SearchBrowseAboutContactDonate
Page Preview
Page 413
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३५८ I.72.3.] [ १.५.१७.३. अमूढा अपि। न। अबिन्दन् । श्रमवन्तः अग्नेः । स्थानमन्वेषमाणाः। कर्मणो धातारः। तस्थुः। पदे। परमे। चारुणि । यत्राग्निनिलीनस्तत्र तस्थुनिलीनं दृष्ट्वेति। ति॒स्रो यद॑ग्ने शरदस्त्वामिच्छुचि घृतेन शुचयः सपर्यान् । नामानि चिद्दधिरे यज्ञियान्यस्दयन्त तन्वरः सुजाताः ॥३॥ तिम्रो यदग्ने । तिस्रः। यदा। अग्ने! शरदः। त्वाम् । एव । शुचिम्। घृतेन । शुचयः। पर्यचरन् अथ ते । नामानि । चित् । दधिरे। यज्ञार्हाणीन्द्रो विष्णुवरुणो मित्रोऽयमति तथा। शोभन १५ १. अमूढा मरुतश्च Sy. इति पदज्ञत्वस्यहोपादानात् ... विश्वे २. नालभन्त Sy. अमृता अमूरा इत्यादिभिरङ्गिरस उच्यन्ते नशब्दोऽयमुपमा यो व्यवहितेनापि | न देवाः Sk. वत्समित्येतेन सम्बन्धयितव्यः । वत्समिव | ६. The passage beginning with सर्वतो भवन्तम्। हविर्वहनभयेनेतश्चे- कर्मणो and ending with दृष्ट्वेति तश्च वत्समिव नश्यन्तमित्यर्थः Sk. _is omitted by M. ३. अलभमानाश्च ते... हव्यवाहनस्याभा-१०. यदिति प्रथमाबहुवचनान्तं द्रष्टव्यम् । वेन हविषामभावात्तज्जन्येन श्रमेण | ये Sk. क्लेशनकोभूताः Sy. ११. यदा (मनुष्य आश्रयति स) ग्ने P. अन्वेषणादुपजातश्रमाः सन्त इत्यर्थः Sk. | १२. वर्षाणि Sk. संवत्सरान् Sy. ४. न्वेषन् M. १३. दीप्यमानम् Sy. पादैर्गच्छन्तः Sy. दीप्तम् Sk. पदव्यः। पदशब्देनात्र कृत्स्नस्य जगत | १४. शोधयितारो दीप्ता वा मरुतः।... आश्रयत्वात् कारणात्मोच्यते। वेतिरपि ___ तदानीं त्वमाविरभूः Sy. पश्यतिकर्मा। ...कारणात्मनो ज्ञातार शुद्धात्मानः Sk. इत्यर्थः Sk. १५. The passage beginning with ५. धियामग्नः शयनासनस्थानादिलक्षणानां farant gant and ending with कर्मणां धारयितारः Sy. पर्यचरन् is omitted by M. स्वस्य कर्मणो धारयितारः। कर्मणामत्य- परिचरन्ति । यजन्त इत्यर्थः Sk. क्तार इत्यर्थः Sk. १६. दिधिरे P. ६. बहुविधेन प्रयासेनाग्नि ददशरित्यर्थः Sy. दारिद्रयादयष्टुमशक्नुवन्तो भक्त्या ७. यत्र ह्यग्निनिलीनो वर्तते तत्रेत्यर्थः Sy. | नामान्येव केवलानि तव कीर्तयन्ती८. शोभने Sy. त्यर्थः Sk. क्रियाविशेषणं वा चारुशब्दः। चार तस्थु- | १७. यज्ञियार्हा. P. यज्ञसम्पादीनि Sk. रिति । कस्य पदम् ? उच्यते। अग्नः। | १८. नामानि धारयित्वा च... पूर्व रूपं यस्माद्यतो नष्टस्याग्नेः पदानि दृश्यन्ते परित्यज्य शोभनममृतत्वं प्राप्ताः ततस्ततोऽन्वेषतेत्यर्थः। अथवा पदव्य । सन्तः Sy. सम्पूर्णाः Sk. For Private and Personal Use Only
SR No.020610
Book TitleRugartha Dipika
Original Sutra AuthorN/A
AuthorLakshman Sarup
PublisherMotilal Banarsidass
Publication Year1939
Total Pages862
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy