________________
Shri Mahavir Jain Aradhana Kendra
१.५.२३.२. ]
उ॒त द्यु॒मत्सु॒वीर्यं॑ बृ॒हद॑ग्ने विवाससि । दे॒वेभ्यो॑ दे॒व दा॒शुषे॑ ॥६॥
।
6
देव । दाशुषे ।
www.kobatirth.org
9
३७३
४
उत युमत् । अपिच। दीप्तिमत् । शोभनवीर्यम् । बृहदन्नम् । गमय प्रयच्छ । देवेभ्यः ।
भजनीयम् ।
Acharya Shri Kailassagarsuri Gyanmandir
1.75.
जु॒षस्य॑ स॒प्रथ॑स्तसं॒ वचो॑ दे॒वप्स॑रस्तमम् । ह॒व्या जुह्वा॑न आ॒सनि॑ ॥१॥
ह १०
जुषस्व सप्रथस्तमम्। सेवस्व। सर्वतः पृथुतमम्। वचः । अतिशयेन दीप्तरूपम्, प्स इति
१.१
१२
१३
१४
रूपनाम, रो मत्वर्थीयः । हव्यानि । आस्ये । प्रक्षिपः ।
अथा॑ ते अङ्गिरस्त॒माग्ने॑ वेधस्तम प्रि॒यम् । वो॒चेम॒ ब्रह्म॑ सान॒सि ॥ २ ॥
[ I. 75.2.
१५
६
१७
१३ १६
अते । अथ । ते । अङ्गिरसां वरिष्ठ ! अग्ने ! प्राज्ञतम ! प्रियम् । वोचेम । स्तोत्रम् ।
१. पूर्वस्यामृचि यद्यग्निरभिगम्यमानस्ततोत्रोतशब्दः पदपूरणः । अथ स्वर्गस्ततः फलसमुच्चयादुतशब्दोऽप्यर्थे । अपि मरणोत्तरकालं स्वर्गं प्राप्नोति अस्मै जीवते Sk. २. धुमद् दीप्तिमदन्नं धनं वा Sk. ३. छेदनवीयं M. ४. प्रौढं धनम् Sy. ५. गमयितुमिच्छसि प्रापयसीति यावत् Sy.
विवासतिः परिचर्यायामन्यत्र । इह तु दाशुष इति सम्प्रदान चतुर्थीश्रुतेर्दानार्थः । ददासि Sk. ६. चरुपुरोडाशादीनि हवींषि दत्तवते तस्मै यजमानाय Sy. हवींषि दत्तवते । यष्ट्रे इत्यर्थः Sk. ७. V. Mādhava ignores अग्ने । Ms. D. puts the figure ॥७४॥ here to indicate the end of the seventyfourth hymn. No such number is given in P. and M. ८.०मः M. अत्यन्त विस्तीर्णम् Sk. ६. वोच P. स्तोत्रलक्षणमस्मदीयं वचनम् Sy. अस्मदीयं स्तुतिलक्षणं वचः Sk.
१०. तिश० P. देवानां प्रीणयितृतमम् Sy. देवस्याग्नेः रूपैरतिशयेन युक्तम् । अशेषाग्निरूपप्रकाशनमित्यर्थः Sk. ११. रा P. १२. स्तोकलक्षणानि हवींषि Sy. १३. अ० M. आत्मीये Sk. १४. ०५ M. प्रक्षिपन् is suggested for प्रक्षिपः ।
इमानि स्तोकलक्षणानि हवींषि वृथा मा भूवन्, तत्सर्वं त्वदीयेन मुखेन स्वीकुवित्यर्थः Sy. हवींषि भक्षयन्त्रित्यर्थः Sk. १५. आनन्तर्ये । अतोऽप्यनन्तरम् । परमित्यर्थः Sk.
अथा P. अथशब्द
अतः
१६. अतिशयेनाङ्गनादिगुणयुक्त ! यद्वा अङ्गिरसां वरिष्ठ ! Sy.
हे अङ्गिरस ऋषेरतिशयेन कारणभूतशरीरस्थितिहेतोर्वाऽशितपीतस्य स्यातिशयेन कर्तः Sk.
रस
For Private and Personal Use Only
१७. प्रज्ञातम M. १८. ०मः M. १६. स्तुतिलक्षणं ब्रह्मेत्याशास्महे । चिरं सम्भजनीयं वा Sk.