SearchBrowseAboutContactDonate
Page Preview
Page 424
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १.५.२०.५. ] ३६६ [ I.73.10. यात्राये मन्त्सुिषूदो अग्ने ते स्याम मघवानो वयं च । छायेव विश्वं भुवनं सिसक्ष्यापमवात्रोदसी अन्तरिक्षम् ॥८॥ यात्राये। यास्त्वम् । अग्ने ! धनाय । मनुष्यान् । प्रेरयः। ते वयम्। स्याम तदेवाहधनवन्तः । वयम् । चेति । छायेव । विश्वम् । भूतजातम् । सेवसे । पूरयन् । त्रीन् लोकान् । अवैद्भिरग्ने अवतो नृभिनन्वीरैर्वीरान्वनुयामा त्योताः । ईशानासः पितृवित्तस्य रायो वि सूरयः शतहिमा नो अश्युः ॥६॥ अर्वद्भिरग्ने । अग्ने ! त्वया रक्षितास्सन्तो वयम् । अश्वादिभिः सहानुस्यूतान्। अश्वादीन् । भजेमहि । ईश्वराः । पितृलब्धस्य । धनस्य । अस्माकम् । पुत्राः । शतं संवत्सरान् व्यश्नुवोरन् पितृलब्धं धनमिति। एता ते अग्न उचानि वेधो जुष्टानि सन्तु मनसे हृदे च । शकेम रायः सुधुरो यम तेऽधि श्रवो देवभक्तं दधानाः ॥१०॥ एता ते अग्ने। एतानि। ते। अग्ने ! वचनानि सूक्तानि। विधातः! पर्याप्तानि । . १. यान्नाये M. P. यात्राये D. १०. अर्वभि० M. ११. ०दिभ्योः P. २. प्रे० M. अग्निहोत्रादिकर्मसु अस्मदीयः Sy. आत्मीयैः Sk. प्रेरयसि Sy. संस्करोषि । ...यान् | १२. शत्रुसम्बन्धिनोऽश्वान् Sy. शत्रूणां धनप्राप्तियोग्यान् करोषीत्यर्थः Sk. स्वभूतानर्वतोऽश्वान् Sk. १३. हन्याम ३. धनेन हविर्लक्षणेन धनवन्तः Sk. Sy. वनुष्यतिर्हन्तिकर्मा। हन्यामत्ये४. चशब्द एवार्थे। वयमेव। अस्मानेव तदाशास्महे Sk. १४. ०रः P. धनप्राप्तियोग्यान कुवित्यर्थः। चशब्द- | १५. सूरयस्तव स्तोतारः सन्तः... अत्र षष्ठीसामर्थ्याद्वा मघवानश्च वयं च स्यामे निर्देशात् पितृवित्तस्येति वचनात् पुत्रा त्येवं व्याख्यातव्यम्। ये चान्ये हविर्ल इति वाक्यशेषः। नोऽस्माकं पुत्राः Sk. | १६. व० P. जीवन्तः Sy. क्षणेन धनेन धनवन्तो वयं चेत्यर्थः Sk. १७. विशेषेण भुजताम्। अस्मदीयानां ५. यथा छत्रादेः छायाऽऽतपादिजनितं पुत्राणामारोग्यं दीर्घमायुश्च भवत्वित्यर्थः क्लेशं निवार्य रक्षति तद्वत् Sy. Sy. विविधं प्राप्नुयुरित्याशास्महे । यथा छाया नित्यसग्निहितवं त्वम् Sk. त्वत्प्रसादेनास्मत्पुत्राः पित्र्येण धनेनोपेता ६. विवि० M. ७. अनुगृह्य सर्व वर्षशतं जीव्यासुरित्यर्थः Sk. रक्षसीत्यर्थः Sy. दहनपचनादिना Sk. | १८. इदानीमस्माभिः प्रयुक्तानि स्तोत्राणि ८. द्यावापृथिव्यावन्तरिक्षञ्च ... स्वतेजसा | Sy. अस्मदीयानि स्तुतिवचनानि Sk. वृष्टयुदकेन वाऽपूरितवांस्त्वम् Sy. १९. मेधाविनामैतत्। मेधाविन् Sy. स्वेन ज्योतिषा Sk. ६. त्रिलो० P. | ___ मेधाविन Sk. २०. प्रियाणि Sy.; Sk. २४ For Private and Personal Use Only
SR No.020610
Book TitleRugartha Dipika
Original Sutra AuthorN/A
AuthorLakshman Sarup
PublisherMotilal Banarsidass
Publication Year1939
Total Pages862
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy