________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१.५.१७.२. ]
३५७
__ [ I.72.2. I.72. नि काव्या वेधसः शश्वतस्कर्हस्ते दानो नयाँ पुरूणि ।
अग्नि वद्रयपती रयीणां सत्रा चक्राणो अमृतानि विश्वा ॥१॥ नि काव्या। अभिमुखानि । करोति । स्तोतुः। ... स्तोत्राणि । हस्ते । प्रयच्छन् गृहीतानि । बहूनि । धनानि । अग्निः । अभवत् । रयिपतिः । सत्यमेव कुर्वाणः । अन्नानि । सर्वाणि। पृथूनि नाकुर्वन्निति (?)
अस्मे वत्सं परि पन्त न विन्दनिच्छन्तो विश्वै अमृता अमराः। श्रमयुवः पदव्यो धियंधास्तस्थुः पदे परमे चावग्नेः ॥२॥ अस्मे वत्सम्। अस्माकम् । वत्समग्निम् । परितः। सन्तम् । इच्छन्तः। विश्वे। देवाः ।
१. नियमेन Sk.
वचन इह द्रष्टव्यः। स्वामी Sk. ०खानाक० P. D.
८. सत्रेति सत्यनाम सदाशब्दपर्यायो वा।... २. बाह्वोः P. बाह्वो D. बह्वोः M. बहोः | यस्मात् सत्यानि सदा वा करोती
Ed. शश्वतः। बहुनामैतत्। बहोर्य- त्यर्थः Sk. जमानस्य Sk.
६. हिरण्यानि स्तोतृभ्यः Sy. ३. काव्यानि मन्त्ररूपाणि स्तोत्राणि Sy. अमृतानि नित्यानि हविर्नयनादीनि । ____ कर्माणि हविर्नयनादीनि काव्यानि Sk.
... यद्धविनयनादीनि सर्वाणि ४. धारयन् Sy.
करोषि तस्माद्धविषां यजमानधनानां अयत्नेनैवेत्यर्थः Sk.
स्वामी भवसीत्यर्थः Sk. ५. नृभ्यो हितानि नृषु साधूनि वा ...| १०. नाकुर्वन्ति M.
धनानि।... ईदग्भूतमग्निमवलोक्य सर्वे | ११. अस्मे इति तादर्थ्य चतुर्थी। अस्मदर्यजनाः स्तुवन्तीति भावः Sy.
मस्माकं हविर्नयनार्थमित्यर्थः Sk. नरेषु भवानि नृभ्यो वा हितानि यज्ञ- १२. वत्सवदत्यन्तं प्रियम्। यद्वा वत्सः पुत्रः फलानि Sk.
पश्चादुत्पन्नत्वात् । तद्वदग्निरप्यस्माकं ६. अवत् P. D.
पुत्रः Sy. भवति Sk.
१३. परितः सर्वत्र वर्तमानम् । देवेभ्यो निर्ग७. रतिः M. धनानां मध्ये यानि त्याश्वत्थवेण्वादिषु निलीनं सन्तमित्यर्थः
धनान्युत्कृष्टानि तेषां स्वामी भवति। Sy. ... सहव। युगपत्प्रयच्छन्नित्यर्थः Sy. | १४. सौचीकमग्निम् Sk. रयीणांपतिः रयिपतिरित्यवान्वाख्यायते। १५. अमरणधर्माणो देवाः Sy. तथापि प्रवीणशब्दादिवत् स्वामिमात्र-। मरणवर्जिताः Sk.
For Private and Personal Use Only