SearchBrowseAboutContactDonate
Page Preview
Page 427
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३७२ [ १.५.२२.३. I.74.8. ] सहसः । पुत्र! शोभनयज्ञं च। आ च वहाँसि ताँ इह देवाँ उप प्रशस्तये । हव्या सुश्चन्द्र वीतये ॥६॥ ___ आच वहासि। उपावहसि । च। तान् । इह। देवान् । प्रशंसनायेमानि । हव्यानि । सुकान्त ! देवानाम् । अशनाय । भवेयुः। न योरुपब्दिरश्व्यः शृण्वे रथस्य कञ्चन । यद॑ग्ने यासि दूत्यम् ॥७॥ ____ न योरुपब्दिः। न । गच्छतः। शब्दः। अश्वेषु भवः। श्रूयते । कदा। चिदपि। रथस्य। यदा । अग्ने ! गच्छसि । दूत्यं रक्षसामनन्वचाराय नि: शब्दं गच्छसीति । त्वोतो वाज्यहयोऽभि पूर्वस्मादपरः। प्र दाश्वाँ अग्ने अस्थात् ॥८॥ त्वोतो वाजी। त्वया रक्षितः। अन्नवान्। अलज्जन् । पूर्वस्मात् । अपरो यादृगाकारः पूर्वमतादृशाकारः । अभिप्रतिष्ठत्युच्छ्रिते पदे । यजमानः। ०७१ १. बलस्य Sk. भ्यत इत्यर्थः Sy. १७. कदाचन, तदानीं २. बलेन मथ्यमानोऽग्निर्जायते। तेन बलस्य सर्वदापि Sy. १८. Omitted by P. पुत्र उच्यते Sk. ३. यज्ञशोभन P. and D. १६. दृत्या P. यजमानानां ४. वाहा० P. ५. अस्मत्समीपं ... प्रापय दूततां प्रतिपद्य देवलोकं गच्छसीत्यर्थःSk. ___Sy. उपावह च Sk.. २०. ०न्वपचा० P. D. ०चरा० M. ६. चेत् M. चशब्दश्रुतेर्यज चेति वाक्य- | २१. पजिह P. २२. उपकल्पितहविष्क शेषः। पदपूरणो वा चशब्द: Sk. इत्यर्थः Sk. २३. शोभनत्वाद्धविषाम७. तच्छब्दश्रुतेर्योग्यार्थसम्बन्धो यच्छब्दो- लज्जितः Sk. २४. स्वस्मादधिकारात् ___sध्याहार्यः। ये आवोढुं योग्यास्तान Sk. Sy. २५. अर्वाग्देशवर्ती। नातिदूरचर ८. अस्मिन् कर्मणि Sy. अस्मदीये यज्ञे Sk. | इत्यर्थः Sk. २६. निकृष्टो भवति Sy. ६. चरुपुरोडाशादीनि हवींषि Sy. २७. ऐश्वर्यमभिप्राप्य प्रतितिष्ठति सर्वोत्कृष्टो षष्ठ्यर्थे तृतीयैषा। हविषां च Sk. भवतीत्यर्थः Sy. १०. शोभनालादनाग्ने! Sy. हविभिः स्तुतिभिर्भवन्तमभिगच्छती११. ०यु M. प्रापयेत्यर्थः Sy. त्यर्थः। अथवैवमन्यथाऽस्या ऋचोऽर्थ१२. ०रुवद्भिः P. पुनयोरुपब्धि M. योजना। त्वद्रक्षितो हविष्मानलज्जितः १३. देवलोकं गच्छत इत्यर्थः Sk. पूर्वस्मादपरः। पूर्वप्रस्थितादनन्तर एवे१४. श्रवणार्हः Sy. १५. भव P. M. त्यर्थः। दाश्वान् हे अग्ने अभिप्रास्थात् हेषितशब्दः शफशब्दो वेत्यर्थः Sk. स्वर्गलोकमभिगच्छति। मरणोत्तरकालं १६. M. adds च after श्रूयते। स्वर्गलोकं प्राप्नोतीत्यर्थः Sk. रथस्य शीघ्रगमनेनास्माभिः शब्दो नोपल- '२८. V. Madhava ignores अग्ने For Private and Personal Use Only
SR No.020610
Book TitleRugartha Dipika
Original Sutra AuthorN/A
AuthorLakshman Sarup
PublisherMotilal Banarsidass
Publication Year1939
Total Pages862
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy