________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३६५
१.५.१९.३. ]
[ I.73.3. उपद्रवाणि । बहुभिः प्रशस्तः। रूपम्। इव। सत्यं तद्धि चक्षुर्ग्राह्यं श्रद्धेयं सत्यं भवति । शरीरमिव । भरणीयः। भवति । सुखकर हि।
देवो न यः पृथिवीं विश्वाया उपक्षेति हितमित्रो न राजा ।
पुरःसदः शर्मसदो न वीरा अनव॒द्या पतिजुष्टेव नारी ॥३॥
देवो न यः। देवः। इव। सविता । पृथिवीम् । विश्वस्य धर्ता। उपेत्य वसति । अनुकूलः। इव। राजा स यदा सर्वां पृथिवीमधितिष्ठति यस्य चाग्नेः । पुरः सीदन्तः।
१. वय॑न्ते हिंस्यन्तेऽस्मिन्निति वृजनं दीप्तत्वाच्च सवितवाभिप्रेतः Sk.
सङ्गामः।... विभक्तिव्यत्ययः। सर्वेभ्यः ७. यथा सूर्यो वृष्ट्यादिप्रदानेन सर्व जगद् सङ्गामेभ्यः। पुरुभिर्यजमानः स्तुतो- धत्ते, एवमग्निरपि यज्ञादिसाधनेन ऽग्निः Sy. वृजनमिति बलनामान्यत्र। कृत्स्नस्य जगतो धारयिता Sy. इह तु वर्जनीयत्वाद् वृजनं पापमुच्यते। सर्वाहुतिलक्षणमाज्यादिपेयं यस्य स सर्वाणि पापानि Sk.
विश्वधायाः। सर्वासामाहुतीनां २. यथा पृथिव्यादेः स्वरूपमागमापायिषु पातेत्यर्थः Sk. विशेषेषु सत्स्वपि स्वयमैकरूप्येण नित्यं ८. पत्तोवोत्य M. सर्वेषां प्रियः सन् भवति तद्वदग्निरप्युच्चावचेषु सर्वेषु
यज्ञगृहादौ निवसति Sy. कर्मसु स्वयमेक एव व्याप्य वर्तते Sy. ६. यथा देवः सविता पृथिवीं रश्मिभिआत्ममतिरमतिरुच्यते। तद्वत् सत्यः । ___ याप्य निवसति तद्वद् व्याप्य निवअथवा अम गत्यादिष्वित्यस्यायं तिप्र- सतीत्यर्थः Sk. त्ययः कर्तरि। गमनशीलोऽमतिरा- १०. हितान्यनुकूलानि मित्राणि यस्य तादूदित्यः। तद्वत् सत्यः Sk.
शो राजा यथा सुखेन निवसति तद्वत् । ३. परमप्रेमास्पदतया निरतिशयानन्द
यथा सर्वजनमित्रो राजा एवमग्निस्वरूप आत्मा यथा सर्वान् सुखयति .. रपि सर्वजनमित्र इत्यर्थः। नाग्नि ...तद्वदग्निरपि स्वर्गादिफलहेतुतया
कश्चन द्विष्ट Sy. सुखयति Sy.
हितमित्रो न राजा। पूर्वस्यवेयं द्वितीयश्चात्मेव शेवः सुखः सर्वस्य Sk.
योपमा। हितानि मित्राणि यस्य भवन्ति ४. सर्वैर्यजमानर्धारणीयः... परित्यागे हि | स हितमित्रः। यथा च हितैमित्ररुपेतो
वीरहत्यालक्षणो दोषो भवति Sy. राजा पृथिवीं सम्यक् पालयन्नुपभुधारयिता च Sk.
जानश्च निवसति तद्वत्सम्यक पाल५. ०करा P.
यन्नुपभुजानश्च निवसतीत्यर्थः Sk. As an epithet of सविता, the | ११. यथा M.
reading should be सुखकरः । १२. पुरस्तात् सीदन्त उपविशन्तः पुरुषाः Sy. ६. द्योतमानः सूर्य इव Sy.
पुरस्सीदन्तीति पुरस्सदः। सेनाया देव इति पूर्वस्यामृचि सम्बन्धदर्शनाद् । अग्रतो व्यवस्थातारः Sk.
For Private and Personal Use Only