________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३६६
I.73.4. ]
[ १.५.१६.४. दुर्गगृहस्थिताः। वीराः। इव अप्रधृष्या भवन्ति। अवद्यरहिता रूपिणी। पत्या सेविता ।
स्त्रीवेति।
तं त्या नरो दम आ नित्यमिद्धमग्ने सचन्त क्षितिषु ध्रुवासु ।
अधिं द्युम्नं नि दधुर्भूयस्मिन्भवा विश्वायुर्धरुणो रयीणाम् ॥४॥ तं त्वा नरः। तम् । त्वाम् । नरः । गृहै। नित्यम् । समिद्धम् । अग्ने ! सेवन्ते । अग्निनिधानयोग्यासु । दृढासु भूमिषु तथा । अस्मिन् । अधिनिदधुश्च । अन्नम् । बहु स त्वम् । भव । सर्वान्नः ।
१२
१३ १४
धनानाम् । धारकः।
१. दुर्ग्रह० D.
M. यज्ञस्य नेतारो यजमानाः Sy. पितृगृहे वर्तमानाः पुत्रा इव वर्तन्ते। ६. स्वकीये यज्ञगृहे Sy. पिता पुत्रानिवाग्निः स्वस्य परिचार- यज्ञगृहे Sk. कान् रक्षतीति भावः Sy. शर्म सनाम- | १०. अनवरतं समिद्भिः प्रज्वलितं कृत्वा Sy. यज्ञ (जय) सुखम्। तदर्थ सीदन्तीति | ११. स्तुतिभिर्हविभिश्च Sk. शर्मसदः। उपमानश्रुतेश्च साकाङ्क्ष- १२. ०ग्यसु P. योग्यासु missing M. त्वादत्र योग्योपमेयकर्माध्याहारः। यथा | १३. ०ढंसु P. च पुरःसदः शर्मसदो न वीराः शत्रूणाम- निश्चलासु चलनरहितासु भूमिषु। भिभवितारस्तद्वदभिभवितेत्यर्थः Sk.
निरुपद्रवेषु ग्रामेष्वित्यर्थः Sy. २. D. adds इव before वीराः । १४. भूरिमिषु P. ३. प्र० P.
क्षितिरिति पृथिवीनाम। इह च... ४. रूपाणि P. अनिन्दिता ... योषिदिव | तदवयवेषु प्रयुक्तम्। पृथिव्यवयवेषु Sy.
वेद्याख्येषु ध्रुवेषु Sk. ५. सतेव P. D. M. स्वपतिना सेविता | १५. अस्मिन् त्वय्यग्नौ Sk. स्वीकृता Sy.
| १६. स्थापितवन्तः Sy. ६. सा यथा पातिव्रत्येन शुद्धा सती सर्व उपरि निदधति । जुह्वतीत्यर्थः Sk.
कर्मयोग्या भवत्येवमग्निरपि Sy. | १७. हविर्लक्षणमन्नम् Sy; Sk. अत्रापि पूर्ववदुपमेयकर्माध्याहारः। १८. चरुपुरोडाशाविरूपेण बहुविधम् Sy. यथानवद्या रूपवती पतिजुष्टा भर्तृ- | १६. सर्वास्मः P. D. M. सेविता नारी शोभते नित्यप्रीतियुक्ता सर्वान्नसम्बद्धः सर्वेषामन्नानां दाता। वा तद्वच्छोभते नित्यप्रीतियुक्तो हविर्भोक्तेत्यर्थः Sk. वेत्यर्थः Sk.
२०. नाना० M. ७. त्वा P.
२१. धू धारणेऽन्यत्र। इह तु सामर्थ्याद् पूर्वोक्तगुणविशिष्टम् Sy.
दानवचनः। दाता Sk. ८. तम्। त्वाम्। नरः is omitted by | २२. V. Madhava ignores आ
For Private and Personal Use Only