________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
I.72.9. ]
३६२
[ १.५.१६.४. महतीः। गोधनस्य । दुरोङ्गिरसः। व्यजानन् पणिभिरपहृतानां गवामानयनाय सप्त मार्गानजानन् तथा। लब्धवती । सरमा नाम देवशुनी । दृढम् । महान्तम्। गोसङ्घम् । येन सङ्घन मानुषी। विट्। उपभुङ्क्तेऽग्नेः कर्मणा तथाकुर्वन्निति।"
आ ये विश्वा स्वपत्यानि तस्थुः कृण्वानासो अमृतत्वाय गातुम् । मह्ना महद्भिः पृथिवी वि तस्थे माता पुत्ररदितिर्धायसे वेः ॥६॥ आ ये विश्वा । आतस्थुः । ये। विश्वानि स्वपतननिमित्तानि कर्माणि । कुर्वन्तः । अमृतत्व
८ १३
१. मतीः P. महत्यः।...हे अग्ने ! ईदृग्विधा |
ऊर्वशब्दः समूहवचनः। समूहम्। बहु नद्यस्त्वया स्थापिताः। अग्नौ होमे विस्तीर्ण वेत्यर्थः Sk. सति हि तेन तृप्तः सूर्यो वृष्टिं करोति। ११. ०संखं M. अङ्गिरोभ्यः सकाशात् ... ... अतो वृष्टिद्वाराग्निरेव नदीः करो- गवि भवम् Sy. तीत्युच्यते Sy.
१२. हेतुना Sk. २. वलनाम्नासुरेणापहृतस्य गोरूपस्य धनस्य १३. संखेन M. गव्येन Sy. ___Sy. धनस्य Sk.
१४. मनोः सम्बन्धिनी Sy. ३. दूरो० P. दूतो० M.
१५. प्रजा। ...तदगव्यमपि परम्परयाऽग्निद्वाराणि गमनमार्गान् Sy.
रेव करोति Sy. द्वाराणि। यैर्धनं लभ्यते तानि Sk.. मनुष्यजातिः। देवगवीनां हि प्रसादेन ४. ०य० D. M. य्या P. त्वत्साध्येन मनुष्यजातिः सुखमनुभुङ्क्ते। मनुष्यग
यागेन प्रीत इन्द्रो गवामन्वेषणाय सरमां वीनां देवगवीप्रभवत्वात् कामदुघत्वावा नाम देवशुनी प्रेषितवान् । सा च सरमा देवगवीनां सर्वसुखानां तत्प्रभवत्वात्Sk. गवां स्थानमवगत्येन्द्रस्य न्यवेदयत्। १६. विद्युप० M. ०ळव० P. इन्द्रश्च तानङ्गिरसो गाः प्रापयत्। १७. V. Madhava ignores ऋतज्ञाः। अत एतत्सर्वं त्वमेव कृतवान् Sy. | नु। कम् अग्निप्रसादादेव विज्ञातवन्तः। प्राप्तवन्त | १८. कृतवन्त इत्यर्थः Sy. सम्प्राप्तवन्त इत्यर्थः। मरणोत्तरकालं दथुप्रभृतीन् इत्यर्थः Sk. सप्तलोकान् प्राप्तवन्तः। जीवन्तोऽपि १६. अङ्गिरसः Sk.
धनं लब्धवन्त इत्यर्थः Sk. २०. ये (स्वपतननिमित्त) विश्वानि P. ५. पा० M. ६. ना० P. | बहूनि धनानि Sk. ७. M. adds च after तथा २१. शोभनरपत्यः सहितानि Sk. ८. ०वति P. अत्रैकवाक्यताप्रसिद्धयर्थ यः २२. Omitted by P. चतुर्दशरात्रषट्
प्रेषितेत्यध्याहार्यः। यःप्रेषिता पणिभि- त्रिंशद्रात्रादित्यानामयनादीनि कर्माणि
रपहृतं विदद् ज्ञातवती लब्धवती वा Sk. Sy. २३. अम्यत० M. अमरणत्व६. बहुलमित्यर्थः Sy.
सिद्धये Sy. अविद्यमानं मृतत्वं यस्य १०. एवंविधं पयोलक्षणम् ... अन्नम् Sy. ' सोऽमृतत्वोऽग्निः। तदर्थम् Sk.
For Private and Personal Use Only