyfifth hymn. No १३. ०य M. प्रीणयिता त्वं यजमाना- such number is given in
नाम् Sy. १४. प्रमोतेस्त्रायकोऽसि Sy. ' P. and M.
For Private and Personal Use Only