________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
I.72.6 ]
३६०
[ १.५.१८.१. मग्निम् । नमस्यन्ति तथा रिक्ता भवन्तोऽग्नये । स्वानि । शरीराणि विधेयोकुर्वन्ति । सखायः । सख्युरनुग्रहोन्मुखे । निमेषेऽग्नि हविर्भिः । रक्षमाणाः ।
त्रिः सप्त यद्गुह्यानि त्वे इत्पदाविदुन्निहिता यज्ञियासः। तेभी रक्षन्ते अमृतं सजोषाः पशूचे स्थातृञ्चरथं च पाहि ॥६॥
त्रिः सप्त यत् । त्रिः। सप्त । यत् । गुहायां निहितानि । त्वयि । पदानि निवासस्थानानि धनानि विदन् (?) निहितानि । देवास्त्वया पुनः प्रत्नानि धनानि । अलभन्त । तैलब्धैः। अमृतमग्नि
१. ०ग्निमस्यति P. ग्निहमस्यन्ति M. दीनां सप्तानामेकैकस्यास्त्रिधा भेदेन
०स्यति D. अपूजयन् Sy. पूजयन्ति तदन्येषां छन्दसामपरिसंख्यानात्। तदस्ति Sk. २. रक्ता M. अनशनादिरूपेण छन्दसामेकविंशतित्वम्। तच्चैतदुच्यते दीक्षादिनियमेन रिक्तीकुर्वन्तः। शोष- त्रिसप्तेति Sk. यन्तः Sy. शुद्धोऽप्ययमतिपूर्वार्थो | १२. यः M. यद् यानि Sk. द्रष्टव्यः। अन्यतोऽतिरिच्यमानाः। १३. गुह्यानि गृहनार्हाणि Sk.
प्रकृष्टीभवन्त इत्यर्थः Sk. १४. पद्यते गम्यते स्वर्ग एभिरिति व्युत्पत्या ३. ०क्षये D. ४. वेधेयी० P. पवशब्देनात्र यज्ञा उच्यन्ते। ते
यागानकुर्वन Sy. करोतिः शुद्धोऽपि चैकविंशतिसंख्याकाः। औपासनहोमसंपूर्वार्थे द्रष्टव्यः। विदश्वर्यादिभिः वश्वदेवादयः सप्त पाकयज्ञाः। अग्न्यासंस्कारः संस्कुर्वन्ति। विदयश्वर्यादीनि धेयदर्शपूर्णमासादयः सप्त हविर्यज्ञाः।
प्राप्नुवन्तीत्यर्थः Sk. ५. अग्नेः Sk. अग्निष्टोमात्यग्निष्टोमादयः सप्त सोम६. सख्यं ननु गृहो० P. मित्रस्य तव Sy. यज्ञाः Sy. ७. दर्शने निमित्तभूते सति Sy.
पदा पदेन। स्वेन ज्ञानेनेत्यर्थः Sk. दर्शने। सप्तमीनिर्देशाद् वर्तमाना इति | १५. वासः स्था० M. शेषः। अग्निनाऽनुग्राह्यदर्शनेन दृश्यमाना १६. The reading विदन् is faulty. इत्यर्थः Sk.
I suggest अविदन् Ed. त्वामाराध्य ८. त्वया परिरक्ष्यमाणाः ... देवाः Sy. ज्ञातवन्तः Sk. १७. तेषां सर्वेषां
तत्प्रसादादेव सर्वापद्भय आत्मानं त्वत्प्रधानत्वात् । न ह्यग्निमन्तरेण यागा रक्ष्यमाणाः। अथवा निमिषीति | अनुष्ठातुं शक्यन्ते Sy. देवः Sk. तृतीयार्थे सप्तमी। रक्ष्यमाणा इत्यपि | १८. यज्ञारे अर्थित्वसामर्थ्यवदुष्यादिभिव्यत्ययेन कर्मणि कर्तृप्रत्ययः। अग्नेरनु- रधिकारहेतुभिर्युक्ताः। ... एवंविधलग्राह्यदर्शनेन सर्वापद्भयो रक्ष्यमाणा क्षणोपेता यजमानास्तानि पदानि...
इत्यर्थः Sk. . त्रित्स. D. अलभन्त Sy. १०. त्रिः सप्त यत् is omitted by M. यज्ञसम्पादिनोऽङ्गिरसः Sk. ११. एकविंशतिसंख्याकानि। . . . रहस्यानि | १६. प्रश्नानि M.
वेदकसमधिगम्यानि Sy. ... गायत्र्या- | २०. अम्यत० M. अमरणधर्माणम् Sy.
For Private and Personal Use Only