SearchBrowseAboutContactDonate
Page Preview
Page 411
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३५६ I.71.10. ] [ १.५.१६.५. स्वयमेव । सूर्यः । धनस्य सत्यम् । ईश्वरी भवति तथा। राजानौ । मित्रावरुणौ । सुपाणी । गोषु । प्रियम् । पयः। रक्षमाणौ भवतः प्रीणितावग्निनेति । मा नौ अग्ने सख्या पित्र्याणि प्र मर्षिष्ठा अभि विदुष्कविः सन् । नभो न रूपं रिमा मिनाति पुरा तस्या अभिशस्तरधीहि ॥१०॥ मा नो अग्ने। मा। अस्माकम् । अग्ने ! सख्यानि। वसिष्ठमुपक्रम्यागतानि। अभिप्रमार्जाः। वेत्ता। कान्तः। सन् । आदित्यः । इव कालात्मा। रूपम्। जरिमा च । हिनस्ति । पुरा। तस्मात् । उपद्रवाद् अस्मान् रक्षितुम् । अधिगच्छ।' मार्जीः। वेत्ता। कान्त त्यः। इव कालात्मा। रूपम्। जरि १. मेक P. अभिशब्दोऽत्र धात्वर्थानुवादी लम्बते २. सूयौं P. सूर्यसवृशः Sk. प्रलम्बत इति यथा। मा विस्मार्षीः । ३. सहव युगपदेव Sy. सत्रा सदा Sk. अथवा मृजेरिवं रूपम् । मा प्रमार्जीः। ४. ईष्टे। यो हि शीघ्रं गच्छति स बहुदेशे- मापनषीरित्यर्थः Sk. ____ष्ववस्थितानि धनानि प्राप्नोति Sy. १६. सर्व विद्वान् Sy. अस्मद्भक्ततायाः Sk. ५. राजमानौ Sy. दीप्तौ Sk. १७. क्रान्तः M. क्रान्तदर्शी सन् Sy. ६. ०णि M. मेधावी Sk. ७. अस्मदीयासु Sy. १८. यथान्तरिक्ष रूपवन्तः सूर्यरश्मय आच्छा८. सर्वलोकप्रियम् Sk. दयन्ति तद्वदाच्छादयति Sy. ६. अमृतवत्स्वादुभूतं पयः Sy. १६. तमांसि Sk. पयआख्यममृतम् Sk. २०. अस्माकम् Sk. १०. वृष्टिद्वारेण रक्षमाणा। साकाङ्क्षत्वा- | २१. जरा Sy. जरत्वम् Sk. दस्मदर्थ यजत्विति वाक्यशेषः। प्रदर्श- २२. मां सूक्तद्रष्टारं हिनस्ति Sy. नार्थ चात्र मित्रावरुणयोर्ग्रहणम्। २३. हिंसाहेतोस्तस्या जरायाः। पुरा अधीहि सर्वदेवता यजत्वित्यर्थः Sk. मां बुध्यस्व । सा यथा न प्राप्नोति तथा ११. प्रणीतावग्नि M. प्रीणितवानग्नि D. कुरु। अमृतत्वं प्रयच्छेति यावत् Sy. हे अग्ने तत्तद्रूपेण त्वमेवैवं वर्तस इति एतज् ज्ञात्वा पुरा तस्या जरायाः। भावः Sy. १२. म P. M. अभिशस्तेः हिंसातः Sk. १३. माशब्दः प्रमर्षिष्ठा इत्येतेन सम्बन्ध- | २४. प्राप्नुहि अस्मान् । यावत्सर्वरूपहारिण्या यितव्यः Sk. जरया न हिंस्यामहे तावत् प्राप्या१४. पितुरागतानि। पितुरारभ्य प्रवृत्तानी- स्माजरातो रक्षेत्यर्थः Sk. त्यर्थः Sk. २५. Ms. D. puts the figure ॥७१॥ १५. ० माजिः P. D. M. here to indicate the end of मा विनाशय। अत्र मृष्यतेरुपसर्गवशा- the seventyfirst hymn. No दर्थान्तरे वृत्तिः Sy. such number is given in P. मृषिरत्र सामर्थ्याद् विस्मरणार्थः।। and M. For Private and Personal Use Only
SR No.020610
Book TitleRugartha Dipika
Original Sutra AuthorN/A
AuthorLakshman Sarup
PublisherMotilal Banarsidass
Publication Year1939
Total Pages862
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy