________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
I.73.7.]
३६८
[ १.५.२०.२. सिन्धवः। अद्रिमग्निम्। समयाऽग्निसमीपेऽद्रिरादृणात्यमित्रानिति स्वर्गस्था आपोऽग्नि प्रत्यागच्छन्ति।
त्वे अग्ने सुमतिं भिक्षमाणा दिवि श्रवो दधिरे यज्ञियासः। नक्ता च चक्रुरुषसा विरूपे कृष्णं च वर्णमरुणं च सं धुः ॥७॥
त्वे अग्ने। त्वयि। अग्ने ! सुमतिं त्वदीयाम् । भिक्षमाणाः....हविः। निदधिरे यजमानाय यद्या ...नं कुर्वन्ति तथा यज्ञकरणात् । अहोरात्र । विरूपे। चक्रुः । कृष्णम् । अरुणम् । च । वर्णमहोरात्रयोः । सन्दधुः।"
१. स्यन्दनशीला नद्यः Sy.
in M. Mss. P. and D. begin स्यन्दना अमृतस्राविण्यः Sk.
from तथा यज्ञकरणात् and omit २. पर्वतस्य समीपे Sy.
the passage beginning with अद्रिमरुनामा पर्वतः। मेरोः समीपे- त्वे अग्ने and ending with कुर्वन्ति नेत्यर्थः । अग्नेः स्वभूता गावो गव्यूतितो | १०. V. M. uses अहोरात्र in the मेरुबुध्नेन प्रत्यागत्य विविधमग्निमभि- dual and in the neut. It गच्छन्ति । अभिगम्य च स्वेनामृतरूपेण | is used however in the पयसाग्निमाप्याययन्तीति समस्तार्थः। sing. and in the masculine. अथवैवमन्यथाऽस्या ऋचोऽर्थयोजना। ११. विविधरूपे Sy. सप्तमीद्विवचनस्यायं धेनव इति धिनोतेः प्रीणनार्थस्य रूपम् । शेआदेशः। विभिन्नरूपयोः Sk. ऋतस्याग्नेः प्रीणयित्र्य आहुतयः। १२. रात्र्यां श्यामलवर्णमन्धकारम् Sy. वावशाना अत्यथं कामयमानाः। १३. आरोचनं श्वेतवर्ण तेजः Sy. स्मदूधनीः। यद्रसस्थानमाहुतीनां | १४. सम्यक् स्थापितवन्तः Sy. तदूधरुच्यते। पृथिवीत इत्यर्थः। तथा त्वां यष्टारः समिन्धते यथा तव शिष्टपदयोजना तु सदृशी Sk.
कृष्णारुणौ वर्णावपि भिन्नौ भवत इत्यर्थः। ३. समपे दीरा० M. ४. त्वे इति अथवैवमन्यथोत्तरस्यार्धर्चस्यार्थयोजना ।
द्वितीयकवचनस्य शेआदेशः । त्वाम् Sk. नक्ता च चक्रुरुषसा विरूपे इति ५. शोभनामनुग्रहात्मिका बुद्धिम् Sy. द्वितीयान्तान्येतानि न च सप्तम्यन्तानि । ___ धनानि Sk. ६. दीस्ते M. दिवि श्रवो दधिरे यज्ञियासो नक्तोषसौ ७. हविर्लक्षणमन्नम् Sy; Sk.
विभिन्नरूपे कुर्वन्तीत्यर्थः। नक्तोषसोरेव ८. अस्थापयन् Sy.
कृष्णं च वर्णमरुणं च सन्धुः। कथं पुनस्थापयन्ति । देवेभ्यो हवींषि ददतीत्यर्थः।। र्यष्टार एतत् कुर्वन्ति ? उच्यते ? यागअथवा दिवीति सप्तमीनिर्देशाद् व्यवस्थि- कारित्वाद्यागस्य च धर्मत्वात् कृत्स्नस्य तायेति वाक्यशेषः। दिवि व्यवस्थिताय | जगतो धर्ममूलत्वात् Sk. १५. V. तुभ्यं श्रवो दधिरे ददति Sk.
Madhava ignores यज्ञियासः or ६. A few words are missing | it may be in the missing part.
For Private and Personal Use Only