________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१.५.१६.४. ] ३५५
[ I.71.9. देवेष्वस्माकम् । बह्वभिलाषिणीं बुद्धिम् । जानन्निति।
आ यदिषे नृपति तेज़ आनट्छुचि रेतो निषिक्त द्यौरभीकै । अग्निः शर्धमनव॒द्यं युवानं स्वाध्यं जनयत्सूदयच्च ॥८॥
आ यदिषे। आभिमुख्येन। अश्नोति। यत् । तेजः । नृपतिम् । अन्नायान्नं जेतुं तादृशम् । शुचि। रेतो मया स्त्रीषु। निषिक्तं च निषिञ्चतश्च मम। द्योतमानोऽग्निः । समीप आसीद् अथ । अग्निः । वेगवन्तम् । अवधरहितम्। तरुणम्। सुकर्माणं पुत्रम् । जनयतु। सूदयतु। च शत्रून् तन्मुखेनेति ।
मनो न योऽध्वनः सद्य एत्येक सत्रा सूरो वस्त्र ईशे ।
राजाना मित्रावरुणा सुपाणी गोषु प्रियममृतं रक्षमाणा ॥६॥ मनो न यः। शीघ्रगमनः। इव। यो दिव्यान् । मार्गान् । शीघ्रम् । गच्छति सः। एकः
२४
१. दीव्यन्तीति देवा धनपतयः Sy.
षष्ठयर्थे प्रथमा। अभीक इत्यासन्ननाम। निर्धारण एषा सप्तमी। देवानां मध्ये Sk. यदादित्यरश्मिभिराहृत्य दिवः समीपे २. तेषु ... प्रकर्षण मननीयं धनम् ।...यद्वा निषिक्तंस्थापितम्। आगामिवृष्टिलक्षण
प्रमति प्रकृष्टं स्तोत्रं देवेषु विदा वेदय मित्यर्थः Sk. १५. द्यौर्दीप्तम् Sy.
ज्ञापय Sy. प्रकृष्टां स्तुतिम् Sk. १६. बलवन्तम् Sy. बलमुत्साहं वा Sk. ३. बुद्धिम् missing M. ४. अस्मत्प्र- १७. अपत्य. M. अगहम् Sk.
भृतीनां भक्तताम् Sk. ५. मर्यादया १८. जरारहितमित्यर्थः Sy. Sk. ६. जाठररूपेण ...समन्तात् । १६. शोभनप्रज्ञं वा Sy. कल्याणचित्तम् Sk. व्याप्नोत् Sy. यो हविरथं मर्यादया | २०. वक्ष्यमाणगुणविशिष्टपुत्ररूपेण...जनयतु दीप्यत इत्यर्थः Sk. ७. ययत् M. यत् Syजनयत्वस्माकम् Sk. तेजः Sy. यदिति व्यत्ययेन नपुंसकता। २१. सूदय P. D. यागादिकर्मसु प्रेरयतु च।
यम् Sk. ८. दीप्तिलक्षणम् Sk. यद्वा। रेत इत्युदकनाम। निषिक्तं ६. नृणामृत्विजां पालकं यजमानम् Sy. मेघेन वृष्टमुदकमिषेऽन्नाय सस्यादि
मनुष्याणां स्वामिनम् Sk. १०. हविर्ल- निष्पत्तयेऽग्नेर्यत्तेज आनट् व्याप्नोत्, क्षणाय Sk. ११. नृपतिम् । अन्नायान्नं वृष्टयुदकेन भौमाग्नेः संयोगे सति हि जेतुं तादृशम्। missing M. सस्यान्युत्पद्यन्ते। कीदृशं तेजः? नूपति यच्छब्दात्तच्छब्दोऽध्याहार्यः। तत् शुचि नृणां रक्षकं शुचि दीप्तम्। तादृशेन Sk. १२. तेन तेजसा परिपक्वमन्नं तेजसा युक्तो द्यौर्दीप्तोऽग्निरभीक
रसरूपं... वीर्यम् Sy. उदकम् Sk. आसन्नकाल एव शर्धादिगुणविशिष्टं १३. अभ्यक्तेऽभिगतेऽभिप्राप्ते गर्भस्थाने Sy. पुत्रं जनयतु, तञ्च प्रेरयतु यज्ञादौ Sy. १४. मायान्त्रिषु निषिक्तं चतश्च P. मायां | सूदयतिरत्र संस्कारार्थः। संस्करोतु Sk.
स्त्रीषु निषिक्तं चतश्च D. ०ञ्चितश्च | २२. म यः M. २३. मन इव योऽग्निः Sk. P.D. निषिक्तं द्यौरभीके। द्यौरिति । २४. एक D. असहायः सन् Sy.
For Private and Personal Use Only