________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
1.71.7. 1
३५४
स्व आ यस्तुभ्यं॒ दम॒ आ वि॒भाति॒ नमो॑ वा॒ दाशा॑दुश॒तो अनु॒ द्यून्
1
Acharya Shri Kailassagarsuri Gyanmandir
[ १.५.१६.२.
*
वधो॑ अग्ने॒ वयो॑ अस्य द्वि॒बर्ही यास॑द्र्या स॒रथ॑ य॑ जुनासि॑ ॥६॥
8
स्व आ यस्तुभ्यम्। स्वे। गृहे। यः। त्वां काष्ठैः । प्रज्वलयति यः । वा । अन्नम्। उशतः कामयमानस्य तव। ददाति । दिवसेषु । वर्धय । अग्ने ! अन्तम् । अस्य । द्वयोः स्थानयोर्मध्यमोत्त
E
१०
११
मयोः परिवृढो यस्त्वमग्ने ! रथसहितं युद्धे । प्रेरयसि । धनेन सह युद्धात् । आगच्छतीति ।
अ॒ग्निं विश्वा॑ अ॒भि पृ॑ज्ञः सचन्ते समुद्रं न स॒वत॑ः स॒प्त य॒ह्वीः । न जा॒मिभि॒र्वि चि॑िकिते॒ वयो॑ नो वि॒दा दे॒वेषु प्रम॑ति॑ चिकि्रत्वान् ॥७॥
१२
१४
१५
अग्नि विश्वाः। अग्निम्। विश्वानि । हवींषि । अभिसचन्ते । समुद्रम् । इव । महत्यः ।
* Sy. analyses वर्षो as वर्ध उ । Sk. explains it by a and thus seems to agree with Sy. The padapatha however analyses it as वर्षो इति । १. यजमानः Sy. २. समिदादिभिः ... यो यजमानः ... यथाशास्त्रम् Sy. ३. हविर्लक्षणम् Sy; Sk.
४. ०तं M. उशते कामयमानाय तुभ्यम् Sk. ५. अनुदिवसम् Sy. प्रतिदिवसमित्यर्थः Sk. ६. The correct reading should be अन्नम्। Both Sy. and Sk. explain वयः by अन्नम् । वयोsन्नम् Sy; Sk.
७. द्वयोर्मध्यमोत्तमस्थानयोबृंहितो वर्धितस्त्वम् Sy. हविर्नयनद्वारेण द्वयोरपि देवमनुष्यलोकयोर्वर्धयिता । प्रत्यक्षकृतत्वाच्चास्य मन्त्रस्यानामन्त्रितमेतत् । अतो यत्तच्छब्दावध्याहृत्यैकवाक्यता नेया । यस्त्वं द्विबर्हा अग्ने (सः) त्वं वर्धय वयोऽस्येति Sk.
८. यः is omitted by M. The correct reading should be यम् ।
१६
१८
सप्त। नद्यः। न। बन्धुभिः। विज्ञायते । अन्नमल्पत्वात् । अस्माकं तथा सत्यग्ने ! प्रज्ञापय ।
For Private and Personal Use Only
६. रथेन । कं प्रति ? उच्यते । यं स्तोतारं यष्टारं प्रति Sk. १०. जुनातिर्गतिकर्मा | गच्छसि । तस्मै दातुम् । यस्मिन्नेव रथे त्वमारोहसि धनान्यपि तत्रैवारोप्य गच्छेरित्यर्थः Sk. ११. संगच्छते Sy. मध्यमपुरुषस्य स्थाने च प्रथमपुरुषः । यायास्त्वम् Sk. १२. अङ्गनादिगुणयुक्तमेनम् Sy. १३. चरुपुरोडाशादीनि सर्वाण्यन्नानि Sy.
सर्वाण्यन्यदेवतान्यपि हविर्लक्षणान्यन्नानि Sk. १४. आभिमुख्येन समवयन्ति प्राप्नुवन्ति Sy. हूयमानान्यभिगच्छन्ति Sk. १५. यथा स्रवन्त्यो नदयः समुद्रमभिगच्छन्ति तद्वत् Sy. १६. स्रवन्त्यो नदयः सप्त गङ्गादयाः Sk. १७. जमन्त्येकस्मिन्पात्रे सह भुञ्जत इति जामयो ज्ञातयस्तैः Sy. सजातीयैः Sk. १८. अन्नकल्पकत्वात् P. D. तेभ्यो दातुमस्माकमन्नं प्रभूतं नास्तीति भाव: Sy. अल्पत्वावप्रख्यातमन्नमस्माकम् । तद् बहु वदत् प्रख्यातं कुवित्यर्थः Sk. १६. अस्मभ्यं लम्भय Sy.
विद्धि जानीहि । शृण्वित्यर्थः Sk.