SearchBrowseAboutContactDonate
Page Preview
Page 422
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra १.५.२०.१. ] www.kobatirth.org १४ निदधानाः । ३६७ वि पृतो॑ अग्ने म॒घवा॑नो अश्युवि॑ सू॒रयो॒ दद॑तो॒ विश्व॒मायु॑ः । स॒नेम॒ वाज॑ सम॒थेष्व॒र्यो भा॒गं दे॒वेषु श्रव॑से॒ दधा॑नाः || ५ ॥ १ २ 8 ७ ८ विपृक्षो अग्ने । व्ययुः । अग्ने ! अन्नं धनवन्तः । व्यश्युः । प्राज्ञाः । ददतः । विश्वम् । Acharya Shri Kailassagarsuri Gyanmandir १० ११ १२ अन्नं दरिद्रेभ्यो वयं च। लभेर्महि । अन्नम् । सङ्ग्रामेषु शत्रोः । भागम्। देवेषु। अन्नार्थम्। [ I. 73.6. ऋ॒तस्य॒ हि धे॒नवो॑ वावशा॒नाः स्मवृ॑नीः पी॒पय॑न्त॒ द्युभ॑क्ताः । प॒रा॒वत॑ः सुम॒तिं भिक्ष॑माणा॒ वि सिन्ध॑वः स॒मयो॑ समु॒रद्र॑म् ||६॥ १० ૧. २० ऋतस्य हि। अग्नेः। हि। धेनवः । कामयमानाः । प्रशस्तोध्न्यः । अवृद्धवयस्का २१ १. वृक्षो D. वृक्षे P. २. वृक्षोऽग्ने M. ३. व्यत्युः M. त्वयानुगृहीताः सर्वाण्यन्नानि लभन्ताम् Sy. विविधं प्राप्नुयुः । त्वत्प्रसादेन लभेरन्नित्यर्थः Sk. २२ ३३ २४ आसन्। सम्भक्तस्वर्गास्तदेवाह । दूरात् । सुमतिमग्निमवेक्षितम् । भिक्षमाणाः । विसस्रुः ४. ०ग्नेन् P. D. ५. हविर्लक्षणेन धनेन युक्ता यजमाना: Sy. प्रभूतहविष्करणयोग्या इत्यर्थः Sk. ६. व्यश्वः M. ७. स्तोतारश्च Sk. ८. हवींषि . • प्रयच्छन्तो वर्तन्ते । ... सर्व जीवितं . व्याप्नुवन्तु Sy. तुभ्यं हवींषि । ये च धनवन्तः प्रभू - तानि हवींषि कुर्वन्ति ये च दारिद्रयात् प्रायेण स्तुवन्त्येव न प्रभूतानि हवींषि कर्तुं शक्नुवन्ति त उभये अपि तुभ्यं हविर्ददतोऽन्नानि प्राप्नुयुरित्यर्थः Sk. ६. त्वदनुग्रहात् सम्भजेमहि Sy. १०. सर्वमायुश्च वर्षशतलक्षणम् Sk. ११. हविर्भागम् Sy. हविर्लक्षणम् Sk. १२. त्वत्प्रमुखेष्विन्द्रादिषु Sy. सम्प्रदानस्येमधिकरणत्वेन विवक्षा !... देवेभ्यः Sk. १३. यशसे Sy. १४. वयं च etc. up to the end missing M स्थापयन्तो भूयास्मेति शेषः Sy. देवान्यजन्त इत्यर्थः Sk. ददतः । १५. देवयजनवेशं प्राप्तमग्निमेव Sy. १६. ऋतस्य हि । अग्नेः । हि missing M. हिशब्दः पदपूरण: Sk. १७. अग्निहोत्रादिहविषां दोग्ध्यः Sy. १८. अग्निं पुनः पुनः कामयमानाः Sy. पुनः पुनर्वाश्यमानाः Sk. १६. स्मच्छन्दो नित्यशब्दसमानार्थः । नित्यमूधसा युक्ताः । सर्वदा पयसः प्रदात्र्य इत्यर्थः Sy. स्मच्छब्दः प्रशस्तवचनः । अमृतपचनत्वात् प्रशस्तमूधो यासां ताः स्मदूधन्यः Sk. २०. धन्योवृद्धवयर्ताः प्रस्तोभ्योवृद्धवयर्ताः P. • तोग्न्योवृ● M. क्षीरादिलक्षणं गव्यमपाययन् Sy. पीपयन्त अमृतेनाप्याययन्त्यग्निम् Sk. २१. दिवा प्रकाशेन, सम्भक्ताः संश्लिष्टास्तेजस्विन्य इत्यर्थः Sy. दिवं या भजन्ते ता द्युभक्ताः । द्युनिवासिन्य इत्यर्थः Sk. २२. शोभनामनुग्रहात्मिकां बुद्धिम् Sy. कल्याणचित्तमग्निम् Sk. For Private and Personal Use Only २३. ०णं P. अन्वेषमाणा इत्यर्थः Sk. २४. क्षितम् भिक्षमाणाः वि missing M. विसुस्रुः P. विशेषेण गच्छन्ति प्रवहन्ति । अग्नये दातव्यानां हविषां निष्पत्तये प्रवहन्तीत्यर्थः Sy. विविध - मभिगच्छन्त्यग्निम् Sk.
SR No.020610
Book TitleRugartha Dipika
Original Sutra AuthorN/A
AuthorLakshman Sarup
PublisherMotilal Banarsidass
Publication Year1939
Total Pages862
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy