________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३७१
१.५.२१.५ ]
[ I.74.5. यः स्नीहितीषु पूर्व्यः संजग्मानासु कृष्टिषु । अरक्षाशुषे गय॑म् ॥२॥
___ यः स्नीहितीषु। यः। हन्त्रीषु। संगच्छमानासु शत्रुभूतासु। प्रजासु। पुराणः। रक्षन् । यजमानाय । गृहं मह्यं तस्मै मन्त्रं वोचेम। उत ब्रुवन्तु जन्तव उदग्निवत्रहाजनि । धनंजयो रणैरणे ॥३॥
उत ब्रुवन्तु। काममेनम् । स्तुवन्तु । मनुष्याः । उदजन्यरण्योः । अग्निः । वृत्रहो। युद्धे युद्धे । धनस्य जेता।
यस्य॑ दृतो अस क्षये वेषि हव्यानि वीतये । दुस्मत्कृणोष्यध्वरम् ॥४॥ ___ यस्य दूतः। यस्य । दूतः। भवसि । गृहे। कामयसे च। हव्यानि। अशनाय। यस्य च यज्ञम् । दर्शनीयम् । करोषि। तमित्सुहव्यमङ्गिरः सुदेवं संहसो यहो । जना आहुः सुबर्हिषम् ॥५॥
तमित्सुहव्यम्। तम्। एव। शोभनहविष्कम् । अङ्गिरः ! जनाः। आहुः । सुदेवं च।
१. यस्निहितेषु P. य स्नीहीतिष्ठ D. यः | शत्रुधनानां जेता Sy. सीहिक्रीषु M.
१७. यजमानस्य Sk. २. हंत्रिषु P. हस्त्रीषु M.
१८. देवयजनलक्षणे Sy. १९. गमयसि Sy. ३. पुर० P. सर्वत उत्कृष्ट इत्यर्थः Sk. २०. चरुपुरोडाशादीनि Sy. ४. अरक्षत् is suggested for रक्षन् २१. ०से म हव्यन्यश० M. हव्यं न्यशना P. ५. षष्ठ्यर्थे चतुर्थी। हवींषि दत्तवतो देवानां भक्षणाय Sy. भक्षयितुम् Sk. ___ यजमानस्य Sk. ६. धनम् Sy. २२. यजमानम् Sy. ७. ०मः M. यच्छब्दश्रुतेः पूर्वयक- | २३. अङ्गनादिगुणयुक्ताग्ने! Sy.
वाक्यता Sk. ८. अनन्तरम् Sy. | अङ्गिरःशब्दोऽपि कार्यशब्दः सोऽयउतशब्दोऽप्यर्थे Sk. ६.ब्रुवन्तु मन्त्रमग्नये मित्यभिसम्बन्धात् कारणे प्रयुक्तः। Sk. १०. जाताः सर्वे ऋत्विजः Sy. अग्निीङ्गिरसः कारणभूतः। . .. जायमानत्वाज्जन्तवः पुत्रा इहाभिप्रेताः। अथवाऽङ्गानि शरीरावयवाः। तद्वदङ्गि अस्मदीयाः पुत्रा अपि ब्रुवन्त्वित्येतदाशा- शरीरम्। तस्य स्थितिहेतुरशितस्महे इत्यर्थः Sk. ११. ऊो जायताम्। पीतरसोऽङ्गिरसः। तस्य कर्ता अस्मद्यज्ञेषु दीप्यतामित्यर्थः Sk.
अङ्गिराः। जाठरात्मना ह्यग्निरशितपीतं १२. सकाशादुत्पन्नः Sy.
शरीरस्थितिहेतुभूतं रसतामापादयति । १३. ०जन्नरण्योग्नि P.
तस्याग्नेः सम्बोधनमिदमगिर इति Sk. १४. वृत्राणामावरकाणां शत्रूणां हन्ता Sy. | २४. शोभनदैवतम् Sy. अस्मच्छत्रूणां हन्ता Sk.
शोभना देवा यस्य स सुदेवः। तं सुदे१५. धनानाम् Sk. १६. जातं P. तेजाः M. I वम्। देवानां चानुग्राह्यमित्यर्थः Sk.
For Private and Personal Use Only