SearchBrowseAboutContactDonate
Page Preview
Page 425
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३७० I.74.I. ] [ १.५.२१.१. भवन्तु। मनसे। हृदयाय । च तव। धनस्य । यमनं कर्तु । सुधुरो वयम् । शकेम त्वया दत्तां लक्ष्मी नियन्तुं समर्था भवेम । देवभक्तम् । अन्नं हविरग्नौ । अधिदधानाः। I.74. उपप्रयन्तौ अध्वरं मन्त्र वोचेमाग्नये । आरे अस्मे च शृण्वते ॥१॥ उपप्रयन्तः। गोतमो राहगणः। उपप्रगच्छन्तः । यज्ञम् । मन्त्रम् । वोचेमान्वहम् । अग्नये। दूरेऽपि स्थित्वा। अस्माकं वचनम्। शृण्वतेऽपेक्षिते धने दुरे स्थितेऽपि स्तोतुर्वचनं शृणोतीति वाजसनेयक उक्तमिति। २१ २२ १. ०न्ति M. २. मनोवृत्तये Sy. P. and M. १६. रूहू० P. D. मनोऽन्तःकरणम्। हृदयं तदधिष्ठानम्।। राहु० M. १७. ०यच्छ० P. प्राप्त्यतयोरुभयोरपि Sk. विच्छेदेन सम्यगनुतिष्ठन्त इत्यर्थः Sy. ३. तवृत्तिमतेऽन्तःकरणाय च Sy. १८. ०ज्ञ M. हिंसाप्रत्यवायरहितमग्निष्टो४. धनस्यार्थाय Sk. मादियज्ञम् Sy. १६. स्तुतिलक्षणम्Sk. ५. यमं बन्धनम्। स्ववेद्यां धारण- मननसाधनमेतत्सूक्तरूपं स्तोत्रम् Sy. मित्यर्थः Sk. २०. वक्तारो भूयास्मेत्याशास्यते Sy. ६. सुष्ठु निर्वाहकस्य। यद्वा शोभनं धूर्वति __अग्नये इत्येतन्नित्यमाशास्महे Sk. दारिद्रयं हिनस्तीति सुधूः। तादृशस्य ... २१. अङ्गनाविगुणयुक्ताय देवाय Sy. धनस्य Sy. शोभना धूर्यस्य स सुधुरो | २२. सन्निकृष्टे व्यवस्थितायेति वाक्यशेषः Sk. रथः। तस्य Sk. २३. अस्मदीयस्तुतिश्रवणं प्रति सादराय न ७. शङ्कम M. शक्नोतेः कर्मभूतधात्वन्त- | निरादरायत्यर्थः Sk. २४. P. and रसापेक्षत्वात्कर्तुमिति वाक्यशेषः। | D. add. अपि after अपेक्षिते शक्नुयाम कर्तुमित्येतदाशास्महे Sk. | २५. ०वि D. स्थितो is suggested ८. दन्नां M. for स्थिते २६. स्तोतृव० M. ६. Omitted by P. १०. देवैः | २७. ०यिक० P. D. From the सम्भजनीयम् Sy. देवैः सेवितं देवानां । words used by V. M., the वाऽऽहारभूतम् Sk. ११. ०न्न M. passage seems to be a हविर्लक्षणमन्नम् Sy. quotation from any of the १२. हेवि० M. texts, attributed to Vājasa१३. ०रग्नवधि० P. अग्नेरुपरि धारयन्तः। neya, a patronymic of अग्नौ हविर्भिोमं कुर्वन्त इत्यर्थः Sy. | Yajnavalkya. The texts in१४. अधिनिद. P. ना D. clude the Yv, SB, Brh. U. अधिशब्दः...पदपूरणः ... दधाना ददत । Sr. Su, etc. It is however यजतेत्यर्थः Sk. untraced. The linguistic १५. Ms. D. puts the figure ॥७३॥ evidence is against its being here to indicate the end of a quotation from the texts the seventythird hymn. No mentioned above. such number is given in ' २८. V. Madhava ignores च For Private and Personal Use Only
SR No.020610
Book TitleRugartha Dipika
Original Sutra AuthorN/A
AuthorLakshman Sarup
PublisherMotilal Banarsidass
Publication Year1939
Total Pages862
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy