SearchBrowseAboutContactDonate
Page Preview
Page 416
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १.५.१८.३. ] [ I.72.8. त्वामेव । रक्षन्ते । सङ्गताः । स त्वं पशून् । स्थावराणि । जङ्गमम् । च । पाहीति। विद्वाँ अंग्ने वयुनानि क्षितीनां व्यानुषक्छुरुधौ जीवसे धाः । अन्तर्विद्वाँ अध्वनो देवयानानतन्द्रो दूतो अंभयो हविर्वाट् ॥७॥ विद्वाँ अग्ने । प्रज्ञानानि । मनुष्याणाम् । विधेहि तथा। शुचो रोधयित्रीरपश्च । जीवनाय। अनुषक्तं कुरु । देवयानान् मार्गान् । अन्तर्जानन् यत्र यत्र रक्षांसि चरन्ति तं तं देशं जानन् । अनलसः । दूतः। अभवः । हविषां वोढा। स्वाध्यो दिव आ स॒प्त यह्वी रायो दुरो व्य॒तज्ञा अजानन् । विदद्गव्यं सरमा हळहमूर्व येना नु कं मानुषी भोजते विट् ॥८॥ स्वाध्यो दिवः। सुकर्माणः। दिवः सकाशादसुरपुरं प्रत्यागताः। सप्त। १. यजन्तीत्यर्थः Sy. तेभी रक्षन्ते अमृतं | १३. अनुषक्तं संततं यथा भवति तथा ... भवन्तम्। अग्निगुणरक्षणाच्चायं कुवित्यर्थः Sy. आनुषक् आनुपू]ण। तद्वत्यग्नावेव रक्षणव्यपदेशः। अकीर्त्य- यथायोग्यमित्यर्थः Sk. माना हि छन्दोभिरग्नेर्गुणा विस्मरणात् । १४. विधाः हविर्नयनद्वारेण विविधं देहि Sk. प्रलयं गच्छेयुः। तान् छन्दोभी १५. देवा यैर्मागर्यान्ति गच्छन्ति ताजान रक्षन्तोऽग्निमेव रक्षन्तीत्युच्यते Sk.. नित्यर्थः Sy. यैर्देवाः प्रतिगम्यन्ते २. तैर्यजमानः समानप्रीतिस्त्वम् Sy. तानस्मान् Sk. १६. द्यावापृथिव्योर्मध्ये सम्प्रीयमाणाः । अङ्गिरस एव वा प्रकृत- जानन् Sy. अन्तरिति वेदिमध्यमभित्वात् सर्वे वा स्तोतारः Sk. प्रेतम्। . . . वेदिमध्यव्यवस्थितज्ञानेन ३. गवाश्वाविपशून् Sy. हेतुना। यस्माद्वेदिमध्य एव व्यवस्थितो४. व्रीह्यादिस्थावराणि Sy. ५. जागं P. ऽसीत्यर्थः Sk. १७. अलसः P. D. पशुव्यतिरिक्तमन्यद्यत्प्राणिजातमस्ति । पुनः पुनहविर्वहनेऽप्यनलसः Sy. ...तेषु हि रक्षितेषु त्वदीया यागाः कतुं उत्साहीत्यर्थः Sk. १८. देवताहानार्थ शक्यन्ते नान्यथा। अतस्त्वमेवमुच्यस सर्वयजमानानां दूतोऽभवोऽभूर्भवसि वा इत्यर्थः Sy. पशुध्यतिरिक्तमपि Sk. | Sk. १६. Omitted by M. ६. V. Madhava ignores इत्। च २०. V. Madhava ignores अग्ने ७. विद्व P. विढे D. विद्वान् M. २१. साध्वो M. २२. शोभनमाध्यानं येषां ८. सर्वाणि ज्ञातव्यानि ... जानंस्त्वम् Sy. ते स्वाध्याः कल्याणचित्ताः। के ते? त्वद्भक्तिरूपाणि Sk. अङ्गिरसः Sk. २३. धुशब्दोऽत्र तत्प्र६. यजमानलक्षणानां प्रजानाम् Sy. भृत्युपलक्षणार्थो द्रष्टव्यः।...धुप्रभृतीन् १०. क्षुद्रूपस्य शोकस्य Sy. ११. राध. P. सप्तलोकान् Sk. २४. ०वोस्स. P. १२. ०रा० P. ०पश्व M. अन्नानि Sy. २५. धुलोकादागत्य भूम्यां प्रवहन्तीति शेषः वृष्टिलक्षणा आपः Sk. Sy. २६. गङ्गाद्याः सप्त नद्यः Sy. For Private and Personal Use Only
SR No.020610
Book TitleRugartha Dipika
Original Sutra AuthorN/A
AuthorLakshman Sarup
PublisherMotilal Banarsidass
Publication Year1939
Total Pages862
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy