________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१.५. १८.५. ]
[ I. 72.10.
सिद्ध्यर्थम्। मार्गम्। अत्यन्तम्। महद्भिस्तैरियम् । पृथिवी ध्रियमाणा । वितिष्ठते । माता ।
I
の
८
१०
पुत्रैर्मनुष्यैः । अदीना । गमनशीलस्याग्नेः । पानाय तं सोमं पाययितुमिति ।
1
अधि॒ श्रियं॒ नि द॑ध॒श्चारु॑मस्मिन्दि॒वो यद॒ची अ॒मृता॒ अकृ॑ण्वन् । अध॑ क्षरन्ति॒ सिन्ध॑वो॒ न सृ॒ष्टाः प्र नीर्चीरने॒ अरु॑षीरजानन् ॥१०॥
१३
१६
१७
अधि श्रियम्। अधिनिदधुः प्रज्वलनेन । शोभाम् । कल्याणीम् । अग्नौ । दिवः । यदा ।
१. उपायम् Sy.
गायतिरचेतिकर्मा । गानं गातुः स्तुतिः । ताम् । येऽङ्गिरसोऽग्निमास्तुवन्तो बहूनि धनानि शोभनानि चापत्यानि लब्धवन्त इत्यर्थः Sk.
२. स्वकीयेन महत्त्वेन Sy.
१८
१६
१८
२०
२१
२३
चक्षुषी हविजिघृक्षया । देवाः । अकृण्वन् । प्रज्वलितेन पृथिव्याम् । क्षरन्ति । सिन्धवः । इव ।
तेषां महा माहात्म्येन । तत्प्रसादेनेत्यर्थः Sk.
३६३
३. अनुष्ठानेन महानुभावैः Sy. जननादिभिरुपकारैर्मनुष्याणाम् Sk.
सस्य
Acharya Shri Kailassagarsuri Gyanmandir
४. सर्वस्य जगतो धारणाय Sy.
1
५. विविधं स्थिता । अङ्गिरसां प्रसादेन पृथिवी मनुष्याणां महद्भिः सस्यजननादिभिरुपकारैरुपक रोतीत्यर्थः । अङ्गिरसो हीन्द्रसखत्वाद् वृष्टेः कर्तारः । तदायत्ताश्च सस्यजननादयः Sk.
६. जनयित्री Sy. देवमाता चादितिः Sk. ७. सर्वैर्देवैः सह । देवा अपि हि यन्मनुष्या
णामुपकुर्वन्ति तदङ्गिरसामेव प्रसादेन । देवोपकारस्य धर्मायत्तत्वाद् धर्मस्य च वृष्ट्यायत्तत्वाद् वृष्टेश्चाङ्गिरसः कर्तृत्वात् Sk. ८. इदानीना P. ६. ०ग्ने M. देवान् प्रति गन्तुर्ज्ञातुर्वा Sk. १०. आज्यपयआद्याहुतिपानाय । ... यागाभावे च नाग्निराहुतीः पिबेत् । अत एवमुच्यते धायसे वेरिति Sk.
११. स्थापितवन्तः Sy.
१२. ०लने P.
१३. परिस्तरणपरिषेचनादिरूपां यज्ञसम्पदम् Sy. दीप्तिलक्षणाम् Sk. १४. चारुं शोभनम् Sk. १५. त्वय्यग्नौ Sk. १६. तदानीं ... द्युलोकात् ... अमरणधर्माणो देवा यागसमयो जात इत्यवगम्यागच्छन्तीति शेषः Sy. १७. यथा M. यद P. १८. यज्ञस्याऽऽज्यभागलक्षणे Sy.
द्वित्वसामान्यात् सूर्याचन्द्रमसावत्राक्षी उच्येते । अक्षिस्थानीयौ सूर्याचन्द्रमसौ Sk. १६. अकुर्वन् P. अहोरात्रविभागार्थं यवैव सूर्याचन्द्रमसौ देवाबुदपीपदन् तदैव त्वामग्निं दीप्तिमन्तमकार्षुरित्यर्थः Sk.
२०. ० लिग्नौ D. आज्यभागानन्तरम्
अग्नेरुत्पन्नाः... शीघ्रं गच्छन्त्यो नद्य इव... नितरां सर्वासु दिक्षु गच्छन्तीः
• आरोचमानाः, यद्वा निर्मलरूपाः, हे अग्ने ! एवम्भूतास्त्वदीया ज्वालाः क्षरन्ति सञ्चलन्ति । सर्वासु दिक्षु गच्छन्तीत्यर्थः । आगता देवाश्च प्राजानन् अस्माकं होमायेदृश्यो ज्वाला उत्पन्ना इति हृष्टाः सन्तः प्रकर्षेण जानन्ति Sy. २१. रक्षन्ति M. काः ? सामर्थ्यावाहुतयः Sk. २२. नद्यः Sk.
For Private and Personal Use Only