________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३५९
१.५.१७.५. ]
[ I.72.5. जननाः। तनुश्च बढीर्यज्ञभागार्थम् । प्रेरयन्।
आ रोदसी बृहती वेविदानाः प्र रुद्रियो जनिरे यज्ञियासः । विदन्मों नेमधिता चिकित्वान॒ग्निं पदे परमे तस्थिवांसम् ॥४॥
आ रोवसी। प्राजभ्रिरे। द्यावापृथिवी। महती। विन्दमानाः । यज्ञार्हाः। देवा अस्मा अग्नये स्तोत्राणि तथा। उत्तमे। स्थाने। तस्थिवांसम् । अग्नि सङ्गामार्थम् । प्राज्ञः। मनुष्यः ।
आश्रयति।
संजानाना उप सीदन्नभिजु पत्नीवन्तो नमस्य नमस्यन् । रिरिक्वांसस्तन्वः कृण्वत स्वाः सखा सख्युनिमिष रक्षमाणाः ॥५॥ संजानानाः। ऐकमत्यं गताः । उपासीदन् । अभिगतजानुकम् । पत्नीसहिताः। नमस्कार्य
१. तथा रिक्ता भवन्तो भननजननाः P. देवा आगत्याग्निसकाशाद् बलेन २. नन्वश्च D. ३. प्रेर० D.
तद्धनमगृह्णन्। तदानीं सोऽग्निस्वर्ग प्रापितवन्तः Sy.
ररोदीत् । तस्माद् रुद्र इत्याख्यायते ... यच्छब्दात्तच्छब्दोऽध्याहार्यः। ते सर्वे तस्य रुद्रस्याहा॑णि स्तोत्राणि Sy. असूदयन्तः। सूदयतिः संस्कारार्थः। रुद्रिया। रुद्र इति स्तोतृनाम। तस्य विदचैश्वर्यादिभिः संस्कारैः संस्कु- स्वभूता तस्मिन् वा भवा रुद्रिया वन्ति।... अव्यङ्गशरीरा विदयश्वर्या- स्तुतिः। सहयोगलक्षणतृतीयान्तं चेदं दीनि प्राप्नुवन्तीत्यर्थः Sk.
द्रष्टव्यम् । स्तुत्या सह हवींषि Sk. ४. ०दिरे P. प्रजहिरे, चरित्यर्थः Sy. . ६. अश्वत्थादौ Sy. वेदचाख्ये परमात्मनि प्रहरन्यग्नि प्रति प्रापयन्ति Sk.
वा Sk. १०. ग्रामों P. ५. मती P.
११. ०ज्ञा M. १२. तत्त्ववेदी मनुष्यः Sk. ६. अत्यर्थ ज्ञापयन्तः। कुत्राग्निवर्तत इति १३. अलभत Sy. तत्त्वतो वेति Sk.
परस्परं वदन्तो बघावापृथिव्योर्मध्ये १४. V. Madhava ignores नेमवर्तमाना इत्यर्थः। यद्वा महत्योदर्घा- धिता १५. सज्ञाना० P. सम्यग्जानन्तो वापृथिव्योर्मध्ये ... अग्निमुपलभमानाः देवाः Sy. सम्यक् जानन्तः Sk. Sy. जानन्तः। प्रदर्शनार्थ चैतद् | १६. प्राप्नुवन्ति Sy. उपसीदन्ति Sk. रोदसीग्रहणं तत्स्थाशेषज्ञेयोपलक्षणार्थ १७. ०मतजा० P. आभिमुख्येनावस्थित
वा। अशेषं ज्ञेयं जानन्त इत्यर्थः Sk. जानुयुक्तं त्वाम् Sy. ७. यज्ञसम्पादिनो मनुष्याः। ज्ञाताशेषज्ञेया क्रियाविशेषणमेतत्। अभिगते जानुनी
यष्टारोऽग्नि स्तुवन्ति यजन्ति चेत्यर्थःSk. यस्मिन् उपसदने अभिजु। भूमौ ८. रुद्रोऽग्निः। देवानामसुरैः सह युद्धसमये जानुनी निपात्योपसीदन्तीत्यर्थः Sk.
तैर्देवैः स्थापितं धनमपहृत्य गतवन्तमग्नि । १८. ० तां M.
For Private and Personal Use Only