________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
I.73.2. ]
[ १.५.१६.२.
उद्युक्ता देवास्ततो ज्वलित्वोपशान्तस्य । अग्ने ! तव । न्यग्भूता लेलायमानाः । ज्वालाः। जानन्ति निरूपणीयं सूक्तं प्राज्ञैः।
I.73.
१५
रयिर्न यः पितृवित्तो वयोधाः सुप्रीतिश्चिकितुषो न शासुः । स्योनशीरतिथिन प्रीणानो होते सद्म विधुतो वि तारीत् ॥१॥
रयिर्न यः। धनम् । इव। यः। पितृतो लब्धम् । अन्नस्य दाता । सुप्रणयश्च भवति । विदुषः । इव । शासनं सः । सुखेषु शाययति । अतिथिः । इव । तृप्यन् । होतेव। यजमानस्य । यज्ञगृहम् । वितरति हविर्वहनेन।
देवो न यः सविता सत्यमन्मा क्रत्वा निपाति वृजनानि विश्वा । पुरुप्रशस्तो अमतिर्न सत्य आत्मेव शेवो दिधिषाय्यो भूत् ॥२॥ देवो न यः। देवः। इव। सविता। सत्यमनाः। कर्मणा। निरक्षति। विश्वानि ।
१८
१. सिद्धबहुवोधु. M. ०क्ताः P.
अन्नप्रवो भवतीत्यर्थः Sy. यथा पिश्यं __यष्टुभिर्विसृष्टाः सत्यः Sk.
धनं क्रमेण नियमेन प्रभूतस्यानस्य दायक २. न्यभू० P. न्य अता M.
तद्वनियमेन प्रभूतदायक इत्यर्थः Sk. नीचीरधोमुखाः। सृष्टा ह्याहुतयः ९. सुखेन प्रणेतव्यः Sy. प्रणीतिः कार्येषूपक्षरन्त्योऽधोमुखाः क्षरन्ति Sk.
देशः सा शोभना यस्य स सुप्रणीतिः Sk. ३. लोमायमानाः P. D.
१०. धर्मशास्त्राभिज्ञस्य।...यथा विद्वच्छासनं अरुषीः... त्वां प्रति गमनशीलाः।
सर्वेष्वनुष्ठेयेषु तत्तत्संशयनिर्णयाय नीयते नित्यमेव यास्त्वयि हूयन्त इत्यर्थः Sk..
तद्वदग्निरपि सर्वेषु यज्ञेषु प्रणीयते Sy. ४. जनन्ति P. प्रशब्दः प्रारम्भे। तत एव | ११. सुखप्रदे गार्हपत्यायतनादौ शयानः Sy.
प्रभति ज्ञानिनोऽपि त्वां ज्ञातुं प्रारब्धवन्त सुखस्य स्थापयिता । सुखकर इत्यर्थः Sk. इत्यर्थः Sk. ५. नि is omitted |
| १२. अहिः P. सुखासने उपवेशितोऽर्घपाद्या. by P. and M. रूपाणीयं P.
दिभिः सत्कृतोऽतिथिरिव Sy. ६. Ms. D. puts the figure ॥७२॥ | १३. हविभिस्तर्पणीयः Sy.
here to indicate the end of | १४. होमकर्ताऽध्वर्युस्तत्तत्कर्मकरणेन फलthe seventysecond hymn. यजमानस्य गृहं यथा वर्धयति तद्वत् Sy. No such number is given १५. यज्ञसाधनद्वारेण ... परिचरतः Sk. in P. and M. V. Madhava | १६. वर्धयति Sk.
ignores अध। प्र७. रयिं नियः M. १७. द्योतमानः Sy. १८. सर्वस्य प्रेरकः ८. यथा पैतृकं धनं विश्रम्भेण व्यवह्रिय- सूर्यः Sy. १६. ०मननः M.
माणं सद् अन्नप्रदं भवति तद्वदग्निरपि सत्यज्ञानो यथार्थदर्शी Sy. सत्यज्ञानः सर्वेषु यज्ञेषु विश्रम्भेण व्यवहृतः सन् | Sk. २०. यागादिना प्रज्ञया वा Sk.
For Private and Personal Use Only